नारायणीयम्/दशकम् २

विकिस्रोतः तः
← दशकम् १ नारायणीयम्
दशकम् २
[[लेखकः :|]]
दशकम् ३ →

सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालान्तरं
कारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटम् ।
गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्वलत्कौस्तुभं
त्वद्रूपं वनमाल्यहारपटलश्रीवत्सदीप्रं भजे ॥ १॥

केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कित
श्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहाम् ।
काञ्चित्काञ्चिनकाञ्चिलाञ्च्छितलसत्पीताम्बरालम्बिनी
मालम्बे विमलाम्बुजद्युतिपदां मूर्तिं तवार्तिच्छिदम् ॥ २॥

यत्त्रैलोक्यमहीयसोऽपि महितं सम्मोहनं मोहनात्
कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि ।
सौन्दर्योत्तरतोऽपि सुन्दरतरं त्वद्रूपमाश्cअर्यतोऽ
प्याश्cअर्यं भुवने न कस्य कुतुकं पुष्णाति विष्णो विभो ॥ ३॥

तत्तादृङ्मधुरात्मकं तव वपुः सम्प्राप्य संपन्मयी
सा देवी परमोत्सुका चिरतरं नाऽस्ते स्वभक्तेष्वपि ।
तेनास्या बत कष्टमच्युत विभो त्वद्रूपमानोज्ञक
प्रेमस्थैर्यमयादचापलबलाच्चापल्यवार्तोदभूत् ॥ ४॥

लक्ष्मीस्तावकरामणीयकहृतैवेयं परेष्वस्थिरे
त्यस्मिन्नन्यदपि प्रमाणमधुना वक्ष्यामि लक्ष्मीपते ।
ये त्वद्ध्यानगुणानुकीर्तनरसासक्ता हि भक्ता जना
स्तेष्वेषा वसति स्थिरैव दयितप्रस्तावदत्तादरा ॥ ५॥

एवंभूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनं
त्वद्रूपं परचिद्रसायनमयं चेतोहरं श्रृण्वताम् ।
सद्यः प्रेरयते मतिं मदयते रोमाञ्चयत्यङ्गकं
व्यासिञ्चत्यपि शीतबाष्पविसरैरानन्दमूर्च्छोद्भवैः ॥ ६॥

एवम्भूततया हि भक्त्यभिहितो योगः स योगद्वयत्
कर्मज्ञानमयाद्भृशोत्तमतरो योगीश्वरैर्गीयते ।
सौन्दर्यैकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका
भक्तिर्निश्रममेव विश्वपुरुषैर्लभ्या रमावल्लभ ॥ ७॥

निष्कामं नियतस्वधर्मचरणं यत्कर्मयोगाभिधं
तद्दूरेत्यफलं यदौपनिषदज्ञानोपलभ्यं पुनः ।
तत्त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद्विभो
त्वत्प्रेमात्मकभक्तिरेव सततं स्वदीयसी श्रेयसी ॥ ८॥

अत्यायासकराणि कर्मपटलान्याचर्य निर्यन्मलाः
बोधे भक्तिपथेऽथवाप्युcइततामायान्ति किं तावता ।
क्लिष्ट्वा तर्कपथे परं तव वपुर्ब्रह्माख्यमन्ये पुन
श्cइत्तार्द्रत्वमृते विचिन्त्य बहुभिः सिध्यन्ति जन्मान्तरैः ॥ ९ ॥

त्वद्भक्तिस्तु कथारसामृतज्ञरीनिर्मज्जनेन स्वयं
सिद्ध्यन्ती विमलप्रषोधपदवीमक्लेशतस्तन्वती ।
सद्यः सिद्धिकरी जयत्ययि विभो सैवास्तु मे त्वत्पद
प्रेमप्रौढिरसार्द्रता द्रुततरं वातालयाधीश्वर ॥ १०॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_२&oldid=32309" इत्यस्माद् प्रतिप्राप्तम्