तैत्तिरीयसंहिता-५-७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
5.1.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता पञ्चमकाण्डे प्रथमः प्रश्नः ।।
5.1.0.0
अ॒ग्निष्ट्वा॑ वा॒मश्वो॒ द्विच॑त्वारिशच्च ।।11।।
5.1.1.0
का॒मये॑त गाय॒त्रोऽर्ध॒येति॑ च स॒प्तवि॑शतिश्च ।।1।।
5.1.1.1
सा॒वि॒त्राणि॑ जुहोति॒ प्रसूत्यै चतुर्गृही॒तेन॑ जुहोति॒ चतु॑ष्पादः प॒शवः॑ प॒शूने॒वाव॑ रुन्द्धे॒ चत॑स्रो॒ दिशो॑ दि॒ख्ष्वे॑व प्रति॑ तिष्ठति॒ छन्दा॑सि दे॒वेभ्योऽपाक्राम॒न्न वो॑ऽभा॒गानि॑ ह॒व्यं व॑ख्ष्याम॒ इति॒ तेभ्य॑ ए॒तच्च॑तुर्गृही॒तम॑धारयन् पुरोनुवा॒क्या॑यै या॒ज्या॑यै दे॒वता॑यै वषट्का॒राय॒ यच्च॑तुर्गृही॒तं जु॒होति॒ छन्दा॑स्ये॒व तत्प्री॑णाति॒ तान्य॑स्य प्री॒तानि॑ दे॒वेभ्यो॑ ह॒व्यं व॑हन्ति॒ यं का॒मये॑त [1]
5.1.1.2
पापी॑यान्थ्स्या॒दित्येकै॑कं॒ तस्य॑ जुहुया॒दाहु॑तीभिरे॒वैन॒मप॑ गृह्णाति॒ पापी॑यान्भवति॒ यं का॒मये॑त॒ वसी॑यान्थ्स्या॒दिति॒ सर्वा॑णि॒ तस्या॑नु॒द्रुत्य॑ जुहुया॒दाहु॑त्यै॒वैन॑म॒भि क्र॑मयति॒ वसी॑यान्भव॒त्यथो॑ य॒ज्ञस्यै॒वैषाभिक्रान्ति॒रेति॒ वा ए॒ष य॑ज्ञमु॒खादृद्ध्या॒ योऽग्नेर्दे॒वता॑या॒ एत्य॒ष्टावे॒तानि॑ सावि॒त्राणि॑ भवन्त्य॒ष्टाख्ष॑रा गाय॒त्री गा॑य॒त्रः [2]
5.1.1.3
अ॒ग्निस्तेनै॒व य॑ज्ञमु॒खादृद्ध्या॑ अ॒ग्नेर्दे॒वता॑यै॒ नैत्य॒ष्टौ सा॑वि॒त्राणि॑ भव॒न्त्याहु॑तिर्नव॒मी त्रि॒वृत॑मे॒व य॑ज्ञमु॒खे वि या॑तयति॒ यदि॑ का॒मये॑त॒ छन्दा॑सि यज्ञयश॒सेनार्पयेय॒मित्यृच॑मन्त॒मां कु॑र्या॒च्छन्दा॑स्ये॒व य॑ज्ञयश॒सेनार्पयति॒ यदि॑ का॒मये॑त॒ यज॑मानं यज्ञयश॒सेनार्पयेय॒मिति॒ यजु॑रन्त॒मं कु॑र्या॒द्यज॑मानमे॒व य॑ज्ञयश॒सेनार्पयत्यृ॒चा स्तोम॒॒ सम॑र्ध॒येति॑ [3]
5.1.1.4
आ॒ह॒ समृ॑द्ध्यै च॒तुर्भि॒रभ्रि॒मा द॑त्ते च॒त्वारि॒ छन्दा॑सि॒ छन्दो॑भिरे॒व दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह॒ प्रसूत्या अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒ स वेणु॒म्प्रावि॑श॒त्स ए॒तामू॒तिमनु॒ सम॑चर॒द्यद्वेणोः सुषि॒र सु॑षि॒राभ्रि॑र्भवति सयोनि॒त्वाय॒ स यत्र॑य॒त्राव॑स॒त्तत्कृ॒ष्णम॑भवत्कल्मा॒षी भ॑वति रू॒पस॑मृद्ध्या उभयतः॒ख्ष्णूर्भ॑वती॒तश्चा॒मुत॑श्चा॒र्कस्याव॑रुद्ध्यै व्याममा॒त्री भ॑वत्ये॒ताव॒द्वै पुरु॑षे वी॒र्य॑व्वीँ॒र्य॑सम्मि॒ताऽप॑रिमिता भव॒त्यप॑रिमित॒स्याव॑रुद्ध्यै॒ यो वन॒स्पती॑नाम्फल॒ग्रहिः॒ स ए॑षां वी॒र्या॑वान्फल॒ग्रहि॒र्वेणु॑र्वैण॒वी भ॑वति वी॒र्य॑स्याव॑रुद्ध्यै ।। [4]
5.1.2.0
आ॒ह॒ पापी॑यान्रु॒द्रादे॒व येनाग्रं॑ व॒ज्री वै स॒प्तद॑श च ।।2।।
5.1.2.1
व्यृ॑द्धं॒ वा ए॒तद्य॒ज्ञस्य॒ यद॑य॒जुष्के॑ण क्रि॒यत॑ इ॒माम॑गृभ्णन्रश॒नामृ॒तस्येत्य॑श्वाभि॒धानी॒मा द॑त्ते॒ यजु॑ष्कृत्यै य॒ज्ञस्य॒ समृ॑द्ध्यै॒ प्रतूर्तं वाजि॒न्ना द्र॒वेत्यश्व॑म॒भि द॑धाति रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे यु॒ञ्जाथा॒॒ रास॑भं यु॒वमिति॑ गर्द॒भमस॑त्ये॒व ग॑र्द॒भम्प्रति॑ ष्ठापयति॒ तस्मा॒दश्वाद्गर्द॒भोऽस॑त्तरो॒ योगे॑योगे त॒वस्त॑र॒मित्या॑ह [5]
5.1.2.2
योगे॑योग ए॒वैनं॑ युङ्क्ते॒ वाजे॑वाजे हवामह॒ इत्या॒हान्नं॒ वै वाजोऽन्न॑मे॒वाव॑ रुन्द्धे॒ सखा॑य॒ इन्द्र॑मू॒तय॒ इत्या॑हेन्द्रि॒यमे॒वाव॑ रुन्द्धे॒ऽग्निर्दे॒वेभ्यो॒ निला॑यत॒ तम्प्र॒जाप॑ति॒रन्व॑विन्दत्प्राजाप॒त्योऽश्वोऽश्वे॑न॒ सम्भ॑र॒त्यनु॑वित्त्यै पापवस्य॒सं वा ए॒तत्क्रि॑यते॒ यच्छ्रेय॑सा च॒ पापी॑यसा च समा॒नं कर्म॑ कु॒र्वन्ति॒ पापी॑यान् [6]
5.1.2.3
ह्यश्वाद्गर्द॒भोऽश्व॒म्पूर्वं॑ नयन्ति पापवस्य॒सस्य॒ व्यावृ॑त्त्यै॒ तस्मा॒च्छ्रेया॑स॒म्पापी॑यान्प॒श्चादन्वे॑ति ब॒हुर्वै भव॑तो॒ भ्रातृ॑व्यो॒ भव॑तीव॒ खलु॒ वा ए॒ष योऽग्निञ्चि॑नु॒ते व॒ज्र्यश्वः॑ प्र॒तूर्व॒न्नेह्य॑व॒क्राम॒न्नश॑स्ती॒रित्या॑ह॒ वज्रे॑णै॒व पा॒प्मान॒म्भ्रातृ॑व्य॒मव॑ क्रामति रु॒द्रस्य॒ गाण॑पत्या॒दित्या॑ह रौ॒द्रा वै प॒शवो॑ रु॒द्रादे॒व [7]
5.1.2.4
प॒शून्नि॒र्याच्या॒त्मने॒ कर्म॑ कुरुते पू॒ष्णा स॒युजा॑ स॒हेत्या॑ह पू॒षा वा अध्व॑ना संने॒ता सम॑ष्ट्यै॒ पुरी॑षायतनो॒ वा ए॒ष यद॒ग्निरङ्गि॑रसो॒ वा ए॒तमग्रे॑ दे॒वता॑ना॒॒ सम॑भरन्पृथि॒व्याः स॒धस्था॑द॒ग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे॒हीत्या॑ह॒ साय॑तनमे॒वैनं॑ दे॒वता॑भिः॒ सम्भ॑रत्य॒ग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे॑म॒ इत्या॑ह येन॑ [8]
5.1.2.5
सं॒गच्छ॑ते॒ वाज॑मे॒वास्य॑ वृङ्क्ते प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निः स॒म्भृत्य॒ इत्या॑हुरि॒यं वै प्र॒जाप॑ति॒स्तस्या॑ ए॒तच्छ्रोत्रं॒ यद्व॒ल्मीको॒ऽग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑रिष्याम॒ इति॑ वल्मीकव॒पामुप॑ तिष्ठते सा॒ख्षादे॒व प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्नि सम्भ॑रत्य॒ग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑राम॒ इत्या॑ह॒ येन॑ सं॒गच्छ॑ते॒ वाज॑मे॒वास्य॑ वृ॒ङ्क्तेऽन्व॒ग्निरु॒षसा॒मग्रम् [9]
5.1.2.6
अ॒ख्य॒दित्या॒हानु॑ख्यात्या आ॒गत्य॑ वा॒ज्यध्व॑न आ॒क्रम्य॑ वाजिन्पृथि॒वीमित्या॑हे॒च्छत्ये॒वैन॒म्पूर्व॑या वि॒न्दत्युत्त॑रया॒ द्वाभ्या॒मा क्र॑मयति॒ प्रति॑ष्ठित्या॒ अनु॑रूपाभ्या॒न्तस्मा॒दनु॑रूपाः प॒शवः॒ प्र जा॑यन्ते॒ द्यौस्ते॑ पृ॒ष्ठम्पृ॑थि॒वी स॒धस्थ॒मित्या॑है॒भ्यो वा ए॒तं लो॒केभ्यः॑ प्र॒जाप॑तिः॒ समै॑रयद्रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे व॒ज्री वा ए॒ष यदश्वो॑ द॒द्भिर॒न्यतो॑दद्भ्यो॒ भूया॒ल्लोँम॑भिरुभ॒याद॑द्भ्यो॒ यं द्वि॒ष्यात्तम॑धस्प॒दं ध्या॑ये॒द्वज्रे॑णै॒वैन॑ स्तृणुते ।।10।।
5.1.3.0
अ॒न्धोऽध्व॒र्युर्म॒हान्भ॑वति त्रि॒ष्टुभा॒ तेजो॒ वै गा॑य॒त्री त्रयो॑दश च ।।3।।
5.1.3.1
उत्क्रा॒मोद॑क्रमी॒दिति॒ द्वाभ्या॒मुत्क्र॑मयति॒ प्रति॑ष्ठित्या॒ अनु॑रूपाभ्या॒न्तस्मा॒दनु॑रूपाः प॒शवः॒ प्र जा॑यन्ते॒ऽप उप॑ सृजति॒ यत्र॒ वा आप॑ उप॒गच्छ॑न्ति॒ तदोष॑धयः॒ प्रति॑ तिष्ठ॒न्त्योष॑धीः प्रति॒तिष्ठ॑न्तीः प॒शवोऽनु॒ प्रति॑ तिष्ठन्ति प॒शून््य॒ज्ञो य॒ज्ञं यज॑मानो॒ यज॑मानम्प्र॒जास्तस्मा॑द॒प उप॑ सृजति॒ प्रति॑ष्ठित्यै॒ यद॑ध्व॒र्युर॑न॒ग्नावाहु॑तिं जुहु॒याद॒न्धोऽध्व॒र्युः [11]
5.1.3.2
स्या॒द्रख्षा॑सि य॒ज्ञ ह॑न्यु॒र््हिर॑ण्यमु॒पास्य॑ जुहोत्यग्नि॒वत्ये॒व जु॑होति॒ नान्धोऽध्व॒र्युर्भव॑ति॒ न य॒ज्ञ रख्षा॑सि घ्नन्ति॒ जिघ॑र्म्य॒ग्निम्मन॑सा घृ॒तेनेत्या॑ह॒ मन॑सा॒ हि पुरु॑षो य॒ज्ञम॑भि॒गच्छ॑ति प्रति॒ख्ष्यन्त॒म्भुव॑नानि॒ विश्वेत्या॑ह॒ सर्व॒॒ ह्ये॑ष प्र॒त्यङ्ख्षेति॑ पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्त॒मित्या॒हाल्पो॒ ह्ये॑ष जा॒तो म॒हान् [12]
5.1.3.3
भव॑ति॒ व्यचि॑ष्ठ॒मन्न॑ रभ॒सं विदा॑न॒मित्या॒हान्न॑मे॒वास्मै स्वदयति॒ सर्व॑मस्मै स्वदते॒ य ए॒वं वेदा त्वा॑ जिघर्मि॒ वच॑सा घृ॒तेनेत्या॑ह॒ तस्मा॒द्यत्पुरु॑षो॒ मन॑साभि॒गच्छ॑ति॒ तद्वा॒चा व॑दत्यर॒ख्षसेत्या॑ह॒ रख्ष॑सा॒मप॑हत्यै॒ मर्य॑श्रीः स्पृह॒यद्व॑र्णो अ॒ग्निरित्या॒हाप॑चितिमे॒वास्मि॑न्दधा॒त्यप॑चितिमान्भवति॒ य ए॒वं [13]
5.1.3.4
वेद॒ मन॑सा॒ त्वै तामाप्तु॑मऱ्हति॒ याम॑ध्व॒र्युर॑न॒ग्नावाहु॑तिं जु॒होति॒ मन॑स्वतीभ्यां जुहो॒त्याहु॑त्यो॒राप्त्यै॒ द्वाभ्या॒म्प्रति॑ष्ठित्यै यज्ञमु॒खेय॑ज्ञमुखे॒ वै क्रि॒यमा॑णे य॒ज्ञ रख्षा॑सि जिघासन्त्ये॒तऱ्हि॒ खलु॒ वा ए॒तद्य॑ज्ञमु॒खं यऱ्ह्ये॑न॒दाहु॑तिरश्ञु॒ते परि॑ लिखति॒ रख्ष॑सा॒मप॑हत्यै ति॒सृभिः॒ परि॑ लिखति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तस्मा॒द्रख्षा॒॒स्यप॑ हन्ति [14]
5.1.3.5
गा॒य॒त्रि॒या परि॑ लिखति॒ तेजो॒ वै गा॑य॒त्री तेज॑सै॒वैन॒म्परि॑ गृह्णाति त्रि॒ष्टुभा॒ परि॑ लिखतीन्द्रि॒यं वै त्रि॒ष्टुगि॑न्द्रि॒येणै॒वैन॒म् परि॑ गृह्णात्यनु॒ष्टुभा॒ परि॑ लिखत्यनु॒ष्टुप्सर्वा॑णि॒ छन्दा॑सि परि॒भूः पर्याप्त्यै मध्य॒तो॑ऽनु॒ष्टुभा॒ वाग्वा अ॑नु॒ष्टुप्तस्मान्मध्य॒तो वा॒चा व॑दामो गायत्रि॒या प्र॑थ॒मया॒ परि॑ लिख॒त्यथा॑नु॒ष्टुभाथ॑ त्रि॒ष्टुभा॒ तेजो॒ वै गा॑य॒त्री य॒ज्ञो॑ऽनु॒ष्टुगि॑न्द्रि॒यं त्रि॒ष्टुप्तेज॑सा चै॒वेन्द्रि॒येण॑ चोभ॒यतो॑ य॒ज्ञम्परि॑ गृह्णाति ।। [15]
5.1.4.0
ऐव प॒शूनिति॑ गृणाति होत॒रिति॑ स॒प्तवि॑शतिश्च ।।4।।
5.1.4.1
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॑ खनति॒ प्रसूत्या॒ अथो॑ धू॒ममे॒वैतेन॑ जनयति॒ ज्योति॑ष्मन्तं त्वाग्ने सु॒प्रती॑क॒मित्या॑ह॒ ज्योति॑रे॒वैतेन॑ जनयति॒ सोऽग्निर्जा॒तः प्र॒जाः शु॒चार्प॑य॒त्तं दे॒वा अ॑र्ध॒र्चेना॑शमयञ्छि॒वम्प्र॒जाभ्योऽहि॑सन्त॒मित्या॑ह प्र॒जाभ्य॑ ए॒वैन॑ शमयति॒ द्वाभ्यां खनति॒ प्रति॑ष्ठित्या अ॒पाम्पृ॒ष्ठम॒सीति॑ पुष्करप॒र्णमा [16]
5.1.4.2
ह॒र॒त्य॒पां वा ए॒तत्पृ॒ष्ठं यत्पु॑ष्करप॒र्ण रू॒पेणै॒वैन॒दा ह॑रति पुष्करप॒र्णेन॒ सम्भ॑रति॒ योनि॒र्वा अ॒ग्नेः पु॑ष्करप॒र्ण सयो॑निमे॒वाग्नि सम्भ॑रति कृष्णाजि॒नेन॒ सम्भ॑रति य॒ज्ञो वै कृ॑ष्णाजि॒नं य॒ज्ञेनै॒व य॒ज्ञ सम्भ॑रति॒ यद्ग्रा॒म्याणाम्पशू॒नां चर्म॑णा स॒म्भरेद्ग्रा॒म्यान्प॒शूञ्छु॒चार्प॑येत्कृष्णाजि॒नेन॒ सम्भ॑रत्यार॒ण्याने॒व प॒शून् [17]
5.1.4.3
शु॒चार्प॑यति॒ तस्माथ्स॒माव॑त्पशू॒नाम्प्र॒जाय॑मानानामार॒ण्याः प॒शवः॒ कनी॑यासः शु॒चा ह्यृ॑ता लो॑म॒तः सम्भ॑र॒त्यतो॒ ह्य॑स्य॒ मेध्य॑ङ्कृष्णाजि॒नं च॑ पुष्करप॒र्णं च॒ स स्तृ॑णाती॒यं वै कृ॑ष्णाजि॒नम॒सौ पु॑ष्करप॒र्णमा॒भ्यामे॒वैन॑मुभ॒यतः॒ परि॑ गृह्णात्य॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒ तमथ॒र्वान्व॑पश्य॒दथ॑र्वा त्वा प्रथ॒मो निर॑मन्थदग्न॒ इति॑ [18]
5.1.4.4
आ॒ह॒ य ए॒वैन॑म॒न्वप॑श्य॒त्तेनै॒वैन॒॒ सम्भ॑रति॒ त्वाम॑ग्ने॒ पुष्क॑रा॒दधीत्या॑ह पुष्करप॒र्णे ह्ये॑न॒मुप॑श्रित॒मवि॑न्द॒त्तमु॑ त्वा द॒ध्यङ्ङृषि॒रित्या॑ह द॒ध्यङ्वा आ॑थर्व॒णस्ते॑ज॒स्व्या॑सी॒त्तेज॑ ए॒वास्मि॑न्दधाति॒ तमु॑ त्वा पा॒थ्यो वृषेत्या॑ह॒ पूर्व॑मे॒वोदि॒तमुत्त॑रेणा॒भि गृ॑णाति [19]
5.1.4.5
च॒त॒सृभिः॒ सम्भ॑रति च॒त्वारि॒ छन्दा॑सि॒ छन्दो॑भिरे॒व गा॑य॒त्रीभि॑र्ब्राह्म॒णस्य॑ गाय॒त्रो हि ब्राह्म॒णस्त्रि॒॒ष्टुग्भी॑ राज॒न्य॑स्य॒ त्रैष्टु॑भो॒ हि रा॑ज॒न्यो॑ यं का॒मये॑त॒ वसी॑यान्थ्स्या॒दित्यु॒भयी॑भि॒स्तस्य॒ सम्भ॑रे॒त्तेज॑श्चै॒वास्मा॑ इन्द्रि॒यं च॑ स॒मीची॑ दधात्यष्टा॒भिः सम्भ॑रत्य॒ष्टाख्ष॑रा गाय॒त्री गा॑य॒त्रोऽग्निर्यावा॑ने॒वाग्निस्त सम्भ॑रति॒ सीद॑ होत॒रित्या॑ह दे॒वता॑ ए॒वास्मै॒ स सा॑दयति॒ नि होतेति॑ मनु॒ष्यान्थ्स सी॑द॒स्वेति॒ वया॑सि॒ जनि॑ष्वा॒ हि जेन्यो॒ अग्रे॒ अह्ना॒मित्या॑ह देवमनु॒ष्याने॒वास्मै॒ सस॑न्ना॒न्प्र ज॑नयति ।। [20]
5.1.5.0
अ॒स्त्व॒नु॒ष्टुब॑सि सादय॒त्यारू॑ढः॒ पत्वेति॒ गर्भ॑म॒सौ मो॑दध्वं॒ द्विच॑त्वारिशच्च ।।5।।
5.1.5.1
क्रू॒रमि॑व॒ वा अ॑स्या ए॒तत्क॑रोति॒ यत्खन॑त्य॒प उप॑ सृज॒त्यापो॒ वै शा॒न्ताः शा॒न्ताभि॑रे॒वास्यै॒ शुच॑ शमयति॒ सं ते॑ वा॒युर्मा॑त॒रिश्वा॑ दधा॒त्वित्या॑ह प्रा॒णो वै वा॒युः प्रा॒णेनै॒वास्यै प्रा॒ण सं द॑धाति॒ सं ते॑ वा॒युरित्या॑ह॒ तस्माद्वा॒युप्र॑च्युता दि॒वो वृ॑ष्टिरीर्ते॒ तस्मै॑ च देवि॒ वष॑डस्तु [21]
5.1.5.2
तुभ्य॒मित्या॑ह॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व वृष्टिं॑ दधाति॒ तस्मा॒थ्सर्वा॑नृ॒तून््व॑ऱ्षति॒ यद्व॑षट्कु॒र्याद्रख्षा॑सि य॒ज्ञ ह॑न्यु॒र्वडित्या॑ह प॒रोख्ष॑मे॒व वष॑ट्करोति॒ नास्य॑ या॒तया॑मा वषट्का॒रो भव॑ति॒ न य॒ज्ञ रख्षा॑सि घ्नन्ति॒ सुजा॑तो॒ ज्योति॑षा स॒हेत्य॑नु॒ष्टुभोप॑ नह्यत्यनु॒ष्टुप् [22]
5.1.5.3
सर्वा॑णि॒ छन्दा॑सि॒ छन्दा॑सि॒ खलु॒ वा अ॒ग्नेः प्रि॒या त॒नूः प्रि॒ययै॒वैनं॑ त॒नुवा॒ परि॑ दधाति॒ वेदु॑को॒ वासो॑ भवति॒ य ए॒वं वेद॑ वारु॒णो वा अ॒ग्निरुप॑नद्ध॒ उदु॑ तिष्ठ स्वध्वरो॒र्ध्व ऊ॒ षु ण॑ ऊ॒तय॒ इति॑ सावि॒त्रीभ्या॒मुत्ति॑ष्ठति सवि॒तृप्र॑सूत ए॒वास्यो॒र्ध्वां व॑रुणमे॒निमुथ्सृ॑जति॒ द्वाभ्या॒म्प्रति॑ष्ठित्यै॒ स जा॒तो गर्भो॑ असि [23]
5.1.5.4
रोद॑स्यो॒रित्या॑हे॒मे वै रोद॑सी॒ तयो॑रे॒ष गर्भो॒ यद॒ग्निस्तस्मा॑दे॒वमा॒हाग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धी॒ष्वित्या॑ह य॒दा ह्ये॑तं वि॒भर॒न्त्यथ॒ चारु॑तरो॒ भव॑ति॒ प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गा॒ इत्या॒हौष॑धयो॒ वा अ॑स्य मा॒तर॒स्ताभ्य॑ ए॒वैन॒म्प्र च्या॑वयति स्थि॒रो भ॑व वी॒ड्व॑ङ्ग॒ इति॑ गर्द॒भ आ सा॑दयति [24]
5.1.5.5
सं न॑ह्यत्ये॒वैन॑मे॒तया स्थे॒म्ने ग॑र्द॒भेन॒ सम्भ॑रति॒ तस्माद्गर्द॒भः प॑शू॒नाम्भा॑रभा॒रित॑मो गर्द॒भेन॒ सम्भ॑रति॒ तस्माद्गर्द॒भो ऽप्य॑नाले॒शेत्य॒न्यान्प॒शून्मेद्य॒त्यन्न॒॒ ह्ये॑नेना॒र्क स॒म्भर॑न्ति गर्द॒भेन॒ सम्भ॑रति॒ तस्माद्गर्द॒भो द्वि॒रेताः॒ सन्कनि॑ष्ठम्पशू॒नाम्प्र जा॑यते॒ऽग्निर्ह्य॑स्य॒ योनिं॑ नि॒र्दह॑ति प्र॒जासु॒ वा ए॒ष ए॒तऱ्ह्यारू॑ढः [25]
5.1.5.6
स ईश्व॒रः प्र॒जाः शु॒चा प्र॒दहः॑ शि॒वो भ॑व प्र॒जाभ्य॒ इत्या॑ह प्र॒जाभ्य॑ ए॒वैन॑ शमयति॒ मानु॑षीभ्य॒स्त्वम॑ङ्गिर॒ इत्या॑ह मान॒व्यो॑ हि प्र॒जा मा द्यावा॑पृथि॒वी अ॒भि शू॑शुचो॒ मान्तरि॑ख्ष॒म्मा वन॒स्पती॒नित्या॑है॒भ्य ए॒वैनं॑ लो॒केभ्यः॑ शमयति॒ प्रैतु॑ वा॒जी कनि॑क्रद॒दित्या॑ह वा॒जी ह्ये॑ष नान॑द॒द्रास॑भः॒ पत्वेति॑ [26]
5.1.5.7
आ॒ह॒ रास॑भ॒ इति॒ ह्ये॑तमृष॒योऽव॑द॒न्भर॑न्न॒ग्निम्पु॑री॒ष्य॑मित्या॑हा॒ग्नि ह्ये॑ष भर॑ति॒ मा पा॒द्यायु॑षः पु॒रेत्या॒हायु॑रे॒वास्मि॑न्दधाति॒ तस्माद्गर्द॒भः सर्व॒मायु॑रेति॒ तस्माद्गर्द॒भे पु॒रायु॑षः॒ प्रमी॑ते बिभ्यति॒ वृषा॒ग्निं वृष॑ण॒म्भर॒न्नित्या॑ह वृषा॒ ह्ये॑ष वृषा॒ग्निर॒पां गर्भम् [27]
5.1.5.8
स॒मु॒द्रिय॒मित्या॑हा॒पा ह्ये॑ष गर्भो॒ यद॒ग्निरग्न॒ आ या॑हि वी॒तय॒ इति॒ वा इ॒मौ लो॒कौ व्यै॑ता॒मग्न॒ आ या॑हि वी॒तय॒ इति॒ यदाहा॒नयोर्लो॒कयो॒र्वीत्यै॒ प्रच्यु॑तो॒ वा ए॒ष आ॒यत॑ना॒दग॑तः प्रति॒ष्ठा स ए॒तऱ्ह्य॑ध्व॒र्युं च॒ यज॑मानं च ध्यायत्यृ॒त स॒त्यमित्या॑हे॒यं वा ऋ॒तम॒सौ [28]
5.1.5.9
स॒त्यम॒नयो॑रे॒वैन॒म्प्रति॑ ष्ठापयति॒ नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मानो॒ वरु॑णो॒ वा ए॒ष यज॑मानम॒भ्यैति॒ यद॒ग्निरुप॑नद्ध॒ ओष॑धयः॒ प्रति॑ गृह्णीता॒ग्निमे॒तमित्या॑ह॒ शान्त्यै॒ व्यस्य॒न्विश्वा॒ अम॑ती॒ररा॑ती॒रित्या॑ह॒ रख्ष॑सा॒मप॑हत्यै नि॒षीद॑न्नो॒ अप॑ दुर्म॒ति ह॑न॒दित्या॑ह॒ प्रति॑ष्ठित्या॒ ओष॑धयः॒ प्रति॑ मोदध्वम् [29]
5.1.5.10
ए॒न॒मित्या॒हौष॑धयो॒ वा अ॒ग्नेर्भा॑ग॒धेय॒न्ताभि॑रे॒वैन॒॒ सम॑र्धयति॒ पुष्पा॑वतीः सुपिप्प॒ला इत्या॑ह॒ तस्मा॒दोष॑धयः॒ फलं॑ गृह्णन्त्य॒यं वो॒ गर्भ॑ ऋ॒त्वियः॑ प्र॒त्न स॒धस्थ॒मास॑द॒दित्या॑ह॒ याभ्य॑ ए॒वैन॑म्प्रच्या॒वय॑ति॒ तास्वे॒वैन॒म्प्रति॑ ष्ठापयति॒ द्वाभ्या॑मु॒पाव॑हरति॒ प्रति॑ष्ठित्यै ।। [30]
5.1.6.0
तेनै॒व लोम॑भिः॒ समे॒ते अ॑भि॒चर॑त॒ एक॑विशतिश्च ।।6।।
5.1.6.1
वा॒रु॒णो वा अ॒ग्निरुप॑नद्धो॒ वि पाज॒सेति॒ वि स्र॑सयति सवि॒तृप्र॑सूत ए॒वास्य॒ विषू॑चीं वरुणमे॒निं वि सृ॑जत्य॒प उप॑ सृज॒त्यापो॒ वै शा॒न्ताः शा॒न्ताभि॑रे॒वास्य॒ शुच॑ शमयति ति॒सृभि॒रुप॑ सृजति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तस्य॒ शुच॑ शमयति मि॒त्रः स॒॒सृज्य॑ पृथि॒वीमित्या॑ह मि॒त्रो वै शि॒वो दे॒वाना॒न्तेनै॒व [31]
5.1.6.2
ए॒न॒॒ स सृ॑जति॒ शान्त्यै॒ यद्ग्रा॒म्याणा॒म्पात्रा॑णां क॒पालैः ससृ॒जेद्ग्रा॒म्याणि॒ पात्रा॑णि शु॒चार्प॑येदर्मकपा॒लैः स सृ॑जत्ये॒तानि॒ वा अ॑नुपजीवनी॒यानि॒ तान्ये॒व शु॒चार्प॑यति॒ शर्क॑राभिः॒ स सृ॑जति॒ धृत्या॒ अथो॑ शं॒त्वाया॑जलो॒मैः स सृ॑जत्ये॒षा वा अ॒ग्नेः प्रि॒या त॒नूर्यद॒जा प्रि॒ययै॒वैनं॑ त॒नुवा॒ स सृ॑ज॒त्यथो॒ तेज॑सा कृष्णाजि॒नस्य॒ लोम॑भिः॒ सम् [32]
5.1.6.3
सृ॒ज॒ति॒ य॒ज्ञो वै कृ॑ष्णाजि॒नय्यँ॒ज्ञेनै॒व य॒ज्ञ स सृ॑जति रु॒द्राः स॒म्भृत्य॑ पृथि॒वीमित्या॑है॒ता वा ए॒तं दे॒वता॒ अग्रे॒ सम॑भर॒न्ताभि॑रे॒वैन॒॒ सम्भ॑रति म॒खस्य॒ शिरो॒ऽसीत्या॑ह य॒ज्ञो वै म॒खस्तस्यै॒तच्छिरो॒ यदु॒खा तस्मा॑दे॒वमा॑ह य॒ज्ञस्य॑ प॒दे स्थ॒ इत्या॑ह य॒ज्ञस्य॒ ह्ये॑ते [33]
5.1.6.4
प॒दे अथो॒ प्रति॑ष्ठित्यै॒ प्रान्याभि॒र्यच्छ॒त्यन्व॒न्यैर्म॑न्त्रयते मिथुन॒त्वाय॒ त्र्यु॑द्धिं करोति॒ त्रय॑ इ॒मे लो॒का ए॒षां लो॒काना॒माप्त्यै॒ छन्दो॑भिः करोति वी॒र्यं॑ वै छन्दा॑सि वी॒र्ये॑णै॒वैनां करोति॒ यजु॑षा॒ बिलं॑ करोति॒ व्यावृ॑त्त्या॒ इय॑तीं करोति प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑तान्द्विस्त॒नां क॑रोति॒ द्यावा॑पृथि॒व्योर्दोहा॑य॒ चतु॑स्स्तनां करोति पशू॒नां दोहा॑या॒ष्टास्त॑नां करोति॒ छन्द॑सां॒ दोहा॑य॒ नवाश्रिमभि॒चर॑तः कुर्यात्त्रि॒वृत॑मे॒व वज्र॑ स॒म्भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ स्तृत्यै॑ कृ॒त्वाय॒ सा म॒हीमु॒खामिति॒ नि द॑धाति दे॒वतास्वे॒वैना॒म्प्रति॑ ष्ठापयति ।। [34]
5.1.7.0
आ॒ह॒ दे॒वानां॒ वै पत्नीः पृणै॒षा षट्च॑ ।।7।।
5.1.7.1
स॒प्तभि॑र्धूपयति स॒प्त वै शी॑ऱ्ष॒ण्याः प्रा॒णाः शिर॑ ए॒तद्य॒ज्ञस्य॒ यदु॒खा शी॒ऱ्षन्ने॒व य॒ज्ञस्य॑ प्रा॒णान्द॑धाति॒ तस्माथ्स॒प्त शी॒ऱ्षन्प्रा॒णा अ॑श्वश॒केन॑ धूपयति प्राजाप॒त्यो वा अश्वः॑ सयोनि॒त्वायादि॑ति॒स्त्वेत्या॑हे॒यं वा अदि॑ति॒रदि॑त्यै॒वादि॑त्यां खनत्य॒स्या अक्रू॑रंकाराय॒ न हि स्वः स्व हि॒नस्ति॑ दे॒वानां त्वा॒ पत्नी॒रित्या॑ह दे॒वानाम् [35]
5.1.7.2
वा ए॒ताम्पत्न॒योऽग्रे॑ऽकुर्व॒न्ताभि॑रे॒वैनां दधाति धि॒षणा॒स्त्वेत्या॑ह वि॒द्या वै धि॒षणा॑ वि॒द्याभि॑रे॒वैना॑म॒भीन्द्धे॒ ग्नास्त्वेत्या॑ह॒ छन्दा॑सि॒ वै ग्नाश्छन्दो॑भिरे॒वैना॑ श्रपयति॒ वरूत्रय॒स्त्वेत्या॑ह॒ होत्रा॒ वै वरूत्रयो॒ होत्रा॑भिरे॒वैनाम्पचति॒ जन॑य॒स्त्वेत्या॑ह दे॒वानां॒ वै पत्नीः [36]
5.1.7.3
जन॑य॒स्ताभि॑रे॒वैनाम्पचति ष॒ड्भिः प॑चति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनाम्पचति॒ द्विः पच॒न्त्वित्या॑ह॒ तस्मा॒द्द्विः सं॑वथ्स॒रस्य॑ स॒स्यम्प॑च्यते वारु॒ण्यु॑खाभीद्धा॑ मै॒त्रियोपै॑ति॒ शान्त्यै॑ दे॒वस्त्वा॑ सवि॒तोद्व॑प॒त्वित्या॑ह सवि॒तृप्र॑सूत ए॒वैना॒म्ब्रह्म॑णा दे॒वता॑भि॒रुद्व॑प॒त्यप॑द्यमाना पृथि॒व्याशा॒ दिश॒ आ पृ॑ण [37]
5.1.7.4
इत्या॑ह॒ तस्मा॑द॒ग्निः सर्वा॒ दिशोऽनु॒ वि भा॒त्युत्ति॑ष्ठ बृह॒ती भ॑वो॒र्ध्वा ति॑ष्ठ ध्रु॒वा त्वमित्या॑ह॒ प्रति॑ष्ठित्या असु॒र्य॑म्पात्र॒- मनाच्छृण्ण॒मा च्छृ॑णत्ति देव॒त्राक॑रजख्षी॒रेणा च्छृ॑णत्ति पर॒मं वा ए॒तत्पयो॒ यद॑जख्षी॒रम्प॑र॒मेणै॒वैना॒म्पय॒सा च्छृ॑णत्ति॒ यजु॑षा॒ व्यावृ॑त्त्यै॒ छन्दो॑भि॒रा च्छृ॑णत्ति॒ छन्दो॑भि॒र्वा ए॒षा क्रि॑यते॒ छन्दो॑भिरे॒व छन्दा॒॒स्या च्छृ॑णत्ति ।। [38]
5.1.8.0
याव॑न्तोऽस्य मुख॒तश्चित्य॑स्य वर्धयत्यादि॒त्योऽष्टावि॑शतिश्च ।।8।।
5.1.8.1
एक॑विशत्या॒ माषैः पुरुषशी॒ऱ्षमच्छैत्यमे॒ध्या वै माषा॑ अमे॒ध्यम्पु॑रुषशी॒ऱ्षम॑मे॒ध्यैरे॒वास्या॑मे॒ध्यं नि॑रव॒दाय॒ मेध्यं॑ कृ॒त्वा ह॑र॒त्येक॑विशतिर्भवन्त्येकवि॒॒शो वै पुरु॑षः॒ पुरु॑ष॒स्याप्त्यै॒ व्यृ॑द्धं॒ वा ए॒तत्प्रा॒णैर॑मे॒ध्यं यत्पु॑रुषशी॒ऱ्ष स॑प्त॒धा वितृ॑ण्णां वल्मीकव॒पाम्प्रति॒ नि द॑धाति स॒प्त वै शी॑ऱ्ष॒ण्याः प्रा॒णाः प्रा॒णैरे॒वैन॒थ्सम॑र्धयति मेध्य॒त्वाय॒ याव॑न्तः [39]
5.1.8.2
वै मृ॒त्युब॑न्धव॒स्तेषां य॒म आधि॑पत्य॒म्परी॑याय यमगा॒थाभिः॒ परि॑ गायति य॒मादे॒वैन॑द्वृङ्क्ते ति॒सृभिः॒ परि॑ गायति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैन॑ल्लो॒केभ्यो॑ वृङ्क्ते॒ तस्मा॒द्गाय॑ते॒ न देय॒ङ्गाथा॒ हि तद्वृ॒ङ्क्तेऽग्निभ्यः॑ प॒शूना ल॑भते॒ कामा॒ वा अ॒ग्नयः॒ कामा॑ने॒वाव॑ रुन्द्धे॒ यत्प॒शून्नालभे॒तान॑वरुद्धा अस्य [40]
5.1.8.3
प॒शवः॑ स्यु॒र्यत्पर्य॑ग्निकृतानुथ्सृ॒जेद्य॑ज्ञवेश॒सं कु॑र्या॒द्यथ्स॑स्था॒पयेद्या॒तया॑मानि शी॒ऱ्षाणि॑ स्यु॒र्यत्प॒शूना॒लभ॑ते॒ तेनै॒व प॒शूनव॑ रुन्द्धे॒ यत्पर्य॑ग्निकृतानुथ्सृ॒जति॑ शी॒र्ष्णामया॑तयामत्वाय प्राजाप॒त्येन॒ स स्था॑पयति य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञ ए॒व य॒ज्ञम्प्रति॑ ष्ठापयति प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ स रि॑रिचा॒नो॑ऽमन्यत॒ स ए॒ता आ॒प्रीर॑पश्य॒त्ताभि॒र्वै स मु॑ख॒तः [41]
5.1.8.4
आ॒त्मान॒माप्री॑णीत॒ यदे॒ता आ॒प्रियो॒ भव॑न्ति य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञमे॒वैताभि॑र्मुख॒त आ प्री॑णा॒त्यप॑रिमितछन्दसो भव॒न्त्यप॑रिमितः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॑ ऊनातिरि॒क्ता मि॑थु॒नाः प्रजात्यै लोम॒शं वै नामै॒तच्छन्दः॑ प्र॒जाप॑तेः प॒शवो॑ लोम॒शाः प॒शूने॒वाव॑ रुन्द्धे॒ सर्वा॑णि॒ वा ए॒ता रू॒पाणि॒ सर्वा॑णि रू॒पाण्य॒ग्नौ चित्ये क्रियन्ते॒ तस्मा॑दे॒ता अ॒ग्नेश्चित्य॑स्य [42]
5.1.8.5
भ॒व॒न्त्येक॑विशति सामिधे॒नीरन्वा॑ह॒ रुग्वा ए॑कवि॒॒शो रुच॑मे॒व ग॑च्छ॒त्यथो प्रति॒ष्ठामे॒व प्र॑ति॒ष्ठा ह्ये॑कवि॒॒शश्चतु॑र्विशति॒मन्वा॑ह॒ चतु॑र्विशतिरर्धमा॒साः सं॑वथ्स॒रः सं॑वथ्स॒रोऽग्निर्वैश्वान॒रः सा॒ख्षादे॒व वैश्वान॒रमव॑ रुन्द्धे॒ परा॑ची॒रन्वा॑ह॒ परा॑ङिव॒ हि सु॑व॒र्गो लो॒कः समास्त्वाग्न ऋ॒तवो॑ वर्धय॒न्त्वित्या॑ह॒ समा॑भिरे॒वाग्निं व॑र्धयति [43]
5.1.8.6
ऋ॒तुभिः॑ संवथ्स॒रव्विँश्वा॒ आ भा॑हि प्र॒दिशः॑ पृथि॒व्या इत्या॑ह॒ तस्मा॑द॒ग्निः सर्वा॒ दिशोऽनु॒ वि भा॑ति॒ प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॑स्मा॒दित्या॑ह मृ॒त्युमे॒वास्मा॒दप॑ नुद॒त्युद्व॒यं तम॑स॒स्परीत्या॑ह पा॒प्मा वै तमः॑ पा॒प्मान॑मे॒वास्मा॒दप॑ ह॒न्त्यग॑न्म॒ ज्योति॑रुत्त॒ममित्या॑हा॒सौ वा आ॑दि॒त्यो ज्योति॑रुत्त॒ममा॑दि॒त्यस्यै॒व सायु॑ज्यं गच्छति॒ न सं॑वथ्स॒रस्ति॑ष्ठति॒ नास्य॒ श्रीस्ति॑ष्ठति॒ यस्यै॒ताः क्रि॒यन्ते॒ ज्योति॑ष्मतीमुत्त॒मामन्वा॑ह॒ ज्योति॑रे॒वास्मा॑ उ॒परि॑ष्टाद्दधाति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ।। [44]
