नारायणीयम्/दशकम् ५२

विकिस्रोतः तः
← दशकम् ५१ नारायणीयम्
दशकम् ५२
[[लेखकः :|]]
दशकम् ५३ →

अन्यावतारनिकरेष्वनिरीक्षितं ते
भूमातिरेकमभिवीक्ष्य तदाघमोक्षे ।
ब्रह्मा परीक्षितुमनाः स परोक्षभावं
निन्येऽथ वत्सकगणान्प्रवितत्य मायाम् ॥ ५२१॥

वत्सानवीक्ष्य विवशे पशुपोत्करे ता
नानेतुकाम इव धातृमतानुवर्ती ।
त्वं सामिभुक्तकबळो गतवांस्तदानीं
भुक्तांस्तिरोधित सरोजभवः कुमारान् ॥ ५२२॥

वत्सायितस्तदनु गोपगणायितस्त्वं
शिक्यादिभाण्डमुरळीगवलादिरूपः ।
प्राग्वद्विहृत्य विपिनेषु चिराय सायं
त्वं माययाथ बहुधा व्रजमाययाथ ॥ ५२३॥

त्वामेव शिक्यागवलादिमयं दधानो
भूयस्त्वमेव पशुवत्सकबालरूपः ।
गोरूपिणीभिरपि गोपवधूमयीभि
रासादितोऽसि जननीभिरतिप्रहर्षात् ॥ ५२४॥

जीवं हि किञ्चिदभिमानवशात्स्वकीयं
मत्वा तनूज इति रागभरं वहन्त्यः ।
आत्मानमेव तु भवन्तमवाप्य सूनुं
प्रीतिं ययुर्न कियतीं वनिताश्च गावः ॥ ५२५॥

एवं प्रतिक्षणविजृम्भितहर्षभार
निश्शेषगोपगणलालितभूरिमूर्तिम् ।
त्वामग्रजोऽपि बुबुधे किल वत्सरान्ते
ब्रह्मात्मनोरपि महान्युवयोर्विशेषः ॥ ५२६॥

वर्षावधौ नवपुरातनवत्सपालान्
दृष्ट्वा विवेकमसृणे द्रुहिणे विमूढे ।
प्रादीदृशः प्रतिनवान्मकुटान्गदादि
भूषांश्चतुर्भुजयुजः सजलाम्बुदाभान् ॥ ५२७॥

प्रत्येकमेव कमलापरिलालिताङ्गान्
भोगीन्द्रभोगशयनान्नयनाभिरामान् ।
लीलानिमीलितदृशः सनकादियोगि
व्यासेवितान्कमलभूर्भवतो ददर्श ॥ ५२८॥

नारायणाकृतिमसंख्यतमान्निरीक्ष्य
सर्वत्र सेवकमपि स्वमवेक्ष्य धाता ।
मायानिमग्नहृदयो विमुमोह याव
देको बभूविथ तदा कबळार्धपाणिः ॥ ५२९॥

नश्यन्मदे तदनु विश्वपतिं मुहुस्त्वां
नत्वा च नूतवति धातरि धाम याते ।
पोतैः समं प्रमुदितैः प्रविशन्निकेतं
वातालयाधिप विभो परिपाहि रोगात् ॥ ५२१०॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_५२&oldid=32290" इत्यस्माद् प्रतिप्राप्तम्