प्रकाशसंहिता/प्रथमपरिच्छेदः/अध्यायः ६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← प्रथमपरिच्छेदः, अध्यायः ५ प्रकाशसंहिता
अध्यायः ६
[[लेखकः :|]]
प्रथमपरिच्छेदः, अध्यायः ७ →

श्रीहंस उवाच

निःशेषतो रात्रिमाने व्यतीतेत्वहराग(दि)मे ।
क्षणे तं विश्वसृक्स्रष्टुमिच्छां चक्रेऽखिल(स्वयं)प्रभुः ।। ६.१ ।।

ततः स्वगर्भगान्जीवान्लिङ्गमुक्तान्विनेश्वरः ।
प्रकृत्यात्मकलिङ्गेन शरीरेणावृतास्त्रिधा ।। ६.२ ।।

विभिन्नानां स्तमसान्शुद्धराजसान्सात्विकान्प्रभुः ।
स्वोदरस्थान्समुधृत्यसृज्यान्पुरुषनामकः ।। ६.३ ।।

प्रादात्सवासुदेवाख्यो सर्वान्जीवान्जगत्प्रभुः ।
नैव सृष्टिस्तु मुक्तानां बद्धानां न हि सर्वशः ।। ६.४ ।।

सृष्टिरुक्तायुक्तः संख्या नियमात्सृष्टिरुच्यते ।
सृष्टिः संख्या नियमतः तात्विकातात्विकेषु च ।। ६.५ ।।

निरंशेषु न संख्यास्ति बहुत्वात्वाद्बहुधैव सा ।
ब्रह्मत्वयोग्या ऋजवो नामतोऽनन्तशो गणाः ।। ६.६ ।।

तेषु पूर्वानन्तकल्पैः मुक्ताः सन्ति ह्यनन्तशः ।
लिङ्गबद्धा अप्यनन्तानन्तशः सन्ति गर्भगाः ।। ६.७ ।।

हरेस्तेषां सर्वशोपि तेषु सृज्यास्तु केचन ।
ऋज्वादि तात्विकाःसर्वे अनादितो ह्यपरोक्षिणः ।। ६.८ ।।

सामान्यतो विशेषेण स्वस्वयोग्यापरोक्षिणः ।
क्ळ्प्तकालोचितमहासाधनेन भवन्ति हि ।। ६.९ ।।

यतन्ति ह्यपरोक्षार्थं ऋजवो शतसंमिताः ।
पूर्वापरोक्षिणस्ते च शतसंख्यामिताः सदा ।। ६.१० ।।

अनन्तवेदोक्तगुणोपासनायां हरेः सदा ।
यतन्ति तेपि क्रमशो ह्युपासीतगुणोच्चयाः ।। ६.११ ।।

भवन्ति वेधाः सम्पूर्णसद्गुणोपास्तिमानिह ।
काले मुक्तो भवत्येव मुच्यते नैकदैव हि ।। ६.१२ ।।

एवञ्च ब्रह्ममानेन कल्पद्विशतकेन च ।
पूर्णशक्तिः पूर्णगुणोपास्तिः मुक्ता भवत्यलं ।। ६.१३ ।।

मुक्तेः पूर्वक्षणे भोग्यसुप्रारब्धक्षयेपि च ।
एवमेवोत्तरत्रापि संख्या नियमतः सुराः ।। ६.१४ ।।

मुच्यन्ते तात्विका वक्ष्यमाणैः कल्पैरजस्य तु ।
द्विपञ्चाशत्कल्पमिताः शेषाद्यास्तु सभार्यकाः ।। ६.१५ ।।

विंशत्कल्पमितास्त्विन्द्रजीवाः द्विनवकल्पकाः ।
अहंप्राणपदार्हश्च गुर्वाद्याद्व्यष्टकल्पकाः ।। ६.१६ ।।

