फलदीपिका/त्रयोदशोऽध्यायः (आयुर्भावः)

विकिस्रोतः तः
(फलदीपिका/त्रयोदशोऽध्यायः - आयुर्भाव इत्यस्मात् पुनर्निर्दिष्टम्)
← अध्यायः १२ ज्योतिषम्
फलदीपिका
अध्यायः १४ →

             
आयुर्भाव
जाते कुमारे सति पूर्वमार्यै
रायुर्विचिन्त्यं हि ततः फलानि |
विचारणीया गुणिनि स्थितेतद्
गुणाः समस्थाः खलु लक्षणज्ञैः || १||
केचिद्यथाधानविलग्नमन्ये शीर्षोदयं भूपतनं हि केचित् |
होराविदश्चितनकाययोन्योर्वियोगकालं कथयन्ति लग्नम् || २||
आद्वादशाब्दान्नरयोनिजन्मना-
मायुष्कला निश्चयितुं न शक्यते
मात्रा च पित्रा कृतपापकर्मण
बालग्रहैर्नशमुपैति बालकः || ३||
आद्ये चतुष्के जननीकृताघै-
र्मध्ये च पित्रार्जितपापसङ्धैः |
बालस्तदन्त्यासु चतुःशरत्सु
स्वकीयदोषैः समुपैति नाशम् || ४||
तद्दोषशान्त्यै प्रतिजन्मतार-
माद्वदशाब्दं जपहोमपूर्वम् |
आयुष्करं कर्म विधाय ताता
बालं चिकित्सादिभिरेव तक्षेत् || ५||
आष्टौ बालारिष्टमादौ नराणं
योगारिष्टं प्राहुरावींशति स्यात् |
अल्पं चाद्वात्रिंशतं मध्यमायु-
श्चासप्तत्याः पूर्णमायुः शतान्तम् || ६||
नृणां वर्षशतं ह्यायुस्तास्मींस्त्रेधा विभज्यते |
अल्पं मध्यं दीर्घमायुरित्येतत्सर्वसम्मतम् || ७||
मृत्युः स्याद्दिनमृत्युरुग्विषघटीकालेऽथ तिष्येऽम्बुभे
ताताम्बासुतमातुलान्पदवशात्त्वाष्ट्रे च हन्यात्तथा |
मूलर्क्षे पितृमातृवंशविलयं तस्यान्त्यपादे श्रियां
सार्पे व्यस्तमिदं फलं न शुभसम्बन्धं विलग्नं यदि || ८||
पापाप्तेक्षितराशिसन्धिजनने सद्यो विनाशं ध्रुवं
गण्डान्ते पितृमतृहा शिशुमृतिर्जीवेद्यदि क्ष्मापतिः |
जातः सन्धिचतुष्टयेऽप्यशुभसंयुक्तेक्षिते स्यान्मृति-
र्मृर्त्योभार्गगते च सा साति विधौ केन्द्रोऽष्टमे वा मृतिः || ९||
चान्द्रं रूपं लोकशूरो वरज्ञः
कुड्ये चित्रं भाग्यलोके शुकानाम् |
मेने राज्यं मृत्युभागाः प्रदिष्टा
मेषादिनां वर्णसम्ख्यैहीमांशोः || १०||
दानं धेनो रुद्र रौद्री मुखेन
भाग्या भानुर्गोत्र जाया नखेन |
पुत्री नित्यं मृत्युभागाः क्रमेण
मेषादीनां तेषु जाता गतायुः || ११||
रन्ध्रे केन्द्रेषु पापैरुदयनिधनगैर्वथ लग्नास्तयोर्व
लग्नेऽब्जेवोग्रमध्ये व्ययमृतिरिपुगे दुर्बले शीतभनौ |
क्षीणेन्दौ साशुभे वा तनुमदगुरुधीभाजि रन्ध्रास्तगोग्रै-
मृत्युः स्यादशु केन्द्रे न यदि शुभखगाः सद्युतिर्वीक्षणं वा || १२||
जन्मेशोऽथ विलग्नपो यदिभवेद्दुस्थोऽबलो वत्सरै-
