फलदीपिका/पंचमोऽध्यायः (कर्मजीव प्रकरणम्)

विकिस्रोतः तः
← अध्यायः ४ ज्योतिषम्
फलदीपिका
अध्यायः ६ →

कर्माजीव प्रकरण
अर्थाप्ती कथयेद्विलग्नशशिनोः प्राबल्यतः खेचरेः
कर्मस्थैः पातृमातृशात्रवसुहृद्ब्र्हात्रादिभः स्त्रीधनात् |
भृत्याद्वा दिननाथलग्नशशिनां मध्ये बलीयांस्ततः
कर्मेशस्थनवाम्शराशिपवशाद्वृत्तिं जगुस्तद्विदः || १||
फलद्रुमैर्मन्त्रजपश्च शाठ्याद्द्यूतानृतैः कंबलभेषजाद्यैः
द्यातुक्रियाद्वा क्षितिपालपूज्याज्जीवत्यसौ पङ्कजवल्लभांशे || २||
जलोद्भवानां क्रयविक्रयेण कृषिक्रियागोमहिषीसमुत्थैः |
तीर्थाटनाद्वा वनिताश्रयाद्वा निशाकरांशे वसनक्रयाद्वा || ३||
भौमांशके धातुरणप्रहारैर्महानसाद्भूमिवशात्सुवर्णात् |
परोपतापायुधसाहसैर्वा म्लेच्छाश्रयात्सूचकचोरवृत्या || ४||
काव्यागमैर्लेखकलिप्युपायैर्ज्योतिर्गणज्ञानवशाद्बुधांशे |
परार्थवेदाध्ययनाज्जपाच्च पुरोहितव्याजवशात्प्रवृत्तिः || ५||
जीवांशके भूसुरदेवतानां समाश्रयाद्भूमिपतिप्रसादात् |
पुराणशास्त्रागमनीतिमार्गाद्धर्मोपदेशेन कुसीदवृत्या || ६||
स्त्रीसंश्रयाद्गोमहिषीगजाश्वैस्तौर्यत्रिकैर्वा रजतैश्च गन्धैः |
क्षीराद्यलङ्कारपटीपटद्यैः शुक्रांशकेऽमात्यगुणैः कवित्वात् || ७||
शन्यंशके मूलफलैः श्रमेण प्रेष्यैः खलैनीर्चधनैः कुधान्यैः |
भारोद्वहात्कुत्सिरमार्गवृत्या शिल्पादिभिर्दारुमयैर्वधाद्यैः || ८||
अंशेशे बलवत्ययत्नसंप्राप्तिं बलोनेशपे
स्वल्पं प्रोक्तफलं भवेदुदयतः कर्मर्क्षदेशे फलम् |
अंशस्योक्तदिशं वदेत्पतियुते दृष्टे स्वदेशे फलं
सत्यन्यैः परदेशजं तदधिपस्यांशे स्वदेशे स्थिरे || ९||