पाराशरगीता २

विकिस्रोतः तः
२८०

[पराज़र]
मनोरथरथं प्राप्य इन्द्रियार्थ हयं नरः।
रश्मिभिर्ज्ञानसम्भूतैर्यो गच्छति स बुद्धिमान्॥१॥

सेवाश्रितेन मनसा वृत्ति हीनस्य शस्यते।
द्विजातिहस्तान्निर्वृत्ता न तु तुल्यात्परस्परम्॥२॥

आयुर्नसुलभं लब्ध्वा नावकर्षेद्विशां पते।
उत्कर्षार्थं प्रयतते नरः पुण्येन कर्मणा॥३॥

वर्णेभ्योऽपि परिभ्रष्टः स वै संमानमर्हति।
न तु यः सत्क्रियां प्राप्य राजसं कर्म सेवते॥४॥

वर्णोत्कर्षमवाप्नोति नरः पुण्येन कर्मणा।
दुर्लभं तमलब्धा हि हन्यात्पापेन कर्मणा॥५॥

अज्ञानाद्धि कृतं पापं तपसैवाभिनिर्नुदेत्।
पापं हि कर्मफलति पापमेव स्वयं कृतम्।
तस्मात्पापं न सेवेत कर्म दुःखफलोदयम्॥६॥

पापानुबन्धं यत्कर्म यद्यपि स्यान्महाफलम्।
न तत्सेवेत मेधावी शुचिः कुसलिलं यथा॥७॥

किं कस्तमनुपश्यामि फलं पापस्य कर्मणः।
प्रत्यापन्नस्य हि सतो नात्मा तावद्विरोचते॥८॥

प्रत्यापत्तिश्च यस्येह बालिशस्य न जायते।
तस्यापि सुमहांस्तापः प्रस्थितस्योपजायते॥९॥

विरक्तं शोध्यते वस्त्रं न तु कृष्णोपसंहितम्।
प्रयत्नेन मनुष्येन्द्र पापमेवं निबोध मे॥१०॥

स्वयं कृत्वा तु यः पापं शुभमेवानुतिष्ठति।
प्रायश्चित्तं नरः कर्तुमुभयं सोऽश्नुते पृथक्॥११॥

अजानात्तु कृतां हिंसामहिंसा व्यपकर्षति।
ब्राह्मणाः शास्त्रनिर्देशादित्याहुर्ब्रह्मवादिनः॥१२॥

कथा कामकृतं चास्य विहिंसैवापकर्षति।
इत्याहुर्धर्मशास्त्रज्ञा ब्राह्मणा वेदपारगाः॥१३॥

अहं तु तावत्पश्यामि कर्म यद्वर्तते कृतम्।
गुणयुक्तं प्रकाशं च पापेनानुपसंहितम्॥१४॥

यथा सूक्ष्माणि कर्माणि फलन्तीह यथातथम्।
बुद्धियुक्तानि तानीह कृतानि मनसा सह॥१५॥

भवत्यल्पफलं कर्म सेवितं नित्यमुल्बनम्।
अबुद्धिपूर्वं धर्मज्ञ कृतमुग्रेण कर्मणा॥१६॥

कृतानि यानि कर्माणि दैवतैर्मुनिभिस्तथा।
नाचरेत्तानि धर्मात्मा श्रुत्वा चापि न कुत्सयेत्॥१७॥

सञ्चिन्त्य मनसा राजन्विदित्वा शक्तिमात्मनः।
करोति यः शुभं कर्म स वै भद्राणि पश्यति॥१८॥

नवे कपाले सलिलं संन्यस्तं हीयते यथा।
नवेतरे तथा भावं प्राप्नोति सुखभावितम्॥१९॥

सतोयेऽन्यत्तु यत्तोयं तस्मिन्नेव प्रसिच्यते।
वृद्धे वृद्धिमवाप्नोति सलिले सलिलं यथा॥२०॥

एवं कर्माणि यानीह बुद्धियुक्तानि भूपते।
नसमानीह हीनानि तानि पुण्यतमान्यपि॥२१॥

राज्ञा जेतव्याः सायुधाश्चोन्नताश् च सम्यक्कर्तव्यं पालनं च प्रजानाम्।
अग्निश्चेयो बहुभिश्चापि यज्ञैर् अन्ते मध्ये वा वनमाश्रित्य स्थेयम्॥२२॥

दमान्वितः पुरुषो धर्मशीलो भूतानि चात्मानमिवानुपश्येत्।
गरीयसः पूजयेदात्मशक्त्या सत्येन शीलेन सुखं नरेन्द्र॥२३॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. पाराशरगीता
    1. पाराशरगीता १
    2. पाराशरगीता २
    3. पाराशरगीता ३
    4. पाराशरगीता ४
    5. पाराशरगीता ५
    6. पाराशरगीता ६
    7. पाराशरगीता ७
    8. पाराशरगीता ८
    9. पाराशरगीता ९
  2. गीता

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=पाराशरगीता_२&oldid=17375" इत्यस्माद् प्रतिप्राप्तम्