स्तद्राशिप्रमितैश्च मारयति तन्मासैदृर्गाणाधिपः |
अंशेशो दिवसैस्तथा यदि मृतिर्द्वित्र्यादियोगान्बहू-
नालोच्य प्रवदेत्सुताष्टमगतैः पापैररिष्टं शिशोः || १३||
लग्नेन्द्वोस्तदधीसयोरपि मिथो लग्नेशरन्ध्रेशयो-
र्द्रेक्काणास्वनवांशकादपि मिथस्तद्द्वादशांशात्क्रमात् |
आयुर्दीर्घसमाल्पतां चरनगव्द्यांगैश्चरेऽथ स्थिरे
ब्रूयाद्द्वन्द्वचरस्थिरैरुभयभैः स्थास्नुद्विदेहाटनैः || १४||
लग्नाधीशशुभाः क्रमाद्बहुसमाल्पायुंषि केन्द्रादिगाः
रन्ध्रेशोग्रखगास्तथा यदि गता व्यस्तं विदध्युः फलं |
जन्मेशाष्टमनाथयोरुदयपच्छिद्रेशयोर्मैत्रतो
भास्वल्लग्नपयाश्चिरायुरहितेऽल्पायुः समे मध्यमः || १५||
लग्नाधिपो लग्ननवंशनायको
जन्मेश्वरो जन्मनवांशनायकः |
स्वस्वाष्टमेशाद्यदि चेद्बलान्विता
दीर्घयुषः स्युविपरीतमन्यथ || १६||
लग्नेश्वरादतिबली निधनेस्वरोऽसौ
केन्द्रस्थितो निधनरिः फगतिश्च पापैः |
तस्यायुरल्पमथवा यदि मध्यमायु-
रुत्साहसंकटवशात्परमायुरेति || १७||
नरोऽल्पायुयोर्गे प्रथमभगणे नश्यति शने-
र्द्वितीये मध्यायुर्यदि भवति दीर्घयुषि सति |
तृतिये निर्याणं स्फुटजशनिगुर्वर्कहिमगून्
दशां भुक्ति कष्टमपि वदति निश्चित्य सुमतिः || १८||
सपापो लग्नेशो रविहतरुचिर्नीचरिपुगो
यदा दुःस्थानेषु स्थितिमुपगतो गोचरवशात् |
तनौ वा तद्योगो यदि निधनमाहुस्तनुभृतां
नवांशाद्द्रेक्काणाच्छिशिरकरलग्नादपि वदेत् || १९||
शशी तदारूढगृहाधिपश्च
लग्नाधिनाथश्च यदा त्रयोऽमी |
गुणाधिकाः सद्ग्रहदृष्टयुक्त
गुणधिकं तं कथयन्ति कालम् || २०||
लग्नाधिपोऽतिबलवानशुभैरदृष्टः
केन्द्रस्थितः शुभखगैरवलोक्यमानः |
मृत्युं विहाय विदधाति स दीर्घमायुः
सार्द्धं गुणैर्बहुभिरूर्जितराजलक्ष्म्या || २१||
सर्वतिशाय्यतिबलः स्फुरदंशुजालो
लग्ने स्थितः प्रशमयेत् सुरराजमन्त्री
एको बहूनि दुरितानि सुदुस्तराणि
भक्त्या प्रयुक्त्या इव चक्रधरे प्रणमः || २२||
मूर्तेस्त्रिकोणागमकण्टकेषु रवीन्दुजीवर्क्षनवांशसंस्थः |
सुकर्मकृन्नत्यमशेषदोषान्मुष्णाति वद्धिष्णरनुष्णरश्मिः || २३||
केन्द्रत्रिकोणनिधनेषु न यस्य पापा
लग्नाधिपः सुरगुरुश्च चतुष्टयस्थौ |
भुक्त्वा सुखानि विविधानि सुपुण्यकर्मा
जीवेच्च वत्सरशतं स विमुक्तरोगः || २४||
श्चीपत्युदीरितदशाभिरथाष्टवर्गत्-
यत्कालचक्रदशयोडुदशाप्रकारात् |
सम्यक्स्फुटाभिहतया क्रिययाप्तवाक्या-
दायुर्बुधो वदतु भूरिपरीक्षया च || २५||