5.1.9.0
प्र॒जाप॑तिर््ऋच्छे॒त्स्वामे॒वान्नं॒ तेज॑सा॒ चतु॑स्त्रिशच्च ।।9।।
5.1.9.1
ष॒ड्भिर्दीख्षयति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनं॑ दीख्षयति स॒प्तभि॑र्दीख्षयति स॒प्त छन्दा॑सि॒ छन्दो॑भिरे॒वैनं॑ दीख्षयति॒ विश्वे॑ दे॒वस्य॑ ने॒तुरित्य॑नु॒ष्टुभोत्त॒मया॑ जुहोति॒ वाग्वा अ॑नु॒ष्टुप्तस्मात्प्रा॒णानां॒ वागु॑त्त॒मैक॑स्माद॒ख्षरा॒दनाप्तम्प्रथ॒मम्प॒दम् तस्मा॒द्यद्वा॒चोऽनाप्तं॒ तन्म॑नु॒ष्या॑ उप॑ जीवन्ति पू॒र्णया॑ जुहोति पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः [45]
5.1.9.2
प्र॒जाप॑ते॒राप्त्यै॒ न्यू॑नया जुहोति॒ न्यू॑ना॒द्धि प्र॒जाप॑तिः प्र॒जा असृ॑जत प्र॒जाना॒॒ सृष्ट्यै॒ यद॒र्चिषि॑ प्रवृ॒ञ्ज्याद्भू॒तमव॑ रुन्धीत॒ यदङ्गा॑रेषु भवि॒ष्यदङ्गा॑रेषु॒ प्र वृ॑णक्ति भवि॒ष्यदे॒वाव॑ रुन्द्धे भवि॒ष्यद्धि भूयो॑ भू॒ताद्द्वाभ्या॒म्प्र वृ॑णक्ति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै॒ ब्रह्म॑णा॒ वा ए॒षा यजु॑षा॒ सम्भृ॑ता॒ यदु॒खा सा यद्भिद्ये॒तार्ति॒मार्च्छेत् [46]
5.1.9.3
यज॑मानो ह॒न्येतास्य य॒ज्ञो मित्रै॒तामु॒खां त॒पेत्या॑ह॒ ब्रह्म॒ वै मि॒त्रो ब्रह्म॑न्ने॒वैना॒म्प्रति॑ ष्ठापयति॒ नार्ति॒मार्च्छ॑ति॒ यज॑मानो॒ नास्य॑ य॒ज्ञो ह॑न्यते॒ यदि॒ भिद्ये॑त॒ तैरे॒व क॒पालैः॒ स सृ॑जे॒त्सैव ततः॒ प्राय॑श्चित्ति॒र्यो ग॒तश्रीः॒ स्यान्म॑थि॒त्वा तस्याव॑ दध्याद्भू॒तो वा ए॒ष स स्वां [47]
5.1.9.4
दे॒वता॒मुपै॑ति॒ यो भूति॑कामः॒ स्याद्य उ॒खायै॑ स॒म्भवे॒थ्स ए॒व तस्य॑ स्या॒दतो॒ ह्ये॑ष स॒म्भव॑त्ये॒ष वै स्व॑य॒म्भूर्नाम॒ भव॑त्ये॒व यं का॒मये॑त॒ भ्रातृ॑व्यमस्मै जनयेय॒मित्य॒न्यत॒स्तस्या॒हृत्याव॑ दध्याथ्सा॒ख्षादे॒वास्मै॒ भ्रातृ॑व्यं जनयत्यम्ब॒रीषा॒- दन्न॑काम॒स्याव॑ दध्यादम्ब॒रीषे॒ वा अन्न॑म्भ्रियते॒ सयोन्ये॒वान्नम् [48]
5.1.9.5
अव॑ रुन्द्धे॒ मुञ्जा॒नव॑ दधा॒त्यूर्ग्वै मुञ्जा॒ ऊर्ज॑मे॒वास्मा॒ अपि॑ दधात्य॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒ स क्रु॑मु॒कम्प्रावि॑शत् क्रुमु॒कमव॑ दधाति॒ यदे॒वास्य॒ तत्र॒ न्य॑क्तं॒ तदे॒वाव॑ रुन्द्ध॒ आज्ये॑न॒ सं यौत्ये॒तद्वा अ॒ग्नेः प्रि॒यं धाम॒ यदाज्य॑म् प्रि॒येणै॒वैनं॒ धाम्ना॒ सम॑र्धय॒त्यथो॒ तेज॑सा [49]
5.1.9.6
वैकं॑कती॒मा द॑धाति॒ भा ए॒वाव॑ रुन्द्धे शमी॒मयी॒मा द॑धाति॒ शान्त्यै॒ सीद॒ त्वम्मा॒तुर॒स्या उ॒पस्थ॒ इति॑ ति॒सृभि॑र्जा॒तमुप॑ तिष्ठते॒ त्रय॑ इ॒मे लो॒का ए॒ष्वे॑व लो॒केष्वा॒विदं॑ गच्छ॒त्यथो प्रा॒णाने॒वात्मन्ध॑त्ते ।। [50]
5.1.10.0
रख्षा॒॒स्यौदु॑म्बरी आदि॒त्य उ॒द्यत्य॒ स़ञ्चतु॑र्विशतिश्च ।।10।।
5.1.10.1
न ह॑ स्म॒ वै पु॒राग्निरप॑रशुवृक्णं दहति॒ तद॑स्मै प्रयो॒ग ए॒वऱ्षि॑रस्वदय॒द्यद॑ग्ने॒ यानि॒ कानि॒ चेति॑ स॒मिध॒मा द॑धा॒त्यप॑रशुवृक्णमे॒वास्मै स्वदयति॒ सर्व॑मस्मै स्वदते॒ य ए॒वं वेदौदु॑म्बरी॒मा द॑धा॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वास्मा॒ अपि॑ दधाति प्र॒जाप॑तिर॒ग्निम॑सृजत॒ त सृ॒ष्ट रख्षा॑सि [51]
5.1.10.2
अ॒जि॒घा॒॒स॒न्थ्स ए॒तद्राख्षो॒घ्नम॑पश्य॒त्तेन॒ वै स रख्षा॒॒स्यपा॑हत॒ यद्राख्षो॒घ्नम्भव॑त्य॒ग्नेरे॒व तेन॑ जा॒ताद्रख्षा॒॒स्यप॑ ह॒न्त्याश्व॑त्थी॒मा द॑धात्यश्व॒त्थो वै वन॒स्पती॑ना सपत्नसा॒हो विजि॑त्यै॒ वैक॑ङ्कती॒मा द॑धाति॒ भा ए॒वाव॑ रुन्द्धे शमी॒मयी॒मा द॑धाति॒ शान्त्यै॒ स॑शितम्मे॒ ब्रह्मोदे॑षाम्बा॒हू अ॑तिर॒मित्यु॑त्त॒मे औदु॑म्बरी [52]
5.1.10.3
वा॒च॒य॒ति॒ ब्रह्म॑णै॒व ख्ष॒त्र स श्य॑ति ख्ष॒त्रेण॒ ब्रह्म॒ तस्माद्ब्राह्म॒णो रा॑ज॒न्य॑वा॒नत्य॒न्यम्ब्राह्म॒णं तस्माद्राज॒न्यो ब्राह्म॒णवा॒नत्य॒न्य रा॑ज॒न्य॑म्मृ॒त्युर्वा ए॒ष यद॒ग्निर॒मृत॒॒ हिर॑ण्य रु॒क्ममन्त॑र॒म्प्रति॑ मुञ्चते॒ऽमृत॑मे॒व मृ॒त्योर॒न्तर्ध॑त्त॒ एक॑विशतिनिर्बाधो भव॒त्येक॑विशति॒र्वै दे॑वलो॒का द्वाद॑श॒ मासाः॒ पञ्च॒र्तव॒स्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्यः [53]
5.1.10.4
ए॒क॒वि॒॒श ए॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेभ्य॑ ए॒व भ्रातृ॑व्यम॒न्तरे॑ति निर्बा॒धैर्वै दे॒वा असु॑रान्निर्बा॒धे॑ऽकुर्वत॒ तन्नि॑र्बा॒धानां निर्बाध॒त्वन्नि॑र्बा॒धी भ॑वति॒ भ्रातृ॑व्याने॒व नि॑र्बा॒धे कु॑रुते सावित्रि॒या प्रति॑ मुञ्चते॒ प्रसूत्यै॒ नक्तो॒षासेत्युत्त॑रयाहोरा॒त्राभ्या॑- मे॒वैन॒मुद्य॑च्छते दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दा इत्या॑ह प्रा॒णा वै दे॒वा द्र॑विणो॒दा अ॑होरा॒त्राभ्या॑मे॒वैन॑मु॒द्यत्य॑ [54]
5.1.10.5
प्रा॒णैर्दा॑धा॒रासी॑नः॒ प्रति॑ मुञ्चते॒ तस्मा॒दासी॑नाः प्र॒जाः प्र जा॑यन्ते कृष्णाजि॒नमुत्त॑र॒न्तेजो॒ वै हिर॑ण्य॒म्ब्रह्म॑ कृष्णाजि॒नन्तेज॑सा चै॒वैन॒म्ब्रह्म॑णा चोभ॒यतः॒ परि॑ गृह्णाति॒ षडु॑द्याम शि॒क्य॑म्भवति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॒मुद्य॑च्छते॒ यद्द्वाद॑शोद्याम संवथ्स॒रेणै॒व मौ॒ञ्जम्भ॑व॒त्यूर्ग्वै मुञ्जा॑ ऊ॒र्जैवैन॒॒ सम॑र्धयति सुप॒र्णो॑ऽसि ग॒रुत्मा॒नित्यवेख्षते रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे॒ दिवं॑ गच्छ॒ सुवः॑ प॒तेत्या॑ह सुव॒र्गमे॒वैनं॑ लो॒कं ग॑मयति ।। [55]
5.1.11.0
अ॒ग्निष्ट्वा॑ वा॒मश्वो॒ द्विच॑त्वारिशच्च ।।11।।
5.1.11.1
समि॑द्धो अ॒ञ्जन्कृद॑रम्मती॒नां घृ॒तम॑ग्ने॒ मधु॑म॒त्पिन्व॑मानः । वा॒जी वह॑न्वा॒जिनं॑ जातवेदो दे॒वानां वख्षि प्रि॒यमा स॒धस्थम् । घृ॒तेना॒ञ्जन्थ्सम्प॒थो दे॑व॒यानान्प्रजा॒नन्वा॒ज्यप्ये॑तु दे॒वान् । अनु॑ त्वा सप्ते प्र॒दिशः॑ सचन्ता स्व॒धाम॒स्मै यज॑मानाय धेहि । ईड्य॒श्चासि॒ वन्द्य॑श्च वाजिन्ना॒शुश्चासि॒ मेध्य॑श्च सप्ते । अ॒ग्निष्ट्वा [56]
5.1.11.2
दे॒वैर्वसु॑भिः स॒जोषाः प्री॒तं वह्निं॑ वहतु जा॒तवे॑दाः । स्ती॒र्णम्ब॒ऱ्हिः सु॒ष्टरी॑मा जुषा॒णोरु पृ॒थु प्रथ॑मानम्पृथि॒व्याम् । दे॒वेभि॑र्यु॒क्तमदि॑तिः स॒जोषाः स्यो॒नं कृ॑ण्वा॒ना सु॑वि॒ते द॑धातु । ए॒ता उ॑ वः सु॒भगा॑ वि॒श्वरू॑पा॒ वि पख्षो॑भिः॒ श्रय॑माणा॒ उदातैः । ऋ॒ष्वाः स॒तीः क॒वषः॒ शुम्भ॑माना॒ द्वारो॑ दे॒वीः सु॑प्राय॒णा भ॑वन्तु । अ॒न्त॒रा मि॒त्रावरु॑णा॒ चर॑न्ती॒ मुखं॑ य॒ज्ञाना॑म॒भि सं॑विदा॒ने । उ॒षासा॑ वाम् [57]
5.1.11.3
सु॒हि॒र॒ण्ये सु॑शि॒ल्पे ऋ॒तस्य॒ योना॑वि॒ह सा॑दयामि । प्र॒थ॒मा वा॑ सर॒थिना॑ सु॒वर्णा॑ दे॒वौ पश्य॑न्तौ॒ भुव॑नानि॒ विश्वा । अपि॑प्रयं॒ चोद॑ना वा॒म्मिमा॑ना॒ होता॑रा॒ ज्योतिः॑ प्र॒दिशा॑ दि॒शन्ता । आ॒दि॒त्यैर्नो॒ भार॑ती वष्टु य॒ज्ञ सर॑स्वती स॒ह रु॒द्रैर्न॑ आवीत् । इडोप॑हूता॒ वसु॑भिः स॒जोषा॑ य॒ज्ञं नो॑ देवीर॒मृते॑षु धत्त । त्वष्टा॑ वी॒रं दे॒वका॑मं जजान॒ त्वष्टु॒रर्वा॑ जायत आ॒शुरश्वः॑ । [58]
5.1.11.4
त्वष्टे॒दं विश्व॒म्भुव॑नं जजान ब॒होः क॒र्तार॑मि॒ह य॑ख्षि होतः । अश्वो॑ घृ॒तेन॒ त्मन्या॒ सम॑क्त॒ उप॑ दे॒वा ऋ॑तु॒शः पाथ॑ एतु । वन॒स्पति॑र्देवलो॒कम्प्र॑जा॒नन्न॒ग्निना॑ ह॒व्या स्व॑दि॒तानि॑ वख्षत् । प्र॒जाप॑ते॒स्तप॑सा वावृधा॒नः स॒द्यो जा॒तो द॑धिषे य॒ज्ञम॑ग्ने । स्वाहा॑कृतेन ह॒विषा॑ पुरोगा या॒हि सा॒ध्या ह॒विर॑दन्तु दे॒वाः ।। [59]
5.2.0.0
विष्णु॑मुखा॒ अन्न॑पते॒ याव॑ती॒ वि वै पु॑रुषमा॒त्रेणाग्ने॒ तव॒ श्रवो॒ ब्रह्म॑ जज्ञा॒न स्व॑यमातृ॒ण्णामे॒षां वै प॒शुर्गा॑य॒त्री कस्त्वा॒ द्वाद॑श ।।12।। विष्णु॑मुखा॒ अप॑चितिमा॒न््वि वा ए॒तावग्ने॒ तव॑ स्वयमातृ॒ण्णाव्विँ॑षू॒चीना॑नि गाय॒त्री चतु॑ष्षष्टिः ।।64।। विष्णु॑मुखास्त॒नुवे॑ भुवत् ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
5.2.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता पञ्चमकाण्डे द्वितीयः प्रश्नः ।।
5.2.1.0
सृ॒ष्टोऽभ्ये॑तया॑ भवति॒ सद्व॑त्युप॒तिष्ठ॑ते॒ द्विच॑त्वारिशच्च ।।1।।
5.2.1.1
विष्णु॑मुखा॒ वै दे॒वाश्छन्दो॑भिरि॒माल्लोँ॒कान॑नपज॒य्यम॒भ्य॑जय॒न्॒ यद्वि॑ष्णुक्र॒मान्क्रम॑ते॒ विष्णु॑रे॒व भू॒त्वा यज॑मान॒श्छन्दो॑भिरि॒माल्लोँ॒कान॑नपज॒य्यम॒भि ज॑यति॒ विष्णोः॒ क्रमोऽस्यभिमाति॒हेत्या॑ह गाय॒त्री वै पृ॑थि॒वी त्रैष्ठु॑भम॒न्तरि॑ख्ष॒म् जाग॑ती॒ द्यौरानु॑ष्टुभी॒र्दिश॒श्छन्दो॑भिरे॒वेमाल्लोँ॒कान््य॑थापू॒र्वम॒भि ज॑यति प्र॒जाप॑तिर॒ग्निम॑सृजत॒ सोऽस्माथ्सृ॒ष्टः [1]
5.2.1.2
परा॑ङै॒त्तमे॒तयान्वै॒दक्र॑न्द॒दिति॒ तया॒ वै सोऽग्नेः प्रि॒यं धामावा॑रुन्द्ध॒ यदे॒ताम॒न्वाहा॒ग्नेरे॒वैतया प्रि॒यं धामाव॑ रुन्द्ध ईश्व॒रो वा ए॒ष पराङ्प्र॒दघो॒ यो वि॑ष्णुक्र॒मान्क्रम॑ते चत॒सृभि॒रा व॑र्तते च॒त्वारि॒ छन्दा॑सि॒ छन्दा॑सि॒ खलु॒ वा अ॒ग्नेः प्रि॒या त॒नूः प्रि॒यामे॒वास्य॑ त॒नुव॑म॒भि [2]
5.2.1.3
प॒र्याव॑र्तते दख्षि॒णा प॒र्याव॑र्तते॒ स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तते॒ तस्मा॒द्दख्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्त॒रोऽथो॑ आदि॒त्यस्यै॒वावृत॒मनु॑ प॒र्याव॑र्तते॒ शुनः॒शेप॒माजी॑गर्तिं॒ वरु॑णोऽगृह्णा॒त्स ए॒ताव्वाँ॑रु॒णीम॑पश्य॒त्तया॒ वै स आ॒त्मानं॑ वरुणपा॒शाद॑मुञ्च॒द्वरु॑णो॒ वा ए॒तं गृ॑ह्णाति॒ य उ॒खाम्प्र॑तिमु॒ञ्चत॒ उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदित्या॑हा॒त्मान॑मे॒वैतया [3]
5.2.1.4
व॒रु॒ण॒पा॒शान्मु॑ञ्च॒त्या त्वा॑हाऱ्ष॒मित्या॒हा ह्ये॑न॒॒ हर॑ति ध्रु॒वस्ति॒ष्ठावि॑चाचलि॒रित्या॑ह॒ प्रति॑ष्ठित्यै॒ विश॑स्त्वा॒ सर्वा॑ वाञ्छ॒न्त्वित्या॑ह वि॒शैवैन॒॒ सम॑र्धयत्य॒स्मिन्रा॒ष्ट्रमधि॑ श्र॒येत्या॑ह रा॒ष्ट्रमे॒वास्मि॑न्ध्रु॒वम॑क॒र्यं का॒मये॑त रा॒ष्ट्र स्या॒दिति॒ तम्मन॑सा ध्यायेद्रा॒ष्ट्रमे॒व भ॑वति [4]
5.2.1.5
अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्था॒दित्या॒हाग्र॑मे॒वैन॑ समा॒नानां करोति निर्जग्मि॒वान्तम॑स॒ इत्या॑ह॒ तम॑ ए॒वास्मा॒दप॑ हन्ति॒ ज्योति॒षागा॒दित्या॑ह॒ ज्योति॑रे॒वास्मि॑न्दधाति चत॒सृभिः॑ सादयति च॒त्वारि॒ छन्दा॑सि॒ छन्दो॑भिरे॒वाति॑छन्दसोत्त॒मया॒ वर्ष्म॒ वा ए॒षा छन्द॑सां॒ यदति॑च्छन्दा॒ वर्ष्मै॒वैन॑ समा॒नानां करोति॒ सद्व॑ती [5]
5.2.1.6
भ॒व॒ति॒ स॒त्त्वमे॒वैनं॑ गमयति वाथ्स॒प्रेणोप॑ तिष्ठत ए॒तेन॒ वै व॑थ्स॒प्रीर्भा॑लन्द॒नोऽग्नेः प्रि॒यं धामावा॑रुन्द्धा॒ग्नेरे॒वैतेन॑ प्रि॒यं धामाव॑ रुन्द्ध एकाद॒शम्भ॑वत्येक॒धैव यज॑माने वी॒र्यं॑ दधाति॒ स्तोमे॑न॒ वै दे॒वा अ॒स्मिल्लोँ॒क आर्ध्नुव॒ञ्छन्दो॑भिर॒मुष्मि॒न्स्तोम॑स्येव॒ खलु॒ वा ए॒तद्रू॒पं यद्वाथ्स॒प्रम्यद्वाथ्स॒प्रेणो॑प॒तिष्ठ॑ते [6]
5.2.1.7
इ॒ममे॒व तेन॑ लो॒कम॒भि ज॑य॒ति यद्वि॑ष्णुक्र॒मान्क्रम॑ते॒ऽमुमे॒व तैर्लो॒कम॒भि ज॑यति पूर्वे॒द्युः प्र क्रा॑मत्युत्तरे॒द्युरुप॑ तिष्ठते॒ तस्मा॒द्योगे॒ऽन्यासाम्प्र॒जाना॒म्मनः॒ ख्षेमे॒ऽन्यासा॒न्तस्माद्यायाव॒रः ख्षे॒म्यस्ये॑शे॒ तस्माद्यायाव॒रः ख्षे॒म्यम॒ध्यव॑स्यति मु॒ष्टी क॑रोति॒ वाचं॑ यच्छति य॒ज्ञस्य॒ धृत्यै ।। [7]
5.2.2.0
वै विश्वे॑ दे॒वा ज्योति॑ष्मा॒नप॑चिततमौ त्रि॒वृद्वा आ॑दि॒त्या द्विच॑त्वारिशच्च ।।2।।
5.2.2.1
अन्न॑प॒तेऽन्न॑स्य नो दे॒हीत्या॑हा॒ग्निर्वा अन्न॑पतिः॒ स ए॒वास्मा॒ अन्न॒म्प्र य॑च्छत्यनमी॒वस्य॑ शु॒ष्मिण॒ इत्या॑हाय॒ख्ष्मस्येति॒ वावैतदा॑ह॒ प्र प्र॑दा॒तारं॑ तारिष॒ ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पद॒ इत्या॑हा॒शिष॑मे॒वैतामा शास्त॒ उदु॑ त्वा॒ विश्वे॑ दे॒वा इत्या॑ह प्रा॒णा वै विश्वे॑ दे॒वाः [8]
5.2.2.2
प्रा॒णैरे॒वैन॒मुद्य॑च्छ॒तेऽग्ने॒ भर॑न्तु॒ चित्ति॑भि॒रित्या॑ह॒ यस्मा॑ ए॒वैनं॑ चि॒त्तायो॒द्यच्छ॑ते॒ तेनै॒वैन॒॒ सम॑र्धयति चत॒सृभि॒रा सा॑दयति च॒त्वारि॒ छन्दा॑सि॒ छन्दो॑भिरे॒वाति॑च्छन्दसोत्त॒मया॒ वर्ष्म॒ वा ए॒षा छन्द॑सां॒ यदति॑च्छन्दा॒ वर्ष्मै॒वैन॑ समा॒नानां करोति॒ सद्व॑ती भवति स॒त्त्वमे॒वैनं॑ गमयति॒ प्रेद॑ग्ने॒ ज्योति॑ष्मान् [9]
5.2.2.3
या॒हीत्या॑ह॒ ज्योति॑रे॒वास्मि॑न्दधाति त॒नुवा॒ वा ए॒ष हि॑नस्ति॒ य हि॒नस्ति॒ मा हि॑सीस्त॒नुवा प्र॒जा इत्या॑ह प्र॒जाभ्य॑ ए॒वैन॑ शमयति॒ रख्षा॑सि॒ वा ए॒तद्य॒ज्ञ स॑चन्ते॒ यदन॑ उ॒थ्सर्ज॒त्यक्र॑न्द॒दित्यन्वा॑ह॒ रख्ष॑सा॒मप॑हत्या॒ अन॑सा वह॒न्त्यप॑चितिमे॒वास्मि॑न्दधाति॒ तस्मा॑दन॒स्वी च॑ र॒थी चाति॑थीना॒मप॑चिततमौ [10]
5.2.2.4
अप॑चितिमान्भवति॒ य ए॒वं वेद॑ स॒मिधा॒ऽग्निं दु॑वस्य॒तेति॑ घृतानुषि॒क्तामव॑सिते स॒मिध॒मा द॑धाति॒ यथाति॑थय॒ आग॑ताय स॒र्पिष्व॑दाति॒थ्यं क्रि॒यते॑ ता॒दृगे॒व तद्गा॑यत्रि॒या ब्राह्म॒णस्य॑ गाय॒त्रो हि ब्राह्म॒णस्त्रि॒ष्टुभा॑ राज॒न्य॑स्य॒ त्रैष्टु॑भो॒ हि रा॑ज॒न्योऽप्सु भस्म॒ प्र वे॑शयत्य॒प्सुयो॑नि॒र्वा अ॒ग्निः स्वामे॒वैनं॒ योनिं॑ गमयति ति॒सृभिः॒ प्र वे॑शयति त्रि॒वृद्वै [11]
5.2.2.5
अ॒ग्निर्यावा॑ने॒वाग्निस्तम्प्र॑ति॒ष्ठां ग॑मयति॒ परा॒ वा ए॒षोऽग्निं व॑पति॒ योऽप्सु भस्म॑ प्रवे॒शय॑ति॒ ज्योति॑ष्मतीभ्या॒मव॑ दधाति॒ ज्योति॑रे॒वास्मि॑न्दधाति॒ द्वाभ्या॒म्प्रति॑ष्ठित्यै॒ परा॒ वा ए॒ष प्र॒जाम्प॒शून््व॑पति॒ योऽप्सु भस्म॑ प्रवे॒शय॑ति॒ पुन॑रू॒र्जा स॒ह र॒य्येति॒ पुन॑रु॒दैति॑ प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते॒ पुन॑स्त्वादि॒त्याः [12]
5.2.2.6
रु॒द्रा वस॑वः॒ समि॑न्धता॒मित्या॑है॒ता वा ए॒तं दे॒वता॒ अग्रे॒ समैन्धत॒ ताभि॑रे॒वैन॒॒ समि॑न्द्धे॒ बोधा॒ स बो॒धीत्युप॑ तिष्ठते बो॒धय॑त्ये॒वैन॒न्तस्माथ्सु॒प्त्वा प्र॒जाः प्र बु॑ध्यन्ते यथास्था॒नमुप॑ तिष्ठते॒ तस्माद्यथास्था॒नम्प॒शवः॒ पुन॒रेत्योप॑ तिष्ठन्ते ।। [13]
5.2.3.0
अ॒द्ध्य॒व॒सा॒यय॑ति॒ ह्ये॑तद्वि॒श्वामि॑त्रस्यादधत॒ द्वे लो॒कस्य॑ लो॒केषु॑ स॒प्तच॑त्वारिशच्च ।।3।।
5.2.3.1
याव॑ती॒ वै पृ॑थि॒वी तस्यै॑ य॒म आधि॑पत्य॒म्परी॑याय॒ यो वै य॒मं दे॑व॒यज॑नम॒स्या अनि॑र्याच्या॒ग्निं चि॑नु॒ते य॒मायै॑न॒॒ स चि॑नु॒तेऽपे॒तेत्य॒ध्यव॑साययति य॒ममे॒व दे॑व॒यज॑नम॒स्यै नि॒र्याच्या॒त्मने॒ऽग्निं चि॑नुत इष्व॒ग्रेण॒ वा अ॒स्या अना॑मृतमि॒च्छन्तो॒ नावि॑न्द॒न्ते दे॒वा ए॒तद्यजु॑रपश्य॒न्नपे॒तेति॒ यदे॒तेनाध्यवसा॒यय॑ति [14]
5.2.3.2
अना॑मृत ए॒वाग्निं चि॑नुत॒ उद्ध॑न्ति॒ यदे॒वास्या॑ अमे॒ध्यं तदप॑ हन्त्य॒पोऽवोख्षति॒ शान्त्यै॒ सिक॑ता॒ नि व॑पत्ये॒तद्वा अ॒ग्नेर्वैश्वान॒रस्य॑ रू॒प रू॒पेणै॒व वैश्वान॒रमव॑ रुन्द्ध॒ ऊषा॒न्नि व॑पति॒ पुष्टि॒र्वा ए॒षा प्र॒जन॑नं॒ यदूषाः॒ पुष्ट्या॑मे॒व प्र॒जन॑ने॒ऽग्निं चि॑नु॒तेऽथो॑ सं॒ज्ञान॑ ए॒व सं॒ज्ञान॒॒ ह्ये॑तत् [15]
5.2.3.3
प॒शू॒नां यदूषा॒ द्यावा॑पृथि॒वी स॒हास्ता॒न्ते वि॑य॒ती अ॑ब्रूता॒मस्त्वे॒व नौ॑ स॒ह य॒ज्ञिय॒मिति॒ यद॒मुष्या॑ य॒ज्ञिय॒मासी॒त्तद॒स्याम॑दधा॒त्त ऊषा॑ अभव॒न््यद॒स्या य॒ज्ञिय॒मासी॒त्तद॒मुष्या॑मदधा॒त्तद॒दश्च॒न्द्रम॑सि कृ॒ष्णमूषान्नि॒वप॑न्न॒दो ध्या॑ये॒द्द्यावा॑पृथि॒व्योरे॒व य॒ज्ञिये॒ऽग्निं चि॑नुते॒ऽय सो अ॒ग्निरिति॑ वि॒श्वामि॑त्रस्य [16]
5.2.3.4
सू॒क्तम्भ॑वत्ये॒तेन॒ वै वि॒श्वामि॑त्रो॒ऽग्नेः प्रि॒यं धामावा॑रुन्द्धा॒ग्नेरे॒वैतेन॑ प्रि॒यं धामाव॑ रुन्द्धे॒ छन्दो॑भि॒र्वै दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒ञ्चत॑स्रः॒ प्राची॒रुप॑ दधाति च॒त्वारि॒ छन्दा॑सि॒ छन्दो॑भिरे॒व तद्यज॑मानः सुव॒र्गं लो॒कमे॑ति॒ तेषा॑ सुव॒र्गं लो॒कं य॒तां दिशः॒ सम॑व्लीयन्त॒ ते द्वे पु॒रस्ताथ्स॒मीची॒ उपा॑दधत॒ द्वे [17]
5.2.3.5
प॒श्चाथ्स॒मीची॒ ताभि॒र्वै ते दिशो॑ऽदृह॒न्॒ यद्द्वे पु॒रस्ताथ्स॒मीची॑ उप॒दधा॑ति॒ द्वे प॒श्चाथ्स॒मीची॑ दि॒शां विधृ॑त्या॒ अथो॑ प॒शवो॒ वै छन्दा॑सि पशूने॒वास्मै॑ स॒मीचो॑ दधात्य॒ष्टावुप॑ दधात्य॒ष्टाख्ष॑रा गाय॒त्री गा॑य॒त्रोऽग्निर्यावा॑ने॒वाग्निस्तं चि॑नुते॒ऽष्टावुप॑ दधात्य॒ष्टाख्ष॑रा गाय॒त्री गा॑य॒त्री सु॑व॒र्गं लो॒कमञ्ज॑सा वेद सुव॒र्गस्य॑ लो॒कस्य॑ [18]
5.2.3.6
प्रज्ञात्यै॒ त्रयो॑दश लोकम्पृ॒णा उप॑ दधा॒त्येक॑विशतिः॒ सम्प॑द्यन्ते प्रति॒ष्ठा वा ए॑कवि॒॒शः प्र॑ति॒ष्ठा गाऱ्ह॑पत्य एकवि॒॒शस्यै॒व प्र॑ति॒ष्ठां गाऱ्ह॑पत्य॒मनु॒ प्रति॑ तिष्ठति॒ प्रत्य॒ग्निं चि॑क्या॒नस्ति॑ष्ठति॒ य ए॒वं वेद॒ पञ्च॑चितीकं चिन्वीत प्रथ॒मं चि॑न्वा॒नः पाङ्क्तो॑ य॒ज्ञः पाङ्क्ताः प॒शवो॑ य॒ज्ञमे॒व प॒शूनव॑ रुन्द्धे॒ त्रिचि॑तीकं चिन्वीत द्वि॒तीयं॑ चिन्वा॒नस्त्रय॑ इ॒मे लो॒का ए॒ष्वे॑व लो॒केषु॑ [19]
5.2.3.7
प्रति॑ तिष्ठ॒त्येक॑चितीकं चिन्वीत तृ॒तीयं॑ चिन्वा॒न ए॑क॒धा वै सु॑व॒र्गो लो॒क ए॑क॒वृतै॒व सु॑व॒र्गं लो॒कमे॑ति॒ पुरी॑षेणा॒भ्यू॑हति॒ तस्मान्मा॒॒सेनास्थि॑ छ॒न्नन्न दु॒श्चर्मा॑ भवति॒ य ए॒वं वेद॒ पञ्च॒ चित॑यो भवन्ति प॒ञ्चभिः॒ पुरी॑षैर॒भ्यू॑हति॒ दश॒ सम्प॑द्यन्ते॒ दशाख्षरा वि॒राडन्नं॑ वि॒राड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठति ।। [20]
5.2.4.0
ऋ॒तुभि॑रे॒षा परा॑ची॒रुपा॒ष्टाच॑त्वारिशच्च ।।4।।
5.2.4.1
वि वा ए॒तौ द्वि॑षाते॒ यश्च॑ पु॒राग्निर्यश्चो॒खाया॒॒ समि॑त॒मिति॑ चत॒सृभिः॒ सं नि व॑पति च॒त्वारि॒ छन्दा॑सि॒ छन्दा॑सि॒ खलु॒ वा अ॒ग्नेः प्रि॒या त॒नूः प्रि॒ययै॒वैनौ॑ त॒नुवा॒ स शास्ति॒ समि॑त॒मित्या॑ह॒ तस्मा॒द्ब्रह्म॑णा ख्ष॒त्र समे॑ति॒ यथ्सं॒न्युप्य॑ वि॒हर॑ति॒ तस्मा॒द्ब्रह्म॑णा ख्ष॒त्रं व्येत्यृ॒तुभिः॑ [21]
5.2.4.2
वा ए॒तं दीख्षयन्ति॒ स ऋ॒तुभि॑रे॒व वि॒मुच्यो॑ मा॒तेव॑ पु॒त्रम्पृ॑थि॒वी पु॑री॒ष्य॑मित्या॑ह॒र्तुभि॑रे॒वैनं॑ दीख्षयि॒त्वर्तुभि॒र्वि मु॑ञ्चति वैश्वान॒र्या शि॒क्य॑मा द॑त्ते स्व॒दय॑त्ये॒वैन॑न्नैर््ऋ॒तीः कृ॒ष्णास्ति॒स्रस्तुष॑पक्वा भवन्ति॒ निर््ऋ॑त्यै॒ वा ए॒तद्भा॑ग॒धेयं॒ यत्तुषा॒ निर््ऋ॑त्यै रू॒पं कृ॒ष्ण रू॒पेणै॒व निर््ऋ॑तिं नि॒रव॑दयत इ॒मां दिशं॑ यन्त्ये॒षा [22]
5.2.4.3
वै निर््ऋ॑त्यै॒ दिक्स्वाया॑मे॒व दि॒शि निर््ऋ॑तिं नि॒रव॑दयते॒ स्वकृ॑त॒ इरि॑ण॒ उप॑ दधाति प्रद॒रे वै॒तद्वै निर््ऋ॑त्या आ॒यत॑न॒॒ स्व ए॒वायत॑ने॒ निर््ऋ॑तिं नि॒रव॑दयते शि॒क्य॑म॒भ्युप॑ दधाति नैर््ऋ॒तो वै पाशः॑ सा॒ख्षादे॒वैनं॑ निर््ऋतिपा॒शान्मु॑ञ्चति ति॒स्र उप॑ दधाति त्रेधाविहि॒तो वै पुरु॑षो॒ यावा॑ने॒व पुरु॑ष॒स्तस्मा॒न्निर््ऋ॑ति॒मव॑ यजते॒ परा॑ची॒रुप॑ [23]
5.2.4.4
द॒धा॒ति॒ परा॑चीमे॒वास्मा॒न्निर््ऋ॑ति॒म्प्र णु॑द॒तेऽप्र॑तीख्ष॒मा य॑न्ति॒ निर््ऋ॑त्या अ॒न्तऱ्हि॑त्यै मार्जयि॒त्वोप॑ तिष्ठन्ते मेध्य॒त्वाय॒ गाऱ्ह॑पत्य॒मुप॑ तिष्ठन्ते निर््ऋतिलो॒क ए॒व च॑रि॒त्वा पू॒ता दे॑वलो॒कमु॒पाव॑र्तन्त॒ एक॒योप॑ तिष्ठन्त एक॒धैव यज॑माने वी॒र्यं॑ दधति नि॒वेश॑नः सं॒गम॑नो॒ वसू॑ना॒मित्या॑ह प्र॒जा वै प॒शवो॒ वसु॑ प्र॒जयै॒वैन॑म्प॒शुभिः॒ सम॑र्धयन्ति ।। [24]
5.2.5.0
च॒ भ॒व॒त्ये॒ताव॒द्वै पुरु॑षे वी॒र्य॑य्यँत्कृ॒ष्टञ्चाकृ॑ष्टञ्च॒ दिख्सीता॑ अग्नि॒चिदव॒ पञ्च॑विशतिश्च ।।5।।
5.2.5.1
पु॒रु॒ष॒मा॒त्रेण॒ वि मि॑मीते य॒ज्ञेन॒ वै पुरु॑षः॒ सम्मि॑तो यज्ञप॒रुषै॒वैनं॒ वि मि॑मीते॒ यावा॒न्पुरु॑ष ऊ॒र्ध्वबा॑हु॒स्तावान्भव- त्ये॒ताव॒द्वै पुरु॑षे वी॒र्य॑व्वीँ॒र्ये॑णै॒वैनं॒ वि मि॑मीते प॒ख्षी भ॑वति॒ न ह्य॑प॒ख्षः पति॑तु॒मऱ्ह॑त्यर॒त्निना॑ प॒ख्षौ द्राघी॑यासौ भवत॒स्तस्मात्प॒ख्षप्र॑वयासि॒ वया॑सि व्याममा॒त्रौ प॒ख्षौ च॒ पुच्छं॑ च भवत्ये॒ताव॒द्वै पुरु॑षे वी॒र्यम् [25]
5.2.5.2
वी॒र्य॑सम्मितो॒ वेणु॑ना॒ वि मि॑मीत आग्ने॒यो वै वेणुः॑ सयोनि॒त्वाय॒ यजु॑षा युनक्ति॒ यजु॑षा कृषति॒ व्यावृ॑त्त्यै षड्ग॒वेन॑ कृषति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनं॑ कृषति॒ यद्द्वा॑दशग॒वेन॑ संवथ्स॒रेणै॒वेयं वा अ॒ग्नेर॑तिदा॒हाद॑बिभे॒त्सैतद्द्वि॑गु॒णम॑पश्यत्कृ॒ष्टं चाकृ॑ष्टं च॒ ततो॒ वा इ॒मां नात्य॑दह॒द्यत्कृ॒ष्टं चाकृ॑ष्टं च [26]
5.2.5.3
भव॑त्य॒स्या अन॑तिदाहाय द्विगु॒णं त्वा अ॒ग्निमुद्य॑न्तुमऱ्ह॒तीत्या॑हु॒र्यत्कृ॒ष्टं चाकृ॑ष्टं च॒ भव॑त्य॒ग्नेरुद्य॑त्या ए॒ताव॑न्तो॒ वै प॒शवो द्वि॒पाद॑श्च॒ चतु॑ष्पादश्च॒ तान््यत्प्राच॑ उथ्सृ॒जेद्रु॒द्रायापि॑ दध्या॒द्यद्द॑ख्षि॒णा पि॒तृभ्यो॒ नि धु॑वे॒द्यत्प्र॒तीचो॒ रख्षा॑सि हन्यु॒रुदी॑च॒ उथ्सृ॑जत्ये॒षा वै दे॑वमनु॒ष्याणा॑ शा॒न्ता दिक् [27]
5.2.5.4
तामे॒वैना॒ननूथ्सृ॑ज॒त्यथो॒ खल्वि॒मां दिश॒मुथ्सृ॑जत्य॒सौ वा आ॑दि॒त्यः प्रा॒णः प्रा॒णमे॒वैना॒ननूथ्सृ॑जति दख्षि॒णा प॒र्याव॑र्तन्ते॒ स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तन्ते॒ तस्मा॒द्दख्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्त॒रोऽथो॑ आदि॒त्यस्यै॒वावृत॒मनु॑ प॒र्याव॑र्तन्ते॒ तस्मा॒त्पराञ्चः प॒शवो॒ वि ति॑ष्ठन्ते प्र॒त्यञ्च॒ आ व॑र्तन्ते ति॒स्रस्ति॑स्रः॒ सीताः [28]
5.2.5.5
कृ॒ष॒ति॒ त्रि॒वृत॑मे॒व य॑ज्ञमु॒खे वि या॑तय॒त्योष॑धीर्वपति॒ ब्रह्म॒णान्न॒मव॑ रुन्द्धे॒ऽर्केऽर्कश्ची॑यते चतुर्द॒शभि॑र्वपति स॒प्त ग्रा॒म्या ओष॑धयः स॒प्तार॒ण्या उ॒भयी॑षा॒मव॑रुद्ध्या॒ अन्न॑स्यान्नस्य वप॒त्यन्न॑स्यान्न॒स्याव॑रुद्ध्यै कृ॒ष्टे व॑पति कृ॒ष्टे ह्योष॑धयः प्रति॒तिष्ठ॑न्त्यनुसी॒तं व॑पति॒ प्रजात्यै द्वाद॒शसु॒ सीता॑सु वपति॒ द्वाद॑श॒ मासाः संवथ्स॒रः सं॑वथ्स॒रेणै॒वास्मा॒ अन्न॑म्पचति॒ यद॑ग्नि॒चित् [29]
5.2.5.6
अन॑वरुद्धस्याश्ञी॒यादव॑रुद्धेन॒ व्यृ॑द्ध्येत॒ ये वन॒स्पती॑नाम्फल॒ग्रह॑य॒स्तानि॒ध्मेऽपि॒ प्रोख्षे॒दन॑वरुद्ध॒स्याव॑रुद्ध्यै दि॒ग्भ्यो लो॒ष्टान्थ्सम॑स्यति दि॒शामे॒व वी॒र्य॑मव॒रुध्य॑ दि॒शां वी॒र्येऽग्निं चि॑नुते॒ यं द्वि॒ष्याद्यत्र॒ स स्यात्तस्यै॑ दि॒शो लो॒ष्टमा ह॑रे॒दिष॒मूर्ज॑म॒हमि॒त आ द॑द॒ इतीष॑मे॒वोर्जं॒ तस्यै॑ दि॒शोऽव॑ रुन्द्धे॒ ख्षोधु॑को भवति॒ यस्तस्यां दि॒शि भव॑त्युत्तरवे॒दिमुप॑ वपत्युत्तरवे॒द्या ह्य॑ग्निश्ची॒यतेऽथो॑ प॒शवो॒ वा उ॑त्तरवे॒दिः प॒शूने॒वाव॑ रु॒न्द्धेऽथो॑ यज्ञप॒रुषोऽन॑न्तरित्यै ।। [30]
5.2.6.0
