बुद्धचरितम्/चतुर्थः सर्गः

विकिस्रोतः तः
← तृतीयः सर्गः बुद्धचरितम्
चतुर्थः सर्गः
अश्घोषविरचितम्
पञ्चमः सर्गः →

ततस्तस्मात्पुरोद्यानाथ् कौतूहलचलेक्षणाः
प्रत्युज्जग्मुर्नृपसुतं प्राप्तं वरं इव स्त्रियः ।। ४.१ ।।

अभिगम्य च तास्तस्मै विस्मयोत्फुल्ललोचनाः
चक्रिरे समुदाचारं पद्मकोशनिभैः करैः ।। ४.२ ।।

तस्थुश्च परिवार्यैनं मन्मथाक्षिप्तचेतसः
निश्चलैः प्रितिविकचैः पिबन्त्य इव लोचनैः ।। ४.३ ।।

तं हि ता मेनिरे नार्यः कामो विग्रहवानिति
शोभितं लक्षणैर्दीप्तैः सहजैर्भूषणैरिव ।। ४.४ ।।

स्ॐयत्वाच्चैव धैर्याच्च काश्चिदेनं प्रजज्ञिरे
अवतीर्णो महीं साक्षाद् (गूढांशुश्सुधांशुश्)चन्द्रमा (इति इव ) ।। ४.५ ।।

तस्य ता वपुषाक्षिप्ता (निगृहीतं निर्ग्रहीतुं )जजृम्भिरे
अन्योअन्यं दृष्टिभिर्(हत्वा गत्वा शनैश्च विनिशश्वसुः ।। ४.६ ।।

एवं ता दृष्टिमात्रेण नार्यो ददृशुरेव तं
न व्याजह्रुर्न जहसुः प्रभावेणास्य यन्त्रिताः ।। ४.७ ।।

तास्तथा तु निरारम्भा दृष्ट्वा प्रणयविक्लवाः
पुरोहितसुतो धीमान् उदायी वाक्यं अब्रवीथ् ।। ४.८ ।।

सर्वाः सर्वकलाज्ञाः स्थ भावग्रहणपण्डिताः
रूपचातुर्यसंपन्नाः स्वगुणैर्मुख्यतां गताः ।। ४.९ ।।

(शोभयेत शोभयेत )गुणैरेभिर् अपि तानुत्तरान्कुरून्
कुवेरस्यापि (चाक्रीडं च क्रीडं प्रागेव वसुधां इमां ।। ४.१० ।।

शक्ताश्चालयितुं यूयं वीतरागानृषीनपि
अप्सरोभिश्च कलितान् ग्रहीतुं विबुधानपि ।। ४.११ ।।

भावज्ञानेन हावेन (रूपचातुर्यचातुर्या रूप)संपदा
स्त्रीणां एव च शक्ताः स्थ संरागे किं पुनर्नृणां ।। ४.१२ ।।

तासां एवंविधानां वो (वियुक्तानां नियुक्तानां )स्वगोचरे
इयं एवंविधा चेष्टा न तुष्टोऽस्म्यार्जवेन वः ।। ४.१३ ।।

इदं नववधूनां वो ह्रीनिकुञ्चितचक्षुषां
सदृशं चेष्टितं हि स्याद् अपि वा गोपयोषितां ।। ४.१४ ।।

(यद्यद्य्)अपि स्यादयं (धीरः वीरः श्रीप्रभावान्महानिति
स्त्रीणां अपि महत्तेज इतः कार्योऽत्र निश्चयः ।। ४.१५ ।।

पुरा हि काशिसुन्दर्या वेशवध्वा महानृषिः
ताडितोऽभूत्(पदा व्यासो पदन्यासाध् दुर्धर्षो (देवतैर्दैवतैर्)अपि ।। ४.१६ ।।