प्रवाहस्तु द्विषट्कल्पैः सूर्याद्याः दशकल्पकाः ।
मित्रादीनां च नवभिस्तूक्त शेषगणस्य तु ।। ६.१७ ।।

अष्टभिः सप्तभिः कल्पैः सनकादि गणस्य तु ।
षड्भिः पर्जन्यमारभ्य पुष्करान्तगणस्य वै ।। ६.१८ ।।

अपरोक्षतः कर्मदेवाः पञ्चकल्पापरोक्षिणः ।
चतुर्भिराजानजानान्तु सार्धकल्पत्रयेण तु ।। ६.१९ ।।

कृष्णाङ्गसङ्गगोपीनां त्रिभिः पितृगणस्य तु ।
गन्धर्वाणान्तु कल्पाभ्यां मर्त्यानां तु तथैकतः ।। ६.२० ।।

अर्धकल्पं तृणान्तानां योग्यानां हरिदर्शने ।
नियमोऽयंसर्वकल्पेष्वेवमेव न चान्यथा ।। ६.२१ ।।

क्ल्पसंख्या ब्रह्ममानाद्विज्ञेया योग्यचेतनैः ।
असुराणां तमःप्राप्तिः ब्रह्मणो दिनकल्पतः ।। ६.२२ ।।

भवत्येव जगद्धातुराज्ञयेत्थं सदैव तु ।
इन्द्रादिपुष्करान्तानां गुणोपासनयोचितैः ।। ६.२३ ।।

प्रोक्तैः कल्पैर्विमुच्यन्ते तावत्कल्पैस्तु साधनं ।
तत्पूर्वमपरोक्षस्य कर्तव्यमिति निश्चयः ।। ६.२४ ।।

अण्डान्तराले पद्मोत्थब्रह्मा यावद्धि तिष्ठति ।
तावत्संवत्सरगतप्रतिप्रतिदिनेष्वपि ।। ६.२५ ।।

सांशा अतात्विकाः सर्वे संख्यया वक्ष्यमाणया ।
मितास्तु प्रतिकल्पेऽपि पदस्था ह्यपरोक्षिणः ।। ६.२६ ।।

उर्वश्याद्याप्सरसः शतान्तांश्चाष्टसंख्यया ।
मिता आजानजैस्तुल्याः कर्मदेवैः समाः पराः ।। ६.२७ ।।

शतं पितॄणां सप्तैव तेषूर्वश्यादिभिः समाः ।
अन्ये आजानजेभ्यस्तु न्यूनास्तेभ्योऽवराः क्रमाथ् ।। ६.२८ ।।

गन्धर्वास्तु शतं तेषु अष्टौ तुल्यास्तु कर्मजैः ।
शतकोटिमिताः सर्वे ऋषयो विंशदुत्तमाः ।। ६.२९ ।।

ऋषीणां च शतं कर्मदेवैस्तल्यमुदीरितं ।
हर्यावेशाश्च तन्मध्ये विंशदीषद्गुणोत्तमाः ।। ६.३० ।।

तेष्वेव तात्विकाश्चाष्टौ शतकं कर्मजैः समं ।
तदन्येऽजानजेभ्यस्तु तुल्या अग्निसुता अपि ।। ६.३१ ।।

द्व्यष्टौसहस्राणिशतन्त्रिंशच्चारणरक्षसां ।
साध्यसिद्धास्तथान्यास्तु सप्ततिः सर्वजातिषु ।। ६.३२ ।।

आजानजास्तेस्वन्यूनं पितृगन्धर्वसंयुताः ।
प्रतीकालम्बनाः सांशाः निरंशास्तु ततोऽवराः ।। ६.३३ ।।

प्रतीकालम्बनस्तेषु श्रेष्ठाः मानुषगायकाः ।
ततो न्यूनास्तु राजानो मर्त्योच्चास्तु ततोऽधमाः ।। ६.३४ ।।

मर्त्यगन्धर्वराश्यादि सर्वजीवगणेष्वपि ।
ये मुक्तियोग्यास्ते सर्वे प्रतीकस्थावलम्बिनः ।। ६.३५ ।।