इन्द्रः॑ प॒शुका॑मस्य भवत्यविश॒थ्सयो॑निव्विँश॒तिश्च॑ ।।6।।
5.2.6.1
अग्ने॒ तव॒ श्रवो॒ वय॒ इति॒ सिक॑ता॒ नि व॑पत्ये॒तद्वा अ॒ग्नेर्वैश्वान॒रस्य॑ सू॒क्त सू॒क्तेनै॒व वैश्वान॒रमव॑ रुन्द्धे ष॒ड्भिर्नि व॑पति॒ षड्वा ऋ॒तव॑स्सव्वँथ्स॒रः सं॑वथ्स॒रोऽग्निर्वैश्वान॒रः सा॒ख्षादे॒व वैश्वान॒रमव॑ रुन्द्धे समु॒द्रं वै नामै॒तच्छन्दः॑ समु॒द्रमनु॑ प्र॒जाः प्र जा॑यन्ते॒ यदे॒तेन॒ सिक॑ता नि॒वप॑ति प्र॒जानाम्प्र॒जन॑ना॒येन्द्रः॑ [31]
5.2.6.2
वृ॒त्राय॒ वज्र॒म्प्राह॑र॒त्स त्रे॒धा व्य॑भव॒थ्स्फ्यस्तृती॑य॒॒ रथ॒स्तृती॑यं॒ यूप॒स्तृती॑य॒य्येँऽन्तःश॒रा अशीर्यन्त॒ ताः शर्क॑रा अभव॒न्तच्छर्क॑राणा शर्कर॒त्वव्वँज्रो॒ वै शर्क॑राः प॒शुर॒ग्निर्यच्छर्क॑राभिर॒ग्निम्प॑रिमि॒नोति॒ वज्रे॑णै॒वास्मै॑ प॒शून्परि॑ गृह्णाति॒ तस्मा॒द्वज्रे॑ण प॒शवः॒ परि॑गृहीता॒स्तस्मा॒थ्स्थेया॒नस्थे॑यसो॒ नोप॑ हरते त्रिस॒प्ताभिः॑ [32]
5.2.6.3
प॒शुका॑मस्य॒ परि॑ मिनुयात्स॒प्त वै शी॑ऱ्ष॒ण्याः प्रा॒णाः प्रा॒णाः प॒शवः॑ प्रा॒णैरे॒वास्मै॑ प॒शूनव॑ रुन्द्धे त्रिण॒वाभि॒- र्भ्रातृ॑व्यवतस्त्रि॒वृत॑मे॒व वज्र॑ स॒म्भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ स्तृत्या॒ अप॑रिमिताभिः॒ परि॑ मिनुया॒दप॑रिमित॒स्याव॑रुद्ध्यै॒ यं का॒मये॑ताप॒शुः स्या॒दित्यप॑रिमित्य॒ तस्य॒ शर्क॑राः॒ सिक॑ता॒ व्यू॑हे॒दप॑रिगृहीत ए॒वास्य॑ विषू॒चीन॒॒ रेतः॒ परा॒ सिञ्चत्यप॒शुरे॒व भ॑वति [33]
5.2.6.4
यं का॒मये॑त पशु॒मान्थ्स्या॒दिति॑ परि॒मित्य॒ तस्य॒ शर्क॑राः॒ सिक॑ता॒ व्यू॑हे॒त्परि॑गृहीत ए॒वास्मै॑ समी॒चीन॒॒ रेतः॑ सिञ्चति पशु॒माने॒व भ॑वति सौ॒म्या व्यू॑हति॒ सोमो॒ वै रे॑तो॒धा रेत॑ ए॒व तद्द॑धाति गायत्रि॒या ब्राह्म॒णस्य॑ गाय॒त्रो हि ब्राह्म॒णस्त्रि॒ष्टुभा॑ राज॒न्य॑स्य॒ त्रैष्टु॑भो॒ हि रा॑ज॒न्यः॑ श॒य्युँम्बा॑ऱ्हस्प॒त्यम्मेधो॒ नोपा॑नम॒त्सोऽग्निम्प्रावि॑शत् [34]
5.2.6.5
सोऽग्नेः कृष्णो॑ रू॒पं कृ॒त्वोदा॑यत॒ सोऽश्व॒म्प्रावि॑श॒त्सोऽश्व॑स्यावान्तरश॒फो॑ऽभव॒द्यदश्व॑माक्र॒मय॑ति॒ य ए॒व मेधोऽश्व॒म्प्रावि॑श॒त्तमे॒वाव॑ रुन्द्धे प्र॒जाप॑तिना॒ग्निश्चे॑त॒व्य॑ इत्या॑हुः प्राजाप॒त्योऽश्वो॒ यदश्व॑माक्र॒मय॑ति प्र॒जाप॑तिनै॒वाग्निं चि॑नुते पुष्करप॒र्णमुप॑ दधाति॒ योनि॒र्वा अ॒ग्नेः पु॑ष्करप॒र्ण सयो॑निमे॒वाग्निं चि॑नुते॒ऽपाम्पृ॒ष्ठम॒सीत्युप॑ दधात्य॒पां वा ए॒तत्पृ॒ष्ठं यत्पु॑ष्करप॒र्ण रू॒पेणै॒वैन॒दुप॑ दधाति ।। [35]
5.2.7.0
वन॒स्पत॑यो दख्षिण॒तो ध॑त्त एन॒न्तस्मा॑दख्ष्ण॒या पञ्च॑ च ।।7।।
5.2.7.1
ब्रह्म॑ जज्ञा॒नमिति॑ रु॒क्ममुप॑ दधाति॒ ब्रह्म॑मुखा॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ब्रह्म॑मुखा ए॒व तत्प्र॒जा यज॑मानः सृजते॒ ब्रह्म॑ जज्ञा॒नमित्या॑ह॒ तस्माद्ब्राह्म॒णो मुख्यो॒ मुख्यो॑ भवति॒ य ए॒वं वेद॑ ब्रह्मवा॒दिनो॑ वदन्ति॒ न पृ॑थि॒व्यां नान्तरि॑ख्षे॒ न दि॒व्य॑ग्निश्चे॑त॒व्य॑ इति॒ यत्पृ॑थि॒व्यां चि॑न्वी॒त पृ॑थि॒वी शु॒चार्प॑ये॒न्नौष॑धयो॒ न वन॒स्पत॑यः [36]
5.2.7.2
प्र जा॑येर॒न््यद॒न्तरि॑ख्षे चिन्वी॒तान्तरि॑ख्ष शु॒चार्प॑ये॒न्न वया॑सि॒ प्र जा॑येर॒न््यद्दि॒वि चि॑न्वी॒त दिव॑ शु॒चार्प॑ये॒न्न प॒र्जन्यो॑ वऱ्षेद्रु॒क्ममुप॑ दधात्य॒मृतं॒ वै हिर॑ण्यम॒मृत॑ ए॒वाग्निं चि॑नुते॒ प्रजात्यै हिर॒ण्मय॒म्पुरु॑ष॒मुप॑ दधाति यजमानलो॒कस्य॒ विधृ॑त्यै॒ यदिष्ट॑काया॒ आतृ॑ण्णमनूपद॒ध्यात्प॑शू॒नां च॒ यज॑मानस्य च प्रा॒णमपि॑ दध्याद्दख्षिण॒तः [37]
5.2.7.3
प्राञ्च॒मुप॑ दधाति दा॒धार॑ यजमानलो॒कन्न प॑शू॒नां च॒ यज॑मानस्य च प्रा॒णमपि॑ दधा॒त्यथो॒ खल्विष्ट॑काया॒ आतृ॑ण्ण॒मनूप॑ दधाति प्रा॒णाना॒मुथ्सृ॑ष्ट्यै द्र॒प्सश्च॑स्क॒न्देत्य॒भि मृ॑शति॒ होत्रास्वे॒वैन॒म्प्रति॑ ष्ठापयति॒ स्रुचा॒वुप॑ दधा॒त्याज्य॑स्य पू॒र्णां कार्ष्मर्य॒मयीं द॒ध्नः पू॒र्णामौदु॑म्बरीमि॒यं वै कार्ष्मर्य॒मय्य॒सावौदु॑म्बरी॒मे ए॒वोप॑ धत्ते [38]
5.2.7.4
तू॒ष्णीमुप॑ दधाति॒ न हीमे यजु॒षाप्तु॒मऱ्ह॑ति॒ दख्षि॑णां कार्ष्मर्य॒मयी॒मुत्त॑रा॒मौदु॑म्बरी॒न्तस्मा॑द॒स्या अ॒सावुत्त॒राज्य॑स्य पू॒र्णां कार्ष्मर्य॒मयी॒व्वँज्रो॒ वा आज्यं॒ वज्रः॑ कार्ष्म॒र्यो॑ वज्रे॑णै॒व य॒ज्ञस्य॑ दख्षिण॒तो रख्षा॒॒स्यप॑ हन्ति द॒ध्नः पू॒र्णामौदु॑म्बरीम्प॒शवो॒ वै दध्यूर्गु॑दु॒म्बरः॑ प॒शुष्वे॒वोर्जं॑ दधाति पू॒र्णे उप॑ दधाति पू॒र्णे ए॒वैनम् [39]
5.2.7.5
अ॒मुष्मि॑ल्लोँ॒क उप॑ तिष्ठेते वि॒राज्य॒ग्निश्चे॑त॒व्य॑ इत्या॒॑हुः स्रुग्वै वि॒राड्यथ्स्रुचा॑वुप॒दधा॑ति वि॒राज्ये॒वाग्निं चि॑नुते यज्ञमु॒खेय॑ज्ञमुखे॒ वै क्रि॒यमा॑णे य॒ज्ञ रख्षा॑सि जिघासन्ति यज्ञमु॒ख रु॒क्मो यद्रु॒क्मं व्या॑घा॒रय॑ति यज्ञमु॒खादे॒व रख्षा॒॒स्यप॑ हन्ति प॒ञ्चभि॒र्व्याघा॑रयति॒ पाङ्क्तो॑ य॒ज्ञो यावा॑ने॒व य॒ज्ञस्तस्मा॒द्रख्षा॒॒स्यप॑ हन्त्यख्ष्ण॒या व्याघा॑रयति॒ तस्मा॑दख्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै ।। [40]
5.2.8.0
ए॒ष वै प॒शुर्यम॑सर्पदे॒ष यत्तस्मा॒त्तस्माथ्स॒प्तवि॑शतिश्च ।।8।।
5.2.8.1
स्व॒य॒मा॒तृ॒ण्णामुप॑ दधाती॒यं वै स्व॑यमातृ॒ण्णेमामे॒वोप॑ ध॒त्तेऽश्व॒मुप॑ घ्रापयति प्रा॒णमे॒वास्यां दधा॒त्यथो प्राजाप॒त्यो वा अश्वः॑ प्र॒जाप॑तिनै॒वाग्निं चि॑नुते प्रथ॒मेष्ट॑कोपधी॒यमा॑ना पशू॒नां च॒ यज॑मानस्य च प्रा॒णमपि॑ दधाति स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒मुथ्सृ॑ष्ट्या॒ अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या अ॒ग्नाव॒ग्निश्चे॑त॒व्य॑ इत्या॑हुरे॒ष वै [41]
5.2.8.2
अ॒ग्निर्वैश्वान॒रो यद्ब्राह्म॒णस्तस्मै प्रथ॒मामिष्ट॑कां॒ यजु॑ष्कृता॒म्प्र य॑च्छे॒त्ताम्ब्राह्म॒णश्चोप॑ दध्याताम॒ग्नावे॒व तद॒ग्निं चि॑नुत ईश्व॒रो वा ए॒ष आर्ति॒मार्तो॒र्योऽवि॑द्वा॒निष्ट॑कामुप॒दधा॑ति॒ त्रीन््वरान्दद्या॒त्त्रयो॒ वै प्रा॒णाः प्रा॒णाना॒॒ स्पृत्यै॒ द्वावे॒व देयौ॒ द्वौ हि प्रा॒णावेक॑ ए॒व देय॒ एको॒ हि प्रा॒णः प॒शुः [42]
5.2.8.3
वा ए॒ष यद॒ग्निर्न खलु॒ वै प॒शव॒ आय॑वसे रमन्ते दूर्वेष्ट॒कामुप॑ दधाति पशू॒नां धृत्यै॒ द्वाभ्या॒म्प्रति॑ष्ठित्यै॒ काण्डात्काण्डात्प्र॒रोह॒न्तीत्या॑ह॒ काण्डे॑नकाण्डेन॒ ह्ये॑षा प्र॑ति॒तिष्ठ॑त्ये॒वा नो॑ दूर्वे॒ प्र त॑नु स॒हस्रे॑ण श॒तेन॒ चेत्या॑ह साह॒स्रः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॑ देवल॒ख्ष्मं वै त्र्या॑लिखि॒ता तामुत्त॑रलख्ष्माणं दे॒वा उपा॑दध॒ताध॑रलख्ष्माण॒मसु॑रा॒ यम् [43]
5.2.8.4
का॒मये॑त॒ वसी॑यान्थ्स्या॒दित्युत्त॑रलख्ष्माणं॒ तस्योप॑ दध्या॒द्वसी॑याने॒व भ॑वति॒ यं का॒मये॑त॒ पापी॑यान्थ्स्या॒दित्यध॑र- लख्ष्माणं॒ तस्योप॑ दध्यादसुरयो॒निमे॒वैन॒मनु॒ परा॑ भावयति॒ पापी॑यान्भवति त्र्यालिखि॒ता भ॑वती॒मे वै लो॒का- स्त्र्या॑लिखि॒तैभ्य ए॒व लो॒केभ्यो॒ भ्रातृ॑व्यम॒न्तरे॒त्यङ्गि॑रसः सुव॒र्गं लो॒कं य॒तः पु॑रो॒डाशः॑ कू॒र्मो भू॒त्वानु॒ प्रास॑र्पत् [44]
5.2.8.5
यत्कू॒र्ममु॑प॒दधा॑ति॒ यथा ख्षेत्र॒विदञ्ज॑सा॒ नय॑त्ये॒वमे॒वैनं॑ कू॒र्मः सु॑व॒र्गं लो॒कमञ्ज॑सा नयति॒ मेधो॒ वा ए॒ष प॑शू॒नां यत्कू॒र्मो यत्कू॒र्ममु॑प॒दधा॑ति॒ स्वमे॒व मेध॒म्पश्य॑न्तः प॒शव॒ उप॑ तिष्ठन्ते श्मशा॒नं वा ए॒तत्क्रि॑यते॒ यन्मृ॒तानाम्पशू॒ना शी॒ऱ्षाण्यु॑पधी॒यन्ते॒ यज्जीव॑न्तं कू॒र्ममु॑प॒दधा॑ति॒ तेनाश्म॑शानचिद्वास्त॒व्यो॑ वा ए॒ष यत् [45]
5.2.8.6
कू॒र्मो मधु॒ वाता॑ ऋताय॒त इति॑ द॒ध्ना म॑धुमि॒श्रेणा॒भ्य॑नक्ति स्व॒दय॑त्ये॒वैन॑ङ्ग्रा॒म्यव्वाँ ए॒तदन्नं॒ यद्दध्या॑र॒ण्यम्मधु॒ यद्द॒ध्ना म॑धुमि॒श्रेणाभ्य॒नक्त्यु॒भय॒स्याव॑रुद्ध्यै म॒ही द्यौः पृ॑थि॒वी च॑ न॒ इत्या॑हा॒भ्यामे॒वैन॑मुभ॒यतः॒ परि॑ गृह्णाति॒ प्राञ्च॒मुप॑ दधाति॒ सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै पु॒रस्तात्प्र॒त्यञ्च॒मुप॑ दधाति॒ तस्मात् [46]
5.2.8.7
पु॒रस्तात्प्र॒त्यञ्चः॑ प॒शवो॒ मेध॒मुप॑ तिष्ठन्ते॒ यो वा अप॑नाभिम॒ग्निं चि॑नु॒ते यज॑मानस्य॒ नाभि॒मनु॒ प्र वि॑शति॒ स ए॑नमीश्व॒रो हिसि॑तोरु॒लूख॑ल॒मुप॑ दधात्ये॒षा वा अ॒ग्नेर्नाभिः॒ सना॑भिमे॒वाग्निं चि॑नु॒तेऽहि॑साया॒ औ॑दुम्बरम्भव॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वाव॑ रुन्द्धे मध्य॒त उप॑ दधाति मध्य॒त ए॒वास्मा॒ ऊर्जं॑ दधाति॒ तस्मान्मध्य॒त ऊ॒र्जा भु॑ञ्जत॒ इय॑द्भवति प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑त॒मव॑ ह॒न्त्यन्न॑मे॒वाक॑र्वैष्ण॒व्यर्चोप॑ दधाति॒ विष्णु॒र्वै य॒ज्ञो वैष्ण॒वा वन॒स्पत॑यो य॒ज्ञ ए॒व य॒ज्ञम्प्रति॑ ष्ठापयति ।। [47]
5.2.9.0
ऊ॒नान्तस्योप॑ प्रा॒णास्स्या॒दिति॒ वै प॒शवो॑ रुन्धे॒ चतु॑श्चत्वारिशच्च ।।9।।
5.2.9.1
ए॒षां वा ए॒तल्लो॒कानां॒ ज्योतिः॒ सम्भृ॑तं॒ यदु॒खा यदु॒खामु॑प॒दधात्ये॒भ्य ए॒व लो॒केभ्यो॒ ज्योति॒रव॑ रुन्द्धे मध्य॒त उप॑ दधाति मध्य॒त ए॒वास्मै॒ ज्योति॑र्दधाति॒ तस्मान्मध्य॒तो ज्योति॒रुपास्महे॒ सिक॑ताभिः पूरयत्ये॒तद्वा अ॒ग्नेर्वैश्वान॒रस्य॑ रू॒प रू॒पेणै॒व वैश्वान॒रमव॑ रुन्द्धे॒ यं का॒मये॑त॒ ख्षोधु॑कः स्या॒दित्यू॒नां तस्योप॑ [48]
5.2.9.2
द॒ध्या॒त्ख्षोधु॑क ए॒व भ॑वति॒ यं का॒मये॒तानु॑पदस्य॒दन्न॑मद्या॒दिति॑ पू॒र्णां तस्योप॑ दध्या॒दनु॑पदस्यदे॒वान्न॑मत्ति स॒हस्रं॒ वै प्रति॒ पुरु॑षः पशू॒नां य॑च्छति स॒हस्र॑म॒न्ये प॒शवो॒ मध्ये॑ पुरुषशी॒ऱ्षमुप॑ दधाति सवीर्य॒त्वायो॒खाया॒मपि॑ दधाति प्रति॒ष्ठामे॒वैन॑द्गमयति॒ व्यृ॑द्धं॒ वा ए॒तत्प्रा॒णैर॑मे॒ध्यं यत्पु॑रुषशी॒ऱ्षम॒मृतं॒ खलु॒ वै प्रा॒णाः [49]
5.2.9.3
अ॒मृत॒॒ हिर॑ण्यम्प्रा॒णेषु॑ हिरण्यश॒ल्कान्प्रत्य॑स्यति प्रति॒ष्ठामे॒वैन॑द्गमयि॒त्वा प्रा॒णैः सम॑र्धयति द॒ध्ना म॑धुमि॒श्रेण॑ पूरयति मध॒व्यो॑ऽसा॒नीति॑ शृतात॒ङ्क्ये॑न मेध्य॒त्वाय॑ ग्रा॒म्यं वा ए॒तदन्नं॒ यद्दध्या॑र॒ण्यम्मधु॒ यद्द॒ध्ना म॑धुमि॒श्रेण॑ पू॒रय॑त्यु॒भय॒स्याव॑रुद्ध्यै पशुशी॒ऱ्षाण्युप॑ दधाति प॒शवो॒ वै प॑शुशी॒ऱ्षाणि॑ प॒शूने॒वाव॑ रुन्द्धे॒ यं का॒मये॑ताप॒शुः स्या॒दिति॑ [50]
5.2.9.4
वि॒षू॒चीना॑नि॒ तस्योप॑ दध्या॒द्विषू॑च ए॒वास्मात्प॒शून्द॑धात्यप॒शुरे॒व भ॑वति॒ यं का॒मये॑त पशु॒मान्थ्स्या॒दिति॑ समी॒चीना॑नि॒ तस्योप॑ दध्यात्स॒मीच॑ ए॒वास्मै॑ प॒शून्द॑धाति पशु॒माने॒व भ॑वति पु॒रस्तात्प्रती॒चीन॒मश्व॒स्योप॑ दधाति प॒श्चात्प्रा॒चीन॑मृष॒भस्याप॑शवो॒ वा अ॒न्ये गो॑अ॒श्वेभ्यः॑ प॒शवो॑ गोअ॒श्वाने॒वास्मै॑ स॒मीचो॑ दधात्ये॒ताव॑न्तो॒ वै प॒शवः॑ [51]
5.2.9.5
द्वि॒पाद॑श्च॒ चतु॑ष्पादश्च॒ तान््वा ए॒तद॒ग्नौ प्र द॑धाति॒ यत्प॑शुशी॒ऱ्षाण्यु॑प॒दधात्य॒मुमा॑र॒ण्यमनु॑ ते दिशा॒मीत्या॑ह ग्रा॒म्येभ्य॑ ए॒व प॒शुभ्य॑ आर॒ण्यान्प॒शूञ्छुच॒मनूथ्सृ॑जति॒ तस्माथ्स॒माव॑त्पशू॒नाम्प्र॒जाय॑मानानामार॒ण्याः प॒शवः॒ कनी॑यासः शु॒चा ह्यृ॑ताः स॑र्पशी॒ऱ्षमुप॑ दधाति॒ यैव स॒र्पे त्विषि॒स्तामे॒वाव॑ रुन्द्धे [52]
5.2.9.6
यथ्स॑मी॒चीन॑म्पशुशी॒ऱ्षैरु॑पद॒ध्याद्ग्रा॒म्यान्प॒शून्दशु॑काः स्यु॒र्यद्वि॑षू॒चीन॑मार॒ण्यान््यजु॑रे॒व व॑दे॒दव॒ तां त्विषि॑ रुन्द्धे॒ या स॒र्पे न ग्रा॒म्यान्प॒शून््हि॒नस्ति॒ नार॒ण्यानथो॒ खलू॑प॒धेय॑मे॒व यदु॑प॒दधा॑ति॒ तेन॒ तां त्विषि॒मव॑ रुन्द्धे॒ या स॒र्पे यद्यजु॒र्वद॑ति॒ तेन॑ शा॒न्तम् ।। [53]
5.2.10.0
प॒श्चादे॒ताः पु॒रोऽख्ष्ण॒या कल्प॒तेऽस॑य्यँत॒म्पञ्च॑त्रिशच्च ।।10।।
5.2.10.1
प॒शुर्वा ए॒ष यद॒ग्निर्योनिः॒ खलु॒ वा ए॒षा प॒शोर्वि क्रि॑यते॒ यत्प्रा॒चीन॑मैष्ट॒काद्यजुः॑ क्रि॒यते॒ रेतो॑ऽप॒स्या॑ अप॒स्या॑ उप॑ दधाति॒ योना॑वे॒व रेतो॑ दधाति॒ पञ्चोप॑ दधाति॒ पाङ्क्ताः प॒शवः॑ प॒शूने॒वास्मै॒ प्र ज॑नयति॒ पञ्च॑ दख्षिण॒तो वज्रो॒ वा अ॑प॒स्या॑ वज्रे॑णै॒व य॒ज्ञस्य॑ दख्षिण॒तो रख्षा॒॒स्यप॑ हन्ति॒ पञ्च॑ प॒श्चात् [54]
5.2.10.2
प्राची॒रुप॑ दधाति प॒श्चाद्वै प्रा॒चीन॒॒ रेतो॑ धीयते प॒श्चादे॒वास्मै प्रा॒चीन॒॒ रेतो॑ दधाति॒ पञ्च॑ पु॒रस्तात्प्र॒तीची॒रुप॑ दधाति॒ पञ्च॑ प॒श्चात्प्राची॒स्तस्मात्प्रा॒चीन॒॒ रेतो॑ धीयते प्र॒तीचीः प्र॒जा जा॑यन्ते॒ पञ्चोत्तर॒तश्छ॑न्द॒स्याः प॒शवो॒ वै छ॑न्द॒स्याः प॒शूने॒व प्रजा॑ता॒न्थ्स्वमा॒यत॑नम॒भि पर्यू॑हत इ॒यं वा अ॒ग्नेर॑तिदा॒हाद॑बिभे॒त्सैताः [55]
5.2.10.3
अ॒प॒स्या॑ अपश्य॒त्ता उपा॑धत्त॒ ततो॒ वा इ॒मां नात्य॑दह॒द्यद॑प॒स्या॑ उप॒दधात्य॒स्या अन॑तिदाहायो॒वाच॑ हे॒यमद॒दिथ्स ब्रह्म॒णान्नं॒ यस्यै॒ता उ॑पधी॒यान्तै॒ य उ॑ चैना ए॒वं वेद॒दिति॑ प्राण॒भृत॒ उप॑ दधाति॒ रेत॑स्ये॒व प्रा॒णान्द॑धाति॒ तस्मा॒द्वद॑न्प्रा॒णन्पश्य॑ञ्छृ॒ण्वन्प॒शुर्जा॑यते॒ऽयम्पु॒रः [56]
5.2.10.4
भुव॒ इति॑ पु॒रस्ता॒दुप॑ दधाति प्रा॒णमे॒वैताभि॑र्दाधारा॒यं द॑ख्षि॒णा वि॒श्वक॒र्मेति॑ दख्षिण॒तो मन॑ ए॒वैताभि॑र्दाधारा॒यम्प॒श्चाद्वि॒श्वव्य॑चा॒ इति॑ प॒श्चाच्चख्षु॑रे॒वैताभि॑र्दाधारे॒दमु॑त्त॒राथ्सुव॒रित्यु॑त्तर॒तः श्रोत्र॑मे॒वैताभि॑र्दाधारे॒यमु॒परि॑ म॒तिरित्यु॒परि॑ष्टा॒द्वाच॑मे॒वैताभि॑र्दाधार॒ दश॑द॒शोप॑ दधाति सवीर्य॒त्वायाख्ष्ण॒या [57]
5.2.10.5
उप॑ दधाति॒ तस्मा॑दख्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै॒ याः प्राची॒स्ताभि॒र्वसि॑ष्ठ आर्ध्नो॒द्या द॑ख्षि॒णा ताभि॑र्भ॒रद्वा॑जो॒ याः प्र॒तीची॒स्ताभि॑र्वि॒श्वामि॑त्रो॒ या उदी॑ची॒स्ताभि॑र्ज॒मद॑ग्नि॒र्या ऊ॒र्ध्वास्ताभि॑र्वि॒श्वक॑र्मा॒ य ए॒वमे॒तासा॒मृद्धिं॒ वेद॒र्ध्नोत्ये॒व य आ॑सामे॒वम्ब॒न्धुतां॒ वेद॒ बन्धु॑मान्भवति॒ य आ॑सामे॒वं कॢप्तिं॒ वेद॒ कल्प॑ते [58]
5.2.10.6
अ॒स्मै॒ य आ॑सामे॒वमा॒यत॑नं॒ वेदा॒यत॑नवान्भवति॒ य आ॑सामे॒वम्प्र॑ति॒ष्ठां वेद॒ प्रत्ये॒व ति॑ष्ठति प्राण॒भृत॑ उप॒धाय॑ सं॒यत॒ उप॑ दधाति प्रा॒णाने॒वास्मि॑न्धि॒त्वा सं॒यद्भिः॒ सं य॑च्छति॒ तथ्सं॒यता॑ संय॒त्त्वमथो प्रा॒ण ए॒वापा॒नं द॑धाति॒ तस्मात्प्राणापा॒नौ सं च॑रतो॒ विषू॑ची॒रुप॑ दधाति॒ तस्मा॒द्विष्व॑ञ्चौ प्राणापा॒नौ यद्वा अ॒ग्नेरस॑य्यँतम् [59]
5.2.10.7
असु॑वर्ग्यमस्य॒ तथ्सु॑व॒र्ग्योऽग्निर्यथ्स॒य्यँत॑ उप॒दधा॑ति॒ समे॒वैनं॑ यच्छति सुव॒र्ग्य॑मे॒वाक॒स्त्र्यवि॒र्वयः॑ कृ॒तमया॑ना॒मित्या॑ह॒ वयो॑भिरे॒वाया॒नव॑ रु॒न्द्धेऽयै॒र्वया॑सि स॒र्वतो॑ वायु॒मतीर्भवन्ति॒ तस्मा॑द॒य स॒र्वतः॑ पवते ।। [60]
5.2.11.0
नारीस्त्रि॒॒शच्च॑ ।।11।।
5.2.11.1
गा॒य॒त्री त्रि॒ष्टुब्जग॑त्यनु॒ष्टुक्प॒ङ्क्त्या॑ स॒ह । बृ॒ह॒त्यु॑ष्णिहा॑ क॒कुथ्सू॒चीभिः॑ शिम्यन्तु त्वा । द्वि॒पदा॒ या चतु॑ष्पदा त्रि॒पदा॒ या च॒ षट्प॑दा । सछ॑न्दा॒ या च॒ विच्छ॑न्दाः सू॒चीभिः॑ शिम्यन्तु त्वा । म॒हानाम्नी रे॒वत॑यो॒ विश्वा॒ आशाः प्र॒सूव॑रीः । मेघ्या॑ वि॒द्युतो॒ वाचः॑ सू॒चीभिः॑ शिम्यन्तु त्वा । र॒ज॒ता हरि॑णीः॒ सीसा॒ युजो॑ युज्यन्ते॒ कर्म॑भिः । अश्व॑स्य वा॒जिन॑स्त्व॒चि सू॒चीभिः॑ शिम्यन्तु त्वा । नारीः [61]
5.2.11.2
ते॒ पत्न॑यो॒ लोम॒ वि चि॑न्वन्तु मनी॒षया । दे॒वाना॒म्पत्नी॒र्दिशः॑ सू॒चीभिः॑ शिम्यन्तु त्वा । कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ । इ॒हेहै॑षां कृणुत॒ भोज॑नानि॒ ये ब॒ऱ्हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः ।। [62]
5.2.12.0
विलि॑ष्टन्त्रि॒॒शच्च॑ ।।12।।
5.2.12.1
कस्त्वा छ्यति॒ कस्त्वा॒ वि शास्ति॒ कस्ते॒ गात्रा॑णि शिम्यति । क उ॑ ते शमि॒ता क॒विः । ऋ॒तव॑स्त ऋतु॒धा परुः॑ शमि॒तारो॒ वि शा॑सतु । सं॒व॒थ्स॒रस्य॒ धाय॑सा॒ शिमी॑भिः शिम्यन्तु त्वा । दैव्या॑ अध्व॒र्यव॑स्त्वा॒ छ्यन्तु॒ वि च॑ शासतु । गात्रा॑णि पर्व॒शस्ते॒ शिमाः कृण्वन्तु॒ शिम्य॑न्तः । अ॒र्ध॒मा॒साः परू॑षि ते॒ मासाश्छ्यन्तु॒ शिम्य॑न्तः । अ॒हो॒रा॒त्राणि॑ म॒रुतो॒ विलि॑ष्टं [63]
5.2.12.2
सू॒द॒य॒न्तु॒ ते॒ । पृ॒थि॒वी ते॒ऽन्तरि॑ख्षेण वा॒युश्छि॒द्रम्भि॑षज्यतु । द्यौस्ते॒ नख्ष॑त्रैः स॒ह रू॒पं कृ॑णोतु साधु॒या । शं ते॒ परेभ्यो॒ गात्रेभ्यः॒ शम॒स्त्वव॑रेभ्यः । शम॒स्थभ्यो॑ म॒ज्जभ्यः॒ शमु॑ ते त॒नुवे॑ भुवत् ।। [64]
5.3.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता पञ्चमकाण्डे तृतीयः प्रश्नः ।।
5.3.0.0
उ॒थ्स॒न्न॒य॒ज्ञ इन्द्राग्नी दे॒वा वा अ॑ख्षणयास्तो॒मीया॑ अ॒ग्नेर्भा॒गोऽस्यग्ने॑ जा॒तान्र॒श्मिरिति॑ नाक॒सद्भि॒श्छन्दा॑सि॒ सर्वाभ्यो वृष्टि॒सनीर्देवासु॒राः कनी॑यासः प्र॒जाप॑ते॒रख्षि॒ द्वाद॑श ।।12।। उ॒थ्स॒न्न॒य॒ज्ञो दे॒वा वै यस्य॒ मुख्य॑वतीर्नाक॒सद्भि॑रे॒वैताभि॑र॒ष्टाच॑त्वारिशत् ।।48।। उ॒थ्स॒न्न॒य॒ज्ञः स॑र्व॒त्वाय॑ ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
5.3.1.0
कॢप्त्या॑ उप॒धाय॑ प्राण॒भृतः॒ सम॑नसः कृ॒ष्णे पुरु॑षो॒ वय॒ इति॒ पञ्च॑ च ।।1।।
5.3.1.1
उ॒थ्स॒न्न॒य॒ज्ञो वा ए॒ष यद॒ग्निः किं वाहै॒तस्य॑ क्रि॒यते॒ किं वा॒ न यद्वै य॒ज्ञस्य॑ क्रि॒यमा॑णस्यान्त॒र्यन्ति॒ पूय॑ति॒ वा अ॑स्य॒ तदाश्वि॒नीरुप॑ दधात्य॒श्विनौ॒ वै दे॒वानाम्भि॒षजौ॒ ताभ्या॑मे॒वास्मै॑ भेष॒जं क॑रोति॒ पञ्चोप॑ दधाति॒ पाङ्क्तो॑ य॒ज्ञो यावा॑ने॒व य॒ज्ञस्तस्मै॑ भेष॒जं क॑रोत्यृत॒व्या॑ उप॑ दधात्यृतू॒नां कॢप्त्यै [1]
5.3.1.2
पञ्चोप॑ दधाति पञ्च॒ वा ऋ॒तवो॒ याव॑न्त ए॒वर्तव॒स्तान्क॑ल्पयति समा॒नप्र॑भृतयो भवन्ति समा॒नोद॑र्का॒स्तस्माथ्समा॒ना ऋ॒तव॒ एके॑न प॒देन॒ व्याव॑र्तन्ते॒ तस्मा॑दृ॒तवो॒ व्याव॑र्तन्ते प्राण॒भृत॒ उप॑ दधात्यृ॒तुष्वे॒व प्रा॒णान्द॑धाति॒ तस्माथ्समा॒नाः सन्त॑ ऋ॒तवो॒ न जीर्य॒न्त्यथो॒ प्र ज॑नयत्ये॒वैना॑ने॒ष वै वा॒युर्यत्प्रा॒णो यदृ॑त॒व्या॑ उप॒धाय॑ प्राण॒भृतः॑ [2]
5.3.1.3
उ॒प॒दधा॑ति॒ तस्मा॒थ्सर्वा॑नृ॒तूननु॑ वा॒युरा व॑रीवर्त्ति वृष्टि॒सनी॒रुप॑ दधाति॒ वृष्टि॑मे॒वाव॑ रुन्द्धे॒ यदे॑क॒धोप॑द॒ध्यादेक॑मृ॒तुं व॑ऱ्षेदनुपरि॒हार॑ सादयति॒ तस्मा॒थ्सर्वा॑नृ॒तून््व॑ऱ्षति॒ यत्प्रा॑ण॒भृत॑ उप॒धाय॑ वृष्टि॒सनी॑रुप॒दधा॑ति॒ तस्माद्वा॒युप्र॑च्युता दि॒वो वृ॑ष्टिरीर्ते प॒शवो॒ वै व॑य॒स्या॑ नाना॑मनसः॒ खलु॒ वै प॒शवो॒ नानाव्रता॒स्ते॑ऽप ए॒वाभि सम॑नसः [3]
5.3.1.4
यं का॒मये॑ताप॒शुः स्या॒दिति॑ वय॒स्यास्तस्यो॑प॒धाया॑प॒स्या॑ उप॑ दध्या॒दसंज्ञानमे॒वास्मै॑ प॒शुभिः॑ करोत्यप॒शुरे॒व भ॑वति॒ यं का॒मये॑त पशु॒मान्थ्स्या॒दित्य॑प॒स्यास्तस्यो॑प॒धाय॑ वय॒स्या॑ उप॑ दध्याथ्सं॒ज्ञान॑मे॒वास्मै॑ प॒शुभिः॑ करोति पशु॒माने॒व भ॑वति॒ चत॑स्रः पु॒रस्ता॒दुप॑ दधाति॒ तस्माच्च॒त्वारि॒ चख्षु॑षो रू॒पाणि॒ द्वे शु॒क्ले द्वे कृ॒ष्णे [4]
5.3.1.5
मू॒र्ध॒न्वतीर्भवन्ति॒ तस्मात्पु॒रस्तान्मू॒र्धा पञ्च॒ दख्षि॑णाया॒॒ श्रोण्या॒मुप॑ दधाति॒ पञ्चोत्त॑रस्यां॒ तस्मात्प॒श्चाद्वऱ्षी॑यान् पु॒रस्तात्प्रवणः प॒शुर्ब॒स्तो वय॒ इति॒ दख्षि॒णेऽस॒ उप॑ दधाति वृ॒ष्णिर्वय॒ इत्युत्त॒रेऽसा॑वे॒व प्रति॑ दधाति व्या॒घ्रो वय॒ इति॒ दख्षि॑णे प॒ख्ष उप॑ दधाति सि॒॒हो वय॒ इत्युत्त॑रे प॒ख्षयो॑रे॒व वी॒र्यं॑ दधाति॒ पुरु॑षो॒ वय॒ इति॒ मध्ये॒ तस्मा॒त्पुरु॑षः पशू॒नामधि॑पतिः ।। [5]
5.3.2.0
अश्व॒मुप॑ पु॒रस्ता॒दुप॒ बार््ह॑ता ए॒ताश्चतु॑स्त्रिशच्च ।।2।।
5.3.2.1
इन्द्राग्नी॒ अव्य॑थमाना॒मिति॑ स्वयमातृ॒ण्णामुप॑ दधातीन्द्रा॒ग्निभ्यां॒ वा इ॒मौ लो॒कौ विधृ॑ताव॒नयोर्लो॒कयो॒र्विधृ॑त्या॒ अधृ॑तेव॒ वा ए॒षा यन्म॑ध्य॒मा चिति॑र॒न्तरि॑ख्षमिव॒ वा ए॒षेन्द्राग्नी॒ इत्या॑हेन्द्रा॒ग्नी वै दे॒वाना॑मोजो॒भृता॒वोज॑सै॒वैना॑- म॒न्तरि॑ख्षे चिनुते॒ धृत्यै स्वयमातृ॒ण्णामुप॑ दधात्य॒न्तरि॑ख्षं॒ वै स्व॑यमातृ॒ण्णान्तरि॑ख्षमे॒वोप॑ ध॒त्तेऽश्व॒मुप॑ [6]
5.3.2.2
घ्रा॒प॒य॒ति॒ प्रा॒णमे॒वास्यां दधा॒त्यथो प्राजाप॒त्यो वा अश्वः॑ प्र॒जाप॑तिनै॒वाग्निं चि॑नुते स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒मुथ्सृ॑ष्ट्या॒ अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै दे॒वानां॒ वै सु॑व॒र्गं लो॒कं य॒तां दिशः॒ सम॑व्लीयन्त॒ त ए॒ता दिश्या॑ अपश्य॒न्ता उपा॑दधत॒ ताभि॒र्वै ते दिशो॑ऽदृह॒न्॒यद्दिश्या॑ उप॒दधा॑ति दि॒शां विधृ॑त्यै॒ दश॑ प्राण॒भृतः॑ पु॒रस्ता॒दुप॑ [7]
5.3.2.3
द॒धा॒ति॒ नव॒ वै पुरु॑षे प्रा॒णा नाभि॑र्दश॒मी प्रा॒णाने॒व पु॒रस्ताद्धत्ते॒ तस्मात्पु॒रस्तात्प्रा॒णा ज्योति॑ष्मतीमुत्त॒मामुप॑ दधाति॒ तस्मात्प्रा॒णानां॒ वाग्ज्योति॑रुत्त॒मा दशोप॑ दधाति॒ दशाख्षरा वि॒राड्वि॒राट्छन्द॑सां॒ ज्योति॒र्ज्योति॑रे॒व पु॒रस्ताद्धत्ते॒ तस्मात्पु॒रस्ता॒ज्ज्योति॒रुपास्महे॒ छन्दा॑सि प॒शुष्वा॒जिम॑यु॒स्तान्बृ॑ह॒त्युद॑जय॒त्तस्मा॒द्बाऱ्ह॑ताः [8]
5.3.2.4
प॒शव॑ उच्यन्ते॒ मा छन्द॒ इति॑ दख्षिण॒त उप॑ दधाति॒ तस्माद्दख्षि॒णावृ॑तो॒ मासाः पृथि॒वी छन्द॒ इति॑ प॒श्चात्प्रति॑ष्ठित्या अ॒ग्निर्दे॒वतेत्यु॑त्तर॒त ओजो॒ वा अ॒ग्निरोज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑दुत्तरतोभिप्रया॒यी ज॑यति॒ षट्त्रि॑श॒थ्सम्प॑द्यन्ते॒ षट्त्रि॑शदख्षरा बृह॒ती बाऱ्ह॑ताः प॒शवो॑ बृह॒त्यैवास्मै॑ प॒शूनव॑ रुन्द्धे बृह॒ती छन्द॑सा॒॒ स्वाराज्य॒म्परी॑याय॒ यस्यै॒ताः [9]
5.3.2.5
उ॒प॒धी॒यन्ते॒ गच्छ॑ति॒ स्वाराज्य स॒प्त वाल॑खिल्याः पु॒रस्ता॒दुप॑ दधाति स॒प्त प॒श्चात्स॒प्त वै शी॑ऱ्ष॒ण्याः प्रा॒णा द्वाववाञ्चौ प्रा॒णाना॑ सवीर्य॒त्वाय॑ मू॒र्धासि॒ राडिति॑ पु॒रस्ता॒दुप॑ दधाति॒ यन्त्री॒ राडिति॑ प॒श्चात्प्रा॒णाने॒वास्मै॑ स॒मीचो॑ दधाति ।। [10]
5.3.3.0
वै त्रि॒वृदिति॑ पु॒रस्ताथ्स॒व्यस्त्र॑योवि॒॒श इति॑ सुव॒र्गो वै पञ्च॑ च ।।3।। आ॒शुर्व्यो॑म ध॒रुणो॑ भा॒न्तः प्रतूर्तिरभिव॒र्तो वर्च॒स्तपो॒ योनि॒र्गर्भा॒ ओज॑स्स॒म्भर॑णः॒ क्रतु॑र्ब्र॒ध्नस्य॑ प्रति॒ष्ठा नाक॒ष्षोड॑श ।।
5.3.3.1
दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒ता अ॑ख्ष्णयास्तो॒मीया॑ अपश्य॒न्ता अ॒न्यथा॒नूच्या॒न्यथोपा॑दधत॒ तदसु॑रा॒ नान्ववा॑य॒न्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यद॑ख्ष्णयास्तो॒मीया॑ अ॒न्यथा॒नूच्या॒न्यथो॑प॒दधा॑ति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यो भवत्या॒शुस्त्रि॒वृदिति॑ पु॒रस्ता॒दुप॑ दधाति य॒ज्ञमु॒खं वै त्रि॒वृत् [11]