मन्थालगौतमो भिक्षुर् जङ्घया (वारबाल)मुख्यया
पिप्रीषुश्च तदर्थार्थं व्यसून्निरहरत्पुरा ।। ४.१७ ।।

गौतमं दीर्घतपसं महर्षिं दीर्घजीविनं
योषित्संतोषयां आस वर्णस्थानावरा सती ।। ४.१८ ।।

ऋष्यशृङ्गं मुनिसुतं तथैव स्त्रीष्वपण्डितं
उपायैर्विविधैः शान्ता जग्राह च जहार च ।। ४.१९ ।।

विश्वामित्रो महर्षिश्च विगाढोऽपि (महत्तपः महत्तपाः ) ।।
(दश वर्षाण्यहर्मेने दशवर्षाण्यरण्यस्थो घृताच्याप्सरसा हृतः ।। ४.२० ।।

एवमादीनृषींस्तांस्तान् अनयन्विक्रियां स्त्रियः
ललितं पूर्ववयसं किं पुनर्नृपतेः सुतं ।। ४.२१ ।।

तदेवं सति विश्रब्धं प्रयतध्वं तथा यथा
इयं नृपस्य वंशश्रीर् इतो न स्यात्पराङ्मुखी ।। ४.२२ ।।

या हि काश्चिद्युवतयो हरन्ति सदृशं जनं
निकृष्टोत्कृष्टयोर्भावं या गृह्णन्ति (ता तु [Wरोन्ग्सन्धि इन्EःJ??] तु ताः )स्त्रियः ।। ४.२३ ।।

इत्युदायिवचः श्रुत्वा ता विद्धा इव योषितः
समारुरुहुरात्मानं कुमारग्रहणं प्रति ।। ४.२४ ।।

ता भ्रूभिः प्रेक्षितैर्(हावैर्भावैर् हसितैर्(लडितैर्ललितैर्)गतैः
चक्रुराक्षेपिकाश्चेष्टा भीतभीता इवाङ्गनाः ।। ४.२५ ।।

राज्ञस्तु विनियोगेन कुमारस्य च मार्दवाथ्
(जहुः जह्रुः )क्षिप्रं अविश्रम्भं मदेन मदनेन च ।। ४.२६ ।।

अथ नारीजनवृतः कुमारो व्यचरद्वनं
वासितायूथसहितह् करीव हिमवद्वनं ।। ४.२७ ।।

स तस्मिन्कानने रम्ये जज्वाल स्त्रीपुरःसरः
आक्रीडए इव (विभ्राजे बभ्राजे विवस्वानप्सरोवृतः ।। ४.२८ ।।

मदेनावर्जिता नाम तं काश्चित्तत्र योषितः
कठिनैः पस्पृशुः पीनैः (संहतैर्संघट्टैर्)वल्गुभिः स्तनैः ।। ४.२९ ।।

स्रस्तांसक्ॐअलालम्ब मृदुबाहुलताबला
अनृतं स्खलितं काचिथ् कृत्वैनं सस्वजे बलाथ् ।। ४.३० ।।

काचित्ताम्राधरौष्ठेन मुखेनासवगन्धिना
विनिशश्वास कर्णेऽस्य रहस्यं श्रूयतां इति ।। ४.३१ ।।

काचिदाज्ञापयन्तीव प्रोवाचार्द्रानुलेपना
इह भक्तिं कुरुष्वेति (हस्तसंश्लेषलिप्सया छस्तं संश्लिष्य लिप्सया ) ।। ४.३२ ।।

मुहुर्मुहुर्मदव्याज स्रस्तनीलांशुकापरा
आलक्ष्यरशना रेजे स्फुरद्विद्युदिव क्षपा ।। ४.३३ ।।

काश्चित्कनककाञ्चीभिर् मुखराभिरितस्ततः
बभ्रमुर्दर्शयन्त्योऽस्य श्रोणीस्तन्वंशुकावृताः ।। ४.३४ ।।

