पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/3

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
कुमारसम्भवम्



पुर्वापरौ (१)[१] तोयनिधी (२)[२]वगाह्य
स्थितः पृथिव्या इव मानदण्डः ॥ १ ॥
यं सर्वशैलाः परिकल्प्य वत्सं
मेरौ स्थिते दौग्धरि दोहदक्षे

वगाह्य प्रविश्य । अतएव पृथिव्या भूमेर्मानं हस्तादिना परिच्छेदः । भावे ल्युट् । तस्य दण्डः । यद्वा मीयतेऽनेनेति मान: । करणे ल्युट् । स चासौ दण्डश्च स इव स्थितः । आयामपरिच्छेदकदण्ड इव स्थित इत्यर्थः । पूर्वापरसागरावगाहित्वं चास्य हिमालयस्यास्त्येव । उक्तं च ब्रह्माण्डपुराणे -- ''कैलासो हिमवांश्चैव दक्षिणे वर्षवर्वतौ । पूर्वपश्चिमगावेतवर्णवान्तरुपस्थितौ'' ॥ अत्र हिमाचलस्योभयाब्धिव्याप्तिसाम्यान्मानदण्डत्वेनोत्प्रेक्षणादुत्प्रेक्षाऽलंकारः । ''प्रकृतेऽप्रकृतगुणक्रियादिसम्बन्धादप्रकृतत्वेन प्रकृतस्य संभावनमुत्प्रेक्षा'' इत्यलंकारसर्वस्वकारः ।। अस्मिन्सर्गे प्रायेण वृत्तमुपजातिः। क्वचिदिन्द्रवज्रोपेन्द्रवज्रे च । तल्लक्षणं तु -- ''स्यादिन्द्रवज्रा यदि तौ जगौ गः''। ''उपेन्द्रवज्राजतजास्ततो गौ''। अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः'' इति ॥ १ ॥

इतः परं षोडशभिः श्लोकैर्हिमाद्रिं वर्णयति । तत्र नगाधिराजत्वं निर्वोढुमाह--
यमिति ।। सर्वे च ते शैलाश्च सर्वशैलाः । `पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन' इति समासः । यं हिमालयं वत्सं परिकल्प्य विधाय दोहदक्षे दोहनसमर्थे मेरौ दोग्धरि स्थिते सति । ''यस्य च भावेन भावलक्षणम्'' इति सप्तमी ।। पृथूपदिष्टां पृथुना वैन्येनोपदिष्टामीदृक्तया प्रदर्शितां धरित्रीम् । गोरुपधरामिति शेषः ।''गौर्भूत्वा तु वसुन्धरा'' इति विष्णुपुराणात् । ''अकथितं च'' इति कर्मत्वम् । भास्वन्ति

  1. वारिनिधी
  2. विगाह्य