5.3.3.2
य॒ज्ञ॒मु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति॒ व्यो॑म सप्तद॒श इति॑ दख्षिण॒तोऽन्नं॒ वै व्यो॑मान्न॑ सप्तद॒शोऽन्न॑मे॒व द॑ख्षिण॒तो ध॑त्ते॒ तस्मा॒द्दख्षि॑णे॒नान्न॑मद्यते ध॒रुण॑ एकवि॒॒श इति॑ प॒श्चात्प्र॑ति॒ष्ठा वा ए॑कवि॒॒शः प्रति॑ष्ठित्यै भा॒न्तः प॑ञ्चद॒श इत्यु॑त्तर॒त ओजो॒ वै भा॒न्त ओजः॑ पञ्चद॒श ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑दुत्तरतोभिप्रया॒यी ज॑यति॒ प्रतूर्तिरष्टाद॒श इति॑ पु॒रस्तात् [12]
5.3.3.3
उप॑ दधाति॒ द्वौ त्रि॒वृता॑वभिपू॒र्वं य॑ज्ञमु॒खे वि या॑तयत्यभिव॒र्तः स॑वि॒॒श इति॑ दख्षिण॒तोऽन्नं॒ वा अ॑भिव॒र्तोऽन्न॑ सवि॒॒शोऽन्न॑मे॒व द॑ख्षिण॒तो ध॑त्ते॒ तस्मा॒द्दख्षि॑णे॒नान्न॑मद्यते॒ वर्चो द्वावि॒॒श इति॑ प॒श्चाद्यद्वि॑श॒तिर्द्वे तेन॑ वि॒राजौ॒ यद्द्वे प्र॑ति॒ष्ठा तेन॑ वि॒राजो॑रे॒वाभि॑पू॒र्वम॒न्नाद्ये॒ प्रति॑ तिष्ठति॒ तपो॑ नवद॒श इत्यु॑त्तर॒तस्तस्माथ्स॒व्यः [13]
5.3.3.4
हस्त॑योस्तप॒स्वित॑रो॒ योनि॑श्चतुर्वि॒॒श इति॑ पु॒रस्ता॒दुप॑ दधाति॒ चतु॑र्विशत्यख्षरा गाय॒त्री गा॑य॒त्री य॑ज्ञमु॒खम् य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति॒ गर्भाः पञ्चवि॒॒श इति॑ दख्षिण॒तोऽन्नं॒ वै गर्भा॒ अन्न॑म्पञ्चवि॒॒शोऽन्न॑मे॒व द॑ख्षिण॒तो ध॑त्ते॒ तस्मा॒द्दख्षि॑णे॒नान्न॑मद्यत॒ ओज॑स्त्रिण॒व इति॑ प॒श्चादि॒मे वै लो॒कास्त्रि॑ण॒व ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठति स॒म्भर॑णस्त्रयोवि॒॒श इति॑ [14]
5.3.3.5
उ॒त्त॒र॒तस्तस्माथ्स॒व्यो हस्त॑योः सम्भा॒र्य॑तरः॒ क्रतु॑रेकत्रि॒॒श इति॑ पु॒रस्ता॒दुप॑ दधाति॒ वाग्वै क्रतु॑र्यज्ञमु॒खं वाग्य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति ब्र॒ध्नस्य॑ वि॒ष्टपं॑ चतुस्त्रि॒॒श इति॑ दख्षिण॒तो॑ऽसौ वा आ॑दि॒त्यो ब्र॒ध्नस्य॑ वि॒ष्टप॑म् ब्रह्मवर्च॒समे॒व द॑ख्षिण॒तो ध॑त्ते॒ तस्मा॒द्दख्षि॒णोऽर्धो ब्रह्मवर्च॒सित॑रः प्रति॒ष्ठा त्र॑यस्त्रि॒॒श इति॑ प॒श्चात्प्रति॑ष्ठित्यै॒ नाकः॑ षट्त्रि॒॒श इत्यु॑त्तर॒तः सु॑व॒र्गो वै लो॒को नाकः॑ सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।। [15]
5.3.4.0
वै ज॒नित्रं॑ पञ्चद॒शोऽदि॑त्यै भा॒गो वै ध॒र्त्रस्स॒माव॑द्वीर्यौ वि॒धा ततो॒ वा इ॒दं चतु॑र्दश च ।।4।। अ॒ग्नेर्नृ॒चख्ष॑साञ्ज॒नित्रं॑ मि॒त्रस्येन्द्र॑स्य॒ वसू॑नामादि॒त्याना॒मदि॑त्यै दे॒वस्य॑ सवि॒तुस्सा॑वि॒त्रव॑ती ध॒र्त्रो यावा॑नामृभू॒णाव्विँ॑व॒र्तश्चतु॑र्दश ।।
5.3.4.1
अ॒ग्नेर्भा॒गो॑ऽसीति॑ पु॒रस्ता॒दुप॑ दधाति यज्ञमु॒खं वा अ॒ग्निर्य॑ज्ञमु॒खं दी॒ख्षा य॑ज्ञमु॒खम्ब्रह्म॑ यज्ञमु॒खं त्रि॒वृद्य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति नृ॒चख्ष॑साम्भा॒गो॑ऽसीति॑ दख्षिण॒तः शु॑श्रु॒वासो॒ वै नृ॒चख्ष॒सोऽन्नं॑ धा॒ता जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधाति॒ तस्माज्जा॒तोऽन्न॑मत्ति ज॒नित्र॑ स्पृ॒त स॑प्तद॒शः स्तोम॒ इत्या॒हान्नं॒ वै ज॒नित्रम् [16]
5.3.4.2
अन्न॑ सप्तद॒शोऽन्न॑मे॒व द॑ख्षिण॒तो ध॑त्ते॒ तस्मा॒द्दख्षि॑णे॒नान्न॑मद्यते मि॒त्रस्य॑ भा॒गो॑ऽसीति॑ प॒श्चात्प्रा॒णो वै मि॒त्रो॑ऽपा॒नो वरु॑णः प्राणापा॒नावे॒वास्मि॑न्दधाति दि॒वो वृ॒ष्टिर्वाताः स्पृ॒ता ए॑कवि॒॒शः स्तोम॒ इत्या॑ह प्रति॒ष्ठा वा ए॑कवि॒॒शः प्रति॑ष्ठित्या॒ इन्द्र॑स्य भा॒गो॑ऽसीत्यु॑त्तर॒त ओजो॒ वा इन्द्र॒ ओजो॒ विष्णु॒रोजः॑ ख्ष॒त्रमोजः॑ पञ्चद॒शः [17]
5.3.4.3
ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑दुत्तरतोभिप्रया॒यी ज॑यति॒ वसू॑नाम्भा॒गो॑ऽसीति॑ पु॒रस्ता॒दुप॑ दधाति यज्ञमु॒खं वै वस॑वो ॑यज्ञमु॒ख रु॒द्रा य॑ज्ञमु॒खं च॑तुर्वि॒॒शो य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयत्यादि॒त्यानाम्भा॒गो॑ऽसीति॑ दख्षिण॒तोऽन्नं॒ वा आ॑दि॒त्या अन्न॑म्म॒रुतोऽन्नं॒ गर्भा॒ अन्न॑म्पञ्चवि॒॒शोऽन्न॑मे॒व द॑ख्षिण॒तो ध॑त्ते॒ तस्मा॒द्दख्षि॑णे॒नान्न॑मद्य॒तेऽदि॑त्यै भा॒गः [18]
5.3.4.4
अ॒सीति॑ प॒श्चात्प्र॑ति॒ष्ठा वा अदि॑तिः प्रति॒ष्ठा पू॒षा प्र॑ति॒ष्ठा त्रि॑ण॒वः प्रति॑ष्ठित्यै दे॒वस्य॑ सवि॒तुर्भा॒गो॑ऽसीत्यु॑त्तर॒तो ब्रह्म॒ वै दे॒वः स॑वि॒ता ब्रह्म॒ बृह॒स्पति॒र्ब्रह्म॑ चतुष्टो॒मो ब्र॑ह्मवर्च॒समे॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॒दुत्त॒रोऽर्धो ब्रह्मवर्च॒सित॑रः सावि॒त्रव॑ती भवति॒ प्रसूत्यै॒ तस्माद्ब्राह्म॒णाना॒मुदी॑ची स॒निः प्रसू॑ता ध॒र्त्रश्च॑तुष्टो॒म इति॑ पु॒रस्ता॒दुप॑ दधाति यज्ञमु॒खं वै ध॒र्त्रः [19]
5.3.4.5
य॒ज्ञ॒मु॒खं च॑तुष्टो॒मो य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति॒ यावा॑नाम्भा॒गो॑ऽसीति॑ दख्षिण॒तो मासा॒ वै यावा॑ अर्धमा॒सा अया॑वा॒स्तस्माद्दख्षि॒णावृ॑तो॒ मासा॒ अन्नं॒ वै यावा॒ अन्न॑म्प्र॒जा अन्न॑मे॒व द॑ख्षिण॒तो ध॑त्ते॒ तस्मा॒द्दख्षि॑णे॒नान्न॑मद्यत ऋभू॒णाम्भा॒गो॑ऽसीति॑ प॒श्चात् प्रति॑ष्ठित्यै विव॒र्तोऽष्टाचत्वारि॒॒श इत्यु॑त्तर॒तो॑ऽनयोर्लो॒कयोः सवीर्य॒त्वाय॒ तस्मा॑दि॒मौ लो॒कौ स॒माव॑द्वीर्यौ [20]
5.3.4.6
यस्य॒ मुख्य॑वतीः पु॒रस्ता॑दुपधी॒यन्ते॒ मुख्य॑ ए॒व भ॑व॒त्यास्य॒ मुख्यो॑ जायते॒ यस्यान्न॑वतीर्दख्षिण॒तोऽत्त्यन्न॒मास्यान्ना॒दो जा॑यते॒ यस्य॑ प्रति॒ष्ठाव॑तीः प॒श्चात्प्रत्ये॒व ति॑ष्ठति॒ यस्यौज॑स्वतीरुत्तर॒त ओ॑ज॒स्व्ये॑व भ॑व॒त्यास्यौ॑ज॒स्वी जा॑यते॒ऽर्को वा ए॒ष यद॒ग्निस्तस्यै॒तदे॒व स्तो॒त्रमे॒तच्छ॒स्त्रय्यँदे॒षा वि॒धा [21]
5.3.4.7
वि॒धी॒यते॒ऽर्क ए॒व तद॒र्क्य॑मनु॒ वि धी॑य॒तेऽत्त्यन्न॒मास्यान्ना॒दो जा॑यते॒ यस्यै॒षा वि॒धा वि॑धी॒यते॒ य उ॑ चैनामे॒वं वेद॒ सृष्टी॒रुप॑ दधाति यथासृ॒ष्टमे॒वाव॑ रुन्द्धे॒ न वा इ॒दं दिवा॒ न नक्त॑मासी॒दव्या॑वृत्त॒न्ते दे॒वा ए॒ता व्यु॑ष्टीरपश्य॒न्ता उपा॑दधत॒ ततो॒ वा इ॒दं व्यौच्छ॒द्यस्यै॒ता उ॑पधी॒यन्ते॒ व्ये॑वास्मा॑ उच्छ॒त्यथो॒ तम॑ ए॒वाप॑ हते ।। [22]
5.3.5.0
उ॒त्त॒र॒तो ध॑त्ते॒ तस्मा॑दुपधी॒यन्त॒ ऋष॑योऽसृजत॒ यत्त्रिच॑त्वारिशच्च ।।5।।
5.3.5.1
अग्ने॑ जा॒तान्प्र णु॑दा नः स॒पत्ना॒निति॑ पु॒रस्ता॒दुप॑ दधाति जा॒ताने॒व भ्रातृ॑व्या॒न्प्र णु॑दते॒ सह॑सा जा॒तानिति॑ प॒श्चाज्ज॑नि॒ष्यमा॑णाने॒व प्रति॑ नुदते चतुश्चत्वारि॒॒शः स्तोम॒ इति॑ दख्षिण॒तो ब्र॑ह्मवर्च॒सं वै च॑तुश्चत्वारि॒॒शो ब्र॑ह्मवर्च॒समे॒व द॑ख्षिण॒तो ध॑त्ते॒ तस्मा॒द्दख्षि॒णोऽर्धो ब्रह्मवर्च॒सित॑रः षोड॒शः स्तोम॒ इत्यु॑त्तर॒त ओजो॒ वै षो॑ड॒श ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मात् [23]
5.3.5.2
उ॒त्त॒र॒तो॒भि॒प्र॒या॒यी ज॑यति॒ वज्रो॒ वै च॑तुश्चत्वारि॒॒शो वज्रः॑ षोड॒शो यदे॒ते इष्ट॑के उप॒दधा॑ति जा॒ताश्चै॒व ज॑नि॒ष्यमा॑णाश्च॒ भ्रातृ॑व्यान्प्र॒णुद्य॒ वज्र॒मनु॒ प्र ह॑रति॒ स्तृत्यै॒ पुरी॑षवती॒म्मध्य॒ उप॑ दधाति॒ पुरी॑षं॒ वै मध्य॑मा॒त्मनः॒ सात्मा॑नमे॒वाग्निं चि॑नुते॒ सात्मा॒मुष्मि॑ल्लोँ॒के भ॑वति॒ य ए॒वं वेदै॒ता वा अ॑सप॒त्ना नामेष्ट॑का॒ यस्यै॒ता उ॑पधी॒यन्ते [24]
5.3.5.3
नास्य॑ स॒पत्नो॑ भवति प॒शुर्वा ए॒ष यद॒ग्निर्वि॒राज॑ उत्त॒मायां॒ चित्या॒मुप॑ दधाति वि॒राज॑मे॒वोत्त॒माम्प॒शुषु॑ दधाति॒ तस्मात्पशु॒मानु॑त्त॒मां वाचं॑ वदति॒ दश॑द॒शोप॑ दधाति सवीर्य॒त्वायाख्ष्ण॒योप॑ दधाति॒ तस्मा॑दख्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै॒ यानि॒ वै छन्दा॑सि सुव॒र्ग्याण्यास॒न्तैर्दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न्तेनऱ्ष॑यः [25]
5.3.5.4
अ॒श्रा॒म्य॒न्ते तपो॑ऽतप्यन्त॒ तानि॒ तप॑सापश्य॒न्तेभ्य॑ ए॒ता इष्ट॑का॒ निर॑मिम॒तेव॒श्छन्दो॒ वरि॑व॒श्छन्द॒ इति॒ ता उपा॑दधत॒ ताभि॒र्वै ते सु॑व॒र्गं लो॒कमा॑य॒न्॒ यदे॒ता इष्ट॑का उप॒दधा॑ति॒ यान्ये॒व छन्दा॑सि सुव॒र्ग्या॑णि॒ तैरे॒व यज॑मानः सुव॒र्गं लो॒कमे॑ति य॒ज्ञेन॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ताः स्तोम॑भागैरे॒वासृ॑जत॒ यत् [26]
5.3.5.5
स्तोम॑भागा उप॒दधा॑ति प्र॒जा ए॒व तद्यज॑मानः सृजते॒ बृह॒स्पति॒र्वा ए॒तद्य॒ज्ञस्य॒ तेजः॒ सम॑भर॒द्यथ्स्तोम॑भागा॒ यथ्स्तोम॑भागा उप॒दधा॑ति॒ सते॑जसमे॒वाग्निं चि॑नुते॒ बृह॒स्पति॒र्वा ए॒तां य॒ज्ञस्य॑ प्रति॒ष्ठाम॑पश्य॒द्यथ्स्तोम॑भागा॒ यथ्स्तोम॑भागा उप॒दधा॑ति य॒ज्ञस्य॒ प्रति॑ष्ठित्यै स॒प्तस॒प्तोप॑ दधाति सवीर्य॒त्वाय॑ ति॒स्रो मध्ये॒ प्रति॑ष्ठित्यै ।। [27]
5.3.6.0
यु॒क्तग्रा॑वा प्र॒जा मि॑थु॒न्य॑न्तरि॑ख्ष॒न्द्वाद॑श च ।।6।।
5.3.6.1
र॒श्मिरित्ये॒वादि॒त्यम॑सृजत॒ प्रेति॒रिति॒ धर्म॒मन्वि॑ति॒रिति॒ दिव॑ सं॒धिरित्य॒न्तरि॑ख्षम्प्रति॒धिरिति॑ पृथि॒वीव्विँ॑ष्ट॒म्भ इति॒ वृष्टि॑म्प्र॒वेत्यह॑रनु॒वेति॒ रात्रि॑मु॒शिगिति॒ वसून्प्रके॒त इति॑ रु॒द्रान्थ्सु॑दी॒तिरित्या॑दि॒त्यानोज॒ इति॑ पि॒तॄस्तन्तु॒रिति॑ प्र॒जाः पृ॑तना॒षाडिति॑ प॒शून्रे॒वदित्योष॑धीरभि॒जिद॑सि यु॒क्तग्रा॑वा [28]
5.3.6.2
इन्द्रा॑य॒ त्वेन्द्रं॑ जि॒न्वेत्ये॒व द॑ख्षिण॒तो वज्र॒म्पर्यौ॑हद॒भिजि॑त्यै॒ ताः प्र॒जा अप॑प्राणा असृजत॒ तास्वधि॑पतिर॒सीत्ये॒व प्रा॒णम॑दधाद्य॒न्तेत्य॑पा॒न स॒॒सर्प॒ इति॒ चख्षु॑र्वयो॒धा इति॒ श्रोत्र॒न्ताः प्र॒जाः प्रा॑ण॒तीर॑पान॒तीः पश्य॑न्तीः शृण्व॒तीर्न मि॑थु॒नी अ॑भव॒न्तासु॑ त्रि॒वृद॒सीत्ये॒व मि॑थु॒नम॑दधा॒त्ताः प्र॒जा मि॑थु॒नी [29]
5.3.6.3
भव॑न्ती॒र्न प्राजा॑यन्त॒ ताः स॑रो॒हो॑ऽसि नीरो॒हो॑ऽसीत्ये॒व प्राज॑नय॒त्ताः प्र॒जाः प्रजा॑ता॒ न प्रत्य॑तिष्ठ॒न्ता व॑सु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीत्ये॒वैषु लो॒केषु॒ प्रत्य॑स्थापय॒द्यदाह॑ वसु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीति॑ प्र॒जा ए॒व प्रजा॑ता ए॒षु लो॒केषु॒ प्रति॑ ष्ठापयति॒ सात्मा॒न्तरि॑ख्ष रोहति॒ सप्रा॑णो॒ऽमुष्मि॑ल्लोँ॒के प्रति॑ तिष्ठ॒त्यव्य॑र्धुकः प्राणापा॒नाभ्याम्भवति॒ य ए॒वं वेद॑ ।। [30]
5.3.7.0
सम्भृ॑त॒य्यँन्ना॑क॒सदो॒ यन्ना॑क॒सद॒स्तत्प॑शू॒नामे॒षाव्वैँ द्वावि॑शतिश्च ।।7।।
5.3.7.1
ना॒क॒सद्भि॒र्वै दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न्तन्ना॑क॒सदां नाकस॒त्त्वय्यँन्ना॑क॒सद॑ उप॒दधा॑ति नाक॒सद्भि॑रे॒व तद्यज॑मानः सुव॒र्गं लो॒कमे॑ति सुव॒र्गो वै लो॒को नाको॒ यस्यै॒ता उ॑पधी॒यन्ते॒ नास्मा॒ अक॑म्भवति यजमानायत॒नं वै ना॑क॒सदो॒ यन्ना॑क॒सद॑ उप॒दधात्या॒यत॑नमे॒व तद्यज॑मानः कुरुते पृ॒ष्ठानां॒ वा ए॒तत्तेजः॒ सम्भृ॑तं॒ यन्ना॑क॒सदो॒ यन्ना॑क॒सदः॑ [31]
5.3.7.2
उ॒प॒दधा॑ति पृ॒ष्ठाना॑मे॒व तेजोऽव॑ रुन्द्धे पञ्च॒चोडा॒ उप॑ दधात्यप्स॒रस॑ ए॒वैन॑मे॒ता भू॒ता अ॒मुष्मि॑ल्लोँ॒क उप॑ शे॒रेऽथो॑ तनू॒पानी॑रे॒वैता यज॑मानस्य॒ यं द्वि॒ष्यात्तमु॑प॒दध॑द्ध्यायेदे॒ताभ्य॑ ए॒वैनं॑ दे॒वताभ्य॒ आ वृ॑श्चति ता॒जगार्ति॒मार्च्छ॒त्युत्त॑रा नाक॒सद्भ्य॒ उप॑ दधाति॒ यथा॑ जा॒यामा॒नीय॑ गृ॒हेषु॑ निषा॒दय॑ति ता॒दृगे॒व तत् [32]
5.3.7.3
प॒श्चात्प्राची॑मुत्त॒मामुप॑ दधाति॒ तस्मात्प॒श्चात्प्राची॒ पत्न्यन्वास्ते स्वयमातृ॒ण्णां च॑ विक॒र्णीं चोत्त॒मे उप॑ दधाति प्रा॒णो वै स्व॑यमातृ॒ण्णायु॑र्विक॒र्णी प्रा॒णं चै॒वायु॑श्च प्रा॒णाना॑मुत्त॒मौ ध॑त्ते॒ तस्मात्प्रा॒णश्चायु॑श्च प्रा॒णाना॑मुत्त॒मौ नान्यामुत्त॑रा॒मिष्ट॑का॒मुप॑ दध्या॒द्यद॒न्यामुत्त॑रा॒मिष्ट॑कामुपद॒ध्यात्प॑शू॒नाम् [33]
5.3.7.4
च॒ यज॑मानस्य च प्रा॒णं चायु॒श्चापि॑ दध्या॒त्तस्मा॒न्नान्योत्त॒रेष्ट॑कोप॒धेया स्वयमातृ॒ण्णामुप॑ दधात्य॒सौ वै स्व॑यमातृ॒ण्णामूमे॒वोप॑ ध॒त्तेऽश्व॒मुप॑ घ्रापयति प्रा॒णमे॒वास्यां दधा॒त्यथो प्राजाप॒त्यो वा अश्वः॑ प्र॒जाप॑तिनै॒वाग्निं चि॑नुते स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒मुथ्सृ॑ष्ट्या॒ अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या ए॒षा वै दे॒वानां॒ विक्रान्ति॒र्यद्वि॑क॒र्णी यद्वि॑क॒र्णीमु॑प॒दधा॑ति दे॒वाना॑मे॒व विक्रान्ति॒मनु॒ वि क्र॑मत उत्तर॒त उप॑ दधाति॒ तस्मा॑दुत्तर॒तउ॑पचारो॒ऽग्निर्वा॑यु॒मती॑ भवति॒ समि॑द्ध्यै ।। [34]
5.3.8.0
तेज॑ ए॒व प॒शवः॑ प॒शवो॒ यज॑मान॒ एक॑ञ्च ।।8।।
5.3.8.1
छन्दा॒॒स्युप॑ दधाति प॒शवो॒ वै छन्दा॑सि प॒शूने॒वाव॑ रुन्द्धे॒ छन्दा॑सि॒ वै दे॒वानां वा॒मम्प॒शवो॑ वा॒ममे॒व प॒शूनव॑ रुन्द्ध ए॒ता ह॒ वै य॒ज्ञसे॑नश्चैत्रियाय॒णश्चितिं॑ वि॒दां च॑कार॒ तया॒ वै स प॒शूनवा॑रुन्द्ध॒ यदे॒तामु॑प॒दधा॑ति प॒शूने॒वाव॑ रुन्द्धे गाय॒त्रीः पु॒रस्ता॒दुप॑ दधाति॒ तेजो॒ वै गा॑य॒त्री तेज॑ ए॒व [35]
5.3.8.2
मु॒ख॒तो ध॑त्ते मूर्ध॒न्वतीर्भवन्ति मू॒र्धान॑मे॒वैन॑ समा॒नानां करोति त्रि॒ष्टुभ॒ उप॑ दधातीन्द्रि॒यं वै त्रि॒ष्टुगि॑न्द्रि॒यमे॒व म॑ध्य॒तो ध॑त्ते॒ जग॑ती॒रुप॑ दधाति॒ जाग॑ता॒ वै प॒शवः॑ प॒शूने॒वाव॑ रुन्द्धेऽनु॒ष्टुभ॒ उप॑ दधाति प्रा॒णा वा अ॑नु॒ष्टुप्प्रा॒णाना॒मुथ्सृ॑ष्ट्यै बृह॒तीरु॒ष्णिहाः प॒ङ्क्तीर॒ख्षर॑पङ्क्ती॒रिति॒ विषु॑रूपाणि॒ छन्दा॒॒स्युप॑ दधाति॒ विषु॑रूपा॒ वै प॒शवः॑ प॒शवः॑ [36]
5.3.8.3
छन्दा॑सि॒ विषु॑रूपाने॒व प॒शूनव॑ रुन्द्धे॒ विषु॑रूपमस्य गृ॒हे दृ॑श्यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वव्वेँदाति॑च्छन्दस॒मुप॑ दधा॒त्यति॑च्छन्दा॒ वै सर्वा॑णि॒ छन्दा॑सि॒ सर्वे॑भिरे॒वैनं॒ छन्दो॑भिश्चिनुते॒ वर्ष्म॒ वा ए॒षा छन्द॑सां॒ यदति॑च्छन्दा॒ यदति॑च्छन्दसमुप॒दधा॑ति॒ वर्ष्मै॒वैन॑ समा॒नानां करोति द्वि॒पदा॒ उप॑ दधाति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै ।। [37]
5.3.9.0
सु॒व॒र्गमे॒व ता ए॒व च॒त्वारि॑ च ।।9।।
5.3.9.1
सर्वाभ्यो॒ वै दे॒वताभ्यो॒ऽग्निश्ची॑यते॒ यथ्स॒युजो॒ नोप॑द॒ध्याद्दे॒वता॑ अस्या॒ग्निं वृ॑ञ्जीर॒न्॒ यथ्स॒युज॑ उप॒दधात्या॒त्मनै॒वैन॑ स॒युजं॑ चिनुते॒ नाग्निना॒ व्यृ॑ध्य॒तेऽथो॒ यथा॒ पुरु॑षः॒ स्नाव॑भिः॒ संत॑त ए॒वमे॒वैताभि॑र॒ग्निः संत॑तो॒ऽग्निना॒ वै दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न्ता अ॒मूः कृ॑त्तिका अभव॒न््यस्यै॒ता उ॑पधी॒यन्ते॑ सुव॒र्गमे॒व [38]
5.3.9.2
लो॒कमे॑ति॒ गच्छ॑ति प्रका॒शं चि॒त्रमे॒व भ॑वति मण्डलेष्ट॒का उप॑ दधाती॒मे वै लो॒का म॑ण्डलेष्ट॒का इ॒मे खलु॒ वै लो॒का दे॑वपु॒रा दे॑वपु॒रा ए॒व प्र वि॑शति॒ नार्ति॒मार्च्छ॑त्य॒ग्निं चि॑क्या॒नो वि॒श्वज्यो॑तिष॒ उप॑ दधाती॒माने॒वैताभि॑र्लो॒काञ्ज्योति॑ष्मतः कुरु॒तेऽथो प्रा॒णाने॒वैता यज॑मानस्य दाध्रत्ये॒ता वै दे॒वताः सुव॒र्ग्यास्ता ए॒वान्वा॒रभ्य॑ सुव॒र्गं लो॒कमे॑ति ।। [39]
5.3.10.0
ए॒वं प्रा॒प्नोत्या॑दि॒त्या अ॑र्धय॒त्येका॒न्नप॑ञ्चा॒शच्च॑ ।।10।।
5.3.10.1
वृ॒ष्टि॒सनी॒रुप॑ दधाति॒ वृष्टि॑मे॒वाव॑ रुन्द्धे॒ यदे॑क॒धोप॑द॒ध्यादेक॑मृ॒तुं व॑ऱ्षेदनुपरि॒हार॑ सादयति॒ तस्मा॒थ्सर्वा॑नृ॒तून््व॑ऱ्षति पुरोवात॒सनि॑र॒सीत्या॑है॒तद्वै वृष्ट्यै॑ रू॒प रू॒पेणै॒व वृष्टि॒मव॑ रुन्द्धे सं॒यानी॑भि॒र्वै दे॒वा इ॒माल्लोँ॒कान्थ्सम॑यु॒स्तथ्सं॒यानी॑ना संयानि॒त्वय्यँथ्सं॒यानी॑रुप॒दधा॑ति॒ यथा॒प्सु ना॒वा सं॒यात्ये॒वम् [40]
5.3.10.2
ए॒वैताभि॒र्यज॑मान इ॒माल्लोँ॒कान्थ्सं या॑ति प्ल॒वो वा ए॒षोऽग्नेर्यथ्सं॒यानी॒र्यथ्सं॒यानी॑रुप॒दधा॑ति प्ल॒वमे॒वैतम॒ग्नय॒ उप॑ दधात्यु॒त यस्यै॒तासूप॑हिता॒स्वापो॒ऽग्नि हर॒न्त्यहृ॑त ए॒वास्या॒ग्निरा॑दित्येष्ट॒का उप॑ दधात्यादि॒त्या वा ए॒तम्भूत्यै॒ प्रति॑ नुदन्ते॒ योऽल॒म्भूत्यै॒ सन्भूतिं॒ न प्रा॒प्नोत्या॑दि॒त्याः [41]
5.3.10.3
ए॒वैन॒म्भूतिं॑ गमयन्त्य॒सौ वा ए॒तस्या॑दि॒त्यो रुच॒मा द॑त्ते॒ योऽग्निं चि॒त्वा न रोच॑ते॒ यदा॑दित्येष्ट॒का उ॑प॒दधात्य॒सावे॒वास्मि॑न्नादि॒त्यो रुचं॑ दधाति॒ यथा॒सौ दे॒वाना॒॒ रोच॑त ए॒वमे॒वैष म॑नु॒ष्या॑णा रोचते घृतेष्ट॒का उप॑ दधात्ये॒तद्वा अ॒ग्नेः प्रि॒यं धाम॒ यद्घृ॒तम्प्रि॒येणै॒वैनं॒ धाम्ना॒ सम॑र्धयति [42]
5.3.10.4
अथो॒ तेज॑सानुपरि॒हार॑ सादय॒त्यप॑रिवर्गमे॒वास्मि॒न्तेजो॑ दधाति प्र॒जाप॑तिर॒ग्निम॑चिनुत॒ स यश॑सा॒ व्यार्ध्यत॒ स ए॒ता य॑शो॒दा अ॑पश्य॒त्ता उपा॑धत्त॒ ताभि॒र्वै स यश॑ आ॒त्मन्न॑धत्त॒ यद्य॑शो॒दा उ॑प॒दधा॑ति॒ यश॑ ए॒व ताभि॒र्यज॑मान आ॒त्मन्ध॑त्ते॒ पञ्चोप॑ दधाति॒ पाङ्क्तः॒ पुरु॑षो॒ यावा॑ने॒व पुरु॑ष॒स्तस्मि॒न््यशो॑ दधाति ।। [43]
5.3.11.0
अभ॑व॒न्नायु॑रे॒वर्त॒व्या॑ उप॒ षड्वि॑शतिश्च ।।11।।
5.3.11.1
दे॒वा॒सु॒राः संय॑त्ता आस॒न्कनी॑यासो दे॒वा आस॒न्भूया॒॒सोऽसु॑रा॒स्ते दे॒वा ए॒ता इष्ट॑का अपश्य॒न्ता उपा॑दधत भूय॒स्कृद॒सीत्ये॒व भूया॑सोऽभव॒न्वन॒स्पति॑भि॒रोष॑धीभिर्वरिव॒स्कृद॒सीती॒माम॑जय॒न्प्राच्य॒सीति॒ प्राचीं॒ दिश॑मजयन्नू॒र्ध्वासीत्य॒मूम॑जयन्नन्तरिख्ष॒सद॑स्य॒न्तरि॑ख्षे सी॒देत्य॒न्तरि॑ख्षमजय॒न्ततो॑ दे॒वा अभ॑वन्न् [44]
5.3.11.2
परासु॑रा॒ यस्यै॒ता उ॑पधी॒यन्ते॒ भूया॑ने॒व भ॑वत्य॒भीमाल्लोँ॒काञ्ज॑यति॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यो भवत्यप्सु॒षद॑सि श्येन॒सद॒सीत्या॑है॒तद्वा अ॒ग्ने रू॒प रू॒पेणै॒वाग्निमव॑ रुन्द्धे पृथि॒व्यास्त्वा॒ द्रवि॑णे सादया॒मीत्या॑हे॒माने॒वैताभि॑र्लो॒कान् द्रवि॑णावतः कुरुत आयु॒ष्या॑ उप॑ दधा॒त्यायु॑रे॒व [45]
5.3.11.3
अ॒स्मि॒न्द॒धा॒त्यग्ने॒ यत्ते॒ पर॒॒ हृन्नामेत्या॑है॒तद्वा अ॒ग्नेः प्रि॒यं धाम॑ प्रि॒यमे॒वास्य॒ धामोपाप्नोति॒ तावेहि॒ स र॑भावहा॒ इत्या॑ह॒ व्ये॑वैने॑न॒ परि॑ धत्ते॒ पाञ्च॑जन्ये॒ष्वप्येध्यग्न॒ इत्या॑है॒ष वा अ॒ग्निः पाञ्च॑जन्यो॒ यः पञ्च॑चितीक॒स्तस्मा॑दे॒वमा॑हर्त॒व्या॑ उप॑ दधात्ये॒तद्वा ऋ॑तू॒नाम्प्रि॒यं धाम॒ यदृ॑त॒व्या॑ ऋतू॒नामे॒व प्रि॒यं धामाव॑ रुन्द्धे सु॒मेक॒ इत्या॑ह संवथ्स॒रो वै सु॒मेकः॑ संवथ्स॒रस्यै॒व प्रि॒यं धामोपाप्नोति ।। [46]
5.3.12.0
सर्वं॑ पा॒प्मान॑मवृह॒द्द्वाद॑श च ।।12।।
5.3.12.1
प्र॒जाप॑ते॒रख्ष्य॑श्वय॒त्तत्परा॑पत॒त्तदश्वो॑ऽभव॒द्यदश्व॑य॒त्तदश्व॑स्याश्व॒त्वन्तद्दे॒वा अ॑श्वमे॒धेनै॒व प्रत्य॑दधुरे॒ष वै प्र॒जाप॑ति॒॒ सर्वं॑ करोति॒ योऽश्वमे॒धेन॒ यज॑ते॒ सर्व॑ ए॒व भ॑वति॒ सर्व॑स्य॒ वा ए॒षा प्राय॑श्चित्तिः॒ सर्व॑स्य भेष॒ज सर्वं॒ वा ए॒तेन॑ पा॒प्मानं॑ दे॒वा अ॑तर॒न्नपि॒ वा ए॒तेन॑ ब्रह्मह॒त्याम॑तर॒न्थ्सर्व॑म्पा॒प्मानम् [47]
5.3.12.2
त॒र॒ति॒ तर॑ति ब्रह्मह॒त्यां योऽश्वमे॒धेन॒ यज॑ते॒ य उ॑ चैनमे॒वं वेदोत्त॑रं॒ वै तत्प्र॒जाप॑ते॒रख्ष्य॑श्वय॒त्तस्मा॒दश्व॑स्योत्तर॒तोऽव॑ द्यन्ति दख्षिण॒तोऽन्येषाम्पशू॒नाम्वै॑त॒सः कटो॑ भवत्य॒प्सुयो॑नि॒र्वा अश्वोऽप्सु॒जो वे॑त॒सः स्व ए॒वैनं॒ योनौ॒ प्रति॑ ष्ठापयति चतुष्टो॒मः स्तोमो॑ भवति स॒रड्ढ॒ वा अश्व॑स्य॒ सक्थ्यावृ॑ह॒त्तद्दे॒वाश्च॑तुष्टो॒मेनै॒व प्रत्य॑दधु॒र्यच्च॑तुष्टो॒मः स्तोमो॒ भव॒त्यश्व॑स्य सर्व॒त्वाय॑ ।। [48]
5.4.0.0
दे॒वा॒सु॒राः तेनर्त॒व्या॑ रु॒द्रोऽश्म॑न्नृ॒षदे॒ वडुदे॑नं॒ प्राची॒मिति॒ वसो॒र्धारा॑म॒ग्निर्दे॒वेभ्यः॑ सुव॒र्गाय॑ यत्राकू॒ताय॑ छन्द॒श्चितं॒ पव॑स्व॒ द्वाद॑श ।।12।। दे॒वा॒सु॒रा अ॒जायां॒ वै ग्रु॑मु॒ष्टिः प्र॑थ॒मो दे॑वय॒तामे॒तद्वै छन्द॑सामृ॒ध्नोत्य॒ष्टौ प॑ञ्चाशचत् ।।58।। दे॒वा॒सु॒राः सर्वं॑ जयति ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
5.4.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता पञ्चमकाण्डे चतुर्थः प्रश्नः ।।
5.4.1.0
भ्रातृ॑व्यो लो॒क ए॒वैतान्येक॑चत्वारिशच्च ।।1।।
5.4.1.1
दे॒वा॒सु॒राः संय॑त्ता आस॒न्ते न व्य॑जयन्त॒ स ए॒ता इन्द्र॑स्त॒नूर॑पश्य॒त्ता उपा॑धत्त॒ ताभि॒र्वै स त॒नुव॑मिन्द्रि॒यं वी॑र्यमा॒त्मन्न॑धत्त॒ ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यदि॑न्द्रत॒नूरु॑प॒दधा॑ति त॒नुव॑मे॒व ताभि॑रिन्द्रि॒यं वी॒र्यं॑ यज॑मान आ॒त्मन्ध॒त्तेऽथो॒ सेन्द्र॑मे॒वाग्नि सत॑नुं चिनुते॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यः [1]
5.4.1.2
भ॒व॒ति॒ य॒ज्ञो दे॒वेभ्योऽपाक्राम॒त्तम॑व॒रुधं॒ नाश॑क्नुव॒न्त ए॒ता य॑ज्ञत॒नूर॑पश्य॒न्ता उपा॑दधत॒ ताभि॒र्वै ते य॒ज्ञमवा॑रुन्धत॒ यद्य॑ज्ञत॒नूरु॑प॒दधा॑ति य॒ज्ञमे॒व ताभि॒र्यज॑मा॒नोऽव॑ रुन्द्धे॒ त्रय॑स्त्रिशत॒मुप॑ दधाति॒ त्रय॑स्त्रिश॒द्वै दे॒वता॑ दे॒वता॑ ए॒वाव॑ रु॒न्द्धेऽथो॒ सात्मा॑नमे॒वाग्नि सत॑नुं चिनुते॒ सात्मा॒मुष्मि॑ल्लोँ॒के [2]
5.4.1.3
भ॒व॒ति॒ य ए॒वं वेद॒ ज्योति॑ष्मती॒रुप॑ दधाति॒ ज्योति॑रे॒वास्मि॑न्दधात्ये॒ताभि॒र्वा अ॒ग्निश्चि॒तो ज्व॑लति॒ ताभि॑रे॒वैन॒॒ समि॑न्द्ध उ॒भयो॑रस्मै लो॒कयो॒र्ज्योति॑र्भवति नख्षत्रेष्ट॒का उप॑ दधात्ये॒तानि॒ वै दि॒वो ज्योती॑षि॒ तान्ये॒वाव॑ रुन्द्धे सु॒कृतां॒ वा ए॒तानि॒ ज्योती॑षि॒ यन्नख्ष॑त्राणि॒ तान्ये॒वाप्नो॒त्यथो॑ अनूका॒शमे॒वैतानि॑ [3]
5.4.1.4
ज्योती॑षि कुरुते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒ यथ्सस्पृ॑ष्टा उपद॒ध्याद्वृष्ट्यै॑ लो॒कमपि॑ दध्या॒दव॑ऱ्षुकः प॒र्जन्यः॑ स्या॒दस॑स्पृष्टा॒ उप॑ दधाति॒ वृष्ट्या॑ ए॒व लो॒कं क॑रोति॒ वऱ्षु॑कः प॒र्जन्यो॑ भवति पु॒रस्ता॑द॒न्याः प्र॒तीची॒रुप॑ दधाति प॒श्चाद॒न्याः प्राची॒स्तस्मात्प्रा॒चीना॑नि च प्रती॒चीना॑नि च॒ नख्ष॑त्रा॒ण्या व॑र्तन्ते ।। [4]
5.4.2.0
सयो॑निमे॒ता वै क॑रो॒त्येका॒न्नच॑त्वारि॒॒शच्च॑ ।।2।।
5.4.2.1
ऋ॒त॒व्या॑ उप॑ दधात्यृतू॒नां कॢप्त्यै द्वं॒द्वमुप॑ दधाति॒ तस्माद्द्वं॒द्वमृ॒तवोऽधृ॑तेव॒ वा ए॒षा यन्म॑ध्य॒मा चिति॑र॒न्तरि॑ख्षमिव॒ वा ए॒षा द्वं॒द्वम॒न्यासु॒ चिती॒षूप॑ दधाति॒ चत॑स्रो॒ मध्ये॒ धृत्या॑ अन्तः॒श्लेष॑णं॒ वा ए॒ताश्चिती॑नां॒ यदृ॑त॒व्या॑ यदृ॑त॒व्या॑ उप॒दधा॑ति॒ चितीनां॒ विधृ॑त्या॒ अव॑का॒मनूप॑ दधात्ये॒षा वा अ॒ग्नेर्योनिः॒ सयो॑निम् [5]
5.4.2.2
ए॒वाग्निं चि॑नुत उ॒वाच॑ ह वि॒श्वामि॒त्रोऽद॒दिथ्स ब्रह्म॒णान्नं॒ यस्यै॒ता उ॑पधी॒यान्तै॒ य उ॑ चैना ए॒वं वेद॒दिति॑ संवथ्स॒रो वा ए॒तम्प्र॑ति॒ष्ठायै॑ नुदते॒ योऽग्निं चि॒त्वा न प्र॑ति॒तिष्ठ॑ति॒ पञ्च॒ पूर्वा॒श्चित॑यो भव॒न्त्यथ॑ ष॒ष्ठीं चितिं॑ चिनुते॒ षड्वा ऋ॒तवः॑ संवथ्स॒र ऋ॒तुष्वे॒व सं॑वथ्स॒रे प्रति॑ तिष्ठत्ये॒ता वै [6]
