नारायणीयम्/दशकम् ३

विकिस्रोतः तः
← दशकम् २ नारायणीयम्
दशकम् ३
[[लेखकः :|]]
दशकम् ४ →

पठन्तो नामानि प्रमदभरसिन्धौ निपतिताः
स्मरन्तो रूपं ते वरद कथयन्तो गुणकथाः ।
चरन्तो ये भक्तास्त्वयि खलु रमन्ते परममू
नहं धन्यान्मन्ये समधिगतसर्वाभिलषितान् ॥ ३१॥

गदक्लिष्टं कष्टं तव चरणसेवारसभरेऽ
प्यनासक्तं चित्तं भवति बत विष्णो कुरु दयाम् ।
भवत्पादाम्भोजस्मरणरसिको नामनिवहा
नहं गायंगायं कुहचन विवत्स्यामि विजने ॥ ३२॥

कृपा ते जाता चेत्किमिव न हि लभ्यं तनुभृतां
मदीयक्लेशौघप्रशमनदशा नाम कियती ।
न के के लोकेऽस्मिन्ननिशमयि शोकाभिरहिता
भवद्भक्ता मुक्ताः सुखगतिमसक्ता विदधते ॥ ३३॥

मुनिप्रौढा रूढा जगति खलु गूढात्मगतयो
भवत्पादाम्भोजस्मरणविरुजो नारदमुखाः ।
चरन्तीश स्वैरं सततपरिनिर्भातपरचित्
सदानन्दाद्वैतप्रसरपरिमग्नाः किमपरम् ॥ ३४॥

भवद्भक्तिः स्फीता भवतु मम सैव प्रशमये
दशेषक्लेशौघं न खलु हृदि सन्देहकणिका ।
न चेद्व्यासस्योक्तिस्तव च वचनं नैगमवचो
भवेन्मिथ्या रथ्यापुरुषवचनप्रायमखिलम् ॥ ३५॥

भवद्भक्तिस्तावत्प्रमुखमधुरा त्वाद्गुणरसात्
किमप्यारूढा चेदखिलपरितापप्रशमनी ।
पुनश्चान्ते स्वान्ते विमलपरि बोधोदयमिळन्
महानन्दाद्वैतं दिशति किमतः प्रार्थ्यमपरम् ॥ ३६॥

विधूय क्लेशान्मे कुरु चरणयुग्मं धृतरसं
भवत्क्षेत्रप्राप्तौ करमपि च ते पूजनविधौ ।
भवन्मूर्त्यालोके नयनमथ ते पादतुलसी
परिघ्राणे घ्राणं श्रवणमपि ते चारुचरिते ॥ ३७॥

प्रभूताधिव्याधिप्रसभcअलिते मामकहृदि
त्वदीयं तद्रूपं परमसुखचिद्रूपमुदियात् ।
उदञ्चद्रोमाञ्चो गलितबहुहर्षाश्रुनिवहो
यथा विस्मर्यासं दुरुपशमपीडापरिभवान् ॥ ३८॥

मरुद्गेहाधीश त्वयि खलु पराञ्चोऽपि सुखिनो
भवत्स्नेही सोऽहं सुबहु परितप्ये च किमिदम् ।
अकीर्तिस्ते मा भूद्वरद गदभारं प्रशमयन्
भवत्भक्तोत्तंसं झटिति कुरु मां कंसदमन ॥ ३९॥

किमुक्तैर्भूयोभिस्तव हि करुणा यावदुदिया
दहं तावद्देव प्रहितविविधार्तप्रलपितः ।
पुरः क्लृप्ते पादे वरद तव नेष्यामि दिवसान्
यथाशक्ति व्यक्तं नतिनुतिनिषेवा विरचयन् ॥ ३१०॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_३&oldid=32310" इत्यस्माद् प्रतिप्राप्तम्