निरंशा अपरोक्षात्प्राकूर्ध्वमप्यण्ड एव हि ।
सृज्यानूर्ध्वं यथा सांशाः अपरोक्षविवर्जिताः ।। ६.३६ ।।

अपरोक्षिणान्तु सांशानां तात्विकैर्भिन्नचेतसाम् ।
अतात्विकानां कर्मादि सुरगन्धर्वमानुषां ।। ६.३७ ।।

एतावदन्तजीवानां सूक्ष्माप्तिरनिरुद्धतः ।
अजोत्पत्तेः पुराजाण्डे स्थूलाप्तिरिति निश्चयः ।। ६.३८ ।।

तात्विकानां बहिश्चाण्डात्सूक्ष्मस्थूलाप्तिरिष्यते ।
असंसृष्टशरीरास्तेऽण्डोत्पत्तेः पुराःसुराः ।। ६.३९ ।।

अण्डान्तराले सर्वेऽपि संसृष्टाः स्थूलदेहकाः ।
लये सर्वे लिङ्गबद्धाः शून्यकुक्षा वसन्ति हि ।। ६.४० ।।

तेषु मुक्तेतरे संख्या नियमात्सृष्टिसंमताः ।
ये च तान्निखिलान्वासुदेवः स्रष्टुमुपाक्रमथ् ।। ६.४१ ।।

जडाख्या प्रकृतिः सर्वजीवानां लिङ्गरूपिणी ।
प्रकृतेर्गर्भगा जीवाः लिङ्गदेहयुता मताः ।। ६.४२ ।।

अनादिकालमारभ्य जीवाः संसृतिबन्धगाः ।
तत्र पूर्वानन्तकल्पे जीवाः सत्साधनेन च ।। ६.४३ ।।

मिश्रेण विपरीतेन ज्ञानेनात्यक्तबन्धनाः ।
जीवाश्च त्रिविधा आसन्शतकोटिसहस्रशः ।। ६.४४ ।।

सृज्येषु लिङ्गबद्धेषु पूर्वसृज्यश्चतुर्मुखः ।
न चैककाले सर्वेषां सृष्टिः सा कालभेदतः ।। ६.४५ ।।

भवत्यतः पूर्वजाताः उत्तमान्ये ततोऽवराः ।
लयाख्य परकालान्ते व्यतीते सृष्टिसंमते ।। ६.४६ ।।

परकालादिमेऽजस्य सृष्टिरन्यस्य कालतः ।
ब्रह्मणः सृष्टितः पश्चाद्वायोः सृष्टिः शताब्दतः ।। ६.४७ ।।

ततः शताब्दतो वाण्याः भारत्यास्तच्छताब्दतः ।
ततः सहस्राब्दतश्च सृष्टिस्तु विपशेषयोः ।। ६.४८ ।।

नीलादीनां सहस्रश्च वत्सरैस्तावता पुनः ।
वारुण्यादेर्दशसाहस्राब्दतस्तु ततः परं ।। ६.४९ ।।

सृष्टिरिन्द्रस्य कामस्याप्ययुताब्दास्तथापरे ।
सृष्टास्युर्हरिणा ये च नीचास्तेऽनुत्तमोत्तमैः ।। ६.५० ।।

पुष्करान्तास्तात्विकाश्च तथैवातात्विकाः परे ।
निरंशा नित्यबद्धाश्च तमोयोग्याश्च राक्षसाः ।। ६.५१ ।।

अयुताब्दाद्धेवमानात्पूर्वपूर्वव्यवस्थया ।
सृष्टिर्भवति सा सूक्ष्मस्थूलभेदाद्विधा मता ।। ६.५२ ।।

तात्विकानां पदस्थानां सर्वेषामपरोक्षिणां ।
अण्डात्पूर्वैव भवति तदन्येषां तदन्तरे ।। ६.५३ ।।