5.4.2.3
अधि॑पत्नी॒र्नामेष्ट॑का॒ यस्यै॒ता उ॑पधी॒यन्तेऽधि॑पतिरे॒व स॑मा॒नानाम्भवति॒ यं द्वि॒ष्यात्तमु॑प॒दध॑द्ध्यायेदे॒ताभ्य॑ ए॒वैनं॑ दे॒वताभ्य॒ आ वृ॑श्चति ता॒जगार्ति॒मार्च्छ॒त्यङ्गि॑रसः सुव॒र्गं लो॒कं यन्तो॒ या य॒ज्ञस्य॒ निष्कृ॑ति॒रासी॒त्तामृषि॑भ्यः॒ प्रत्यौ॑ह॒न् तद्धिर॑ण्यमभव॒द्यद्धि॑रण्यश॒ल्कैः प्रो॒ख्षति॑ य॒ज्ञस्य॒ निष्कृ॑त्या॒ अथो॑ भेष॒जमे॒वास्मै॑ करोति [7]
5.4.2.4
अथो॑ रू॒पेणै॒वैन॒॒ सम॑र्धय॒त्यथो॒ हिर॑ण्यज्योतिषै॒व सु॑व॒र्गं लो॒कमे॑ति साह॒स्रव॑ता॒ प्रोख्ष॑ति साह॒स्रः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॑ इ॒मा मे॑ अग्न॒ इष्ट॑का धे॒नवः॑ स॒न्त्वित्या॑ह धे॒नूरे॒वैनाः कुरुते॒ ता ए॑नं काम॒दुघा॑ अ॒मुत्रा॒मुष्मि॑ल्लोँ॒क उप॑ तिष्ठन्ते ।। [8]
5.4.3.0
प॒शू॒नाय्यँन्तोऽग्रे॑ जुहो॒त्यप॑रिवर्गमे॒वैन॑ शमयति त्रि॒॒शच्च॑ ।।3।।
5.4.3.1
रु॒द्रो वा ए॒ष यद॒ग्निः स ए॒तऱ्हि॑ जा॒तो यऱ्हि॒ सर्व॑श्चि॒तः स यथा॑ व॒थ्सो जा॒तः स्तन॑म्प्रे॒फ्सत्ये॒वं वा ए॒ष ए॒तऱ्हि॑ भाग॒धेय॒म्प्रेप्स॑ति॒ तस्मै॒ यदाहु॑तिं॒ न जु॑हु॒याद॑ध्व॒र्युं च॒ यज॑मानं च ध्यायेच्छतरु॒द्रीयं॑ जुहोति भाग॒धेये॑नै॒वैन॑ शमयति॒ नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मानो॒ यद्ग्रा॒म्याणाम्पशू॒नाम् [9]
5.4.3.2
पय॑सा जुहु॒याद्ग्रा॒म्यान्प॒शूञ्छु॒चार्प॑ये॒द्यदा॑र॒ण्याना॑मार॒ण्याञ्ज॑र्तिलयवा॒ग्वा॑ वा जुहु॒याद्ग॑वीधुकयवा॒ग्वा॑ वा॒ न ग्रा॒म्यान्प॒शून््हि॒नस्ति॒ नार॒ण्यानथो॒ खल्वा॑हु॒रना॑हुति॒र्वै ज॒र्तिलाश्च ग॒वीधु॑का॒श्चेत्य॑जख्षी॒रेण॑ जुहोत्याग्ने॒यी वा ए॒षा यद॒जाहु॑त्यै॒व जु॑होति॒ न ग्रा॒म्यान्प॒शून््हि॒नस्ति॒ नार॒ण्यानङ्गि॑रसः सुव॒र्गं लो॒कं यन्तः॑ [10]
5.4.3.3
अ॒जायां घ॒र्मम्प्रासि॑ञ्च॒न्थ्सा शोच॑न्ती प॒र्णम्परा॑जिहीत॒ सो  ऽर्को॑ऽभव॒त्तद॒र्कस्यार्क॒त्वम॑र्कप॒र्णेन॑ जुहोति सयोनि॒त्वायोद॒ङ्तिष्ठ॑ञ्जुहोत्ये॒षा वै रु॒द्रस्य॒ दिक्स्वाया॑मे॒व दि॒शि रु॒द्रं नि॒रव॑दयते चर॒माया॒मिष्ट॑कायां जुहोत्यन्त॒त ए॒व रु॒द्रं नि॒रव॑दयते त्रेधाविभ॒क्तं जु॑होति॒ त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान्थ्स॒माव॑द्वीर्यान्करो॒तीय॒त्यग्रे॑ जुहोति [11]
5.4.3.4
अथेय॒त्यथेय॑ति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैनं॑ लो॒केभ्यः॑ शमयति ति॒स्र उत्त॑रा॒ आहु॑तीर्जुहोति॒ षट्थ्सम्प॑द्य॒न्ते षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॑ शमयति॒ यद॑नुपरि॒क्रामं॑ जुहु॒याद॑न्तरवचा॒रिण॑ रु॒द्रं कु॑र्या॒दथो॒ खल्वा॑हुः॒ कस्यां॒ वाह॑ दि॒शि रु॒द्रः कस्यां॒ वेत्य॑नुपरि॒क्राम॑मे॒व हो॑त॒व्य॑मप॑रिवर्गमे॒वैन॑ शमयति [12]
5.4.3.5
ए॒ता वै दे॒वताः सुव॒र्ग्या॑ या उ॑त्त॒मास्ता यज॑मानं वाचयति॒ ताभि॑रे॒वैन॑ सुव॒र्गं लो॒कं ग॑मयति॒ यं द्वि॒ष्यात्तस्य॑ संच॒रे प॑शू॒नां न्य॑स्ये॒द्यः प्र॑थ॒मः प॒शुर॑भि॒तिष्ठ॑ति॒ स आर्ति॒मार्च्छ॑ति ।। [13]
5.4.4.0
शुग्वे॑त॒सो॑ऽपाम॑ष्टा॒भिर्विक॑र््षति॒ नान्तरेका॒न्नप॑ञ्चा॒शच्च॑ ।।4।।
5.4.4.1
अश्म॒न्नूर्ज॒मिति॒ परि॑ षिञ्चति मा॒र्जय॑त्ये॒वैन॒मथो॑ त॒र्पय॑त्ये॒व स ए॑नं तृ॒प्तोऽख्षु॑ध्य॒न्नशो॑चन्न॒मुष्मि॑ल्लोँ॒क उप॑ तिष्ठते॒ तृप्य॑ति प्र॒जया॑ प॒शुभि॒र्य ए॒वं वेद॒ तां न॒ इष॒मूर्जं॑ धत्त मरुतः सररा॒णा इत्या॒हान्नं॒ वा ऊर्गन्न॑म्म॒रुतोऽन्न॑मे॒वाव॑ रु॒न्द्धेऽश्म॑स्ते॒ ख्षुद॒मुं ते॒ शुक् [14]
5.4.4.2
ऋ॒च्छ॒तु॒ यं द्वि॒ष्म इत्या॑ह॒ यमे॒व द्वेष्टि॒ तम॑स्य ख्षु॒धा च॑ शु॒चा चार्पयति॒ त्रिः प॑रिषि॒ञ्चन्पर्ये॑ति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तस्य॒ शुच॑ शमयति॒ त्रिः पुनः॒ पर्ये॑ति॒ षट्थ्सम्प॑द्यन्ते॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वास्य॒ शुच॑ शमयत्य॒पां वा ए॒तत्पुष्पं॒ यद्वे॑त॒सो॑ऽपाम् [15]
5.4.4.3
शरोऽव॑का वेतसशा॒खया॒ चाव॑काभिश्च॒ वि क॑ऱ्ष॒त्यापो॒ वै शा॒न्ताः शा॒न्ताभि॑रे॒वास्य॒ शुच॑ शमयति॒ यो वा अ॒ग्निं चि॒तम्प्र॑थ॒मः प॒शुर॑धि॒क्राम॑तीश्व॒रो वै त शु॒चा प्र॒दहो म॒ण्डूके॑न॒ वि क॑ऱ्षत्ये॒ष वै प॑शू॒नाम॑नुपजीवनी॒यो न वा ए॒ष ग्रा॒म्येषु॑ प॒शुषु॑ हि॒तो नार॒ण्येषु॒ तमे॒व शु॒चार्प॑यत्यष्टा॒भिर्वि क॑ऱ्षति [16]
5.4.4.4
अ॒ष्टाख्ष॑रा गाय॒त्री गा॑य॒त्रोऽग्निर्यावा॑ने॒वाग्निस्तस्य॒ शुच॑ शमयति पाव॒कव॑तीभि॒रन्नं॒ वै पा॑व॒कोऽन्ने॑नै॒वास्य॒ शुच॑ शमयति मृ॒त्युर्वा ए॒ष यद॒ग्निर्ब्रह्म॑ण ए॒तद्रू॒पं यत्कृ॑ष्णाजि॒नम् काऱ्ष्णी॑ उपा॒नहा॒वुप॑ मुञ्चते॒ ब्रह्म॑णै॒व मृ॒त्योर॒न्तर्ध॑त्ते॒ऽन्तर्मृ॒त्योर्ध॑त्ते॒ऽन्तर॒न्नाद्या॒दित्या॑हुर॒न्यामु॑पमु॒ञ्चते॒ऽन्यां नान्तः [17]
5.4.4.5
ए॒व मृ॒त्योर्ध॒त्तेऽवा॒न्नाद्य॑ रुन्द्धे॒ नम॑स्ते॒ हर॑से शो॒चिष॒ इत्या॑ह नम॒स्कृत्य॒ हि वसी॑यासमुप॒चर॑न्त्य॒न्यं ते॑ अ॒स्मत्त॑पन्तु हे॒तय॒ इत्या॑ह॒ यमे॒व द्वेष्टि॒ तम॑स्य शु॒चार्प॑यति पाव॒को अ॒स्मभ्य॑ शि॒वो भ॒वेत्या॒हान्नं॒ वै पा॑व॒कोऽन्न॑मे॒वाव॑ रुन्द्धे॒ द्वाभ्या॒मधि॑ क्रामति॒ प्रति॑ष्ठित्या अप॒स्य॑वतीभ्या॒॒ शान्त्यै ।। [18]
5.4.5.0
दे॒वाः प्रा॑जाप॒त्यो वृ॒त्रश्चि॒रं पा॒प्मन॑श्चत्वारि॒॒शच्च॑ ।।5।।
5.4.5.1
नृ॒षदे॒ वडिति॒ व्याघा॑रयति प॒ङ्क्त्याहु॑त्या यज्ञमु॒खमा र॑भतेऽख्ष्ण॒या व्याघा॑रयति॒ तस्मा॑दख्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै॒ यद्व॑षट्कु॒र्याद्या॒तया॑मास्य वषट्का॒रः स्या॒द्यन्न व॑षट्कु॒॒र्याद्रख्षा॑सि य॒ज्ञ ह॑न्यु॒र्वडित्या॑ह प॒रोख्ष॑मे॒व वष॑ट्करोति॒ नास्य॑ या॒तया॑मा वषट्का॒रो भव॑ति॒ न य॒ज्ञ रख्षा॑सि घ्नन्ति हु॒तादो॒ वा अ॒न्ये दे॒वाः [19]
5.4.5.2
अ॒हु॒तादो॒ऽन्ये तान॑ग्नि॒चिदे॒वोभयान्प्रीणाति॒ ये दे॒वा दे॒वाना॒मिति॑ द॒ध्ना म॑धुमि॒श्रेणावोख्षति हु॒ताद॑श्चै॒व दे॒वान॑हु॒ताद॑श्च॒ यज॑मानः प्रीणाति॒ ते यज॑मानम्प्रीणन्ति द॒ध्नैव हु॒तादः॑ प्री॒णाति॒ मधु॑षाहु॒तादो ग्रा॒म्यं वा ए॒तदन्नं॒ यद्दध्या॑र॒ण्यम्मधु॒ यद्द॒ध्ना म॑धुमि॒श्रेणा॒वोख्ष॑त्यु॒भय॒स्याव॑रुद्ध्यै ग्रुमु॒ष्टिनावोख्षति प्राजाप॒त्यः [20]
5.4.5.3
वै ग्रु॑मु॒ष्टिः स॑योनि॒त्वाय॒ द्वाभ्या॒म्प्रति॑ष्ठित्या अनुपरि॒चार॒मवोख्ष॒त्यप॑रिवर्गमे॒वैनान्प्रीणाति॒ वि वा ए॒ष प्रा॒णैः प्र॒जया॑ प॒शुभि॑र््ऋध्यते॒ योऽग्निं चि॒न्वन्न॑धि॒क्राम॑ति प्राण॒दा अ॑पान॒दा इत्या॑ह प्रा॒णाने॒वात्मन्ध॑त्ते वर्चो॒दा व॑रिवो॒दा इत्या॑ह प्र॒जा वै वर्चः॑ प॒शवो॒ वरि॑वः प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्त॒ इन्द्रो॑ वृ॒त्रम॑ह॒न्तं वृ॒त्रः [21]
5.4.5.4
ह॒तः षो॑ड॒शभि॑र्भो॒गैर॑सिना॒त्स ए॒ताम॒ग्नयेऽनी॑कवत॒ आहु॑तिमपश्य॒त्ताम॑जुहो॒त्तस्या॒ग्निरनी॑कवा॒न्थ्स्वेन॑ भाग॒धेये॑न प्री॒तः षो॑डश॒धा वृ॒त्रस्य॑ भो॒गानप्य॑दहद्वैश्वकर्म॒णेन॑ पा॒प्मनो॒ निर॑मुच्यत॒ यद॒ग्नयेऽनी॑कवत॒ आहु॑तिं जु॒होत्य॒ग्निरे॒वास्यानी॑कवा॒न्थ्स्वेन॑ भाग॒धेये॑न प्री॒तः पा॒प्मान॒मपि॑ दहति वैश्वकर्म॒णेन॑ पा॒प्मनो॒ निर्मु॑च्यते॒ यं का॒मये॑त चि॒रम्पा॒प्मनः॑ [22]
5.4.5.5
निर्मु॑च्ये॒तेत्येकै॑कं॒ तस्य॑ जुहुयाच्चि॒रमे॒व पा॒प्मनो॒ निर्मु॑च्यते॒ यं का॒मये॑त ता॒जक्पा॒प्मनो॒ निर्मु॑च्ये॒तेति॒ सर्वा॑णि॒ तस्या॑नु॒द्रुत्य॑ जुहुयात्ता॒जगे॒व पा॒प्मनो॒ निर्मु॑च्य॒तेऽथो॒ खलु॒ नानै॒व सू॒क्ताभ्यां जुहोति॒ नानै॒व सू॒क्तयोर्वी॒र्यं॑ दधा॒त्यथो॒ प्रति॑ष्ठित्यै ।। [23]
5.4.6.0
प्रा॒णैः पोषोऽप्र॒त्याग्नीध्रे॒ पति॑मे॒ष दश॑ च ।।6।।
5.4.6.1
उदे॑नमुत्त॒रां न॒येति॑ स॒मिध॒ आ द॑धाति॒ यथा॒ जनं॑ य॒ते॑ऽव॒सं क॒रोति॑ ता॒दृगे॒व तत्ति॒स्र आ द॑धाति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तस्मै॑ भाग॒धेयं॑ करो॒त्यौदु॑म्बरीर्भव॒न्त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वास्मा॒ अपि॑ दधा॒त्युदु॑ त्वा॒ विश्वे॑ दे॒वा इत्या॑ह प्रा॒णा वै विश्वे॑ दे॒वाः प्रा॒णैः [24]
5.4.6.2
ए॒वैन॒मुद्य॑च्छ॒तेऽग्ने॒ भर॑न्तु॒ चित्ति॑भि॒रित्या॑ह॒ यस्मा॑ ए॒वैनं॑ चि॒त्तायो॒द्यच्छ॑ते॒ तेनै॒वैन॒॒ सम॑र्धयति॒ पञ्च॒ दिशो॒ दैवीर्य॒ज्ञम॑वन्तु दे॒वीरित्या॑ह॒ दिशो॒ ह्ये॑षोऽनु॑ प्र॒च्यव॒तेऽपाम॑तिं दुर्म॒तिम्बाध॑माना॒ इत्या॑ह॒ रख्ष॑सा॒मप॑हत्यै रा॒यस्पोषे॑ य॒ज्ञप॑तिमा॒भज॑न्ती॒रित्या॑ह प॒शवो॒ वै रा॒यस्पोषः॑ [25]
5.4.6.3
प॒शूने॒वाव॑ रुन्द्धे ष॒ड्भिऱ्ह॑रति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॑ हरति॒ द्वे प॑रि॒गृह्य॑वती भवतो॒ रख्ष॑सा॒मप॑हत्यै॒ सूर्य॑रश्मि॒ऱ्हरि॑केशः पु॒रस्ता॒दित्या॑ह॒ प्रसूत्यै॒ ततः॑ पाव॒का आ॒शिषो॑ नो जुषन्ता॒मित्या॒हान्नं॒ वै पा॑व॒कोऽन्न॑मे॒वाव॑ रुन्द्धे देवासु॒राः संय॑त्ता आस॒न्ते दे॒वा ए॒तदप्र॑तिरथमपश्य॒न्तेन॒ वै तेऽप्र॒ति [26]
5.4.6.4
असु॑रानजय॒न्तदप्र॑तिरथस्याप्रतिरथ॒त्वय्यँदप्र॑तिरथं द्वि॒तीयो॒ होता॒न्वाहाप्र॒त्ये॑व तेन॒ यज॑मानो॒ भ्रातृ॑व्याञ्जय॒त्यथो॒ अन॑भिजितमे॒वाभि ज॑यति दश॒र्चम्भ॑वति॒ दशाख्षरा वि॒राड्वि॒राजे॒मौ लो॒कौ विधृ॑ताव॒नयोर्लो॒कयो॒र्विधृ॑त्या॒ अथो॒ दशाख्षरा वि॒राडन्नं॑ वि॒राड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठ॒त्यस॑दिव॒ वा अ॒न्तरि॑ख्षम॒न्तरि॑ख्षमि॒वाग्नीध्र॒माग्नीध्रे [27]
5.4.6.5
अश्मा॑नं॒ नि द॑धाति स॒त्त्वाय॒ द्वाभ्या॒म्प्रति॑ष्ठित्यै वि॒मान॑ ए॒ष दि॒वो मध्य॑ आस्त॒ इत्या॑ह॒ व्ये॑वैतया॑ मिमीते॒ मध्ये॑ दि॒वो निहि॑तः पृश्नि॒रश्मेत्या॒हान्नं॒ वै पृश्न्यन्न॑मे॒वाव॑ रुन्द्धे चत॒सृभि॒रा पुच्छा॑देति च॒त्वारि॒ छन्दा॑सि॒ छन्दो॑भिरे॒वेन्द्रं॒ विश्वा॑ अवीवृध॒न्नित्या॑ह॒ वृद्धि॑मे॒वोपाव॑र्तते॒ वाजा॑ना॒॒ सत्प॑ति॒म्पतिम् [28]
5.4.6.6
इत्या॒हान्नं॒ वै वाजोऽन्न॑मे॒वाव॑ रुन्द्धे सुम्न॒हूर्य॒ज्ञो दे॒वा आ च॑ वख्ष॒दित्या॑ह प्र॒जा वै प॒शवः॑ सु॒म्नम्प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते॒ यख्ष॑द॒ग्निर्दे॒वो दे॒वा आ च॑ वख्ष॒दित्या॑ह स्व॒गाकृ॑त्यै॒ वाज॑स्य मा प्रस॒वेनोद्ग्रा॒भेणोद॑ग्रभी॒दित्या॑हा॒सौ वा आ॑दि॒त्य उ॒द्यन्नु॑द्ग्रा॒भ ए॒ष नि॒म्रोच॑न्निग्रा॒भो ब्रह्म॑णै॒वात्मान॑मुद्गृ॒ह्णाति॒ ब्रह्म॑णा॒ भ्रातृ॑व्यं॒ नि गृ॑ह्णाति ।। [29]
5.4.7.0
अग्ने॒ प्रेह्यव॑ स्म दुहे॒ तां प्र॒जाप॑तेः सा॒ख्षान्म॑नुष्यवि॒शमेक॑विशतिश्च ।।7।।
5.4.7.1
प्राची॒मनु॑ प्र॒दिश॒म्प्रेहि॑ वि॒द्वानित्या॑ह देवलो॒कमे॒वैतयो॒पाव॑र्तते॒ क्रम॑ध्वम॒ग्निना॒ नाक॒मित्या॑हे॒माने॒वैतया॑ लो॒कान्क्र॑मते पृथि॒व्या अ॒हमुद॒न्तरि॑ख्ष॒मारु॑ह॒मित्या॑हे॒माने॒वैतया॑ लो॒कान्थ्स॒मारो॑हति॒ सुव॒र्यन्तो॒ नापेख्षन्त॒ इत्या॑ह सुव॒र्गमे॒वैतया॑ लो॒कमे॒त्यग्ने॒ प्रेहि॑ [30]
5.4.7.2
प्र॒थ॒मो दे॑वय॒तामित्या॑हो॒भयेष्वे॒वैतया॑ देवमनु॒ष्येषु॒ चख्षु॑र्दधाति प॒ञ्चभि॒रधि॑ क्रामति॒ पाङ्क्तो॑ य॒ज्ञो यावा॑ने॒व य॒ज्ञस्तेन॑ स॒ह सु॑व॒र्गं लो॒कमे॑ति॒ नक्तो॒षासेति॑ पुरोनुवा॒क्या॑मन्वा॑ह॒ प्रत्त्या॒ अग्ने॑ सहस्रा॒ख्षेत्या॑ह साह॒स्रः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॒ तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहेत्या॒हान्नं॒ वै वाजोऽन्न॑मे॒वाव॑ [31]
5.4.7.3
रु॒न्द्धे॒ द॒ध्नः पू॒र्णामौदु॑म्बरी स्वयमातृ॒ण्णायां जुहो॒त्यूर्ग्वै दध्यूर्गु॑दु॒म्बरो॒ऽसौ स्व॑यमातृ॒ण्णामुष्या॑मे॒वोर्जं॑ दधाति॒ तस्मा॑द॒मुतो॒ऽर्वाची॒मूर्ज॒मुप॑ जीवामस्ति॒सृभिः॑ सादयति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तम्प्र॑ति॒ष्ठां ग॑मयति॒ प्रेद्धो॑ अग्ने दीदिहि पु॒रो न॒ इत्यौदुम्ब॑री॒मा द॑धात्ये॒षा वै सू॒र्मी कर्ण॑कावत्ये॒तया॑ ह स्म [32]
5.4.7.4
वै दे॒वा असु॑राणा शतत॒ऱ्हास्तृ॑हन्ति॒ यदे॒तया॑ स॒मिध॑मा॒दधा॑ति॒ वज्र॑मे॒वैतच्छ॑त॒घ्नीं यज॑मानो॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ स्तृत्या॒ अछ॑म्बट्कारव्विँ॒धेम॑ ते पर॒मे जन्म॑न्नग्न॒ इति॒ वैक॑ङ्कती॒मा द॑धाति॒ भा ए॒वाव॑ रुन्द्धे॒ ता स॑वि॒तुर्वरेण्यस्य चि॒त्रामिति॑ शमी॒मयी॒॒ शान्त्या॑ अ॒ग्निर्वा॑ ह॒ वा अ॑ग्नि॒चितं॑ दु॒हेऽग्नि॒चिद्वा॒ग्निं दु॑हे॒ ताम् [33]
5.4.7.5
स॒वि॒तुर्वरेण्यस्य चि॒त्रामित्या॑है॒ष वा अ॒ग्नेर्दोह॒स्तम॑स्य॒ कण्व॑ ए॒व श्रा॑य॒सो॑ऽवे॒त्तेन॑ ह स्मैन॒॒ स दु॑हे॒ यदे॒तया॑ स॒मिध॑मा॒दधात्यग्नि॒चिदे॒व तद॒ग्निं दु॑हे स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वा इत्या॑ह स॒प्तैवास्य॒ साप्ता॑नि प्रीणाति पू॒र्णया॑ जुहोति पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः प्र॒जाप॑तेः [34]
5.4.7.6
आप्त्यै॒ न्यू॑नया जुहोति॒ न्यू॑ना॒द्धि प्र॒जाप॑तिः प्र॒जा असृ॑जत प्र॒जाना॒॒ सृष्ट्या॑ अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒ स दिशोऽनु॒ प्रावि॑श॒ज्जुह्व॒न्मन॑सा॒ दिशो ध्यायेद्दि॒ग्भ्य ए॒वैन॒मव॑ रुन्द्धे द॒ध्ना पु॒रस्ताज्जुहो॒त्याज्ये॑नो॒परि॑ष्टा॒त्तेज॑श्चै॒वास्मा॑ इन्द्रि॒यं च॑ स॒मीची॑ दधाति॒ द्वाद॑शकपालो वैश्वान॒रो भ॑वति॒ द्वाद॑श॒ मासाः संवथ्स॒रः सं॑वथ्स॒रोऽग्निर्वैश्वान॒रः सा॒ख्षात् [35]
5.4.7.7
ए॒व वैश्वान॒रमव॑ रुन्द्धे॒ यत्प्र॑याजानूया॒जान्कु॒र्याद्विक॑स्तिः॒ सा य॒ज्ञस्य॑ दर्विहो॒मं क॑रोति य॒ज्ञस्य॒ प्रति॑ष्ठित्यै रा॒ष्ट्रं वै वैश्वान॒रो विण्म॒रुतो वैश्वान॒र हु॒त्वा मा॑रु॒ताञ्जु॑होति रा॒ष्ट्र ए॒व विश॒मनु॑ बध्नात्यु॒च्चैर्वैश्वान॒रस्या श्रा॑वयत्युपा॒॒शु मा॑रु॒ताञ्जु॑होति॒ तस्माद्रा॒ष्ट्रं विश॒मति॑ वदति मारु॒ता भ॑वन्ति म॒रुतो॒ वै दे॒वानां॒ विशो॑ देववि॒शेनै॒वास्मै॑ मनुष्यवि॒शमव॑ रुन्द्धे स॒प्त भ॑वन्ति स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒व विश॒मव॑ रुन्द्धे ग॒णेन॑ ग॒णम॑नु॒द्रुत्य॑ जुहोति॒ विश॑मे॒वास्मा॒ अनु॑वर्त्मानं करोति ।। [36]
5.4.8.0
वि वै य॒ज्ञस्साम॑ च म॒ इत्या॑ह च ति॒स्रश्चैका॒न्नप॑ञ्चा॒शच्च॑ ।।8।।
5.4.8.1
वसो॒र्धारां जुहोति॒ वसोर्मे॒ धारा॑स॒दिति॒ वा ए॒षा हू॑यते घृ॒तस्य॒ वा ए॑नमे॒षा धारा॒मुष्मि॑ल्लोँ॒के पिन्व॑मा॒नोप॑ तिष्ठत॒ आज्ये॑न जुहोति॒ तेजो॒ वा आज्यं॒ तेजो॒ वसो॒र्धारा॒ तेज॑सै॒वास्मै॒ तेजोऽव॑ रु॒न्द्धेऽथो॒ कामा॒ वै वसो॒र्धारा॒ कामा॑ने॒वाव॑ रुन्द्धे॒ यं का॒मये॑त प्रा॒णान॑स्या॒न्नाद्यं॒ वि [37]
5.4.8.2
छि॒न्द्या॒मिति॑ वि॒ग्राहं॒ तस्य॑ जुहुयात्प्रा॒णाने॒वास्या॒न्नाद्यं॒ विच्छि॑नत्ति॒ यं का॒मये॑त प्रा॒णान॑स्या॒न्नाद्य॒॒ सं त॑नुया॒मिति॒ संत॑तां॒ तस्य॑ जुहुयात्प्रा॒णाने॒वास्या॒न्नाद्य॒॒ सं त॑नोति॒ द्वाद॑श द्वाद॒शानि॑ जुहोति॒ द्वाद॑श॒ मासाः संवथ्स॒रः संवथ्स॒रेणै॒वास्मा॒ अन्न॒मव॑ रु॒न्द्धेऽन्नं॑ च॒ मेऽख्षु॑च्च म॒ इत्या॑है॒तद्वै [38]
5.4.8.3
अन्न॑स्य रू॒प रू॒पेणै॒वान्न॒मव॑ रुन्द्धे॒ऽग्निश्च॑ म॒ आप॑श्च म॒ इत्या॑है॒षा वा अन्न॑स्य॒ योनिः॒ सयोन्ये॒वान्न॒मव॑ रुन्द्धेऽर्धे॒न्द्राणि॑ जुहोति दे॒वता॑ ए॒वाव॑ रुन्द्धे॒ यथ्सर्वे॑षाम॒र्धमिन्द्रः॒ प्रति॒ तस्मा॒दिन्द्रो॑ दे॒वता॑नाम्भूयिष्ठ॒भाक्त॑म॒ इन्द्र॒मुत्त॑रमाहेन्द्रि॒यमे॒वास्मि॑न्नु॒परि॑ष्टाद्दधाति यज्ञायु॒धानि॑ जुहोति य॒ज्ञः [39]
5.4.8.4
वै य॑ज्ञायु॒धानि॑ य॒ज्ञमे॒वाव॑ रु॒न्द्धेऽथो॑ ए॒तद्वै य॒ज्ञस्य॑ रू॒प रू॒पेणै॒व य॒ज्ञमव॑ रुन्द्धेऽवभृ॒थश्च॑ मे स्वगाका॒रश्च॑ म॒ इत्या॑ह स्व॒गाकृ॑त्या अ॒ग्निश्च॑ मे घ॒र्मश्च॑ म॒ इत्या॑है॒तद्वै ब्र॑ह्मवर्च॒सस्य॑ रू॒प रू॒पेणै॒व ब्र॑ह्मवर्च॒समव॑ रुन्द्ध॒ ऋक्च॑ मे॒ साम॑ च म॒ इत्या॑ह [40]
5.4.8.5
ए॒तद्वै छन्द॑सा रू॒प रू॒पेणै॒व छन्दा॒॒स्यव॑ रुन्द्धे॒ गर्भाश्च मे व॒थ्साश्च॑ म॒ इत्या॑है॒तद्वै प॑शू॒ना रू॒प रू॒पेणै॒व प॒शूनव॑ रुन्द्धे॒ कल्पाञ्जुहो॒त्यकॢ॑प्तस्य॒ कॢप्त्यै॑ युग्मदयु॒जे जु॑होति मिथुन॒त्वायोत्त॒राव॑ती भवतो॒ऽभिक्रान्त्या॒ एका॑ च मे ति॒स्रश्च॑ म॒ इत्या॑ह देवछन्द॒सं वा एका॑ च ति॒स्रश्च॑ [41]
5.4.8.6
म॒नु॒ष्य॒छ॒न्द॒सं चत॑स्रश्चा॒ष्टौ च॑ देवछन्द॒सं चै॒व म॑नुष्यछन्द॒सं चाव॑ रुन्द्ध॒ आ त्रय॑स्त्रिशतो जुहोति॒ त्रय॑स्त्रिश॒द्वै दे॒वता॑ दे॒वता॑ ए॒वाव॑ रुन्द्ध॒ आष्टाच॑त्वारिशतो जुहोत्य॒ष्टाच॑त्वारिशदख्षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्द्धे॒ वाज॑श्च प्रस॒वश्चेति॑ द्वाद॒शं जु॑होति॒ द्वाद॑श॒ मासाः संवथ्स॒रः सं॑वथ्स॒र ए॒व प्रति॑ तिष्ठति ।। [42]
5.4.9.0
ओष॑धयः स॒प्ताभि दिशो॒ऽन्यथा॒ द्वे च॑ ।।9।।
5.4.9.1
अ॒ग्निर्दे॒वेभ्योऽपाक्रामद्भाग॒धेय॑मि॒च्छमा॑न॒स्तं दे॒वा अ॑ब्रुव॒न्नुप॑ न॒ आ व॑र्तस्व ह॒व्यं नो॑ व॒हेति॒ सोऽब्रवी॒द्वरं॑ वृणै॒ मह्य॑मे॒व वा॑जप्रस॒वीयं॑ जुहव॒न्निति॒ तस्मा॑द॒ग्नये॑ वाजप्रस॒वीयं॑ जुह्वति॒ यद्वा॑जप्रस॒वीयं॑ जु॒होत्य॒ग्निमे॒व तद्भा॑ग॒धेये॑न॒ सम॑र्धय॒त्यथो॑ अभिषे॒क ए॒वास्य॒ स च॑तुर्द॒शभि॑र्जुहोति स॒प्त ग्रा॒म्या ओष॑धयः स॒प्त [43]
5.4.9.2
आ॒र॒ण्या उ॒भयी॑षा॒मव॑रुद्ध्या॒ अन्न॑स्यान्नस्य जुहो॒त्यन्न॑स्यान्न॒स्याव॑रुद्ध्या॒ औदु॑म्बरेण स्रु॒वेण॑ जुहो॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्गन्न॑मू॒र्जैवास्मा॒ ऊर्ज॒मन्न॒मव॑ रुन्द्धे॒ऽग्निर्वै दे॒वाना॑म॒भिषि॑क्तोऽग्नि॒चिन्म॑नु॒ष्या॑णा॒न्तस्मा॑दग्नि॒चिद्वऱ्ष॑ति॒ न धा॑वे॒दव॑रुद्ध॒॒ ह्य॑स्यान्न॒मन्न॑मिव॒ खलु॒ वै व॒ऱ्षय्यँद्धावे॑द॒न्नाद्याद्धावेदु॒पाव॑र्तेता॒न्नाद्य॑मे॒वाभि [44]
5.4.9.3
उ॒पाव॑र्तते॒ नक्तो॒षासेति॑ कृ॒ष्णायै श्वे॒तव॑थ्सायै॒ पय॑सा जुहो॒त्यह्नै॒वास्मै॒ रात्रि॒म्प्र दा॑पयति॒ रात्रि॒याह॑रहोरा॒त्रे ए॒वास्मै॒ प्रत्ते॒ काम॑म॒न्नाद्यं॑ दुहाते राष्ट्र॒भृतो॑ जुहोति रा॒ष्ट्रमे॒वाव॑ रुन्द्धे ष॒ड्भिर्जु॑होति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठति॒ भुव॑नस्य पत॒ इति॑ रथमु॒खे पञ्चाहु॑तीर्जुहोति॒ वज्रो॒ वै रथो॒ वज्रे॑णै॒व दिशः॑ [45]
5.4.9.4
अ॒भि ज॑यत्यग्नि॒चित॑ ह॒ वा अ॒मुष्मि॑ल्लोँ॒के वातो॒ऽभि प॑वते वातना॒मानि॑ जुहोत्य॒भ्ये॑वैन॑म॒मुष्मि॑ल्लोँ॒के वातः॑ पवते॒ त्रीणि॑ जुहोति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒व लो॒केभ्यो॒ वात॒मव॑ रुन्द्धे समु॒द्रो॑ऽसि॒ नभ॑स्वा॒नित्या॑है॒तद्वै वात॑स्य रू॒प रू॒पेणै॒व वात॒मव॑ रुन्द्धेऽञ्ज॒लिना॑ जुहोति॒ न ह्ये॑तेषा॑म॒न्यथाहु॑तिरव॒कल्प॑ते ।। [46]
5.4.10.0
त्रि॒वृदथ॒ तिष्ठ॑न्त्यग्न्या॒धेये॑न॒ नाचि॑नुत स॒प्तद॑श च ।।10।।
5.4.10.1
सुव॒र्गाय॒ वै लो॒काय॑ देवर॒थो यु॑ज्यते यत्राकू॒ताय॑ मनुष्यर॒थ ए॒ष खलु॒ वै दे॑वर॒थो यद॒ग्निर॒ग्निं यु॑नज्मि॒ शव॑सा घृ॒तेनेत्या॑ह यु॒नक्त्ये॒वैन॒॒ स ए॑नं यु॒क्तः सु॑व॒र्गं लो॒कम॒भि व॑हति॒ यथ्सर्वा॑भिः प॒ञ्चभि॑र्यु॒ञ्ज्याद्यु॒क्तोऽस्या॒ग्निः प्रच्यु॑तः स्या॒दप्र॑तिष्ठिता॒ आहु॑तयः॒ स्युरप्र॑तिष्ठिताः॒ स्तोमा॒ अप्र॑तिष्ठितान्यु॒क्थानि॑ ति॒सृभिः॑ प्रातःसव॒ने॑ऽभि मृ॑शति त्रि॒वृत् [47]
5.4.10.2
वा अ॒ग्निर्यावा॑ने॒वाग्निस्तं यु॑नक्ति॒ यथान॑सि यु॒क्त आ॑धी॒यत॑ ए॒वमे॒व तत्प्रत्याहु॑तय॒स्तिष्ठ॑न्ति॒ प्रति॒ स्तोमाः॒ प्रत्यु॒क्थानि॑ यज्ञाय॒ज्ञिय॑स्य स्तो॒त्रे द्वाभ्या॑म॒भि मृ॑शत्ये॒तावा॒न््वै य॒ज्ञो यावा॑नग्निष्टो॒मो भू॒मा त्वा अ॒स्यात॑ ऊ॒र्ध्वः क्रि॑यते॒ यावा॑ने॒व य॒ज्ञस्तम॑न्त॒तोऽन्वारो॑हति॒ द्वाभ्या॒म्प्रति॑ष्ठित्या॒ एक॒याप्र॑स्तुत॒म्भव॒त्यथ॑ [48]
5.4.10.3
अ॒भि मृ॑श॒त्युपै॑न॒मुत्त॑रो य॒ज्ञो न॑म॒त्यथो॒ संत॑त्यै॒ प्र वा ए॒षोऽस्माल्लो॒काच्च्य॑वते॒ योऽग्निं चि॑नु॒ते न वा ए॒तस्या॑निष्ट॒क आहु॑ति॒रव॑ कल्पते॒ यां वा ए॒षो॑ऽनिष्ट॒क आहु॑तिं जु॒होति॒ स्रव॑ति॒ वै सा ता स्रव॑न्तीं य॒ज्ञोऽनु॒ परा॑ भवति य॒ज्ञं यज॑मानो॒ यत्पु॑नश्चि॒तिं चि॑नु॒त आहु॑तीना॒म्प्रति॑ष्ठित्यै॒ प्रत्याहु॑तय॒स्तिष्ठ॑न्ति [49]
5.4.10.4
न य॒ज्ञः प॑रा॒भव॑ति॒ न यज॑मानो॒ऽष्टावुप॑ दधात्य॒ष्टाख्ष॑रा गाय॒त्री गा॑य॒त्रेणै॒वैनं॒ छन्द॑सा चिनुते॒ यदेका॑दश॒ त्रैष्टु॑भेन॒ यद्द्वाद॑श॒ जाग॑तेन॒ छन्दो॑भिरे॒वैनं॑ चिनुते नपा॒त्को वै नामै॒षोऽग्निर्यत्पु॑नश्चि॒तिर्य ए॒वं वि॒द्वान्पु॑नश्चि॒तिं चि॑नु॒त आ तृ॒तीया॒त्पुरु॑षा॒दन्न॑मत्ति॒ यथा॒ वै पु॑नरा॒धेय॑ ए॒वम्पु॑नश्चि॒तिर्योऽग्न्या॒धेये॑न॒ न [50]
5.4.10.5
ऋ॒ध्नोति॒ स पु॑नरा॒धेय॒मा ध॑त्ते॒ योऽग्निं चि॒त्वा नर्ध्नोति॒ स पु॑नश्चि॒तिं चि॑नुते॒ यत्पु॑नश्चि॒तिं चि॑नु॒त ऋद्ध्या॒ अथो॒ खल्वा॑हु॒र्न चे॑त॒व्येति॑ रु॒द्रो वा ए॒ष यद॒ग्निर्यथा व्या॒घ्र सु॒प्तम्बो॒धय॑ति ता॒दृगे॒व तदथो॒ खल्वा॑हुश्चेत॒व्येति॒ यथा॒ वसी॑यासम्भाग॒धेये॑न बो॒धय॑ति ता॒दृगे॒व तन्मनु॑र॒ग्निम॑चिनुत॒ तेन॒ नार्ध्नो॒थ्स ए॒ताम्पु॑नश्चि॒तिम॑पश्य॒त्ताम॑चिनुत॒ तया॒ वै स आर्ध्नो॒द्यत्पु॑नश्चि॒तिं चि॑नु॒त ऋद्ध्यै ।। [51]
5.4.11.0
प्र भ॑वति यजमानायत॒नं वा अ॒ष्टाच॑त्वारिशच्च ।।11।।
5.4.11.1
छ॒न्द॒श्चितं॑ चिन्वीत प॒शुका॑मः प॒शवो॒ वै छन्दा॑सि पशु॒माने॒व भ॑वति श्येन॒चितं॑ चिन्वीत सुव॒र्गका॑मः श्ये॒नो वै वय॑सा॒म्पति॑ष्ठः श्ये॒न ए॒व भू॒त्वा सु॑व॒र्गं लो॒कम्प॑तति कङ्क॒चितं॑ चिन्वीत॒ यः का॒मये॑त शीऱ्ष॒ण्वान॒मुष्मि॑ल्लोँ॒के स्या॒मिति॑ शीऱ्ष॒ण्वाने॒वामुष्मि॑ल्लोँ॒के भ॑वत्यलज॒चितं॑ चिन्वीत॒ चतुः॑सीतम्प्रति॒ष्ठाका॑म॒श्चत॑स्रो॒ दिशो॑ दि॒ख्ष्वे॑व प्रति॑ तिष्ठति प्रउग॒चितं॑ चिन्वीत॒ भ्रातृ॑व्यवा॒न्प्र [52]
5.4.11.2
ए॒व भ्रातृ॑व्यान्नुदत उभ॒यतः॑प्रउगं चिन्वीत॒ यः का॒मये॑त॒ प्र जा॒तान्भ्रातृ॑व्यान्नु॒देय॒ प्रति॑जनि॒ष्यमा॑णा॒निति॒ प्रैव जा॒तान्भ्रातृ॑व्यान्नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णान्रथचक्र॒चितं॑ चिन्वीत॒ भ्रातृ॑व्य॒वान््वज्रो॒ वै रथो॒ वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्र ह॑रति द्रोण॒चितं॑ चिन्वी॒तान्न॑कामो॒ द्रोणे॒ वा अन्न॑म्भ्रियते॒ सयोन्ये॒वान्न॒मव॑ रुन्द्धे समू॒ह्यं॑ चिन्वीत प॒शुका॑मः पशु॒माने॒व भ॑वति [53]
