नारायणीयम्/दशकम् ४३

विकिस्रोतः तः
← दशकम् ४२ नारायणीयम्
दशकम् ४३
[[लेखकः :|]]
दशकम् ४४ →

त्वमेकदा गुरुमरुत्पुरनाथ वोढुं
गाढाधिरूढगरिमाणमपारयन्ती ।
माता नोधाय शयने किमिदं बतेति
ध्यायन्त्यचेष्टत गृहेषु निविष्टशङ्का ॥ ४३१॥

तावद्विदूरमुपकर्णितघोरघोष
व्याजृम्भिपांसुपटलीपरिपूरिताशः ।
वात्यावपुः स किल दैत्यवरस्तृणाव
र्ताख्यो जहार जनमानसहारिणं त्वाम् ॥ ४३२॥

उद्दामपांसुतिमिराहतदृष्टिपाते
द्रष्टुं किमप्यकुशले पशुपाललोके ।
हा बालक्स्य किमिति त्वदुपान्तमाप्ता
माता भवन्तमविलोक्य भृशं रुरोद ॥ ४३३॥

तावत्स दानववरोऽपि च दीनमूर्ति
र्भावत्कभारपरिधारणलूनवेगः ।
सङ्कोचमाप तदनु क्षतपांसुघोषे
घोषे व्यतायत भवज्जननीनिनादः ॥ ४३४॥

रोदोपकर्णनवशादुपगम्य गेहं
क्रन्दत्सु नन्दमुखगोपकुलेषु दीनः ।
त्वां दानवस्त्वखिलमुक्तिकरं मुमुक्षु
स्त्वय्यप्रमुञ्चति पपात वियत्प्रदेशात् ॥ ४३५॥

रोदाकुलास्तदनु गोपगणा बहिष्ठ
पाषाणपृष्ठभुवि देहमतिस्थविष्ठम् ।
प्रैक्षन्त हन्त निपन्तममुष्य वक्ष
स्यक्षीणमेव च भवन्तमलं हसन्तम् ॥ ४३६॥

ग्रावप्रपातपरिपिष्टगरिष्ठदेह
भ्रष्टासुदुष्टदनुजोपरि धृष्टहासम् ।
आघ्नानमम्बुजकरेण भवन्तमेत्य
गोपा दधुर्गिरिवरादिव नीलरत्नम् ॥ ४३७॥

एकैकमाशु परिगृह्य निकामनन्द
न्नन्दादिगोपपरिरब्धविचुम्बताङ्गम् ।
आदातुकामपरिशङ्कितगोपनारी
हस्ताम्बुजप्रपतितं प्रणुमो भवन्तम् ॥ ४३८॥

भूयोऽपि किन्नु कृणुमः प्रणतार्तिहारी
गोविन्द एव परिपालयतात्सुतं नः ।
इत्यादि मातरपितृप्रमुखैस्तदानीं
सम्प्रार्थितस्त्वदवनाय विभो त्वमेव ॥ ४३९॥

वातात्मकं दनुजमेवमयि प्रधून्वन्
वातोद्भवान्मम गदान्किमु नो धुनोषि ।
किं वा करोमि पुरनप्यनिलालयेश
निश्शेषरोगशमनं मुहुरर्थये त्वाम् ॥ ४३१०॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_४३&oldid=32281" इत्यस्माद् प्रतिप्राप्तम्