चूतशाखां कुसुमितां प्रगृह्यान्या ललम्बिरे
सुवर्णकलशप्रख्यान् दर्शयन्त्यः पयोधरान् ।। ४.३५ ।।

काचित्पद्मवनादेत्य सपद्मा पद्मलोचना
पद्मवक्त्रस्य पार्श्वेऽस्य पद्मश्रीरिव तस्थुषी ।। ४.३६ ।।

मधुरं गीतं अन्वर्थं काचित्साभिनयं जगौ
तं स्वस्थं चोदयन्तीव वञ्चितोऽसीत्यवेक्षितैः ।। ४.३७ ।।

शुभेन वदनेनान्या भ्रूकार्मुकविकर्षिणा
प्रावृत्यानुचकारास्य चेष्टितं (धीरवीर)लीलया ।। ४.३८ ।।

पीनवल्गुस्तनी काचिद् (धासाघूर्णितवाताघूर्णित)कुण्डला
उच्चैरवजहासैनं समाप्नोतु भवानिति ।। ४.३९ ।।

अपयान्तं तथैवान्या बबन्धुर्माल्यदामभिः
काश्चित्साक्षेपमधुरैर् जगृहुर्वचनाङ्कुशैः ।। ४.४० ।।

प्रतियोगार्थिनी काचिद् गृहीत्वा चूतवल्लरीं
इदं पुष्पं तु कस्येति पप्रच्छ मदविक्लवा ।। ४.४१ ।।

काचित्पुरुषवत्कृत्वा गतिं संस्थानं एव च
उवाचैनं जितः स्त्रीभिर् जय भो पृथिवीं इमां ।। ४.४२ ।।

अथ लोलेक्सणा काचिज् जिघ्रन्ती नीलं उत्पलं
किंचिन्मदकलैर्वाक्यैर् नृपात्मजं अभाषत ।। ४.४३ ।।

पश्य भर्तश्चितं चूतं कुसुमैर्मधुगन्धिभिः
हेमपञ्जररुद्धो वा कोकिलो यत्र कूजति ।। ४.४४ ।।

अशोको दृश्यतां एष कामिशोकविवर्धनः
रुवन्ति भ्रमरा यत्र दह्यमाना इवाग्निना ।। ४.४५ ।।

चूतयष्ट्या समाश्लिष्टो दृश्यतां तिलकद्रुमः
शुक्लवासा इव नरः स्त्रिया पीताङ्गरागया ।। ४.४६ ।।

फुल्लं (कुरुबकं कुरुवकं )पश्य (निर्भुक्तालक्तकनिर्मुक्तालक्तक)प्रभं
यो नखप्रभया स्त्रीणां निर्भर्त्सित इवानतः ।। ४.४७ ।।

बालाशोकश्च निचितो दृश्यतां एष पल्लवैः
योऽस्माकं हस्तशोभाभिर् लज्जमान इव स्थितः ।। ४.४८ ।।

दीर्घिकां प्रावृतां पश्य तीरजैः सिन्दुवारकैः
पाण्डुरांशुकसंवीतां शयानां प्रमदां इव ।। ४.४९ ।।

दृश्यतां स्त्रीषु माहात्म्यं चक्रवाको ह्यसौ जले
पृष्ठतः प्रेष्यवद्भार्यां अनुवर्त्य्- अनुगच्छति ।। ४.५० ।।

मत्तस्य परपुष्टस्य रुवतः श्रूयतां ध्वनिः
अपरः कोकिलो (अन्वक्षं प्रतिश्रुत्केव अनुत्कः प्रतिश्रुत्येव )कूजति ।। ४.५१ ।।

अपि नाम विहंगानां (वसन्तेनाहृतो वसन्तेनाहितो )मदः
न तु (चिन्तयतोऽचिन्त्यं चिन्तयतश्चित्तं जनस्य प्राज्ञमानिनः ।। ४.५२ ।।