5.4.11.3
प॒रि॒चा॒य्यं॑ चिन्वीत॒ ग्राम॑कामो ग्रा॒म्ये॑व भ॑वति श्मशान॒चितं॑ चिन्वीत॒ यः का॒मये॑त पितृलो॒क ऋ॑ध्नुया॒मिति॑ पितृलो॒क ए॒वर्ध्नो॑ति विश्वामित्रजमद॒ग्नी वसि॑ष्ठेनास्पर्धेता॒॒ स ए॒ता ज॒मद॑ग्निर्विह॒व्या॑ अपश्य॒त्ता उपा॑धत्त॒ ताभि॒र्वै स वसि॑ष्ठस्येन्द्रि॒यं वी॒र्य॑मवृङ्क्त॒ यद्वि॑ह॒व्या॑ उप॒दधा॑तीन्द्रि॒यमे॒व ताभि॑र्वी॒र्यं॑ यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते॒ होतु॒र्धिष्णि॑य॒ उप॑ दधाति यजमानायत॒नं वै [54]
5.4.11.4
होता॒ स्व ए॒वास्मा॑ आ॒यत॑न इन्द्रि॒यं वी॒र्य॑मव॑ रुन्द्धे॒ द्वाद॒शोप॑ दधाति॒ द्वाद॑शाख्षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्द्धे॒ऽष्टाव॑ष्टाव॒न्येषु॒ धिष्णि॑ये॒षूप॑ दधात्य॒ष्टाश॑फाः प॒शवः॑ प॒शूने॒वाव॑ रुन्द्धे॒ षण्मार्जा॒लीये॒ षड्वा ऋ॒तव॑ ऋ॒तवः॒ खलु॒ वै दे॒वाः पि॒तर॑ ऋ॒तूने॒व दे॒वान्पि॒तॄन्प्री॑णाति ।। [55]
5.4.12.0
अह॑र्भवति॒ वा अश्वोऽह॑र्भवति॒ दश॑ च ।।12।।
5.4.12.1
पव॑स्व॒ वाज॑सातय॒ इत्य॑नु॒ष्टुक्प्र॑ति॒पद्भ॑वति ति॒स्रो॑ऽनु॒ष्टुभ॒श्चत॑स्रो गाय॒त्रियो॒ यत्ति॒स्रो॑ऽनु॒ष्टुभ॒स्तस्मा॒दश्श्व॑स्त्रि॒भिस्तिष्ठ॑ स्तिष्ठति॒ यच्चत॑स्रो गाय॒त्रिय॒स्तस्मा॒थ्सर्वा॑श्च॒तुरः॑ प॒दः प्र॑ति॒दध॒त्पला॑यते पर॒मा वा ए॒षा छन्द॑सां॒ यद॑नु॒ष्टुक्प॑र॒मश्च॑तुष्टो॒मः स्तोमा॑नाम्पर॒मस्त्रि॑रा॒त्रो य॒ज्ञानाम्पर॒मोऽश्वः॑ पशू॒नाम्पर॑मेणै॒वैन॑म्पर॒मतां गमयत्येकवि॒॒शमह॑र्भवति [56]
5.4.12.2
यस्मि॒न्नश्व॑ आल॒भ्यते॒ द्वाद॑श॒ मासाः॒ पञ्च॒र्तव॒स्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य ए॑कवि॒॒श ए॒ष प्र॒जाप॑तिः प्राजाप॒त्योऽश्व॒स्तमे॒व सा॒ख्षादृ॑ध्नोति॒ शक्व॑रयः पृ॒ष्ठम्भ॑वन्त्य॒न्यद॑न्य॒च्छन्दो॒ऽन्येन्ये॒ वा ए॒ते प॒शव॒ आ ल॑भ्यन्त उ॒तेव॑ ग्रा॒म्या उ॒तेवा॑र॒ण्या यच्छक्व॑रयः पृ॒ष्ठम्भव॒न्त्यश्व॑स्य सर्व॒त्वाय॑ पार्थुर॒श्मम्ब्र॑ह्मसा॒मम्भ॑वति र॒श्मिना॒ वा अश्वः॑ [57]
5.4.12.3
य॒त ईश्व॒रो वा अश्वोऽय॒तोऽप्र॑तिष्ठितः॒ पराम्परा॒वतं॒ गन्तो॒र्त्पार्थुर॒श्मम्ब्र॑ह्मसा॒मम्भव॒त्यश्व॑स्य॒ यत्यै॒ धृत्यै॒ संकृ॑त्यच्छावाकसा॒मम्भ॑वत्युथ्सन्नय॒ज्ञो वा ए॒ष यद॑श्वमे॒धः कस्तद्वे॒देत्या॑हु॒र्यदि॒ सर्वो॑ वा क्रि॒यते॒ न वा॒ सर्व॒ इति॒ यथ्संकृ॑त्यच्छावाकसा॒मम्भव॒त्यश्व॑स्य सर्व॒त्वाय॒ पर्याप्त्या॒ अन॑न्तरायाय॒ सर्व॑स्तोमोऽतिरा॒त्र उ॑त्त॒ममह॑र्भवति॒ सर्व॒स्याप्त्यै॒ सर्व॑स्य॒ जित्यै॒ सर्व॑मे॒व तेनाप्नोति॒ सर्वं॑ जयति ।। [58]
5.5.0.0
यदेके॑न प्र॒जाप॑तिः प्रे॒णानु॒ यजु॒षापो॑ वि॒श्वक॒र्माग्न॒ आ या॑हि सुव॒र्गाय॒ वज्रो॑ गाय॒त्रेणाग्न॑ उदधे स॒मीचीन्द्रा॑य म॒युर॒पां बला॑य पुरुषमृ॒गः सौ॒री पृ॑ष॒तः शका॒ रुरु॑रल॒जस्सु॑प॒र्ण आग्ने॒योऽश्वो॒ऽग्नयेऽनी॑कवते॒ चतु॑र्विशतिः ।।24।। यदेके॑न॒ स पापी॑याने॒तद्वा अ॒ग्नेर्धनु॒स्तद्दे॒वास्त्वेन्द्र॑ज्येष्ठा अ॒पां नप्रेऽश्व॑स्तूप॒रो द्विष॑ष्टिः ।।62।। यदेके॒नैक॑शितिपा॒त्पेत्वः॑ ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
5.5.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता पञ्चमकाण्डे पञ्चमः प्रश्नः ।।
5.5.1.0
य॒द्रिय॑ङ्वा॒युर्यच्छ्म॑श्रु॒णस्तद्वा॒योर्नि॒र्वप॑ति दे॒वता॒स्तस्मा॑दा॒प्त्वाष्टात्रि॑शच्च ।।1।।
5.5.1.1
यदेके॑न सस्था॒पय॑ति य॒ज्ञस्य॒ संत॑त्या॒ अवि॑च्छेदायै॒न्द्राः प॒शवो॒ ये मु॑ष्क॒रा यदै॒न्द्राः सन्तो॒ऽग्निभ्य॑ आल॒भ्यन्ते॑ दे॒वताभ्यः स॒मदं॑ दधात्याग्ने॒यीस्त्रि॒ष्टुभो॑ याज्यानुवा॒क्याः कुर्या॒द्यदाग्ने॒यीस्तेनाग्ने॒या यत्त्रि॒ष्टुभ॒स्तेनै॒न्द्राः समृ॑द्ध्यै॒ न दे॒वताभ्यः स॒मदं॑ दधाति वा॒यवे॑ नि॒युत्व॑ते तूप॒रमा ल॑भते॒ तेजो॒ऽग्नेर्वा॒युस्तेज॑स ए॒ष आ ल॑भ्यते॒ तस्माद्य॒द्रिय॑ङ्वा॒युः [1]
5.5.1.2
वाति॑ त॒द्रिय॑ङ्ङ॒ग्निर्द॑हति॒ स्वमे॒व तत्तेजोऽन्वे॑ति॒ यन्न नि॒युत्व॑ते॒ स्यादुन्माद्ये॒द्यज॑मानो नि॒युत्व॑ते भवति॒ यज॑मान॒स्यानु॑न्मादाय वायु॒मती श्वे॒तव॑ती याज्यानुवा॒क्ये॑ भवतः सतेज॒स्त्वाय॑ हिरण्यग॒र्भः सम॑वर्त॒ताग्र॒ इत्या॑घा॒रमा घा॑रयति प्र॒जाप॑ति॒र्वै हि॑रण्यग॒र्भः प्र॒जाप॑तेरनुरूप॒त्वाय॒ सर्वा॑णि॒ वा ए॒ष रू॒पाणि॑ पशू॒नाम्प्रत्या ल॑भ्यते॒ यच्छ्म॑श्रु॒णस्तत् [2]
5.5.1.3
पुरु॑षाणा रू॒पम् यत्तू॑प॒रस्तदश्वा॑ना॒य्यँद॒न्यतो॑द॒न्तद्गवा॒य्यँदव्या॑ इव श॒फास्तदवी॑ना॒य्यँद॒जस्तद॒जानाव्वाँ॒युर्वै प॑शू॒नाम्प्रि॒यं धाम॒ यद्वा॑य॒व्यो॑ भव॑त्ये॒तमे॒वैन॑म॒भि सं॑जाना॒नाः प॒शव॒ उप॑ तिष्ठन्ते वाय॒व्यः॑ का॒र्या(३)ः प्रा॑जाप॒त्या(३) इत्या॑हु॒र्यद्वा॑य॒व्यं॑ कु॒र्यात्प्र॒जाप॑तेरिया॒द्यत्प्रा॑जाप॒त्यं कु॒र्याद्वा॒योः [3]
5.5.1.4
इ॒या॒द्यद्वा॑य॒व्यः॑ प॒शुर्भव॑ति॒ तेन॑ वा॒योर्नैति॒ यत्प्रा॑जाप॒त्यः पु॑रो॒डाशो॒ भव॑ति॒ तेन॑ प्रा॒जाप॑ते॒र्नैति॒ यद्द्वाद॑शकपाल॒स्तेन॑ वैश्वान॒रान्नैत्याग्नावैष्ण॒वमेका॑दशकपालं॒ निर्व॑पति दीख्षि॒ष्यमा॑णो॒ऽग्निः सर्वा॑ दे॒वता॒ विष्णु॑र्य॒ज्ञो दे॒वताश्चै॒व य॒ज्ञं चा र॑भते॒ऽग्निर॑व॒मो दे॒वता॑नां॒ विष्णुः॑ पर॒मो यदाग्नावैष्ण॒वमेका॑दशकपालं नि॒र्वप॑ति दे॒वताः [4]
5.5.1.5
ए॒वोभ॒यतः॑ परि॒गृह्य॒ यज॑मा॒नोऽव॑ रुन्द्धे पुरो॒डाशे॑न॒ वै दे॒वा अ॒मुष्मि॑ल्लोँ॒क आर्धुवञ्च॒रुणा॒स्मिन््यः का॒मये॑ता॒मुष्मि॑ल्लोँ॒क ऋ॑ध्नुया॒मिति॒ स पु॑रो॒डाशं॑ कुर्वीता॒मुष्मि॑न्ने॒व लो॒क ऋ॑ध्नोति॒ यद॒ष्टाक॑पाल॒स्तेनाग्ने॒यो यत्त्रि॑कपा॒लस्तेन॑ वैष्ण॒वः समृ॑द्ध्यै॒ यः का॒मये॑ता॒स्मिल्लोँ॒क ऋ॑ध्नुया॒मिति॒ स च॒रुं कु॑र्वीता॒ग्नेर्घृ॒तं विष्णोस्तण्डु॒लास्तस्मात् [5]
5.5.1.6
च॒रुः का॒र्योऽस्मिन्ने॒व लो॒क ऋ॑ध्नोत्यादि॒त्यो भ॑वती॒यं वा अदि॑तिर॒स्यामे॒व प्रति॑ तिष्ठ॒त्यथो॑ अ॒स्यामे॒वाधि॑ य॒ज्ञं त॑नुते॒ यो वै सं॑वथ्स॒रमुख्य॒मभृ॑त्वा॒ग्निं चि॑नु॒ते यथा॑ सा॒मि गर्भो॑ऽव॒पद्य॑ते ता॒दृगे॒व तदार्ति॒मार्च्छेद्वैश्वान॒रं द्वाद॑शकपालम् पु॒रस्ता॒न्निर्व॑पेत्संवथ्स॒रो वा अ॒ग्निर्वैश्वान॒रो यथा॑ संवथ्स॒रमा॒प्त्वा [6]
5.5.1.7
का॒ल आग॑ते वि॒जाय॑त ए॒वमे॒व सं॑वथ्स॒रमा॒प्त्वा का॒ल आग॑ते॒ऽग्निं चि॑नुते॒ नार्ति॒मार्च्छ॑त्ये॒षा वा अ॒ग्नेः प्रि॒या त॒नूर्यद्वैश्वान॒रः प्रि॒यामे॒वास्य॑ त॒नुव॒मव॑ रुन्द्धे॒ त्रीण्ये॒तानि॑ ह॒वीषि॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒षां लो॒काना॒॒ रोहा॑य ।। [7]
5.5.2.0
अ॒ग्नि॒वान्प॑शु॒मान॑सा॒नीति॒ वा अ॒ग्निर्ध॑विष्ये मृशेत्प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑द॒ तेन॒ ताना॑दि॒त्या अ॑ब्रुव॒न्प्र यू॒यम॑जनिढ्वं व॒यञ्च॑त्वारि॒॒शच्च॑ ।।2।।
5.5.2.1
प्र॒जाप॑तिः प्र॒जाः सृ॒ष्ट्वा प्रे॒णानु॒ प्रावि॑श॒त्ताभ्यः॒ पुनः॒ सम्भ॑वितुं॒ नाश॑क्नो॒त्सोऽब्रवीदृ॒ध्नव॒दिथ्स यो मे॒तः पुनः॑ संचि॒नव॒दिति॒ तं दे॒वाः सम॑चिन्व॒न्ततो॒ वै त आर्ध्नुव॒न््यथ्स॒मचि॑न्व॒न्तच्चित्य॑स्य चित्य॒त्वम् य ए॒वं वि॒द्वान॒ग्निं चि॑नु॒त ऋ॒ध्नोत्ये॒व कस्मै॒ कम॒ग्निश्ची॑यत॒ इत्या॑हुरग्नि॒वान् [8]
5.5.2.2
अ॒सा॒नीति॒ वा अ॒ग्निश्ची॑यतेऽग्नि॒वाने॒व भ॑वति॒ कस्मै॒ कम॒ग्निश्ची॑यत॒ इत्या॑हुर्दे॒वा मा॑ वेद॒न्निति॒ वा अ॒ग्निश्ची॑यते वि॒दुरे॑नं दे॒वाः कस्मै॒ कम॒ग्निश्ची॑यत॒ इत्या॑हुर्गृ॒ह्य॑सा॒नीति॒ वा अ॒ग्निश्ची॑यते गृ॒ह्ये॑व भ॑वति॒ कस्मै॒ कम॒ग्निश्ची॑यत॒ इत्या॑हुः पशु॒मान॑सा॒नीति॒ वा अ॒ग्निः [9]
5.5.2.3
ची॒य॒ते॒ प॒शु॒माने॒व भ॑वति॒ कस्मै॒ कम॒ग्निश्ची॑यत॒ इत्या॑हुः स॒प्त मा॒ पुरु॑षा॒ उप॑ जीवा॒निति॒ वा अ॒ग्निश्ची॑यते॒ त्रयः॒ प्राञ्च॒स्त्रयः॑ प्र॒त्यञ्च॑ आ॒त्मा स॑प्त॒म ए॒ताव॑न्त ए॒वैन॑म॒मुष्मि॑ल्लोँ॒क उप॑ जीवन्ति प्र॒जाप॑तिर॒ग्निम॑चिकीषत॒ तम्पृ॑थि॒व्य॑ब्रवी॒न्न मय्य॒ग्निं चेष्य॒सेति॑ मा धख्ष्यति॒ सा त्वा॑तिद॒ह्यमा॑ना॒ वि ध॑विष्ये [10]
5.5.2.4
स पापी॑यान्भविष्य॒सीति॒ सोऽब्रवी॒त्तथा॒ वा अ॒हं क॑रिष्यामि॒ यथा त्वा॒ नाति॑ध॒ख्ष्यतीति॒ स इ॒माम॒भ्य॑मृशत् प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॒देती॒मामे॒वेष्ट॑कां कृ॒त्वोपा॑ध॒त्तान॑तिदाहाय॒ यत्प्रत्य॒ग्निं चि॑न्वी॒त तद॒भि मृ॑शेत्प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑द [11]
5.5.2.5
इती॒मामे॒वेष्ट॑कां कृ॒त्वोप॑ ध॒त्तेऽन॑तिदाहाय प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स ए॒तमुख्य॑मपश्य॒त्त सं॑वथ्स॒रम॑बिभ॒स्ततो॒ वै स प्राजा॑यत॒ तस्माथ्संवथ्स॒रम्भा॒र्यः॑ प्रैव जा॑यते॒ तं वस॑वोऽब्रुव॒न्प्र त्वम॑जनिष्ठा व॒यम्प्र जा॑यामहा॒ इति॒ तं वसु॑भ्यः॒ प्राय॑च्छ॒त्तं त्रीण्यहान्यबिभरु॒स्तेन॑ [12]
5.5.2.6
त्रीणि॑ च श॒तान्यसृ॑जन्त॒ त्रय॑स्त्रिशतं च॒ तस्मात्त्र्य॒हम्भा॒र्यः॑ प्रैव जा॑यते॒ तान्रु॒द्रा अ॑ब्रुव॒न्प्र यू॒यम॑जनिढ्वं व॒यम्प्र जा॑यामहा॒ इति॒ त रु॒द्रेभ्यः॒ प्राय॑च्छ॒न्त षडहान्यबिभरु॒स्तेन॒ त्रीणि॑ च श॒तान्यसृ॑जन्त॒ त्रय॑स्त्रिशतं च॒ तस्मात्षड॒हम्भा॒र्यः॑ प्रैव जा॑यते॒ ताना॑दि॒त्या अ॑ब्रुव॒न्प्र यू॒यम॑जनिढ्वं व॒यम् [13]
5.5.2.7
प्र जा॑यामहा॒ इति॒ तमा॑दि॒त्येभ्यः॒ प्राय॑च्छ॒न्तं द्वाद॒शाहान्यबिभरु॒स्तेन॒ त्रीणि॑ च श॒तान्यसृ॑जन्त॒ त्रय॑स्त्रिशतं च॒ तस्माद्द्वादशा॒हम्भा॒र्यः॑ प्रैव जा॑यते॒ तेनै॒व ते स॒हस्र॑मसृजन्तो॒खा स॑हस्रत॒मीय्यँ ए॒वमुख्य॑ साह॒स्रं वेद॒ प्र स॒हस्र॑म्प॒शूनाप्नोति ।। [14]
5.5.3.0
यु॒ञ्जा॒नेष्वग्ने प्रा॒चीन॑मुत्ता॒नव्वाँ॑म॒भृत॒ञ्चतु॑र्विशतिश्च ।।3।।
5.5.3.1
यजु॑षा॒ वा ए॒षा क्रि॑यते॒ यजु॑षा पच्यते॒ यजु॑षा॒ वि मु॑च्यते॒ यदु॒खा सा वा ए॒षैतऱ्हि॑ या॒तयाम्नी॒ सा न पुनः॑ प्र॒युज्येत्या॑हु॒रग्ने॑ यु॒ख्ष्वा हि ये तव॑ यु॒ख्ष्वा हि दे॑व॒हूत॑मा॒॒ इत्यु॒खायां जुहोति॒ तेनै॒वैना॒म्पुनः॒ प्र यु॑ङ्क्ते॒ तेनाया॑तयाम्नी॒ यो वा अ॒ग्निं योग॒ आग॑ते यु॒नक्ति॑ यु॒ङ्क्ते यु॑ञ्जा॒नेष्वग्ने [15]
5.5.3.2
यु॒ख्ष्वा हि ये तव॑ यु॒ख्ष्वा हि दे॑व॒हूत॑मा॒॒ इत्या॑है॒ष वा अ॒ग्नेर्योग॒स्तेनै॒वैनं॑ युनक्ति यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ ब्रह्मवा॒दिनो॑ वदन्ति न्य॑ङ्ङ॒ग्निश्चे॑त॒व्या(३) उ॑त्ता॒ना(३) इति॒ वय॑सां॒ वा ए॒ष प्र॑ति॒मया॑ चीयते॒ यद॒ग्निर्यन्न्य॑ञ्चं चिनु॒यात्पृ॑ष्टि॒त ए॑न॒माहु॑तय ऋच्छेयु॒र्यदु॑त्ता॒नं न पति॑तु शक्नुया॒दसु॑वर्ग्योऽस्य स्यात्प्रा॒चीन॑मुत्ता॒नम् [16]
5.5.3.3
पु॒रु॒ष॒शी॒र््षमुप॑ दधाति मुख॒त ए॒वैन॒माहु॑तय ऋच्छन्ति॒ नोत्ता॒नं चि॑नुते सुव॒र्ग्योऽस्य भवति सौ॒र्या जु॑होति॒ चख्षु॑रे॒वास्मि॒न्प्रति॑ दधाति॒ द्विर्जु॑होति॒ द्वे हि चख्षु॑षी समा॒न्या जु॑होति समा॒न हि चख्षुः॒ समृ॑द्ध्यै देवासु॒राः संय॑त्ता आस॒न्ते वा॒मं वसु॒ सं न्य॑दधत॒ तद्दे॒वा वा॑म॒भृता॑वृञ्जत॒ तद्वा॑म॒भृतो॑ वामभृ॒त्त्वय्यँद्वा॑म॒भृत॑मुप॒दधा॑ति वा॒ममे॒व तया॒ वसु॒ यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते॒ हिर॑ण्यमूर्ध्नी भवति॒ ज्योति॒र्वै हिर॑ण्यं॒ ज्योति॑र्वा॒मञ्ज्योति॑षै॒वास्य॒ ज्योति॑र्वा॒मं वृ॑ङ्क्ते द्विय॒जुर्भ॑वति॒ प्रति॑ष्ठित्यै ।। [17]
5.5.4.0
ओष॑धयः॒ कञ्जु॑होति स्वप॒त्याया॒ष्टाद॑श च ।।4।।
5.5.4.1
आपो॒ वरु॑णस्य॒ पत्न॑य आस॒न्ता अ॒ग्निर॒भ्य॑ध्याय॒त्ताः सम॑भव॒त्तस्य॒ रेतः॒ परा॑पत॒त्तदि॒यम॑भव॒द्यद्द्वि॒तीय॑म्प॒राप॑त॒त्तद॒सा- व॑भवदि॒यं वै वि॒राड॒सौ स्व॒राड्यद्वि॒राजा॑वुप॒दधा॑ती॒मे ए॒वोप॑ धत्ते॒ यद्वा अ॒सौ रेतः॑ सि॒ञ्चति॒ तद॒स्याम्प्रति॑ तिष्ठति॒ तत्प्र जा॑यते॒ ता ओष॑धयः [18]
5.5.4.2
वी॒रुधो॑ भवन्ति॒ ता अ॒ग्निर॑त्ति॒ य ए॒वं वेद॒ प्रैव जा॑यतेऽन्ना॒दो भ॑वति॒ यो रे॑त॒स्वी स्यात्प्र॑थ॒मायां॒ तस्य॒ चित्या॑मु॒भे उप॑ दध्यादि॒मे ए॒वास्मै॑ स॒मीची॒ रेतः॑ सिञ्चतो॒ यः सि॒क्तरे॑ताः॒ स्यात्प्र॑थ॒मायां॒ तस्य॒ चित्या॑म॒न्यामुप॑ दध्यादुत्त॒माया॑- म॒न्या रेत॑ ए॒वास्य॑ सि॒क्तमा॒भ्यामु॑भ॒यतः॒ परि॑ गृह्णाति संवथ्स॒रं न कम् [19]
5.5.4.3
च॒न प्र॒त्यव॑रोहे॒न्न हीमे कं च॒न प्र॑त्यव॒रोह॑त॒स्तदे॑नयोर्व्र॒तय्योँ वा अप॑शीऱ्षाणम॒ग्निं चि॑नु॒तेऽप॑शीऱ्षा॒मुष्मि॑ल्लोँ॒के भ॑वति॒ यः सशी॑ऱ्षाणं चिनु॒ते सशी॑ऱ्षा॒मुष्मि॑ल्लोँ॒के भ॑वति॒ चित्तिं॑ जुहोमि॒ मन॑सा घृ॒तेन॒ यथा॑ दे॒वा इ॒हागम॑न्वी॒तिहोत्रा ऋता॒वृधः॑ समु॒द्रस्य॑ व॒युन॑स्य॒ पत्म॑ञ्जु॒होमि॑ वि॒श्वक॑र्मणे॒ विश्वाहाम॑र्त्य ह॒विरिति॑ स्वयमातृ॒ण्णामु॑प॒धाय॑ जुहोति [20]
5.5.4.4
ए॒तद्वा अ॒ग्नेः शिरः॒ सशी॑ऱ्षाणमे॒वाग्निं चि॑नुते॒ सशी॑ऱ्षा॒मुष्मि॑ल्लोँ॒के भ॑वति॒ य ए॒वं वेद॑ सुव॒र्गाय॒ वा ए॒ष लो॒काय॑ चीयते॒ यद॒ग्निस्तस्य॒ यदय॑थापूर्वं क्रि॒यतेऽसु॑वर्ग्यमस्य॒ तथ्सु॑व॒र्ग्योऽग्निश्चिति॑मुप॒धाया॒भि मृ॑शे॒च्चित्ति॒मचि॑त्तिं चिनव॒द्वि वि॒द्वान्पृ॒ष्ठेव॑ वी॒ता वृ॑जि॒ना च॒ मर्तान्रा॒ये च॑ नः स्वप॒त्याय॑ देव॒ दितिं॑ च॒ रास्वादि॑तिमुरु॒ष्येति॑ यथापू॒र्वमे॒वैना॒मुप॑ धत्ते॒ प्राञ्च॑मेनं चिनुते सुव॒र्ग्योऽस्य भवति ।। [21]
5.5.5.0
ब्र॒ह्म॒वा॒दिनो॒ व्य॑न्यादे॒षु यज॑मान॒स्त्रीणि॑ च ।।5।।
5.5.5.1
वि॒श्वक॑र्मा दि॒शाम्पतिः॒ स नः॑ प॒शून्पा॑तु॒ सोऽस्मान्पा॑तु॒ तस्मै॒ नमः॑ प्र॒जाप॑ती रु॒द्रो वरु॑णो॒ऽग्निर्दि॒शाम्पतिः॒ स नः॑ प॒शून्पा॑तु॒ सोऽस्मान्पा॑तु॒ तस्मै॒ नम॑ ए॒ता वै दे॒वता॑ ए॒तेषाम्पशू॒नामधि॑पतय॒स्ताभ्यो॒ वा ए॒ष आ वृ॑श्च्यते॒ यः प॑शुशी॒ऱ्षाण्यु॑प॒दधा॑ति हिरण्येष्ट॒का उप॑ दधात्ये॒ताभ्य॑ ए॒व दे॒वताभ्यो॒ नम॑स्करोति ब्रह्मवा॒दिनः॑ [22]
5.5.5.2
व॒द॒न्त्य॒ग्नौ ग्रा॒म्यान्प॒शून्प्र द॑धाति शु॒चार॒ण्यान॑र्पयति॒ किं तत॒ उच्छि॑ष॒तीति॒ यद्धि॑रण्येष्ट॒का उ॑प॒दधात्य॒मृतं॒ वै हिर॑ण्यम॒मृते॑नै॒व ग्रा॒म्येभ्यः॑ प॒शुभ्यो॑ भेष॒जं क॑रोति॒ नैनान्॑ हिनस्ति प्रा॒णो वै प्र॑थ॒मा स्व॑यमातृ॒ण्णा व्या॒नो द्वि॒तीया॑पा॒नस्तृ॒तीयानु॒ प्राण्यात्प्रथ॒मा स्व॑यमातृ॒ण्णामु॑प॒धाय॑ प्रा॒णेनै॒व प्रा॒ण सम॑र्धयति॒ व्य॑न्यात् [23]
5.5.5.3
द्वि॒तीया॑मुप॒धाय॑ व्या॒नेनै॒व व्या॒न सम॑र्धय॒त्यपान्यात्तृ॒तीया॑मुप॒धाया॑पा॒नेनै॒वापा॒न सम॑र्धय॒त्यथो प्रा॒णैरे॒वैन॒॒ समि॑न्द्धे॒ भूर्भुवः॒ सुव॒रिति॑ स्वयमातृ॒ण्णा उप॑ दधाती॒मे वै लो॒काः स्व॑यमातृ॒ण्णा ए॒ताभिः॒ खलु॒ वै व्याहृ॑तीभिः प्र॒जाप॑तिः॒ प्राजा॑यत॒ यदे॒ताभि॒र्व्याहृ॑तीभिः स्वयमातृ॒ण्णा उ॑प॒दधा॑ती॒माने॒व लो॒कानु॑प॒धायै॒षु [24]
5.5.5.4
लो॒केष्वधि॒ प्र जा॑यते प्रा॒णाय॑ व्या॒नाया॑पा॒नाय॑ वा॒चे त्वा॒ चख्षु॑षे त्वा॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑दा॒ग्निना॒ वै दे॒वाः सु॑व॒र्गं लो॒कम॑जिगास॒न्तेन॒ पति॑तुं॒ नाश॑क्नुव॒न्त ए॒ताश्चत॑स्रः स्वयमातृ॒ण्णा अ॑पश्य॒न्ता दि॒ख्षूपा॑दधत॒ तेन॑ स॒र्वत॑श्चख्षुषा सुव॒र्गं लो॒कमा॑य॒न्॒यच्चत॑स्रः स्वयमातृ॒ण्णा दि॒ख्षू॑प॒दधा॑ति स॒र्वत॑श्चख्षुषै॒व तद॒ग्निना॒ यज॑मानः सुव॒र्गं लो॒कमे॑ति ।। [25]
5.5.6.0
रू॒पाणि॒ सूद॑दोहस॒स्तया॒ षोड॑श च ।।6।।
5.5.6.1
अग्न॒ आ या॑हि वी॒तय॒ इत्या॒हाह्व॑तै॒वैन॑म॒ग्निं दू॒तं वृ॑णीमह॒ इत्या॑ह हू॒त्वैवैनं॑ वृणीते॒ऽग्निना॒ग्निः समि॑ध्यत॒ इत्या॑ह॒ समि॑न्द्ध ए॒वैन॑म॒ग्निर्वृ॒त्राणि॑ जङ्घन॒दित्या॑ह॒ समि॑द्ध ए॒वास्मि॑न्निन्द्रि॒यं द॑धात्य॒ग्नेः स्तोम॑म्मनामह॒ इत्या॑ह मनु॒त ए॒वैन॑मे॒तानि॒ वा अह्ना॑ रू॒पाणि॑ [26]
5.5.6.2
अ॒न्व॒हमे॒वैनं॑ चिनु॒तेऽवाह्ना॑ रू॒पाणि॑ रुन्द्धे ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्माथ्स॒त्याद्या॒तयाम्नीर॒न्या इष्ट॑का॒ अया॑तयाम्नी लोकम्पृ॒णेत्यैन्द्रा॒ग्नी हि बा॑ऱ्हस्प॒त्येति॑ ब्रूयादिन्द्रा॒ग्नी च॒ हि दे॒वाना॒म्बृह॒स्पति॒श्चाया॑तयामानोऽनुच॒रव॑ती भव॒त्यजा॑मित्वायानु॒ष्टुभानु॑ चरत्या॒त्मा वै लो॑कम्पृ॒णा प्रा॒णो॑ऽनु॒ष्टुप्तस्मात्प्रा॒णः सर्वा॒ण्यङ्गा॒न्यनु॑ चरति॒ ता अ॑स्य॒ सूद॑दोहसः [27]
5.5.6.3
इत्या॑ह॒ तस्मा॒त्परु॑षिपरुषि॒ रसः॒ सोम॑ श्रीणन्ति॒ पृश्ञ॑य॒ इत्या॒हान्नं॒ वै पृश्न्यन्न॑मे॒वाव॑ रुन्द्धे॒ऽर्को वा अ॒ग्निर॒र्कोऽन्न॒मन्न॑मे॒वाव॑ रुन्द्धे॒ जन्म॑न्दे॒वानां॒ विश॑स्त्रि॒ष्वा रो॑च॒ने दि॒व इत्या॑हे॒माने॒वास्मै॑ लो॒काञ्ज्योति॑ष्मतः करोति॒ यो वा इष्ट॑कानाम्प्रति॒ष्ठां वेद॒ प्रत्ये॒व ति॑ष्ठति॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॒देत्या॑है॒षा वा इष्ट॑कानाम्प्रति॒ष्ठा य ए॒वं वेद॒ प्रत्ये॒व ति॑ष्ठति ।। [28]
5.5.7.0
ऐ॒न्द्रि॒या पु॒र उ॑त्त॒राद्धनु॒स्तद॒ग्नय॑ आहा॒ष्टौ च॑ ।।7।।
5.5.7.1
सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑ चीयते॒ यद॒ग्निर्वज्र॑ एकाद॒शिनी॒ यद॒ग्नावे॑काद॒शिनीम्मिनु॒याद्वज्रे॑णैन सुव॒र्गाल्लो॒का- द॒न्तर्द॑ध्या॒द्यन्न मि॑नु॒याथ्स्वरु॑भिः प॒शून्व्य॑र्धयेदेकयू॒पम्मि॑नोति॒ नैनं॒ वज्रे॑ण सुव॒र्गाल्लो॒काद॑न्त॒र्दधा॑ति॒ न स्वरु॑भिः प॒शून्व्य॑र्धयति॒ वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते॒ योऽग्निं चि॒न्वन्न॑धि॒क्राम॑त्यैन्द्रि॒या [29]
5.5.7.2
ऋ॒चाक्रम॑ण॒म्प्रतीष्ट॑का॒मुप॑ दध्या॒न्नेन्द्रि॒येण॑ वी॒र्ये॑ण॒ व्यृ॑ध्यते रु॒द्रो वा ए॒ष यद॒ग्निस्तस्य॑ ति॒स्रः श॑र॒व्याः प्र॒तीची॑ ति॒रश्च्य॒नूची॒ ताभ्यो॒ वा ए॒ष आ वृ॑श्च्यते॒ योऽग्निं चि॑नु॒तेऽग्निं चि॒त्वा ति॑सृध॒न्वमया॑चितम्ब्राह्म॒णाय॑ दद्या॒त्ताभ्य॑ ए॒व नम॑स्करो॒त्यथो॒ ताभ्य॑ ए॒वात्मानं॒ निष्क्री॑णीते॒ यत्ते॑ रुद्र पु॒रः [30]
5.5.7.3
धनु॒स्तद्वातो॒ अनु॑ वातु ते॒ तस्मै॑ ते रुद्र संवथ्स॒रेण॒ नम॑स्करोमि॒ यत्ते॑ रुद्र दख्षि॒णा धनु॒स्तद्वातो॒ अनु॑ वातु ते॒ तस्मै॑ ते रुद्र परिवथ्स॒रेण॒ नम॑स्करोमि॒ यत्ते॑ रुद्र प॒श्चाद्धनु॒स्तद्वातो॒ अनु॑ वातु ते॒ तस्मै॑ ते रुद्रेदावथ्स॒रेण॒ नम॑स्करोमि॒ यत्ते॑ रुद्रोत्त॒राद्धनु॒स्तत् [31]
5.5.7.4
वातो॒ अनु॑ वातु ते॒ तस्मै॑ ते रुद्रेदुवथ्स॒रेण॒ नम॑स्करोमि॒ यत्ते॑ रुद्रो॒परि॒ धनु॒स्तद्वातो॒ अनु॑ वातु ते॒ तस्मै॑ ते रुद्र वथ्स॒रेण॒ नम॑स्करोमि रु॒द्रो वा ए॒ष यद॒ग्निः स यथा व्या॒घ्रः क्रु॒द्धस्तिष्ठ॑त्ये॒वं वा ए॒ष ए॒तऱ्हि॒ संचि॑तमे॒तैरुप॑ तिष्ठते नमस्का॒रैरे॒वैन॑ शमयति॒ येऽग्नयः॑ [32]
5.5.7.5
पु॒री॒ष्याः प्रवि॑ष्टाः पृथि॒वीमनु॑ । तेषां॒ त्वम॑स्युत्त॒मः प्र णो॑ जी॒वात॑वे सुव । आपं॑ त्वाग्ने॒ मन॒सापं॑ त्वाग्ने॒ तप॒सापं॑ त्वाग्ने दी॒ख्षयापं॑ त्वाग्न उप॒सद्भि॒रापं॑ त्वाग्ने सु॒त्ययापं॑ त्वाग्ने॒ दख्षि॑णाभि॒रापं॑ त्वाग्नेऽवभृ॒थेनापं॑ त्वाग्ने व॒शयापं॑ त्वाग्ने स्वगाका॒रेणेत्या॑है॒षा वा अ॒ग्नेराप्ति॒स्तयै॒वैन॑माप्नोति ।। [33]
5.5.8.0
श्यै॒त॒त्वं प्र॒तीच्या त्वा दि॒शा सा॑दयामि॒ यः सात्मा॑नञ्चिनु॒ते द्वावि॑शतिश्च ।।8।।
5.5.8.1
गा॒य॒त्रेण॑ पु॒रस्ता॒दुप॑ तिष्ठते प्रा॒णमे॒वास्मि॑न्दधाति बृहद्रथन्त॒राभ्याम्प॒ख्षावोज॑ ए॒वास्मि॑न्दधात्यृतु॒स्थाय॑ज्ञाय॒ज्ञिये॑न॒ पुच्छ॑मृ॒तुष्वे॒व प्रति॑ तिष्ठति पृ॒ष्ठैरुप॑ तिष्ठते॒ तेजो॒ वै पृ॒ष्ठानि॒ तेज॑ ए॒वास्मि॑न्दधाति प्र॒जाप॑तिर॒ग्निम॑सृजत॒ सोऽस्माथ्सृ॒ष्टः परा॑ङै॒त्तं वा॑रव॒न्तीये॑नावारयत॒ तद्वा॑रव॒न्तीय॑स्य वारवन्तीय॒त्व श्यै॒तेन॑ श्ये॒ती अ॑कुरुत॒ तच्छ्यै॒तस्य॑ श्यैत॒त्वम् [34]
5.5.8.2
यद्वा॑रव॒न्तीये॑नोप॒तिष्ठ॑ते वा॒रय॑त ए॒वैन॑ श्यै॒तेन॑ श्ये॒ती कु॑रुते प्र॒जाप॑ते॒ऱ्हृद॑येनापिप॒ख्षम्प्रत्युप॑ तिष्ठते प्रे॒माण॑मे॒वास्य॑ गच्छति॒ प्राच्या त्वा दि॒शा सा॑दयामि गाय॒त्रेण॒ छन्द॑सा॒ग्निना॑ दे॒वत॑या॒ग्नेः शी॒र्ष्णाग्नेः शिर॒ उप॑ दधामि॒ दख्षि॑णया त्वा दि॒शा सा॑दयामि॒ त्रैष्टु॑भेन॒ छन्द॒सेन्द्रे॑ण दे॒वत॑या॒ग्नेः प॒ख्षेणा॒ग्नेः प॒ख्षमुप॑ दधामि प्र॒तीच्या त्वा दि॒शा सा॑दयामि [35]
5.5.8.3
जाग॑तेन॒ छन्द॑सा सवि॒त्रा दे॒वत॑या॒ग्नेः पुच्छे॑ना॒ग्नेः पुच्छ॒मुप॑ दधा॒म्युदीच्या त्वा दि॒शा सा॑दया॒म्यानु॑ष्टुभेन॒ छन्द॑सा मि॒त्रावरु॑णाभ्यां दे॒वत॑या॒ग्नेः प॒ख्षेणा॒ग्नेः प॒ख्षमुप॑ दधाम्यू॒र्ध्वया त्वा दि॒शा सा॑दयामि॒ पाङ्क्ते॑न॒ छन्द॑सा॒ बृह॒स्पति॑ना दे॒वत॑या॒ग्नेः पृ॒ष्ठेना॒ग्नेः पृ॒ष्ठमुप॑ दधामि॒ यो वा अपात्मानम॒ग्निं चि॑नु॒तेऽपात्मा॒मुष्मि॑ल्लोँ॒के भ॑वति॒ यः सात्मा॑नं चिनु॒ते सात्मा॒मुष्मि॑ल्लोँ॒के भ॑वत्यात्मेष्ट॒का उप॑ दधात्ये॒ष वा अ॒ग्नेरा॒त्मा सात्मा॑नमे॒वाग्निं चि॑नुते॒ सात्मा॒मुष्मि॑ल्लोँ॒के भ॑वति॒ य ए॒वं वेद॑ ।। [36]
5.5.9.0
दु॒ध्रस्त॒नूर््ह॒विर्भा॑गाः पातु॒ द्वात्रि॑शच्च ।।9।।
5.5.9.1
अग्न॑ उदधे॒ या त॒ इषु॑र्यु॒वा नाम॒ तया॑ नो मृड॒ तस्यास्ते॒ नम॒स्तस्यास्त॒ उप॒ जीव॑न्तो भूया॒स्माग्ने॑ दुध्र गह्य किशिल वन्य॒ या त॒ इषु॑र्यु॒वा नाम॒ तया॑ नो मृड॒ तस्यास्ते॒ नम॒स्तस्यास्त॒ उप॒ जीव॑न्तो भूयास्म॒ पञ्च॒ वा ए॒तेऽग्नयो॒ यच्चित॑य उद॒धिरे॒व नाम॑ प्रथ॒मो दु॒ध्रः [37]
5.5.9.2
द्वि॒तीयो॒ गह्य॑स्तृ॒तीयः॑ किशि॒लश्च॑तु॒र्थो वन्यः॑ पञ्च॒मस्तेभ्यो॒ यदाहु॑ती॒र्न जु॑हु॒याद॑ध्व॒र्युं च॒ यज॑मानं च॒ प्र द॑हेयु॒र्यदे॒ता आहु॑तीर्जु॒होति॑ भाग॒धेये॑नै॒वैनाञ्छमयति॒ नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मानो॒ वाङ्म॑ आ॒सन्न॒सोः प्रा॒णोऽख्ष्योश्चख्षुः॒ कर्ण॑योः॒ श्रोत्र॑म्बाहु॒वोर्बल॑मूरु॒वोरोजोऽरि॑ष्टा॒ विश्वा॒न्यङ्गा॑नि त॒नूः [38]
5.5.9.3
त॒नुवा॑ मे स॒ह नम॑स्ते अस्तु॒ मा मा॑ हिसी॒रप॒ वा ए॒तस्मात्प्रा॒णाः क्रा॑मन्ति॒ योऽग्निं चि॒न्वन्न॑धि॒क्राम॑ति॒ वाङ्म॑ आ॒सन्न॒सोः प्रा॒ण इत्या॑ह प्रा॒णाने॒वात्मन्ध॑त्ते॒ यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑नावि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अ॒स्त्वाहु॑तिभागा॒ वा अ॒न्ये रु॒द्रा ह॒विर्भा॑गाः [39]
