नारायणीयम्/दशकम् ६३

विकिस्रोतः तः
← दशकम् ६२ नारायणीयम्
दशकम् ६३
[[लेखकः :|]]
दशकम् ६४ →

ददृशिरे किल तत्क्षणमक्षतस्तनितजृम्भितकम्पितदिक्तटाः ।
सुषमया भवदङ्गतुलां गता व्रजपदोपरि वारिधरास्त्वया ॥ ६३१ ॥

विपुलकरकमिश्रैस्तोयधारानिपातै
र्दिशि दिशि पशुपानां मण्डले दण्ड्यमाने ।
कुपितहरिकृतान्नः पाहि पाहीति तेषां
वचनमजित श्रुण्वन्मा बिभीतेत्यभाणीः ॥ ६३२॥

कुल इह खलु गोत्रो दैवतं गोत्रशत्रो
र्विहतिमिह स रुन्ध्यात्को नुः वः संशायोऽस्मिन् ।
इति सहसितवादी देव गोवर्धनाद्रिं
त्वरितमुदमुमूलो मूलतो बाल दोर्भ्याम् ॥ ६३३॥

तदनु गिरिवरस्य प्रोद्धृतस्यास्य तावत्
सिकतिलमृदुदेशे दूरतो वारितापे ।
परिकरपरिमिश्रान्धेनुगोपानधस्ता
दुपनिदधदधत्था हस्तपद्मेन शैलम् ॥ ६३४॥

भवति विधृतशैले बालिकाभिर्वयस्यै
रपि विहितविलासं केळिलापादिलोले ।
सविधमिलितधेनूरेकहस्तेन कण्दू
यति सति पशुपालास्तोषमैषन्त सर्वे ॥ ६३५॥

अतिमहान् गिरिरेष तु वामके करसरोरुहि तं धरते चिरम् ।
किमिदमद्भुतमद्रिबलन्विति त्वदवलोकिभिराकथि गोपकैः ॥ ६३६ ॥

अहह धार्ष्ट्यममुष्य वटोर्गिरिं व्यथितबाहुरसाववरोपयेत् ।
इति हरिस्त्वयि बद्धविगर्हणो दिवससप्तकमुग्रमवर्षयत् ॥ ६३७ ॥

अचलति त्वयि देव पदात्पदं गलितसर्वजले च घनोत्करे ।
अपहृते मरुता मरुतां पतिस्त्वदभिशङ्कितधीः समुपाद्रवत् ॥ ६३८ ॥

शममुपेयुषि वर्षभरे तदा पशुपधेनुकुले च विनिर्गते ।
भुवि विभो समुपाहितभूधरः प्रमुदितैः पशुपैः परिरेभिषे ॥ ६३९ ॥

धरणिमेव पुरा धृतवानसि क्षितिधरोद्धरणे तव कः श्रमः ।
इति नुतस्त्रिदशैः कमलापते गुरुपुरालय पालय मां गदात् ॥ ६३१० ॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_६३&oldid=32302" इत्यस्माद् प्रतिप्राप्तम्