इत्येवं ता युवतयो मन्मथोद्दामचेतसः
कुमारं विविधैस्तैस्तैर् उपचक्रमिरे नयैः ।। ४.५३ ।।

एवं आक्षिप्यमाणोऽपि स तु धैर्यावृतेन्द्रियः
मर्तव्यं इति सोद्वेगो न जहर्ष न (विव्यथे सिस्मिये ) ।। ४.५४ ।।

तासां (तत्त्वेऽनवस्थानं तत्त्वेन वस्थानं दृष्ट्वा स पुरुषोत्तमः
(समं विग्नेन ससंविग्नेन )धीरेण चिन्तयां आस चेतसा ।। ४.५५ ।।

किं (विमा विना )नावगच्छन्ति चपलं यौवनं स्त्रियः
यतो रूपेण (संमत्तं जरा यन्संपन्नं जरेयं )नाशयिष्यति ।। ४.५६ ।।

नूनं एता न पश्यन्ति कस्यचिद्रोगसंप्लवं
तथा हृष्टा भयं त्यक्त्वा जगति व्याधिधर्मिणि ।। ४.५७ ।।

अनभिज्ञाश्च सुव्यक्तं मृत्योः सर्वापहारिणः
(ततः तथा )स्वस्था निर्(उद्विग्नाः उद्वेगाः क्रीडन्ति च हसन्ति च ।। ४.५८ ।।

जरां (व्याधिं च मृत्युं मृत्युं च व्याधिं )च को हि जानन्सचेतनः
स्वस्थस्तिष्ठेन्निषीदेद्वा (शयेद्सुपेद्)वा किं पुनर्हसेथ् ।। ४.५९ ।।

यस्तु दृष्ट्वा परं जीर्णं व्याधितं मृतं एव च
स्वस्थो भवति नोद्विग्नो यथाचेतास्तथैव सः ।। ४.६० ।।

वियुज्यमाने (हि अपि )तरौ पुष्पैरपि फलैरपि
पतति च्छिद्यमाने वा तरुरन्यो न शोचते ।। ४.६१ ।।

इति ध्यानपरं दृष्ट्वा विषयेभ्यो गतस्पृहं
उदायी नीतिशास्त्रज्ञस् तं उवाच सुहृत्तया ।। ४.६२ ।।

अहं नृपतिना दत्तः सखा तुभ्यं क्षमः किल
यस्मात्त्वयि विवक्षा मे तया प्रणयवत्तया ।। ४.६३ ।।

अहितात्प्रतिषेधश्च हिते चानुप्रवर्तनं
व्यसने चापरित्यागस् त्रिविधं मित्रलक्षणं ।। ४.६४ ।।

सोऽहं मैत्रीं प्रतिज्ञाय पुरुषार्थात्पराङ्(मुखः मुखं ) ।।
यदि (त्वा समुपेक्षेय त्वां समुपेक्षेयं न भवेन्मित्रता मयि ।। ४.६५ ।।

तद्ब्रवीमि सुहृद्भूत्वा तरुणस्य वपुष्मतः
इदं न प्रतिरूपं ते स्त्रीष्वदाक्षिण्यं ईदृशं ।। ४.६६ ।।

अनृतेनापि नारीणां युक्तं समनुवर्तनं
तद्व्रीडापरिहारार्थं आत्मरत्यर्थं एव च ।। ४.६७ ।।

संनतिस्चानुवृत्तिश्च स्त्रीणां हृदयबन्धनं
स्नेहस्य हि गुणा योनिर् मानकामाश्च योषितः ।। ४.६८ ।।

तदर्हसि विशालाक्ष हृदयेऽपि पराङ्मुखे
रूपस्यास्यानुरूपेण दाक्षिण्येनानुवर्तितुं ।। ४.६९ ।।

दाक्षिण्यं औषधं स्त्रीणां दाक्षिण्यं भूषणं परं
दाक्षिण्यरहितं रूपं निष्पुष्पं इव काननं ।। ४.७० ।।