5.5.9.4
अ॒न्ये श॑तरु॒द्रीय॑ हु॒त्वा गा॑वीधु॒कं च॒रुमे॒तेन॒ यजु॑षा चर॒माया॒मिष्ट॑कायां॒ नि द॑ध्याद्भाग॒धेये॑नै॒वैन॑ शमयति॒ तस्य॒ त्वै श॑तरु॒द्रीय॑ हु॒तमित्या॑हु॒र्यस्यै॒तद॒ग्नौ क्रि॒यत॒ इति॒ वस॑वस्त्वा रु॒द्रैः पु॒रस्तात्पान्तु पि॒तर॑स्त्वा य॒मरा॑जानः पि॒तृभि॑र्दख्षिण॒तः पान्त्वादि॒त्यास्त्वा॒ विश्वैर्दे॒वैः प॒श्चात्पान्तु द्युता॒नस्त्वा॑ मारु॒तो म॒रुद्भि॑रुत्तर॒तः पा॑तु [40]
5.5.9.5
दे॒वास्त्वेन्द्र॑ज्येष्ठा॒ वरु॑णराजानो॒ऽधस्ताच्चो॒परि॑ष्टाच्च पान्तु॒ न वा ए॒तेन॑ पू॒तो न मेध्यो॒ न प्रोख्षि॑तो॒ यदे॑न॒मतः॑ प्रा॒चीन॑म्प्रो॒ख्षति॒ यथ्संचि॑त॒माज्ये॑न प्रो॒ख्षति॒ तेन॑ पू॒तस्तेन॒ मेध्य॒स्तेन॒ प्रोख्षि॑तः ।। [41]
5.5.10.0
प्र॒तीची॒ दिक्तस्यास्ते द्वि॒ष्मो यश्च॑ निलि॒म्पा नामे॒ह गृ॒हा इति॑ लू॒ख्षो वसी॑यान्भवति ।।10।।
5.5.10.1
स॒मीची॒ नामा॑सि॒ प्राची॒ दिक्तस्यास्ते॒ऽग्निरधि॑पतिरसि॒तो र॑ख्षि॒ता यश्चाधि॑पति॒र्यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयता॒न्ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वां॒ जम्भे॑ दधाम्योज॒स्विनी॒ नामा॑सि दख्षि॒णा दिक्तस्यास्त॒ इन्द्रोऽधि॑पतिः॒ पृदा॑कुः॒ प्राची॒ नामा॑सि प्र॒तीची॒ दिक्तस्यास्ते [42]
5.5.10.2
सोमोऽधि॑पतिः स्व॒जो॑ऽव॒स्थावा॒ नामा॒स्युदी॑ची॒ दिक्तस्यास्ते॒ वरु॒णोऽधि॑पतिस्ति॒रश्च॑राजि॒रधि॑पत्नी॒ नामा॑सि बृह॒ती दिक्तस्यास्ते॒ बृह॒स्पति॒रधि॑पतिः श्वि॒त्रो व॒शिनी॒ नामा॑सी॒यं दिक्तस्यास्ते य॒मोऽधि॑पतिः क॒ल्माष॑ग्रीवो रख्षि॒ता यश्चाधि॑पति॒र्यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयता॒न्ते यं द्वि॒ष्मो यश्च॑ [43]
5.5.10.3
नो॒ द्वेष्टि॒ तं वां॒ जम्भे॑ दधाम्ये॒ता वै दे॒वता॑ अ॒ग्निं चि॒त र॑ख्षन्ति॒ ताभ्यो॒ यदाहु॑ती॒र्न जु॑हु॒याद॑ध्व॒र्युं च॒ यज॑मानं च ध्यायेयु॒र्यदे॒ता आहु॑तीर्जु॒होति॑ भाग॒धेये॑नै॒वैनाञ्छमयति॒ नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मानो हे॒तयो॒ नाम॑ स्थ॒ तेषां वः पु॒रो गृ॒हा अ॒ग्निर्व॒ इष॑वः सलि॒लो निलि॒म्पा नाम॑ [44]
5.5.10.4
स्थ॒ तेषां वो दख्षि॒णा गृ॒हाः पि॒तरो॑ व॒ इष॑वः॒ सग॑रो व॒ज्रिणो॒ नाम॑ स्थ॒ तेषां वः प॒श्चाद्गृ॒हाः स्वप्नो॑ व॒ इष॑वो॒ गह्व॑रोऽव॒स्थावा॑नो॒ नाम॑ स्थ॒ तेषां व उत्त॒राद्गृ॒हा आपो॑ व॒ इष॑वः समु॒द्रोऽधि॑पतयो॒ नाम॑ स्थ॒ तेषां व उ॒परि॑ गृ॒हा व॒ऱ्षं व॒ इष॒वोऽव॑स्वान्क्र॒व्या नाम॑ स्थ॒ पार्थि॑वा॒स्तेषां व इ॒ह गृ॒हाः [45]
5.5.10.5
अन्नं॑ व॒ इष॑वो निमि॒षो वा॑तना॒मन्तेभ्यो॑ वो॒ नम॒स्ते नो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जम्भे॑ दधामि हु॒तादो॒ वा अ॒न्ये दे॒वा अ॑हु॒तादो॒ऽन्ये तान॑ग्नि॒चिदे॒वोभयान्प्रीणाति द॒ध्ना म॑धुमि॒श्रेणै॒ता आहु॑तीर्जुहोति भाग॒धेये॑नै॒वैनान्प्रीणा॒त्यथो॒ खल्वा॑हु॒रिष्ट॑का॒ वै दे॒वा अ॑हु॒ताद॒ इति॑ [46]
5.5.10.6
अ॒नु॒प॒रि॒क्रामं॑ जुहो॒त्यप॑रिवर्गमे॒वैनान्प्रीणाती॒म स्तन॒मूर्ज॑स्वन्तं धया॒पाम्प्रप्या॑तमग्ने सरि॒रस्य॒ मध्ये । उथ्सं॑ जुषस्व॒ मधु॑मन्तमूर्व समु॒द्रिय॒॒ सद॑न॒मा वि॑शस्व । यो वा अ॒ग्निम्प्र॒युज्य॒ न वि॑मु॒ञ्चति॒ यथाश्वो॑ यु॒क्तोऽवि॑मुच्यमानः॒ ख्षुध्य॑न्परा॒भव॑त्ये॒वम॑स्या॒ग्निः परा॑ भवति॒ तम्प॑रा॒भव॑न्तं॒ यज॑मा॒नोऽनु॒ परा॑ भवति॒ सोऽग्निं चि॒त्वा लू॒ख्षः [47]
5.5.10.7
भ॒व॒ती॒म स्तन॒मूर्ज॑स्वन्तं धया॒पामित्याज्य॑स्य पू॒र्णा स्रुचं॑ जुहोत्ये॒ष वा अ॒ग्नेर्वि॑मो॒को वि॒मुच्यै॒वास्मा॒ अन्न॒मपि॑ दधाति॒ तस्मा॑दाहु॒र्यश्चै॒वं वेद॒ यश्च॒ न सु॒धाय॑ ह॒ वै वा॒जी सुहि॑तो दधा॒तीत्य॒ग्निर्वाव वा॒जी तमे॒व तत्प्री॑णाति॒ स ए॑नम्प्री॒तः प्री॑णाति॒ वसी॑यान्भवति ।। [48]
5.5.11.0
इन्द्रा॑या॒ष्टावि॑शतिः ।।11।।
5.5.11.1
इन्द्रा॑य॒ राज्ञे॑ सूक॒रो वरु॑णाय॒ राज्ञे॒ कृष्णो॑ य॒माय॒ राज्ञ॒ ऋश्य॑ ऋष॒भाय॒ राज्ञे॑ गव॒यः शार्दू॒लाय॒ राज्ञे॑ गौ॒रः पु॑रुषरा॒जाय॑ म॒र्कटः॑ ख्षिप्रश्ये॒नस्य॒ वर्ति॑का॒ नीलं॑गोः॒ क्रिमिः॒ सोम॑स्य॒ राज्ञः॑ कुलु॒ङ्गः सिन्धोः शिशु॒मारो॑ हि॒मव॑तो ह॒स्ती ।। [49]
5.5.12.0
म॒युस्त्रयो॑विशतिः ।।12।।
5.5.12.1
म॒युः प्रा॑जाप॒त्य ऊ॒लो हलीख्ष्णो वृषद॒॒शस्ते धा॒तुः सर॑स्वत्यै॒ शारिः॑ श्ये॒ता पु॑रुष॒वाख्सर॑स्वते॒ शुकः॑ श्ये॒तः पु॑रुष॒वागा॑र॒ण्यो॑ऽजो न॑कु॒लः शका॒ ते पौ॒ष्णा वा॒चे क्रौ॒ञ्चः ।। [50]
5.5.13.0
अ॒पामेका॒न्नवि॑शतिः ।।13।।
5.5.13.1
अ॒पां नप्त्रे॑ ज॒षो ना॒क्रो मक॑रः कुली॒कय॒स्तेऽकू॑पारस्य वा॒चे पैङ्गरा॒जो भगा॑य कु॒षीत॑क आ॒ती वा॑ह॒सो दर्वि॑दा॒ ते वा॑य॒व्या॑ दि॒ग्भ्यश्च॑क्रवा॒कः ।। [51]
5.5.14.0
Wrt srpton ॑out ॒nuv॒k॒
5.5.14.1
बला॑याजग॒र आ॒खुः सृ॑ज॒या श॒यण्ड॑क॒स्ते मै॒त्रा मृ॒त्यवे॑ऽसि॒तो म॒न्यवे स्व॒जः कु॑म्भी॒नसः॑ पुष्करसा॒दो लो॑हिता॒हिस्ते त्वा॒ष्ट्राः प्र॑ति॒श्रुत्का॑यै वाह॒सः ।। [52]
5.5.15.0
Wrt srpton ॑out ॒nuv॒k॒
5.5.15.1
पु॒रु॒ष॒मृ॒गश्च॒न्द्रम॑से गो॒धा काल॑का दार्वाघा॒टस्ते वन॒स्पती॑नामे॒ण्यह्ने॒ कृष्णो॒ रात्रि॑यै पि॒कः ख्ष्विङ्का॒ नील॑शीर्ष्णी॒ तेऽर्य॒म्णे धा॒तुः क॑त्क॒टः ।। [53]
5.5.16.0
Wrt srpton ॑out ॒nuv॒k॒
5.5.16.1
सौ॒री ब॒लाकर्श्यो॑ म॒यूरः॑ श्ये॒नस्ते ग॑न्ध॒र्वाणा॒व्वँसू॑नां क॒पिञ्ज॑लो रु॒द्राणां तित्ति॒री रो॒हित्कु॑ण्डृ॒णाची॑ गो॒लत्ति॑का॒ ता अ॑प्स॒रसा॒मर॑ण्याय सृम॒रः ।। [54]
5.5.17.0
Wrt srpton ॑out ॒nuv॒k॒
5.5.17.1
पृ॒ष॒तो वैश्वदे॒वः पि॒त्वो न्यङ्कुः॒ कश॒स्तेऽनु॑मत्या अन्यवा॒पोऽर्धमा॒सानाम्मा॒सां क॒श्यपः॒ क्वयिः॑ कु॒टरु॑र्दात्यौ॒हस्ते सि॑नीवा॒ल्यै बृह॒स्पत॑ये शित्पु॒टः ।। [55]
5.5.18.0
बला॑य पुरुषमृ॒गः सौ॒री पृ॑ष॒तश्शका॒ष्टाद॑शा॒ष्टाद॑श ।।14-18।।
5.5.18.1
शका॑ भौ॒मी पा॒न्त्रः कशो॑ मान्थी॒लव॒स्ते पि॑तृ॒णामृ॑तू॒नां जह॑का संवथ्स॒राय॒ लोपा॑ क॒पोत॒ उलू॑कः श॒शस्ते नैर््॑ऋ॒ताः कृ॑क॒वाकुः॑ सावि॒त्रः ।। [56]
5.5.19.0
रुरु॑र्विश॒तिः ।।19।।
5.5.19.1
रुरू॑ रौ॒द्रः कृ॑कला॒सः श॒कुनिः॒ पिप्प॑का॒ ते श॑र॒व्या॑यै हरि॒णो मा॑रु॒तो ब्रह्म॑णे शा॒र्गस्त॒रख्षुः॑ कृ॒ष्णः श्वा च॑तुर॒ख्षो ग॑र्द॒भस्त इ॑तरज॒नाना॑म॒ग्नये॒ धूङ्ख्ष्णा ।। [57]
5.5.20.0
Wrt srpton ॑out ॒nuv॒k॒
5.5.20.1
अ॒ल॒ज आन्तरि॒ख्ष उ॒द्रो म॒द्गुः प्ल॒वस्ते॑ऽपामदि॑त्यै हस॒साचि॑रिन्द्रा॒ण्यै कीर््शा॒ गृध्रः॑ शितिक॒ख्षी वार्ध्राण॒सस्ते दि॒व्या द्या॑वापृथि॒व्या श्वा॒वित् ।। [58]
5.5.21.0
अ॒ल॒जस्सु॑प॒र्णोऽष्टाद॑शाष्टा॒द॑श ।।21।।
5.5.21.1
सु॒प॒र्णः पार्ज॒न्यो ह॒॒सो वृको॑ वृषद॒॒शस्त ऐ॒न्द्रा अ॒पामु॒द्रोऽर्य॒म्णे लो॑पा॒शः सि॒॒हो न॑कु॒लो व्या॒घ्रस्ते म॑हे॒न्द्राय॒ कामा॑य॒ पर॑स्वान् ।। [59]
5.5.22.0
आ॒ग्ने॒यो द्वावि॑शतिः ।।22।।
5.5.22.1
आ॒ग्ने॒यः कृ॒ष्णग्री॑वः सारस्व॒ती मे॒षी ब॒भ्रुः सौ॒म्यः पौ॒ष्णः श्या॒मः शि॑तिपृ॒ष्ठो बा॑ऱ्हस्प॒त्यः शि॒ल्पो वैश्वदे॒व ऐ॒न्द्रो॑ऽरु॒णो मा॑रु॒तः क॒ल्माष॑ ऐन्द्रा॒ग्नः स॑हि॒तो॑ऽधोरा॑मः सावि॒त्रो वा॑रु॒णः पेत्वः॑ ।। [60]
5.5.23.0
अश्व॒ष्षोड॑श ।।23।।
5.5.23.1
अश्व॑स्तूप॒रो गो॑मृ॒गस्ते प्रा॑जाप॒त्या आग्ने॒यौ कृ॒ष्णग्री॑वौ त्वा॒ष्ट्रौ लो॑मशस॒क्थौ शि॑तिपृ॒ष्ठौ बा॑ऱ्हस्प॒त्यौ धा॒त्रे पृ॑षोद॒रः सौ॒र्यो ब॒लख्षः॒ पेत्वः॑ ।। [61]
5.5.24.0
अ॒ग्नयोऽनी॑कवते॒ द्वावि॑शतिः ।।24।।
5.5.24.1
अ॒ग्नयेऽनी॑कवते॒ रोहि॑ताञ्जिरन॒ड्वान॒धोरा॑मौ सावि॒त्रौ पौ॒ष्णौ र॑ज॒तना॑भी वैश्वदे॒वौ पि॒शंगौ॑ तूप॒रौ मा॑रु॒तः क॒ल्माष॑ आग्ने॒यः कृ॒ष्णो॑ऽजः सा॑रस्व॒ती मे॒षी वा॑रु॒णः कृ॒ष्ण एक॑शितिपा॒त्पेत्वः॑ ।। [62]
5.6.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता पञ्चमकाण्डे षष्ठः प्रश्नः ।।
5.6.0.0
हिर॑ण्यवर्णा अ॒पां ग्रहान्भूतेष्ट॒काः स॒जूस्स॑व्वँथ्स॒रं प्र॒जाप॑ति॒स्स ख्षु॒रप॑विर॒ग्नेर्वै दी॒ख्षया॑ सुव॒र्गाय॒ तय्यँन्न सू॒यते प्र॒जाप॑तिर््ऋ॒तुभी॒ रोहि॑तः॒ पृश्ञिः॑ शितिबा॒हुरु॑न्न॒तः क॒र्णाश्शु॒ण्ठा इन्द्रा॒यादि॑त्यै सौ॒म्या वा॑रु॒णाः सोमा॒यैका॑दश पि॒शङ्गा॒स्त्रयो॑विशतिः ।।23।। हिर॑ण्यवर्णा भूतेष्ट॒काश्छन्दो॒ यत्कनी॑यासन्त्रि॒वृद्ध्य॑ग्निर्वा॑रु॒णाश्चतुः॑पञ्चाशत् ।।54।। हिर॑ण्यवर्णा॒ निव॑ख्षसः ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
5.6.1.0
उ॒न्दन्ति॑ स॒मव॑ल्गत मधु॒पृचाम्मा॒तरो॒ द्वावि॑शतिश्च ।।1।।
5.6.1.1
हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑ । अ॒ग्निं या गर्भं॑ दधि॒रे विरू॑पा॒स्ता न॒ आपः॒ श स्यो॒ना भ॑वन्तु । यासा॒॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् । म॒धु॒श्चुतः॒ शुच॑यो॒ याः पा॑व॒कास्ता न॒ आपः॒ श स्यो॒ना भ॑वन्तु । यासां दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒ख्षं या अ॒न्तरि॑ख्षे बहु॒धा भव॑न्ति । याः पृ॑थि॒वीम्पय॑सो॒न्दन्ति॑ [1]
5.6.1.2
शु॒क्रास्ता न॒ आपः॒ श स्यो॒ना भ॑वन्तु । शि॒वेन॑ मा॒ चख्षु॑षा पश्यतापः शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑म्मे । सर्वा॑ अ॒ग्नी र॑प्सु॒षदो॑ हुवे वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ नि ध॑त्त । यद॒दः स॑म्प्रय॒तीरहा॒वन॑दता ह॒ते । तस्मा॒दा न॒द्यो॑ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिन्धवः । यत्प्रेषि॑ता॒ वरु॑णेन॒ ताः शीभ॑ स॒मव॑ल्गत । [2]
5.6.1.3
तदाप्नो॒दिन्द्रो॑ वो य॒तीस्तस्मा॒दापो॒ अनु॑ स्थन । अ॒प॒का॒म स्यन्द॑माना॒ अवी॑वरत वो॒ हिकम् । इन्द्रो॑ वः॒ शक्ति॑भिर्देवी॒स्तस्मा॒द्वार्णाम॑ वो हि॒तम् । एको॑ दे॒वो अप्य॑तिष्ठ॒थ्स्यन्द॑माना यथाव॒शम् । उदा॑निषुर्म॒हीरिति॒ तस्मा॑दुद॒कमु॑च्यते । आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत्ताः । ती॒व्रो रसो॑ मधु॒पृचाम् [3]
5.6.1.4
अ॒रं॒ग॒म आ मा प्रा॒णेन॑ स॒ह वर्च॑सा गन्न् । आदित्प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्न॑ आसाम् । मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तऱ्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पं य॒दा वः॑ । आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चख्ष॑से । यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ । तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ ख्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः । दि॒वि श्र॑यस्वा॒न्तरि॑ख्षे यतस्व पृथि॒व्या सम्भ॑व ब्रह्मवर्च॒सम॑सि ब्रह्मवर्च॒साय॑ त्वा ।। [4]
5.6.2.0
अ॒मृत॑मस्मै जायते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ प॒र्जन्य॑ उप॒दधा॑ति सा॒ख्षात्स॒प्तच॑त्वारिशच्च ।।2।।
5.6.2.1
अ॒पां ग्रहान्गृह्णात्ये॒तद्वाव रा॑ज॒सूयं॒ यदे॒ते ग्रहाः स॒वोऽग्निर्व॑रुणस॒वो रा॑ज॒सूय॑मग्निस॒वश्चित्य॒स्ताभ्या॑मे॒व सू॑य॒तेऽथो॑ उ॒भावे॒व लो॒काव॒भि ज॑यति॒ यश्च॑ राज॒सूये॑नेजा॒नस्य॒ यश्चाग्नि॒चित॒ आपो॑ भव॒न्त्यापो॒ वा अ॒ग्नेर्भ्रातृ॑व्या॒ यद॒पोऽग्नेर॒धस्ता॑दुप॒दधा॑ति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यो भवत्य॒मृतम् [5]
5.6.2.2
वा आप॒स्तस्मा॑द॒द्भिरव॑तान्तम॒भि षि॑ञ्चन्ति॒ नार्ति॒मार्च्छ॑ति॒ सर्व॒मायु॑रेति॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वं वेदान्नं॒ वा आपः॑ प॒शव॒ आपोऽन्न॑म्प॒शवोऽन्ना॒दः प॑शु॒मान्भ॑वति॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वं वेद॒ द्वाद॑श भवन्ति॒ द्वाद॑श॒ मासाः संवथ्स॒रः सं॑वथ्स॒रेणै॒वास्मै [6]
5.6.2.3
अन्न॒मव॑ रुन्द्धे॒ पात्रा॑णि भवन्ति॒ पात्रे॒ वा अन्न॑मद्यते॒ सयोन्ये॒वान्न॒मव॑ रुन्द्ध॒ आ द्वा॑द॒शात्पुरु॑षा॒दन्न॑म॒त्त्यथो॒ पात्रा॒न्न छि॑द्यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वं वेद॑ कु॒म्भाश्च॑ कु॒म्भीश्च॑ मिथु॒नानि॑ भवन्ति मिथु॒नस्य॒ प्रजात्यै॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ [7]
5.6.2.4
चै॒ना॒ ए॒वं वेद॒ शुग्वा अ॒ग्निः सोऽध्व॒र्युं यज॑मानम्प्र॒जाः शु॒चार्प॑यति॒ यद॒प उ॑प॒दधा॑ति॒ शुच॑मे॒वास्य॑ शमयति॒ नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मानः॒ शाम्य॑न्ति प्र॒जा यत्रै॒ता उ॑पधी॒यन्ते॒ऽपां वा ए॒तानि॒ हृद॑यानि॒ यदे॒ता आपो॒ यदे॒ता अ॒प उ॑प॒दधा॑ति दि॒व्याभि॑रे॒वैनाः॒ स सृ॑जति॒ वऱ्षु॑कः प॒र्जन्यः॑ [8]
5.6.2.5
भ॒व॒ति॒ यो वा ए॒तासा॑मा॒यत॑नं॒ कॢप्तिं॒ वेदा॒यत॑नवान्भवति॒ कल्प॑तेऽस्मा अनुसी॒तमुप॑ दधात्ये॒तद्वा आ॑सामा॒यत॑नमे॒षा कॢप्ति॒र्य ए॒वं वेदा॒यत॑नवान्भवति॒ कल्प॑तेऽस्मै द्व॒न्द्वम॒न्या उप॑ दधाति॒ चत॑स्रो॒ मध्ये॒ धृत्या॒ अन्नं॒ वा इष्ट॑का ए॒तत्खलु॒ वै सा॒ख्षादन्नं॒ यदे॒ष च॒रुर्यदे॒तं च॒रुमु॑प॒दधा॑ति सा॒ख्षात् [9]
5.6.2.6
ए॒वास्मा॒ अन्न॒मव॑ रुन्द्धे मध्य॒त उप॑ दधाति मध्य॒त ए॒वास्मा॒ अन्नं॑ दधाति॒ तस्मान्मध्य॒तोऽन्न॑मद्यते बाऱ्हस्प॒त्यो भ॑वति॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मा॒ अन्न॒मव॑ रुन्द्धे ब्रह्मवर्च॒सम॑सि ब्रह्मवर्च॒साय॒ त्वेत्या॑ह तेज॒स्वी ब्र॑ह्मवर्च॒सी भ॑वति॒ यस्यै॒ष उ॑पधी॒यते॒ य उ॑ चैनमे॒वं वेद॑ ।। [10]
5.6.3.0
त ए॒वान्वव॑स्रावयत्ये॒तद॒ष्टाच॑त्वारिशच्च ।।3।।
5.6.3.1
भू॒ते॒ष्ट॒का उप॑ दधा॒त्यत्रात्र॒ वै मृ॒त्युर्जा॑यते॒ यत्र॑यत्रै॒व मृ॒त्युर्जाय॑ते॒ तत॑ ए॒वैन॒मव॑ यजते॒ तस्मा॑दग्नि॒चिथ्सर्व॒मायु॑रेति॒ सर्वे॒ ह्य॑स्य मृ॒त्यवोऽवेष्टा॒स्तस्मा॑दग्नि॒चिन्नाभिच॑रित॒वै प्र॒त्यगे॑नमभिचा॒रः स्तृ॑णुते सू॒यते॒ वा ए॒ष योऽग्निं चि॑नु॒ते दे॑वसु॒वामे॒तानि॑ ह॒वीषि॑ भवन्त्ये॒ताव॑न्तो॒ वै दे॒वाना॑ स॒वास्त ए॒व [11]
5.6.3.2
अ॒स्मै॒ स॒वान्प्र य॑च्छन्ति॒ त ए॑न सुवन्ते स॒वोऽग्निर्व॑रुणस॒वो रा॑ज॒सूय॑म्ब्रह्मस॒वश्चित्यो॑ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह सवि॒तृप्र॑सूत ए॒वैन॒म्ब्रह्म॑णा दे॒वता॑भिर॒भि षि॑ञ्च॒त्यन्न॑स्यान्नस्या॒भि षि॑ञ्च॒त्यन्न॑स्यान्न॒स्याव॑रुद्ध्यै पु॒रस्तात्प्र॒त्यञ्च॑म॒भि षि॑ञ्चति पु॒रस्ता॒द्धि प्र॑ती॒चीन॒मन्न॑म॒द्यते॑ शीऱ्ष॒तो॑ऽभि षि॑ञ्चति शीऱ्ष॒तो ह्यन्न॑म॒द्यत॒ आ मुखा॑द॒न्वव॑स्रावयति [12]
5.6.3.3
मु॒ख॒त ए॒वास्मा॑ अ॒न्नाद्यं॑ दधात्य॒ग्नेस्त्वा॒ साम्राज्येना॒भि षि॑ञ्चा॒मीत्या॑है॒ष वा अ॒ग्नेः स॒वस्तेनै॒वैन॑म॒भि षि॑ञ्चति॒ बृह॒स्पतेस्त्वा॒ साम्राज्येना॒भि षि॑ञ्चा॒मीत्या॑ह॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्म॑णै॒वैन॑म॒भि षि॑ञ्च॒तीन्द्र॑स्य त्वा॒ साम्राज्येना॒भि षि॑ञ्चा॒मीत्या॑हेन्द्रि॒यमे॒वास्मि॑न्नु॒परि॑ष्टाद्दधात्ये॒तत् [13]
5.6.3.4
वै रा॑ज॒सूय॑स्य रू॒पय्यँ ए॒वं वि॒द्वान॒ग्निं चि॑नु॒त उ॒भावे॒व लो॒काव॒भि ज॑यति॒ यश्च॑ राज॒सूये॑नेजा॒नस्य॒ यश्चाग्नि॒चित॒ इन्द्र॑स्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यं वी॒र्य॑म्परा॑पत॒त्तद्दे॒वाः सौत्राम॒ण्या सम॑भरन्थ्सू॒यते॒ वा ए॒ष योऽग्निं चि॑नु॒तेऽग्निं चि॒त्वा सौत्राम॒ण्या य॑जेतेन्द्रि॒यमे॒व वी॒र्य॑ स॒म्भृत्या॒त्मन्ध॑त्ते ।। [14]
5.6.4.0
यद॑लेलाय॒थ्स उ॑त्तर॒त उ॒पाद॑धादे॒व द्वात्रि॑शच्च ।।4।।
5.6.4.1
स॒जूरब्दोऽया॑वभिः स॒जूरु॒षा अरु॑णीभिः स॒जूः सूर्य॒ एत॑शेन स॒जोषा॑व॒श्विना॒ दसो॑भिः स॒जूर॒ग्निर्वैश्वान॒र इडा॑भिर्घृ॒तेन॒ स्वाहा॑ संवथ्स॒रो वा अब्दो॒ मासा॒ अया॑वा उ॒षा अरु॑णी॒ सूर्य॒ एत॑श इ॒मे अ॒श्विना॑ संवथ्स॒रोऽग्निर्वैश्वान॒रः प॒शव॒ इडा॑ प॒शवो॑ घृ॒त सं॑वथ्स॒रम्प॒शवोऽनु॒ प्र जा॑यन्ते संवथ्स॒रेणै॒वास्मै॑ प॒शून्प्र ज॑नयति दर्भस्त॒म्बे जु॑होति॒ यत् [15]
5.6.4.2
वा अ॒स्या अ॒मृतं॒ यद्वी॒र्यं॑ तद्द॒र्भास्तस्मि॑ञ्जुहोति॒ प्रैव जा॑यतेऽन्ना॒दो भ॑वति॒ यस्यै॒वं जुह्व॑त्ये॒ता वै दे॒वता॑ अ॒ग्नेः पु॒रस्ताद्भागा॒स्ता ए॒व प्री॑णा॒त्यथो॒ चख्षु॑रे॒वाग्नेः पु॒रस्ता॒त्प्रति॑ दधा॒त्यन॑न्धो भवति॒ य ए॒वं वेदापो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सी॒थ्स प्र॒जाप॑तिः पुष्करप॒र्णे वातो॑ भू॒तो॑ऽलेलाय॒थ्सः [16]
5.6.4.3
प्र॒ति॒ष्ठां नावि॑न्द॒त स ए॒तद॒पां कु॒लाय॑मपश्य॒त्तस्मि॑न्न॒ग्निम॑चिनुत॒ तदि॒यम॑भव॒त्ततो॒ वै स प्रत्य॑तिष्ठ॒द्याम्पु॒रस्ता॑दु॒पा- द॑धा॒त्तच्छिरो॑ऽभव॒थ्सा प्राची॒ दिग्यां द॑ख्षिण॒त उ॒पाद॑धा॒थ्स दख्षि॑णः प॒ख्षो॑ऽभव॒थ्सा द॑ख्षि॒णा दिग्याम्प॒श्चादु॒पा- द॑धा॒त्तत्पुच्छ॑मभव॒थ्सा प्र॒तीची॒ दिग्यामु॑त्तर॒त उ॒पाद॑धात् [17]
5.6.4.4
स उत्त॑रः प॒ख्षो॑ऽभव॒थ्सोदी॑ची॒ दिग्यामु॒परि॑ष्टादु॒पाद॑धा॒त्तत्पृ॒ष्ठम॑भव॒थ्सोर्ध्वा दिगि॒यव्वाँ अ॒ग्निः पञ्चेष्टक॒स्तस्मा॒द्यद॒स्यां खन॑न्त्य॒भीष्ट॑कां तृ॒न्दन्त्य॒भि शर्क॑रा॒॒ सर्वा॒ वा इ॒यं वयोभ्यो॒ नक्तं॑ दृ॒शे दीप्यते॒ तस्मा॑दि॒मां वया॑सि॒ नक्तं॒ नाध्या॑सते॒ य ए॒वं वि॒द्वान॒ग्निं चि॑नु॒ते प्रत्ये॒व [18]
5.6.4.5
ति॒ष्ठ॒त्य॒भि दिशो॑ जयत्याग्ने॒यो वै ब्राह्म॒णस्तस्माद्ब्राह्म॒णाय॒ सर्वा॑सु दि॒ख्ष्वर्धु॑क॒॒ स्वामे॒व तद्दिश॒मन्वेत्य॒पां वा अ॒ग्निः कु॒लाय॒न्तस्मा॒दापो॒ऽग्नि हारु॑काः॒ स्वामे॒व तद्योनि॒म्प्र वि॑शन्ति ।। [19]
5.6.5.0
दा॒धा॒र॒ त्रि॒ष्टुभ॑मि॒ममे॒वैवं च॒त्वारि॑ च ।।5।।
5.6.5.1
सं॒व॒थ्स॒रमुख्य॑म्भृ॒त्वा द्वि॒तीये॑ संवथ्स॒र आग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पेदै॒न्द्रमेका॑दशकपालं वैश्वदे॒वं द्वाद॑शकपालम् बाऱ्हस्प॒त्यं च॒रुं वैष्ण॒वं त्रि॑कपा॒लन्तृ॒तीये॑ संवथ्स॒रे॑ऽभि॒जिता॑ यजेत॒ यद॒ष्टाक॑पालो॒ भव॑त्य॒ष्टाख्ष॑रा गाय॒त्र्याग्ने॒यं गा॑य॒त्रम्प्रा॑तःसव॒नम् प्रा॑तःसव॒नमे॒व तेन॑ दाधार गाय॒त्रं छन्दो॒ यदेका॑दशकपालो॒ भव॒त्येका॑दशाख्षरा त्रि॒ष्टुगै॒न्द्रं त्रैष्टु॑भ॒म्माध्यं॑दिन॒॒ सव॑न॒म्माध्यं॑दिनमे॒व सव॑नं॒ तेन॑ दाधार त्रि॒ष्टुभम् [20]
5.6.5.2
छन्दो॒ यद्द्वाद॑शकपालो॒ भव॑ति॒ द्वाद॑शाख्षरा॒ जग॑ती वैश्वदे॒वं जाग॑तं तृतीयसव॒नन्तृ॑तीयसव॒नमे॒व तेन॑ दाधार॒ जग॑तीं॒ छन्दो॒ यद्बा॑ऱ्हस्प॒त्यश्च॒रुर्भव॑ति॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्मै॒व तेन॑ दाधार॒ यद्वैष्ण॒वस्त्रि॑कपा॒लो भव॑ति य॒ज्ञो वै विष्णु॑र्य॒ज्ञमे॒व तेन॑ दाधार॒ यत्तृ॒तीये॑ संवथ्स॒रे॑ऽभि॒जिता॒ यज॑ते॒ऽभिजि॑त्यै॒ यथ्सं॑वथ्स॒रमुख्य॑म्बि॒भर्ती॒ममे॒व [21]
5.6.5.3
तेन॑ लो॒क स्पृ॑णोति॒ यद्द्वि॒तीये॑ संवथ्स॒रेऽग्निं चि॑नु॒तेऽन्तरि॑ख्षमे॒व तेन॑ स्पृणोति॒ यत्तृ॒तीये॑ संवथ्स॒रे यज॑ते॒ऽमुमे॒व तेन॑ लो॒क स्पृ॑णोत्ये॒तं वै पर॑ आट्णा॒रः क॒ख्षीवा॑ औशि॒जो वी॒तह॑व्यः श्राय॒सस्त्र॒सद॑स्युः पौरुकु॒थ्स्यः प्र॒जाका॑मा अचिन्वत॒ ततो॒ वै ते स॒हस्र॑सहस्रम्पु॒त्रान॑विन्दन्त॒ प्रथ॑ते प्र॒जया॑ प॒शुभि॒स्ताम्मात्रा॑माप्नोति॒ यां तेऽग॑च्छ॒न््य ए॒वं वि॒द्वाने॒तम॒ग्निं चि॑नु॒ते ।। [22]
5.6.6.0
अ॒ग्निस्तथ्स॒॒स्कृत्या॒ग्नेर्दश॑ च ।।6।।
5.6.6.1
प्र॒जाप॑तिर॒ग्निम॑चिनुत॒ स ख्षु॒रप॑विर्भू॒त्वाति॑ष्ठ॒त्तं दे॒वा बिभ्य॑तो॒ नोपा॑य॒न्ते छन्दो॑भिरा॒त्मानं॑ छादयि॒त्वोपा॑य॒न्तच्छन्द॑सां छन्द॒स्त्वम्ब्रह्म॒ वै छन्दा॑सि॒ ब्रह्म॑ण ए॒तद्रू॒पं यत्कृ॑ष्णाजि॒नङ्कार्ष्णी॑ उपा॒नहा॒वुप॑ मुञ्चते॒ छन्दो॑भिरे॒वात्मानं॑ छादयि॒त्वाग्निमुप॑ चरत्या॒त्मनोऽहि॑सायै देवनि॒धिर्वा ए॒ष नि धी॑यते॒ यद॒ग्निः [23]
5.6.6.2
अ॒न्ये वा॒ वै नि॒धिमगु॑प्तं वि॒न्दन्ति॒ न वा॒ प्रति॒ प्र जा॑नात्यु॒खामा क्रा॑मत्या॒त्मान॑मे॒वाधि॒पां कु॑रुते॒ गुप्त्या॒ अथो॒ खल्वा॑हु॒र्नाक्रम्येति॑ नैर््ऋ॒त्यु॑खा यदा॒क्रामे॒न्निर््ऋ॑त्या आ॒त्मान॒मपि॑ दध्या॒त्तस्मा॒न्नाक्रम्या॑ पुरुषशी॒ऱ्षमुप॑ दधाति॒ गुप्त्या॒ अथो॒ यथा ब्रू॒यादे॒तन्मे॑ गोपा॒येति॑ ता॒दृगे॒व तत् [24]
5.6.6.3
प्र॒जाप॑ति॒र्वा अथ॑र्वा॒ग्निरे॒व द॒ध्यङ्ङा॑थर्व॒णस्तस्येष्ट॑का अ॒स्थान्ये॒त ह॒ वाव तदृषि॑र॒भ्यनू॑वा॒चेन्द्रो॑ दधी॒चो अ॒स्थभि॒रिति॒ यदिष्ट॑काभिर॒ग्निं चि॒नोति॒ सात्मा॑नमे॒वाग्निं चि॑नुते॒ सात्मा॒मुष्मि॑ल्लोँ॒के भ॑वति॒ य ए॒वं वेद॒ शरी॑रं॒ वा ए॒तद॒ग्नेर्यच्चित्य॑ आ॒त्मा वैश्वान॒रो यच्चि॒ते वैश्वान॒रं जु॒होति॒ शरी॑रमे॒व स॒॒स्कृत्य॑ [25]
5.6.6.4
अ॒भ्यारो॑हति॒ शरी॑रं॒ वा ए॒तद्यज॑मानः॒ सस्कु॑रुते॒ यद॒ग्निं चि॑नु॒ते यच्चि॒ते वैश्वान॒रं जु॒होति॒ शरी॑रमे॒व स॒॒स्कृत्या॒त्मना॒भ्यारो॑हति॒ तस्मा॒त्तस्य॒ नाव॑ द्यन्ति॒ जीव॑न्ने॒व दे॒वानप्ये॑ति वैश्वान॒र्यर्चा पुरी॑ष॒मुप॑ दधाती॒यं वा अ॒ग्निर्वैश्वान॒रस्तस्यै॒षा चिति॒र्यत्पुरी॑षम॒ग्निमे॒व वैश्वान॒रं चि॑नुत ए॒षा वा अ॒ग्नेः प्रि॒या त॒नूर्यद्वैश्वान॒रः प्रि॒यामे॒वास्य॑ त॒नुव॒मव॑ रुन्द्धे ।। [26]
5.6.7.0
स्या॒त्त्रयो॑दश त्रि॒॒शत॒॒ रात्रीर्दीख्षि॒तः स्या॒द्वै तेऽष्टावि॑शतिश्च ।।7।।
5.6.7.1
अ॒ग्नेर्वै दी॒ख्षया॑ दे॒वा वि॒राज॑माप्नुवन्ति॒स्रो रात्रीर्दीख्षि॒तः स्यात्त्रि॒पदा॑ वि॒राड्वि॒राज॑माप्नोति॒ षड्रात्रीर्दीख्षि॒तः स्या॒त् षड्वा ऋ॒तवः॑ संवथ्स॒रः सं॑वथ्स॒रो वि॒राड्वि॒राज॑माप्नोति॒ दश॒ रात्रीर्दीख्षि॒तः स्या॒द्दशाख्षरा वि॒राड्वि॒राज॑माप्नोति॒ द्वाद॑श॒ रात्रीर्दीख्षि॒तः स्या॒द्द्वाद॑श॒ मासाः संवथ्स॒रः सं॑वथ्स॒रो वि॒राड्वि॒राज॑माप्नोति॒ त्रयो॑दश॒ रात्रीर्दीख्षि॒तः स्या॒त्त्रयो॑दश [27]
5.6.7.2
मासाः संवथ्स॒रः सं॑वथ्स॒रो वि॒राड्वि॒राज॑माप्नोति॒ पञ्च॑दश॒ रात्रीर्दीख्षि॒तः स्या॒त्पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑योऽर्धमास॒शः सं॑वथ्स॒र आप्यते संवथ्स॒रो वि॒राड्वि॒राज॑माप्नोति स॒प्तद॑श॒ रात्रीर्दीख्षि॒तः स्या॒द्द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॒ स सं॑वथ्स॒रः सं॑वथ्स॒रो वि॒राड्वि॒राज॑माप्नोति॒ चतु॑र्विशति॒॒ रात्रीर्दीख्षि॒तः स्या॒च्चतु॑र्विशतिरर्धमा॒साः सं॑वथ्स॒रः सं॑वथ्स॒रो वि॒राड्वि॒राज॑माप्नोति त्रि॒॒शत॒॒ रात्रीर्दीख्षि॒तः स्यात् [28]