अण्डाद्बहिरथाण्डान्तर्जायमानजनस्य तु ।
पूर्वोक्तकालनियमात्सृष्टिः ज्ञेया यथाक्रमं ।। ६.५४ ।।

लिङ्गबद्धस्य तु यदा सूक्ष्मदेहाप्तिरिष्यते ।
ततः पूर्वक्षणे लिङ्गे गुणवैषम्यमिष्यते ।। ६.५५ ।।

लिङ्गदेहस्य मध्यस्थो रजोभागः प्रकीर्तितः ।
भूर्नामकेन्दिरा तत्र चेष्टका तस्य मानिनी ।। ६.५६ ।।

सत्वभागस्पृष्टरजः पार्श्वगा राजसाणवः ।
दशप्रलयकाले तु भूम्या सत्वस्य पार्श्वगाः ।। ६.५७ ।।

भवन्ति लयकालान्ते तत्र तिष्ठन्ति सर्वशः ।
राजसाणुः सात्विकांशगतस्त्वेकैकशः पृथक् ।। ६.५८ ।।

दशैव तादृशा एते मिलिता द्वादशाणवः ।
सात्विकेषु शतमितान्रक्तवर्णान्करोत्यलं ।। ६.५९ ।।

स्वभावतःसत्वभागाः शुक्लास्ते सत्वसंस्थिताः ।
रक्तासहस्रसंख्याकाः दशभीराजसाणुभिः ।। ६.६० ।।

भवन्ति च रजः स्पृष्टाः सत्वपार्श्वगता लये ।
एवमेको राजसाणुः राजसांशापसव्यगं ।। ६.६१ ।।

तामसांश भुवानीतः स्वशतांशन्तु तामसं ।
अत्यल्पं नीलवर्णं ते रक्तोरक्ती करोत्यलं ।। ६.६२ ।।

एकः शुद्धो राजसांशः परिच्छेदे तु राजसे ।
मध्ये तिष्ठन्त्यपि लये राजसाणु समा इमे ।। ६.६३ ।।

तमः परिच्छेदगताः तामसाणुस्तु यादृशाः ।
लये सत्वपरिच्छेदपार्श्वगा राजसाणवः ।। ६.६४ ।।

तामसास्तादृशा एते मिलिता द्वादशाणवः ।
राजसा तामसात्यल्प परमाणु प्रमाणतः ।। ६.६५ ।।

अधिकं गुणितास्तत्र शतद्वादशसंमिताः ।
दशराजससंयुक्त सहस्रसात्विकाणवः ।। ६.६६ ।।

लक्षाभवन्ति कार्योपयुक्ता एते भवन्ति हि ।
तामसात्तु परिच्छेदाद्विगुणो राजसस्मृतः ।। ६.६७ ।।

राजसात्तु परिच्छेदा द्विगुणःसात्विकः स्मृतः ।
एकैकस्मन्परिच्छेदेप्यनन्ताः परमाणवः ।। ६.६८ ।।

सन्ति तत्र नियन्ताजो विष्णुब्रह्मशिवात्मकः ।
नारायणोनन्तगुणः श्री स्त्रीरूपाभिमानिनी ।। ६.६९ ।।

जडायां प्रकृतौ चापि लिङ्गदेहे तथैव च ।
सन्त्यानन्ताणवस्तेषु पूर्वोक्ताः कार्यसाधकाः ।। ६.७० ।।

सत्वङ्गता राजसांशाः लये राजससात्विकान् ।
वदन्ति तामसगतं रजोराजसतामसं ।। ६.७१ ।।

रजः परिच्छेदगतं सन्तो राजसतामसं ।
वदन्त्येव लये योगो भवति श्रीहरीच्छया ।। ६.७२ ।।

साम्यावस्थां बुधाः प्राहुः एतां प्रकृतिलिङ्गयोः ।। ६.७३ ।।

इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे षष्ठोऽध्यायः