किं वा दाक्षिण्यमात्रेण भावेनास्तु परिग्रहः
विषयान्दुर्लभांल्लब्ध्वा न ह्यवज्ञातुं अर्हसि ।। ४.७१ ।।

कामं परं इति ज्ञात्वा देवोऽपि हि पुरंदरः
गौतमस्य मुनेः पत्नीं अहल्यां चकमे पुरा ।। ४.७२ ।।

अगस्त्यः प्रार्थयां आस स्ॐअभार्यां च रोहिणीं
तस्मात्तत्स(दृशीं दृशं )लेभे लोपामुद्रां इति श्रुतिः ।। ४.७३ ।।

(उतथ्यस्य औतथ्यस्य )च भार्यायां ममतायां महा(तपः तपाः ) ।।
मारुत्यां जनयां आस भरद्वाजं (बृहस्वृहस्)पतिः ।। ४.७४ ।।

(बृहस्वृहस्)पतेर्महिष्यां च जुह्वत्यां जुह्वतां वरः
बुधं विबुध(कर्माणं धर्माणं जनयां आस चन्द्रमाः ।। ४.७५ ।।

कालीं चैव पुरा कन्यां जलप्रभवसंभवां
जगाम यमुनातीरे जातरागः पराशरः ।। ४.७६ ।।

मातङ्ग्यां अक्षमालायां गर्हितायां रिरंसया
कपिञ्जलादं तनय्.अं वसिष्ठोऽजनयन्मुनिः ।। ४.७७ ।।

ययातिश्चैव राजर्षिर् वयस्यपि विनिर्गते
विश्वाच्याप्सरसा सार्धं रेमे चैत्ररथे वने ।। ४.७८ ।।

स्त्रीसंसर्गं विनाशान्तं पाण्डुर्ज्ञात्वापि कौरवः
माद्रीरूपगुणाक्षिप्तः सिषेवे कामजं सुखं ।। ४.७९ ।।

करालजनकश्चैव हृत्वा ब्राह्मणकन्यकां
अवाप भ्रंशं अप्य्(एवं एव न तु (सेजे न त्यजेच्च )मन्मथं ।। ४.८० ।।

एवमाद्या महात्मानो विषयान्गर्हितानपि
रतिहेतोर्बुभुजिरे प्रागेव गुणसंहितान् ।। ४.८१ ।।

त्वं पुनर्न्यायतः प्राप्तान् बलवान्रूपवान्युवा
विषयानवजानासि यत्र सक्तं इदं जगथ् ।। ४.८२ ।।

इति श्रुत्वा वचस्तस्य श्लक्ष्णं आगमसंहितं
मेघस्तनितनिर्घोषः कुमारः प्रत्यभाषत ।। ४.८३ ।।

उपपन्नं इदं वाक्यं सौहार्दव्यञ्जकं त्वयि
अत्र च त्वानुनेष्यामि यत्र मा दुष्ठु मन्यसे ।। ४.८४ ।।

नावजानामि (विषयान्विषयाञ् जाने लोकं तदात्मकं
अनित्यं तु जगन्मत्वा नात्र मे रमते मनः ।। ४.८५ ।।

जरा व्याधिश्च मृत्युश्च यदि न स्यादिदं त्रयं
ममापि हि मनोज्ञेषु विषयेषु रतिर्भवेथ् ।। ४.८६ ।।

नित्यं यद्यपि हि स्त्रीणां एतदेव वपुर्भवेथ्
(दोषवत्स्वपि ससंवित्कस्य )कामेषु (कामं रज्येत मे मनः तथापि न रतिः क्षमा ) ।। ४.८७ ।।

यदा तु (जरयापीतं जरया पीतं रूपं आसां भविष्यति
आत्मनोऽप्यनभिप्रेतं मोहात्तत्र रतिर्भवेथ् ।। ४.८८ ।।

