पाण्डव गीता

विकिस्रोतः तः

<poem>

.. .. पाण्डव गीता .. ..
  

पाण्डव प्रह्लादनारदपराशरपुण्डरीक- व्यासाम्बरीशशुकशौनकभीष्मदाल्भ्यान् । . रुक्माङ्गदार्जुनवसिष्ठविभीषणादीन् पुण्यानिमान्परमभागवतान्स्मरामि .. १..

लोमहर्षण उवाच - धर्मो विविर्धति युधिष्ठिरकीर्तनेन पापं प्रणश्यति वृकोदरकीर्तनेन ।. शत्रुर्विनश्यति धनञ्जयकीर्तनेन माद्रीसुतौ कथयतां न भवन्ति रोगाः .. २..

ब्रह्मा उवाच - ये मानवा विगतरागपरावरज्ञा नारायणं सुरगुरुं सततं स्मरन्ति . ध्यानेन तेन हतकिल्बिष चेतनास्ते मातुः पयोधररसं न पुनः पिबन्ति .. ३..

युधिष्ठिर उवाच - मेघश्यामं पीतकौशेयवासं श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् . पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम् .. ४..

कुन्ती उवाच - स्वकर्मफलनिर्दिष्टां यां यां योनिं व्रजाम्यहम् . तस्यां तस्यां हृषीकेश त्वयि भक्तिदृर्ढाऽस्तु मे .. ५..

द्रुपद उवाच - कीटेषु पक्षिषु मृगेषु सरीसृपेषु रक्षःपिशाचमनुजेष्वपि यत्र यत्र . जातस्य मे भवतु केशव त्वत्प्रसादात् त्वय्येव भक्तिरचलाऽव्यभिचारिणी मे .. ६..

अभिमन्यु उवाच - गोविन्द गोविन्द हरे मुरारे गोविन्द गोविन्द रथाङ्गपाणे . गोविन्द गोविन्द मुकुन्द कृष्ण गोविन्द गोविन्द नमो नमस्ते .. ७..

उद्धव उवाच - वासुदेवं परित्यज्य योऽन्यं देवमुपासते . तृषितो जाह्नवीतीरे कूपं वाञ्छति दुर्भगः .. ८..

विदुर उवाच - वासुदेवस्य ये भक्ताः शान्तास्तद्गतमानसाः . तेषां दासस्य दासोऽहं भवे जन्मनि जन्मनि .. ९..

भीष्म उवाच - विपरीतेषु कालेषु परिक्षीणेषु बन्धुषु . त्राहि मां कृपया कृष्ण शरणागतवत्सल .. १०..

द्रोण उवाच - ये ये हताश्चक्रधरेण राजं- स्त्रैलोक्यनाथन जनार्दनेन . ते ते गता विष्णुपुरिं प्रयाताः क्रोधोऽपि देवस्य वरेण तुल्यः .. ११..

गान्धारी उवाच - त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव . त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव .. १२..

प्रह्लाद उवाच - नाथ योनिसहस्रेषु येषु येषु व्रजाम्यहम् . तेषु तेष्वचला भक्तिरच्युतऽसु सदा त्वयि .. १३..

या प्रीतिरविवेकनां विषयेष्वनपायिनि . त्वामनुस्मरतः सा मे हृदयान्माऽपसर्पतु .. १४..

भरद्वाज उवाच - लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः . येषामिन्दीश्वरश्यामो हृदयस्थो जनार्दनः .. १५..

अत्रि उवाच - गोविन्देति सदा स्नानं गोविन्देति सदा जपः . गोविन्देति सदा ध्यानं सदा गोविन्दकीर्तनम् .. १६..

आविर्होत्र उवाच - कृष्ण त्वदीयपदपङ्कजपञ्जरान्ते अद्यैव मे विशतु मानसराजहंसः . प्राणप्रयाणसमये कफवातपिताइः कण्ठावरोधनविधौ स्मरणं कुतस्ते .. १७..

विदुर उवाच - हरर्नामैव नामैव नामामैव मम जीवनम् . कलौ नास्येव नास्तेव नास्त्येव गतिरन्यथा .. १८..

वशिष्ठ उवाच - कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते . भस्मीभवन्तु तस्याशु महापातककोटयः .. १९..

दुर्योधन उवाच - जानामि धर्मं न च मे प्रवृत्ति- र्जानाम्यधर्मं न च मे निवृत्तिः . केनापि देवेन हृदिस्थितेन यथा नियुक्तोऽस्मि तथा करोमि .. २०..

सुभद्र उवाच - एकोऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः . दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय .. २१..

गर्ग उवाच - नारायणेति मन्त्रोऽस्ति वागस्ति वशवर्तिनि . तथापि नरके घोरे पतन्तीत्येतदद्भुतम् .. २२..

पराशर उवाच - सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् . बद्धः परिकरस्तेन मोक्षाय गमनं प्रति .. २३..

व्यास उवाच - सत्यं सत्यं पुनः सत्यं भुजमुत्थाप्य चोच्यते . न वेदाच्च परं शास्त्रं न देवः केशवात्परः ..२४..

धन्वन्तरि उवाच - अच्युतानन्त गोविन्द नामोच्चारणभेषजात् . नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् .. २५..

मार्कण्डेय उवाच - सा हानिस्तन्महच्छिद्रं सा चान्धजडमूढता . यन्मुहूर्तं क्षणं वापि वासुदेवं न चिन्तयेत् .. २६..


श्रीशुक उवाच - आलोड्य सर्वशास्त्राणि विचार्यैवं पुनः पुनः . इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा .. २७..


श्रीमहादेव उवाच - शरीर च नवच्छिद्रं व्याधिग्रस्तं कलेवरम् औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः .. २८..


शौनक उवाच - भोजनाच्छादने चिन्तां वृथा कुर्वन्ति वैष्णवाः . योऽसौ विश्वम्भरो देवः स भक्तान्किमुपेक्षते .. २९ ..

आकाशात्पतितं तोयं यथा गच्छति सागरम् . सर्वदेवनमस्कारः केशवं प्रति गच्छति .. ३०.. <poem>

"https://sa.wikisource.org/w/index.php?title=पाण्डव_गीता&oldid=366498" इत्यस्माद् प्रतिप्राप्तम्