प्रकाशसंहिता/द्वितीयपरिच्छेदः/अध्यायः ५

विकिस्रोतः तः
← द्वितीयपरिच्छेदः, अध्यायः ४ प्रकाशसंहिता
अध्यायः ५
[[लेखकः :|]]
द्वितीयपरिच्छेदः, अध्यायः ६ →

श्रीभगवानुवाच

रसातलेधस्थाद्दानवाः शतकोटिशः ।
दैत्याश्च यातुधानाश्च पौलोमाः कालकेयकाः ।। ५.१ ।।

निवाताकवचाधीराः राक्षसाश्च सुराणकाः ।
पिशाचा अन्त्यजासृक्याः महाकुमति(मुदि)नो जराः ।। ५.२ ।।

वसन्ति चक्रभयतो हरेः सर्वभयादपि ।
ये केचित्तात्विकास्तत्र संवसन्ति सुरर्षभाः ।। ५.३ ।।

प्रतिमन्वन्तरेष्वेते वर्षेस्मिन्भारतेखिलाः ।
हरीरसुरसद्विप्रगोयोषिदपराश्रमान् ।। ५.४ ।।

दूषयित्वा पातयित्वा केचित्पूर्णान्यथाधियः ।
नित्ये वसन्ति नरके हता हर्यादि दैःद्वग्द्ध ।। ५.५ ।।

नित्यदुःसाधनाभूयो रसातलमुपाश्रिताः ।
भूमौ भूत्वा ब्रह्मरुद्रवरैर्लोको(का)पकारिणः ।। ५.६ ।।

सर्वावतारै रामेण कृष्णेनापि हताः खिलाः ।
वसन्ति नित्यनरके कालाद्यास्यन्ति वै तमः ।। ५.७ ।।

तस्मिन्हि सरमानाम्नी शुनी ब्रह्मवरोद्भवा ।
सदार्तान्भीषयन्ति दैत्यान्यमस्य वशवर्तिनी ।। ५.८ ।।

क्षीणायुषस्तत्रदैत्याः स्वप्ने दृष्ट्वा सुदर्शनं ।
मृतायास्यन्ति नरकं तद्वंश्या(स्या)नां स आश्रयः(मः) ।। ५.९ ।।

तदधस्तात्तु पाताले उत्तरे दिशि भासुरे ।
सहस्रवदनः शेषः सर्वैस्तात्विकपन्नगैः ।। ५.१० ।।

समस्त नागकन्याभिः पूजितो रत्नमण्डपे ।
ध्यायन्नारायणं देवं सदावसति सामरः ।। ५.११ ।।

सहस्रभानुभादीप्यत्किरीटावलिमण्डितः ।
सम्पूर्णशारदशशिछविकोट्यधिकद्युतिः ।। ५.१२ ।।

नित्यामृतस्रवच्छुभ्रफणामण्डलमण्डितः ।
सदैककुण्डलो भास्वन्मुसलः सहलः प्रभुः ।। ५.१३ ।।

भानुप्रभामुण्मूर्धन्यमणिश्रीहृतसर्वरुक् ।
हारनूपुरवलयकङ्कणाङ्गुलिकादिभिः ।। ५.१४ ।।

अनेकमणिसद्भास्व(त्कटि)त्किरीटसूत्रादिकः प्रभुः ।
सुरासुरकिरीटस्थरत्नाछादितपादुकः ।। ५.१५ ।।

गन्धमाल्यादिसुरभिध्यायन्नास्ते विराट्स्वयं ।
पातालदक्षिणे भागे संय(म्य)मिन्यां पुरः प्रभुः ।। ५.१६ ।।

श्यामलावल्लभो दण्डधरो महिषवाहनः ।
समवर्ती यमः प्रेतपतिः नीलाञ्जनाद्रिरुक् ।। ५.१७ ।।

सर्वाभरणसम्पन्नः धर्मराट्रामचिन्तकः ।
भानुपुत्रोश्चात्रचित्रचित्रगुप्तौ सुलेखकौ ।। ५.१८ ।।

यस्याज्ञाया भारतोत्थपुण्यपापचयस्य तु ।
तत्र धर्मः प्रवक्तारः तत्तन्मन्वन्तरस्थिताः ।। ५.१९ ।।

ऋषयः सर्वदेवोपदेवास्तत्परिचारकाः ।
ऊर्ध्वकेशा विरूपाक्षाः नीलवर्णभयङ्कराः ।। ५.२० ।।

तदाज्ञाकारिणास्तस्य किङ्कराः पाशपाणयः ।
निष्ठुराः निर्घृणाः क्रूराः महापरिघपाणयः ।। ५.२१ ।।

