नारदस्मृतिः/व्यवहारपदानि/संभूयसमुत्थानम्

विकिस्रोतः तः

वणिक्प्रभृतयो यत्र कर्म संभूय कुर्वते ।
तत्संभूयसमुत्थानं व्यवहारपदं स्मृतम् । । ३.०१ । ।

फलहेतोरुपायेन कर्म संभूय कुर्वताम् ।
आधारभूतः प्रक्षेपस्तेनोत्तिष्ठेयुरंशतः । । ३.०२ । ।

समोऽतिरिक्तो हीनो वा यत्रांशो यस्य यादृशः ।
क्षयव्ययौ तथा वृद्धिस्तस्य तत्र तथाविधाः । । ३.०३ । ।

भाण्डपिण्डव्ययोद्धार भारसारान्ववेक्षणम् ।
कुर्युस्तेऽव्यभिचारेण समये स्वे व्यवस्थिताः । । ३.०४ । ।

प्रमादान्नाशितं दाप्यः प्रतिषिद्धकृतं च यत् ।
असंदिष्टश्च यत्कुर्यात्सर्वैः संभूयकारिभिः । । ३.०५ । ।

दैवतस्करराजोत्थे व्यसने समुपस्थिते ।
यस्तत्स्वशक्त्या संरक्षेत्तस्यांशो दशमः स्मृतः । । ३.०६ । ।

एकस्य चेत्स्याद्व्यसनं दायादोऽस्य तदाप्नुयात् ।
अन्यो वासति दायादे शक्ताश्चेत्सर्व एव वा । । ३.०७ । ।

ऋत्विजां व्यसनेऽप्येवं अन्यस्तत्कर्म निस्तरेत् ।
लभेत दक्षिणाभागं स तस्मात्संप्रकल्पितम् । । ३.०८ । ।

ऋत्विग्याज्यं अदुष्टं यस्त्यजेदनपकारिणम् ।
अदुष्टं व र्त्विजं याज्यो विनेयौ तावुभावपि । । ३.०९ । ।

ऋत्विक्तु त्रिविधो दृष्टः पूर्वजुष्टः स्वयंकृतः ।
यदृच्छया च यः कुर्यादार्त्विज्यं प्रीतिपूर्वकम् । । ३.१० । ।

क्रमागतेष्वेष धर्मो वृतेष्वृत्विक्षु च स्वयम् ।
यादृच्छिके तु संयाज्ये तत्त्यागे नास्ति किल्बिषम् । । ३.११ । ।

शुल्कस्थानं वणिक्प्राप्तः शुल्कं दद्याद्यथोपगम् ।
न तद्व्यतिहरेद्राज्ञां बलिरेष प्रकल्पितः । । ३.१२ । ।

शुल्कस्थानं परिहरन्न काले क्रयविक्रयी ।
मिथ्योक्त्वा च परीमाणं दाप्योऽष्टगुणं अत्ययम् । । ३.१३ । ।

कश्चिच्चेत्संचरन्देशात्प्रेयादभ्यागतो वणिक् ।
राजास्य भाण्डं तद्रक्षेत्यावद्दायाददर्शनम् । । ३.१४ । ।

दायादेऽसति बन्धुभ्यो ज्ञातिभ्यो वा तदर्पयेत् ।
तदभावे सुगुप्तं तद्धारयेद्दशतीः समाः । । ३.१५ । ।

अस्वामिकं अदायादं दशवर्षस्थितं ततः ।
राजा तदात्मसात्कुर्यादेवं धर्मो न हीयते । । ३.१६ । ।