नारायणीयम्/दशकम् १८

विकिस्रोतः तः
← दशकम् १७ नारायणीयम्
दशकम् १८
[[लेखकः :|]]
दशकम् १९ →

जातस्य ध्रुवकुल एव तुङ्गकीर्ते
रङ्गस्य व्यजनि सुतः स वेननामा ।
तद्दोषव्यथितमतिः स राजवर्य
स्त्वत्पादे विहितमना वनं गतोऽभूत् ॥ १॥

पापोऽपि क्षितितलपालनाय वेनः
पौराद्यैरुपनिहितः कठोरवीर्यः ।
सर्वेभ्यो निजबलमेव संप्रशंसन्
भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥ २॥

सम्प्राप्ते हितकथनाय तापसौधे
मत्तोऽन्यो भवनपतिर्न कश्चनेति ।
त्वन्निन्दावचनपरो मुनीश्वरैस्तैः
शापाग्नौ शलभदशामनायि वेनः ॥ ३॥

तन्नाशात्खलजनभीरुकैर्मुनीन्द्रै
स्तन्मात्रा चिरपरिरक्षिते तदङ्गे ।
त्यक्ताघे परिमथितादथोरुदण्डात्
दोर्दण्डे परिमथिते त्वमाविरासीः ॥ ४॥

विख्यातः पृथुरिति तापसोपदिष्टैः
सूताद्यैः परिणुतभाविभूरिवीर्यः ।
वेनार्त्या कबलितसम्पदं धरित्रीं
आक्रान्तां निजधनुषा समामकार्षीः ॥ ५॥

भूयस्तां निजकुलमुख्यवत्सयुक्तैर्
देवाद्यैः समुचितचारुभाजनेषु ।
अन्नादीन्यभिलषितानि यानि तानि
स्वच्छन्दं सुरभितनूमदूदुहस्त्वम् ॥ ६॥

आत्मानं यहति मखैस्त्वयि त्रिधाम
न्नारब्धे शततमवाजिमेधयागे ।
स्पर्धालुः शतमख एत्य नीचवेषो
हृत्वाऽश्वं तव तनयात् पराजितोऽभूत् ॥ ७॥

देवेन्द्रं मुहुरिति वाजिनं हरन्तं
वह्नौ तं मुनवरमण्डले जुहूषौ ।
रुन्धाने कमलभवे क्रतोः समाप्तौ
साक्षात्त्वं मधुरिपुमैक्षथाः स्वयं स्वम् ॥ ८॥

तद्दत्तं वरमुपलभ्य भक्तिमेकां
गङ्गान्ते विहितपदः कदापि देव ।
सत्रस्थं मुनिनिवहं हितानि शंस
न्नैक्षिष्ठाः सनकमुखान् मुनीन् पुरस्तात् ॥ ९॥

विज्ञानं सनकमुखोदितं दधानः
स्वात्मानं स्वयमगमो वनान्तसेवी ।
तत्तादृक्पृथुवपुरीश सत्वरं मे
रोगौघं प्रशमय वातगेहवासिन् ॥ १०॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_१८&oldid=32254" इत्यस्माद् प्रतिप्राप्तम्