भारतात्पापिनो बध्वाह्यानीयन्ते यमान्तिकं ।
दशलक्षमतास्ते तु घोरास्ताडनभर्जनैः ।। ५.२२ ।।

घोराध्वाने कृषन्त्येते नितरां कृतपापिनः ।
स तानभ्यगतान्दृष्ट्वा यमदण्डं परेतराठ् ।। ५.२३ ।।

तेषां मूर्ध्नि स्थापयति यातना देहिनां तदा ।
पुण्यपापानि ते सर्वे कीर्तयन्ति कृतानि च ।। ५.२४ ।।

तत्र तत्वात्मिकाःसर्वे सत्यमित्यवदन्स्थिताः ।
पत्रेषु तानि(ळःइ) लिखितान्यपि ते प्रपठन्ति च ।। ५.२५ ।।

सुखदुःखात्मकफलं वदन्ति ऋषिसत्तमाः ।
दशलक्षमितास्तेषां यमदूतास्तु नारके ।। ५.२६ ।।

पातयित्वा ताडयन्ति यथा पापानुसारतः ।
विंशल्लक्षमितास्तत्र(स्य) सदा रोगाभिमानिनः ।। ५.२७ ।।

ते वातपित्तश्लेष्माद्याः सन्निपातज्वरादयः ।
भगन्दरातिसाराश्च वमनारुचिदुर्व्रणाः ।। ५.२८ ।।

हेमपीनसबाधर्यद्धृ(हृ)द्रोगाद्यास्तदन्तिके ।
वसन्ति पापफलदाः क्वचिद्देहक्षयङ्कराः ।। ५.२९ ।।

श्वाहिवृश्चिकदंशांशी विषदुर्वृकरूपकाः ।
विंशल्लक्षास्तु नरके पतितानां प्रबाधकाः ।। ५.३० ।।

पाताले संवसन्त्येते नरका बहुरूपकाः ।
दुर्गतिर्निरयश्चैव महारौरवरौरवौ ।। ५.३१ ।।

संघातकालसूत्राख्योवर्चाख्यामनिरोधनं ।
तैलयन्त्रस्तप्ततैलो गिरिपातायसालयौ ।। ५.३२ ।।

सूच्यग्निभूरिनिर्घातौ वक्रकण्टकदानवौ ।
श्वभोजनव्रतपनौ कर्कशालिमुखोल्बणौ ।। ५.३३ ।।

पूयासृङ्मूत्रविष्टाशाः तप्तास्त्रोपरिरम्भणाः ।
कालकूटाग्निशकलौ सर्वशस्त्रास्त्रपातनौ ।। ५.३४ ।।

प्राणरोधमहाभारौ क्रूराशीविषवृश्चिकौ ।
सर्वाङ्गछेदात्ममांसौ तप्तवृक्षाभिपातनौ ।। ५.३५ ।।

शूलारोहापकर्षा द्वौ दुर्गन्धा राक्षसादनः ।
बाणाघातो वैतरणी शङ्कमूलकरालकौ ।। ५.३६ ।।

पिपीलिका जलूकादौ गृध्रकङ्कादि भोजने ।
आवर्तनास्फालनौ द्वौ शिलायन्त्रशिलादनौ ।। ५.३७ ।।

कर्णवस्तु पुपूर्णार्(णो) च द्वार(प्रक्षे)क्षेपणबन्धनौ ।
शृङ्कला तप्तसिकता स्फुलिङ्गाश्चावधूलयः ।। ५.३८ ।।

शिरमर्मग्रन्थिकूटजलनीरोधनादयः ।
सन्त्येवाष्टोत्तरशतनरकाः पातकालयाः ।। ५.३९ ।।

अनित्यनरका एते तामिश्रन्धतामिश्रकौ ।
नित्यौ द्वौ नरकौ तत्र गतायान्ति तमः क्रमाथ् ।। ५.४० ।।

अधो लोकेषु ये देवाः सर्वमन्वन्तरेष्वपि ।
प्रोक्तव्यापारनिरताः नामान्तरविवर्जिताः ।। ५.४१ ।।

अयोग्यानामिहप्रोक्तनामरूपाणि सर्वशः ।
इहैव पूर्वमनुषु(ष्टु) दत एवाज्ञ(म्य)नामकाः ।। ५.४२ ।।

एते मनुलये सर्वेत्यक्त्वा स्थूलानि सूक्ष्मतः ।
स्वप्राज्ञवशगा यान्ति महर्लोकं तदत्यये ।। ५.४३ ।।

प्राप्यस्थूलानि ऋषिभिः स्वपूर्वं पातिके(प्रान्तिके) क्रमाथ् ।। ५.४४ ।।

इति श्री प्रकाशसंहितायां द्वितीयपरिच्छेदे पञ्चमोऽध्यायः