मृत्युव्याधिजरा(धर्मा धर्मो मृत्युव्याधिजरात्मभिः
रममाणो (ह्य्अप्य्)असंविग्नः समानो मृगपक्षिभिः ।। ४.८९ ।।

यदप्यात्थ महात्मानस् तेऽपि कामात्मका इति
संवेगो (अत्रैव अत्र न )कर्तव्यो यदा तेषां अपि क्षयः ।। ४.९० ।।

माहात्म्यं न च तन्मन्ये यत्र सामान्यतः क्षयः
विषयेषु प्रसक्तिर्वा युक्तिर्वा नात्मवत्तया ।। ४.९१ ।।

यदप्यात्थानृतेनापि स्त्रीजने वर्त्यतां इति
अनृतं नावगच्छामि दाक्षिण्येनापि किंचन ।। ४.९२ ।।

न चानुवर्तनं तन्मे रुचितं यत्र नार्जवं
सर्वभावेन संपर्को यदि नास्ति धिगस्तु तथ् ।। ४.९३ ।।

(अध्र्टेः अनृते )श्रद्दधानस्य सक्तस्यादोषदर्शिनः
किं हि वञ्चयितव्यं स्याज् जातरागस्य चेतसः ।। ४.९४ ।।

वञ्चयन्ति च यद्य्(एवं एव जातरागाः परस्परं
ननु नैव क्षमं द्रष्टुं नराः स्त्रीणां नृणां स्त्रियः ।। ४.९५ ।।

तदेवं सति दुःखार्तं जरामरण(भागिनं भोगिनं ) ।।
न मां कामेष्वनार्येषु प्रतारयितुं अर्हसि ।। ४.९६ ।।

अहोऽतिधीरं बलवच्च ते मनश् चलेषु कामेषु च सारदर्शिनः
भये (अतितीव्रे अपि तीव्रे )विषयेषु सज्जसे निरीक्षमाणो मरणाध्वनि प्रजाः ।। ४.९७ ।।

अहं पुनर्भीरुरतीवविक्लवो जराविपद्व्याधिभयं विचिन्तयन्
लभे न शान्तिं न धृतिं कुतो रतिं निशामयन्दीप्तं इवाग्निना जगथ् ।। ४.९८ ।।

असंशयं मृत्युरिति प्रजानतो नरस्य रागो हृदि यस्य जायते
अय्ॐअयीं तस्य परैमि चेतनां महाभये (रज्यति रक्षति )यो न रोदिति ।। ४.९९ ।।

अथो कुमारश्च विनिश्चयात्मिकां चकार कामाश्रयघातिनीं कथां
जनस्य चक्षुर्गमनीयमण्डलो महीधरं चास्तं इयाय भास्करः ।। ४.१०० ।।

ततो वृथाधारितभूषणस्रजः कलागुणैश्च प्रणयैश्च निष्फलैः
स्वए एव भावे विनिगृह्य मन्मथं पुरं ययुर्भग्नमनोरथाः स्त्रियः ।। ४.१०१ ।।

ततः पुरोद्यानगतां जनश्रियं निरीक्ष्य सायं प्रतिसंहृतां पुनः
अनित्यतां सर्वगतां विचिन्तयन् विवेश धिष्ण्यं क्षितिपालकात्मजः ।। ४.१०२ ।।

ततः श्रुत्वा राजा विषयविमुखं तस्य तु मनो न शिश्ये तां रात्रिं हृदयगतशल्यो गज इव
अथ श्रान्तो मन्त्रे बहुविविधमार्गे ससचिवो न सोऽन्यत्कामेभ्यो नियमनं अपश्यत्सुतमतेः ।। ४.१०३ ।।

इति (श्रीबुद्धचरिते महाकाव्ये स्त्रीविघातनो नाम चतुर्थः सर्गः -- ४ --