5.6.7.3
त्रि॒॒शद॑ख्षरा वि॒राड्वि॒राज॑माप्नोति॒ मासं॑ दीख्षि॒तः स्या॒द्यो मासः॒ स सं॑वथ्स॒रः सं॑वथ्स॒रो वि॒राड्वि॒राज॑माप्नोति च॒तुरो॑ मा॒सो दीख्षि॒तः स्याच्च॒तुरो॒ वा ए॒तम्मा॒सो वस॑वोऽबिभरु॒स्ते पृ॑थि॒वीमाज॑यन्गाय॒त्रीं छन्दो॒ऽष्टौ रु॒द्रास्ते ऽन्तरि॑ख्ष॒माज॑यन्त्रि॒ष्टुभं॒ छन्दो॒ द्वाद॑शादि॒त्यास्ते दिव॒माज॑य॒ञ्जग॑तीं॒ छन्द॒स्ततो॒ वै ते व्या॒वृत॑मगच्छ॒ञ्छ्रैष्ठ्यं॑ दे॒वाना॒म् तस्मा॒द्द्वाद॑श मा॒सो भृ॒त्वाग्निं चि॑न्वीत॒ द्वाद॑श॒ मासाः संवथ्स॒रः सं॑वथ्स॒रोऽग्निश्चित्य॒स्तस्या॑होरा॒त्राणीष्ट॑का आ॒प्तेष्ट॑कमेनं चिनु॒तेऽथो व्या॒वृत॑मे॒व ग॑च्छति॒ श्रैष्ठ्य॑ समा॒नानाम् ।। [29]
5.6.8.0
मि॒नु॒यात्तृ॒तीयं॑ चिन्वा॒नस्त्रियं॒ पौत्र॑श्च॒ वै स॒प्तद॑श च ।।8।।
5.6.8.1
सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑ चीयते॒ यद॒ग्निस्तं यन्नान्वा॒रोहेथ्सुव॒र्गाल्लो॒काद्यज॑मानो हीयेत पृथि॒वीमाक्र॑मिषम्प्रा॒णो मा॒ मा हा॑सीद॒न्तरि॑ख्ष॒माक्र॑मिषम्प्र॒जा मा॒ मा हा॑सी॒द्दिव॒माक्र॑मिष॒॒ सुव॑रग॒न्मेत्या॑है॒ष वा अ॒ग्नेर॑न्वारो॒हस्तेनै॒वैन॑- म॒न्वारो॑हति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒ यत्प॒ख्षस॑म्मिताम्मिनु॒यात् [30]
5.6.8.2
कनी॑यासं यज्ञक्र॒तुमुपे॑या॒त्पापी॑यस्यस्या॒त्मनः॑ प्र॒जा स्या॒द्वेदि॑सम्मिताम्मिनोति॒ ज्याया॑समे॒व य॑ज्ञक्र॒तुमुपै॑ति॒ नास्या॒त्मनः॒ पापी॑यसी प्र॒जा भ॑वति साह॒स्रं चि॑न्वीत प्रथ॒मं चि॑न्वा॒नः स॒हस्र॑सम्मितो॒ वा अ॒यं लो॒क इ॒ममे॒व लो॒कम॒भि ज॑यति॒ द्विषा॑हस्रं चिन्वीत द्वि॒तीयं॑ चिन्वा॒नो द्विषा॑हस्रं॒ वा अ॒न्तरि॑ख्षम॒न्तरि॑ख्षमे॒वाभि ज॑यति॒ त्रिषा॑हस्रं चिन्वीत तृ॒तीयं॑ चिन्वा॒नः [31]
5.6.8.3
त्रिषा॑हस्रो॒ वा अ॒सौ लो॒को॑ऽमुमे॒व लो॒कम॒भि ज॑यति जानुद॒घ्नं चि॑न्वीत प्रथ॒मं चि॑न्वा॒नो गा॑यत्रि॒यैवेमं लो॒कम॒भ्यारो॑हति नाभिद॒घ्नं चि॑न्वीत द्वि॒तीयं॑ चिन्वा॒नस्त्रि॒ष्टुभै॒वान्तरि॑ख्षम॒भ्यारो॑हति ग्रीवद॒घ्नं चि॑न्वीत तृ॒तीयं॑ चिन्वा॒नो जग॑त्यै॒वामुं लो॒कम॒भ्यारो॑हति॒ नाग्निं चि॒त्वा रा॒मामुपे॑यादयो॒नौ रेतो॑ धास्या॒मीति॒ न द्वि॒तीयं॑ चि॒त्वान्यस्य॒ स्त्रियम् [32]
5.6.8.4
उपे॑या॒न्न तृ॒तीयं॑ चि॒त्वा कां च॒नोपे॑या॒द्रेतो॒ वा ए॒तन्नि ध॑त्ते॒ यद॒ग्निं चि॑नु॒ते यदु॑पे॒याद्रेत॑सा॒ व्यृ॑ध्ये॒ताथो॒ खल्वा॑हुरप्रज॒स्यं तद्यन्नोपे॒यादिति॒ यद्रे॑तः॒सिचा॑वुप॒दधा॑ति॒ ते ए॒व यज॑मानस्य॒ रेतो॑ बिभृत॒स्तस्मा॒दुपे॑या॒द्रेत॒सोऽस्क॑न्दाय॒ त्रीणि॒ वाव रेता॑सि पि॒ता पु॒त्रः पौत्रः॑ [33]
5.6.8.5
यद्द्वे रे॑तः॒सिचा॑वुपद॒ध्याद्रेतोऽस्य॒ विच्छि॑न्द्यात्ति॒स्र उप॑ दधाति॒ रेत॑सः॒ संत॑त्या इ॒यं वाव प्र॑थ॒मा रे॑तः॒सिग्वाग्वा इ॒यं तस्मा॒त्पश्य॑न्ती॒माम्पश्य॑न्ति॒ वाचं॒ वद॑न्तीम॒न्तरि॑ख्षं द्वि॒तीया प्रा॒णो वा अ॒न्तरि॑ख्षं॒ तस्मा॒न्नान्तरि॑ख्ष॒म्पश्य॑न्ति॒ न प्रा॒णम॒सौ तृ॒तीया॒ चख्षु॒र्वा अ॒सौ तस्मा॒त्पश्य॑न्त्य॒मूम्पश्य॑न्ति॒ चख्षु॒र्यजु॑षे॒मां च॑ [34]
5.6.8.6
अ॒मूं चोप॑ दधाति॒ मन॑सा मध्य॒मामे॒षां लो॒कानां॒ कॢप्त्या॒ अथो प्रा॒णाना॑मि॒ष्टो य॒ज्ञो भृगु॑भिराशी॒र्दा वसु॑भि॒स्तस्य॑ त इ॒ष्टस्य॑ वी॒तस्य॒ द्रवि॑णे॒ह भ॑ख्षी॒येत्या॑ह स्तुतश॒स्त्रे ए॒वैतेन॑ दुहे पि॒ता मा॑त॒रिश्वाच्छि॑द्रा प॒दा धा॒ अच्छि॑द्रा उ॒शिजः॑ प॒दानु॑ तख्षुः॒ सोमो॑ विश्व॒विन्ने॒ता ने॑ष॒द्बृह॒स्पति॑रुक्थाम॒दानि॑ शसिष॒दित्या॑है॒तद्वा अ॒ग्नेरु॒क्थन्तेनै॒वैन॒मनु॑ शसति ।। [35]
5.6.9.0
षो॒ढा॒वि॒हि॒तो वै वैष्ण॒वीर॒न्यो वि॑श॒तिश्च॑ ।।9।।
5.6.9.1
सू॒यते॒ वा ए॒षोऽग्नी॒नां य उ॒खायाम्भ्रि॒यते॒ यद॒धः सा॒दये॒द्गर्भाः प्र॒पादु॑काः स्यु॒रथो॒ यथा॑ स॒वात्प्र॑त्यव॒रोह॑ति ता॒दृगे॒व तदा॑स॒न्दी सा॑दयति॒ गर्भा॑णां॒ धृत्या॒ अप्र॑पादा॒याथो॑ स॒वमे॒वैनं॑ करोति॒ गर्भो॒ वा ए॒ष यदुख्यो॒ योनिः॑ शि॒क्य॑य्यँच्छि॒क्या॑दु॒खां नि॒रूहे॒द्योने॒र्गर्भं॒ निऱ्ह॑ण्या॒थ्षडु॑द्याम शि॒क्य॑म्भवति षोढाविहि॒तो वै [36]
5.6.9.2
पुरु॑ष आ॒त्मा च॒ शिर॑श्च च॒त्वार्यङ्गान्या॒त्मन्ने॒वैन॑म्बिभर्ति प्र॒जाप॑ति॒र्वा ए॒ष यद॒ग्निस्तस्यो॒खा चो॒लूख॑लं च॒ स्तनौ॒ ताव॑स्य प्र॒जा उप॑ जीवन्ति॒ यदु॒खां चो॒लूख॑लं चोप॒दधा॑ति॒ ताभ्या॑मे॒व यज॑मानो॒ऽमुष्मि॑ल्लोँ॒केऽग्निं दु॑हे संवथ्स॒रो वा ए॒ष यद॒ग्निस्तस्य॑ त्रेधाविहि॒ता इ॑ष्टकाः प्राजाप॒त्या वैष्ण॒वीः [37]
5.6.9.3
वै॒श्व॒क॒र्म॒णीर॑होरा॒त्राण्ये॒वास्य॑ प्राजाप॒त्या यदुख्य॑म्बि॒भर्ति॑ प्राजाप॒त्या ए॒व तदुप॑ धत्ते॒ यथ्स॒मिध॑ आ॒दधा॑ति वैष्ण॒वा वै वन॒स्पत॑यो वैष्ण॒वीरे॒व तदुप॑ धत्ते॒ यदिष्ट॑काभिर॒ग्निं चि॒नोती॒यं वै वि॒श्वक॑र्मा वैश्वकर्म॒णीरे॒व तदुप॑ धत्ते तस्मा॑दाहुस्त्रि॒वृद॒ग्निरिति॒ तं वा ए॒तं यज॑मान ए॒व चि॑न्वीत॒ यद॑स्या॒न्यश्चि॑नु॒याद्यत्तं दख्षि॑णाभि॒र्न रा॒धये॑द॒ग्निम॑स्य वृञ्जीत॒ योऽस्या॒ग्निं चि॑नु॒यात्तं दख्षि॑णाभी राधयेद॒ग्निमे॒व तथ्स्पृ॑णोति ।। [38]
5.6.10.0
अव॒ चित॑यः॒ पुरी॑षं॒ पञ्च॑दश च ।।10।।
5.6.10.1
प्र॒जाप॑तिर॒ग्निम॑चिनुत॒र्तुभिः॑ संवथ्स॒रव्वँ॑स॒न्तेनै॒वास्य॑ पूर्वा॒र्धम॑चिनुत ग्री॒ष्मेण॒ दख्षि॑णम्प॒ख्षव्वँ॒ऱ्षाभिः॒ पुच्छ॑ श॒रदोत्त॑रम्प॒ख्ष हे॑म॒न्तेन॒ मध्य॒म्ब्रह्म॑णा॒ वा अ॑स्य॒ तत्पूर्वा॒र्धम॑चिनुत ख्ष॒त्रेण॒ दख्षि॑णम्प॒ख्षम्प॒शुभिः॒ पुच्छ॑व्विँ॒शोत्त॑रम्प॒ख्षमा॒शया॒ मध्य॒य्यँ ए॒वं वि॒द्वान॒ग्निं चि॑नु॒त ऋ॒तुभि॑रे॒वैनं॑ चिनु॒तेऽथो॑ ए॒तदे॒व सर्व॒मव॑ [39]
5.6.10.2
रु॒न्द्धे॒ शृ॒ण्वन्त्ये॑नम॒ग्निं चि॑क्या॒नमत्त्यन्न॒॒ रोच॑त इ॒यं वाव प्र॑थ॒मा चिति॒रोष॑धयो॒ वन॒स्पत॑यः॒ पुरी॑षम॒न्तरि॑ख्षं द्वि॒तीया॒ वया॑सि॒ पुरी॑षम॒सौ तृ॒तीया॒ नख्ष॑त्राणि॒ पुरी॑षय्यँ॒ज्ञश्च॑तु॒र्थी दख्षि॑णा॒ पुरी॑ष॒य्यँज॑मानः पञ्च॒मी प्र॒जा पुरी॑ष॒य्यँत्त्रिचि॑तीकं चिन्वी॒त य॒ज्ञं दख्षि॑णामा॒त्मान॑म्प्र॒जाम॒न्तरि॑या॒त्तस्मा॒त्पञ्च॑चितीकश्चेत॒व्य॑ ए॒तदे॒व सर्व॑ स्पृणोति॒ यत्ति॒स्रश्चित॑यः [40]
5.6.10.3
त्रि॒वृद्ध्य॑ग्निर्यद्द्वे द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै॒ पञ्च॒ चित॑यो भवन्ति॒ पाङ्क्तः॒ पुरु॑ष आ॒त्मान॑मे॒व स्पृ॑णोति॒ पञ्च॒ चित॑यो भवन्ति प॒ञ्चभिः॒ पुरी॑षैर॒भ्यू॑हति॒ दश॒ सम्प॑द्यन्ते॒ दशाख्षरो॒ वै पुरु॑षो॒ यावा॑ने॒व पुरु॑ष॒स्त स्पृ॑णो॒त्यथो॒ दशाख्षरा वि॒राडन्नं॑ वि॒राड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठति संवथ्स॒रो वै ष॒ष्ठी चिति॑र््ऋ॒तवः॒ पुरी॑ष॒॒ षट्चित॑यो भवन्ति॒ षट्पुरी॑षाणि॒ द्वाद॑श॒ सम्प॑द्यन्ते॒ द्वाद॑श॒ मासाः संवथ्स॒रः सं॑वथ्स॒र ए॒व प्रति॑ तिष्ठति ।। [41]
5.6.11.0
।।11।।
5.6.11.1
रोहि॑तो धू॒म्ररो॑हितः क॒र्कन्धु॑रोहित॒स्ते प्रा॑जाप॒त्या ब॒भ्रुर॑रु॒णब॑भ्रुः॒ शुक॑बभ्रु॒स्ते रौ॒द्राः श्येतः॑ श्येता॒ख्षः श्येत॑ग्रीव॒स्ते पि॑तृदेव॒त्यास्ति॒स्रः कृ॒ष्णा व॒शा वा॑रु॒ण्य॑स्ति॒स्रः श्वे॒ता व॒शाः सौ॒र्यो॑ मैत्राबाऱ्हस्प॒त्या धू॒म्रल॑लामास्तूप॒राः ।। [42]
5.6.12.0
रोहि॑तः॒ पृश्ञि॒ष्षड्वि॑शति॒ष्षड्वि॑शतिः ।।12।।
5.6.12.1
पृश्ञि॑स्तिर॒श्चीन॑पृश्ञिरू॒र्ध्वपृ॑श्ञि॒स्ते मा॑रु॒ताः फ॒ल्गूर्लो॑हितो॒र्णी ब॑ल॒ख्षी ताः सा॑रस्व॒त्यः॑ पृष॑ती स्थू॒लपृ॑षती ख्षु॒द्रपृ॑षती॒ ता वैश्वदे॒व्य॑स्ति॒स्रः श्या॒मा व॒शाः पौ॒ष्णिय॑स्ति॒स्रो रोहि॑णीर्व॒शा मै॒त्रिय॑ ऐन्द्राबाऱ्हस्प॒त्या अ॑रु॒णल॑लामास्तूप॒राः ।। [43]
5.6.13.0
।।13।।
5.6.13.1
शि॒ति॒बा॒हुर॒न्यतः॑शितिबाहुः सम॒न्तशि॑तिबाहु॒स्त ऐन्द्रवाय॒वाः शि॑ति॒रन्ध्रो॒ऽन्यतः॑शितिरन्ध्रः सम॒न्तशि॑तिरन्ध्र॒स्ते मैत्रावरु॒णाः शु॒द्धवा॑लः स॒र्वशु॑द्धवालो म॒णिवा॑ल॒स्त आश्वि॒नास्ति॒स्रः शि॒ल्पा व॒शा वै॑श्वदे॒व्य॑स्ति॒स्रः श्येनीः परमे॒ष्ठिने॑ सोमापौ॒ष्णाः श्या॒मल॑लामास्तूप॒राः ।। [44]
5.6.14.0
शि॒ति॒बा॒हुरु॑न्न॒तः पञ्च॑विशतिः॒ पञ्च॑विशतिः ।।14।।
5.6.14.1
उ॒न्न॒त ऋ॑ष॒भो वा॑म॒नस्त ऐन्द्रावरु॒णाः शिति॑ककुच्छितिपृ॒ष्ठः शिति॑भस॒त्त ऐन्द्राबाऱ्हस्प॒त्याः शिति॒पाच्छि॒त्योष्ठः॑ शिति॒भ्रुस्त ऐन्द्रावैष्ण॒वास्ति॒स्रः सि॒ध्मा व॒शा वैश्वकर्म॒ण्य॑स्ति॒स्रो धा॒त्रे पृ॑षोद॒रा ऐन्द्रापौ॒ष्णाः श्येत॑ललामास्तूप॒राः ।। [45]
5.6.15.0
क॒र्णास्त्रयो॑विशतिः ।।15।।
5.6.15.1
क॒र्णास्त्रयो॑ या॒माः सौ॒म्यास्त्रयः॑ श्विति॒ङ्गा अ॒ग्नये॒ यवि॑ष्ठाय॒ त्रयो॑ नकु॒लास्ति॒स्रो रोहि॑णी॒स्त्र्यव्य॒स्ता वसू॑नान्ति॒स्रो॑ऽरु॒णा दि॑त्यौ॒ह्य॑स्ता रु॒द्राणा॑ सोमै॒न्द्रा ब॒भ्रुल॑लामास्तूप॒राः ।। [46]
5.6.16.0
शु॒ण्ठा वि॑श॒तिः ।।16।।
5.6.16.1
शु॒ण्ठास्त्रयो॑ वैष्ण॒वा अ॑धीलोध॒कर्णा॒स्त्रयो॒ विष्ण॑व उरुक्र॒माय॑ लप्सु॒दिन॒स्त्रयो॒ विष्ण॑व उरुगा॒याय॒ पञ्चा॑वीस्ति॒स्र आ॑दि॒त्यानान्त्रिव॒थ्सास्ति॒स्रोऽङ्गि॑रसामैन्द्रावैष्ण॒वा गौ॒रल॑लामास्तूप॒राः ।। [47]
5.6.17.0
इन्द्रा॑य॒ राज्ञे॒ द्वावि॑शतिः ।।17।।
5.6.17.1
इन्द्रा॑य॒ राज्ञे॒ त्रयः॑ शितिपृ॒ष्ठा इन्द्रा॑याधिरा॒जाय॒ त्रयः॒ शिति॑ककुद॒ इन्द्रा॑य स्व॒राज्ञे॒ त्रयः॒ शिति॑भसदस्ति॒स्रस्तु॑र्यौ॒ह्यः॑ सा॒ध्यानान्ति॒स्रः प॑ष्ठौ॒ह्यो॑ विश्वे॑षां दे॒वाना॑माग्ने॒न्द्राः कृ॒ष्णल॑लामास्तूप॒राः ।। [48]
5.6.18.0
अदि॑त्या अ॒ष्टाद॑श ।।18।।
5.6.18.1
अदि॑त्यै॒ त्रयो॑ रोहितै॒ता इ॑न्द्रा॒ण्यै त्रयः॑ कृष्णै॒ताः कु॒ह्वै त्रयो॑ऽरुणै॒तास्ति॒स्रो धे॒नवो॑ रा॒कायै॒ त्रयो॑ऽन॒ड्वाहः॑ सिनीवा॒ल्या आग्नावैष्ण॒वा रोहि॑तललामास्तूप॒राः ।। [49]
5.6.19.0
सौ॒म्या एका॒न्नवि॑शतिः ।।19।।
5.6.19.1
सौ॒म्यास्त्रयः॑ पि॒शंगाः॒ सोमा॑य॒ राज्ञे॒ त्रयः॑ सा॒रंगाः पार्ज॒न्या नभो॑रूपास्ति॒स्रो॑ऽजा म॒ल््हा इ॑न्द्रा॒ण्यै ति॒स्रो मे॒ष्य॑ आदि॒त्या द्या॑वापृथि॒व्या॑ मा॒लङ्गास्तूप॒राः ।। [50]
5.6.20.0
वा॒रु॒णा वि॑श॒तिः ।।20।।
5.6.20.1
वा॒रु॒णास्त्रयः॑ कृ॒ष्णल॑लामा॒ वरु॑णाय॒ राज्ञे॒ त्रयो॒ रोहि॑तोललामा॒ वरु॑णाय रि॒शाद॑से॒ त्रयो॑ऽरु॒णल॑लामाः शि॒ल्पास्त्रयो॑ वैश्वदे॒वास्त्रयः॒ पृश्ञ॑यः सर्वदेव॒त्या॑ ऐन्द्रासू॒राः श्येत॑ललामास्तूप॒राः ।। [51]
5.6.21.0
सोमा॑य स्व॒राज्ञे॒ चतु॑स्त्रिशत् ।।21।।
5.6.21.1
सोमा॑य स्व॒राज्ञे॑ऽनोवा॒हाव॑न॒ड्वाहा॑विन्द्रा॒ग्निभ्या॑मोजो॒दाभ्या॒मुष्टा॑राविन्द्रा॒ग्निभ्याम्बल॒दाभ्या॑ सीरवा॒हाववी॒ द्वे धे॒नू भौ॒मी दि॒ग्भ्यो वड॑बे॒ द्वे धे॒नू भौ॒मी वै॑रा॒जी पु॑रु॒षी द्वे धे॒नू भौ॒मी वा॒यव॑ आरोहणवा॒हाव॑न॒ड्वाहौ॑ वारु॒णी कृ॒ष्णे व॒शे अ॑रा॒ड्यौ॑ दि॒व्यावृ॑ष॒भौ प॑रिम॒रौ ।। [52]
5.6.22.0
एका॑दश॒ पञ्च॑विशतिः ।।22।।
5.6.22.1
एका॑दश प्रा॒तर्ग॒व्याः प॒शव॒ आ ल॑भ्यन्ते छग॒लः क॒ल्माषः॑ किकिदी॒विर्वि॑दी॒गय॒स्ते त्वा॒ष्ट्राः सौ॒रीर्नव॑ श्वे॒ता व॒शा अ॑नूब॒न्ध्या॑ भवन्त्याग्ने॒य ऐन्द्रा॒ग्न आश्वि॒नस्ते वि॑शालयू॒प आ ल॑भ्यन्ते ।। [53]
5.6.23.0
पि॒शङ्गा॑ विश॒तिः ।।23।।
5.6.23.1
पि॒शंगा॒स्त्रयो॑ वास॒न्ताः सा॒रङ्गा॒स्त्रयो॒ ग्रैष्माः॒ पृष॑न्त॒स्त्रयो॒ वाऱ्षि॑काः॒ पृश्ञ॑य॒स्त्रयः॑ शार॒दाः पृ॑श्ञिस॒क्थास्त्रयो॒ हैम॑न्तिका अवलि॒प्तास्त्रयः॑ शैशि॒राः सं॑वथ्स॒राय॒ निव॑ख्षसः ।। [54]
5.7.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता पञ्चमकाण्डे सप्तमः प्रश्नः ।।
5.7.0.0
यो वा अय॑थादेवत॒न्त्वाम॑ग्न॒ इन्द्र॑स्य॒ चित्ति॒य्यँथा॒ वै वयो॒ वै यदाकू॑ता॒द्यास्ते॑ अग्ने॒ मयि॑ गृह्णामि प्र॒जाप॑ति॒स्सोऽस्माथ्स्ते॒गान् वाजं॑ कू॒र्मान् योक्त्रं॑ मि॒त्रावरु॑णा॒विन्द्र॑स्य पू॒ष्ण ओज॑ आन॒न्दमह॑र॒ग्नेर्वा॒योः पन्था॒ङ्क्रमै॒र्द्यौस्ते॒ऽग्निः प॒शुरा॑सी॒थ्षड्वि॑शतिः ।।26।। यो वा ए॒वाहु॑तिमभवन्प॒थिभि॑रव॒रुध्या॑न॒न्दम॒ष्टौप॑ञ्चा॒शत् ।।58।। यो वा अय॑थादेवत॒य्यँद्य॑व॒जिघ्र॑सि ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
5.7.1.0
ए॒नमे॒तदह्नो॒ऽष्टाच॑त्वारिशच्च ।।1।।
5.7.1.1
यो वा अय॑थादेवतम॒ग्निं चि॑नु॒त आ दे॒वताभ्यो वृश्च्यते॒ पापी॑यान्भवति॒ यो य॑थादेव॒तं न दे॒वताभ्य॒ आ वृ॑श्च्यते॒ वसी॑यान्भवत्याग्ने॒य्या गा॑यत्रि॒या प्र॑थ॒मां चिति॑म॒भि मृ॑शेत्त्रि॒ष्टुभा द्वि॒तीयां॒ जग॑त्या तृ॒तीया॑मनु॒ष्टुभा॑ चतु॒र्थीम्प॒ङ्क्त्या प॑ञ्च॒मीय्यँ॑थादेव॒तमे॒वाग्निं चि॑नुते॒ न दे॒वताभ्य॒ आ वृ॑श्च्यते॒ वसी॑यान्भव॒तीडा॑यै॒ वा ए॒षा विभ॑क्तिः प॒शव॒ इडा॑ प॒शुभि॑रेनम् [1]
5.7.1.2
चि॒नु॒ते॒ यो वै प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निं चि॒नोति॒ नार्ति॒मार्च्छ॒त्यश्वा॑व॒भित॑स्तिष्ठेतां कृ॒ष्ण उ॑त्तर॒तः श्वे॒तो दख्षि॑ण॒- स्तावा॒लभ्येष्ट॑का॒ उप॑ दध्यादे॒तद्वै प्र॒जाप॑ते रू॒पम्प्रा॑जाप॒त्योऽश्वः॑ सा॒ख्षादे॒व प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निं चि॑नोति॒ नार्ति॒मार्च्छ॑त्ये॒तद्वा अह्नो॑ रू॒पं यच्छ्वे॒तोऽश्वो॒ रात्रि॑यै कृ॒ष्ण ए॒तदह्नः॑ [2]
5.7.1.3
रू॒पं यदिष्ट॑का॒ रात्रि॑यै॒ पुरी॑ष॒मिष्ट॑का उपधा॒स्यञ्छ्वे॒तमश्व॑म॒भि मृ॑शे॒त्पुरी॑षमुपधा॒स्यन्कृ॒ष्णम॑होरा॒त्राभ्या॑मे॒वैनं॑ चिनुते हिरण्यपा॒त्रम्मधोः पू॒र्णं द॑दाति मध॒व्यो॑ऽसा॒नीति॑ सौ॒र्या चि॒त्रव॒त्यावेख्षते चि॒त्रमे॒व भ॑वति म॒ध्यन्दि॒नेऽश्व॒मव॑ घ्रापयत्य॒सौ वा आ॑दि॒त्य इन्द्र॑ ए॒ष प्र॒जाप॑तिः प्राजाप॒त्योऽश्व॒स्तमे॒व सा॒ख्षादृ॑ध्नोति ।। [3]
5.7.2.0
प्रा॒जा॒प॒त्याल्लोँ॒काय॑ देवाः पितो दध्यादाग्रय॒णं पञ्च॑विशतिश्च ।।2।।
5.7.2.1
त्वाम॑ग्ने वृष॒भं चेकि॑तान॒म्पुन॒र्युवा॑नञ्ज॒नय॑न्नु॒पागाम् । अ॒स्थू॒रि णो॒ गाऱ्ह॑पत्यानि सन्तु ति॒ग्मेन॑ नो॒ ब्रह्म॑णा॒ स शि॑शाधि । प॒शवो॒ वा ए॒ते यदिष्ट॑का॒श्चित्यांचित्यामृष॒भमुप॑ दधाति मिथु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय॒ तस्माद्यू॒थेयू॑थ ऋष॒भः । सं॒व॒थ्स॒रस्य॑ प्रति॒मां यां त्वा॑ रात्र्यु॒पास॑ते । प्र॒जा सु॒वीरां कृ॒त्वा विश्व॒मायु॒र्व्य॑श्ञवत् । प्रा॒जा॒प॒त्याम् [4]
5.7.2.2
ए॒तामुप॑ दधाती॒यं वावैषैकाष्ट॒का यदे॒वैकाष्ट॒काया॒मन्नं॑ क्रि॒यते॒ तदे॒वैतयाव॑ रुन्द्ध ए॒षा वै प्र॒जाप॑तेः काम॒दुघा॒ तयै॒व यज॑मानो॒ऽमुष्मि॑ल्लोँ॒केऽग्निं दु॑हे॒ येन॑ दे॒वा ज्योति॑षो॒र्ध्वा उ॒दाय॒न््येना॑दि॒त्या वस॑वो॒ येन॑ रु॒द्राः । येनाङ्गि॑रसो महि॒मान॑मान॒शुस्तेनै॑तु॒ यज॑मानः स्व॒स्ति । सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑ [5]
5.7.2.3
ची॒य॒ते॒ यद॒ग्निर्येन॑ दे॒वा ज्योति॑षो॒र्ध्वा उ॒दाय॒न्नित्युख्य॒॒ समि॑न्द्ध॒ इष्ट॑का ए॒वैता उप॑ धत्ते वानस्प॒त्याः सु॑व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै श॒तायु॑धाय श॒तवीर्याय श॒तोत॑येऽभिमाति॒षाहे । श॒तं यो नः॑ श॒रदो॒ अजी॑ता॒निन्द्रो॑ नेष॒दति॑ दुरि॒तानि॒ विश्वा । ये च॒त्वारः॑ प॒थयो॑ देव॒याना॑ अन्त॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑ । तेषां॒ यो अज्या॑नि॒मजी॑तिमा॒ वहा॒त्तस्मै॑ नो देवाः [6]
5.7.2.4
परि॑ दत्ते॒ह सर्वे । ग्री॒ष्मो हे॑म॒न्त उ॒त नो॑ वस॒न्तः श॒रद्व॒ऱ्षाः सु॑वि॒तं नो॑ अस्तु । तेषा॑मृतू॒ना श॒तशा॑रदानां निवा॒त ए॑षा॒मभ॑ये स्याम । इ॒दु॒व॒थ्स॒राय॑ परिवथ्स॒राय॑ संवथ्स॒राय॑ कृणुता बृ॒हन्नमः॑ । तेषां व॒य सु॑म॒तौ य॒ज्ञिया॑नां॒ ज्योगजी॑ता॒ अह॑ताः स्याम । भ॒द्रान्नः॒ श्रेयः॒ सम॑नैष्ट देवा॒स्त्वया॑व॒सेन॒ सम॑शीमहि त्वा । स नो॑ मयो॒भूः पि॑तो [7]
5.7.2.5
आ वि॑शस्व॒ शं तो॒काय॑ त॒नुवे स्यो॒नः । अज्या॑नीरे॒ता उप॑ दधात्ये॒ता वै दे॒वता॒ अप॑राजिता॒स्ता ए॒व प्र वि॑शति॒ नैव जी॑यते ब्रह्मवा॒दिनो॑ वदन्ति॒ यद॑र्धमा॒सा मासा॑ ऋ॒तवः॑ संवथ्स॒र ओष॑धीः॒ पच॒न्त्यथ॒ कस्मा॑द॒न्याभ्यो॑ दे॒वताभ्य आग्रय॒णं निरु॑प्यत॒ इत्ये॒ता हि तद्दे॒वता॑ उ॒दज॑य॒न््यदृ॒तुभ्यो॑ नि॒र्वपेद्दे॒वताभ्यः स॒मदं॑ दध्यादाग्रय॒णं नि॒रुप्यै॒ता आहु॑तीर्जुहोत्यर्धमा॒साने॒व मासा॑नृ॒तून्थ्सं॑वथ्स॒रम्प्री॑णाति॒ न दे॒वताभ्यः स॒मद॑न्दधाति भ॒द्रान्नः॒ श्रेयः॒ सम॑नैष्ट देवा॒ इत्या॑ह हु॒ताद्या॑य॒ यज॑मान॒स्याप॑राभावाय ।। [8]
5.7.3.0
उपै॒तान्धारा॑यै॒ षट्च॑त्वारिशच्च ।।3।।
5.7.3.1
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्नस्तनू॒पा नः॑ प्रतिस्प॒शः । यो नः॑ पु॒रस्ताद्दख्षिण॒तः प॒श्चादु॑त्तर॒तो॑ऽघा॒युर॑भि॒दास॑त्ये॒त सोऽश्मा॑नमृच्छतु । दे॒वा॒सु॒राः संय॑त्ता आस॒न्तेऽसु॑रा दि॒ग्भ्य आबा॑धन्त॒ तान्दे॒वा इष्वा॑ च॒ वज्रे॑ण॒ चापा॑नुदन्त॒ यद्व॒ज्रिणी॑रुप॒दधा॒तीष्वा॑ चै॒व तद्वज्रे॑ण च॒ यज॑मानो॒ भ्रातृ॑व्या॒नप॑ नुदते दि॒ख्षूप॑ [9]
5.7.3.2
द॒धा॒ति॒ दे॒व॒पु॒रा ए॒वैतास्त॑नू॒पानीः॒ पर्यू॑ह॒तेऽग्ना॑विष्णू स॒जोष॑से॒मा व॑र्धन्तु वां॒ गिरः॑ । द्यु॒म्नैर्वाजे॑भि॒रा ग॑तम् । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ यन्न दे॒वता॑यै॒ जुह्व॒त्यथ॑ किन्देव॒त्या॑ वसो॒र्धारेत्य॒ग्निर्वसु॒स्तस्यै॒षा धारा॒ विष्णु॒र्वसु॒स्तस्यै॒षा धाराग्नावैष्ण॒व्यर्चा वसो॒र्धारां जुहोति भाग॒धेये॑नै॒वैनौ॒ सम॑र्धय॒त्यथो॑ ए॒ताम् [10]
5.7.3.3
ए॒वाहु॑तिमा॒यत॑नवतीं करोति॒ यत्का॑म एनां जु॒होति॒ तदे॒वाव॑ रुन्द्धे रु॒द्रो वा ए॒ष यद॒ग्निस्तस्यै॒ते त॒नुवौ॑ घो॒रान्या शि॒वान्या यच्छ॑तरु॒द्रीयं॑ जु॒होति॒ यैवास्य॑ घो॒रा त॒नूस्तां तेन॑ शमयति॒ यद्वसो॒र्धारां जु॒होति॒ यैवास्य॑ शि॒वा त॒नूस्तां तेन॑ प्रीणाति॒ यो वै वसो॒र्धारा॑यै [11]
5.7.3.4
प्र॒ति॒ष्ठां वेद॒ प्रत्ये॒व ति॑ष्ठति॒ यदाज्य॑मु॒च्छिष्ये॑त॒ तस्मि॑न्ब्रह्मौद॒नम्प॑चे॒त्तम्ब्राह्म॒णाश्च॒त्वारः॒ प्राश्ञी॑युरे॒ष वा अ॒ग्निर्वैश्वान॒रो यद्ब्राह्म॒ण ए॒षा खलु॒ वा अ॒ग्नेः प्रि॒या त॒नूर्यद्वैश्वान॒रः प्रि॒याया॑मे॒वैनां त॒नुवा॒म्प्रति॑ ष्ठापयति॒ चत॑स्रो धे॒नूर्द॑द्या॒त्ताभि॑रे॒व यज॑मानो॒ऽमुष्मि॑ल्लोँ॒केऽग्निं दु॑हे ।। [12]
5.7.4.0
भा॒ग॒धेय॒ञ्जुह्व॑ति पर॒मा रा॒ष्ट्रन्द॑धाति स॒प्त च॑ ।।4।।
5.7.4.1
चित्ति॑ञ्जुहोमि॒ मन॑सा घृ॒तेनेत्या॒हादाभ्या॒ वै नामै॒षाहु॑तिर्वैश्वकर्म॒णी नैनं॑ चिक्या॒नम्भ्रातृ॑व्यो दभ्नो॒त्यथो॑ दे॒वता॑ ए॒वाव॑ रु॒न्द्धेऽग्ने॒ तम॒द्येति॑ प॒ङ्क्त्या जु॑होति प॒ङ्क्त्याहु॑त्या यज्ञमु॒खमार॑भते स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वा इत्या॑ह॒ होत्रा॑ ए॒वाव॑ रुन्द्धे॒ऽग्निर्दे॒वेभ्योऽपाक्रामद्भाग॒धेयम् [13]
5.7.4.2
इ॒च्छमा॑न॒स्तस्मा॑ ए॒तद्भा॑ग॒धेय॒म्प्राय॑च्छन्ने॒तद्वा अ॒ग्नेर॑ग्निहो॒त्रमे॒तऱ्हि॒ खलु॒ वा ए॒ष जा॒तो यऱ्हि॒ सर्व॑श्चि॒तो जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधाति॒ स ए॑नम्प्री॒तः प्री॑णाति॒ वसी॑यान्भवति ब्रह्मवा॒दिनो॑ वदन्ति॒ यदे॒ष गाऱ्ह॑पत्यश्ची॒यतेऽथ॒ क्वास्याहव॒नीय॒ इत्य॒सावा॑दि॒त्य इति॑ ब्रूयादे॒तस्मि॒न््हि सर्वाभ्यो दे॒वताभ्यो॒ जुह्व॑ति [14]
5.7.4.3
य ए॒वं वि॒द्वान॒ग्निं चि॑नु॒ते सा॒ख्षादे॒व दे॒वता॑ ऋध्नो॒त्यग्ने॑ यशस्वि॒न््यश॑से॒मम॑र्प॒येन्द्रा॑वती॒मप॑चितीमि॒हा व॑ह । अ॒यम्मू॒र्धा प॑रमे॒ष्ठी सु॒वर्चाः समा॒नाना॑मुत्त॒मश्लो॑को अस्तु । भ॒द्रम्पश्य॑न्त॒ उप॑ सेदु॒रग्रे॒ तपो॑ दी॒ख्षामृष॑यः सुव॒र्विदः॑ । ततः॑ ख्ष॒त्रम्बल॒मोज॑श्च जा॒तं तद॒स्मै दे॒वा अ॒भि सं न॑मन्तु । धा॒ता वि॑धा॒ता प॑र॒मा [15]
5.7.4.4
उ॒त सं॒दृक्प्र॒जाप॑तिः परमे॒ष्ठी वि॒राजा । स्तोमा॒श्छन्दा॑सि नि॒विदो॑ म आहुरे॒तस्मै॑ रा॒ष्ट्रम॒भि सं न॑माम । अ॒भ्याव॑र्तध्व॒मुप॒ मेत॑ सा॒कम॒य शा॒स्ताधि॑पतिर्वो अस्तु । अ॒स्य वि॒ज्ञान॒मनु॒ स र॑भध्वमि॒मम्प॒श्चादनु॑ जीवाथ॒ सर्वे । रा॒ष्ट्रभृत॑ ए॒ता उप॑ दधात्ये॒षा वा अ॒ग्नेश्चिती॑ राष्ट्र॒भृत्तयै॒वास्मि॑न्रा॒ष्ट्रं द॑धाति रा॒ष्ट्रमे॒व भ॑वति॒ नास्माद्रा॒ष्ट्रम्भ्र॑शते ।। [16]
5.7.5.0
तम॑साऽऽदि॒त्योऽस्तीति॒ दिश॑ आदि॒त्यः प्र॒जाप॑तिमब्रवी॒दुप॑ त्वा॒ऽसौ पञ्च॑चत्वारिशच्च ।।6।।
5.7.5.1
यथा॒ वै पु॒त्रो जा॒तो म्रि॒यत॑ ए॒वं वा ए॒ष म्रि॑यते॒ यस्या॒ग्निरुख्य॑ उ॒द्वाय॑ति॒ यन्नि॑र्म॒न्थ्यं॑ कु॒र्याद्विच्छि॑न्द्या॒द्भ्रातृ॑व्यमस्मै जनये॒त्स ए॒व पुनः॑ प॒रीध्यः॒ स्वादे॒वैनं॒ योनेर्जनयति॒ नास्मै॒ भ्रातृ॑व्यं जनयति॒ तमो॒ वा ए॒तं गृ॑ह्णाति॒ यस्या॒ग्निरुख्य॑ उ॒द्वाय॑ति मृ॒त्युस्तमः॑ कृ॒ष्णं वासः॑ कृ॒ष्णा धे॒नुर्दख्षि॑णा॒ तम॑सा [17]
5.7.5.2
ए॒व तमो॑ मृ॒त्युमप॑ हते॒ हिर॑ण्यं ददाति॒ ज्योति॒र्वै हिर॑ण्य॒ञ्ज्योति॑षै॒व तमोऽप॑ ह॒तेऽथो॒ तेजो॒ वै हिर॑ण्य॒न्तेज॑ ए॒वात्मन्ध॑त्ते॒ सुव॒र्न घ॒र्मः स्वाहा॒ सुव॒र्नार्कः स्वाहा॒ सुव॒र्न शु॒क्रः स्वाहा॒ सुव॒र्न ज्योतिः॒ स्वाहा॒ सुव॒र्न सूर्यः॒ स्वाहा॒र्को वा ए॒ष यद॒ग्निर॒सावा॑दि॒त्यः [18]
5.7.5.3
अ॒श्व॒मे॒धो यदे॒ता आहु॑तीर्जु॒होत्य॑र्काश्वमे॒धयो॑रे॒व ज्योती॑षि॒ सं द॑धात्ये॒ष ह॒ त्वा अ॑र्काश्वमे॒धी यस्यै॒तद॒ग्नौ क्रि॒यत॒ आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सी॒त्स ए॒ताम्प्र॒जाप॑तिः प्रथ॒मां चिति॑मपश्य॒त्तामुपा॑धत्त॒ तदि॒यम॑भव॒त्तं वि॒श्वक॑र्माब्रवी॒दुप॒ त्वाया॒नीति॒ नेह लो॒कोऽस्तीति॑ [19]
5.7.5.4
अ॒ब्र॒वी॒त्स ए॒तां द्वि॒तीयां॒ चिति॑मपश्य॒त्तामुपा॑धत्त॒ तद॒न्तरि॑ख्षमभव॒त्स य॒ज्ञः प्र॒जाप॑तिमब्रवी॒दुप॒ त्वाया॒नीति॒ नेह लो॒कोऽस्तीत्य॑ब्रवी॒त्स वि॒श्वक॑र्माणमब्रवी॒दुप॒ त्वाया॒नीति॒ केन॑ मो॒पैष्य॒सीति॒ दिश्या॑भि॒रित्य॑ब्रवी॒त्तन्दिश्या॑भिरु॒पैत्ता उपा॑धत्त॒ ता दिशः॑ [20]
5.7.5.5
अ॒भ॒व॒न्थ्स प॑रमे॒ष्ठी प्र॒जाप॑तिमब्रवी॒दुप॒ त्वाया॒नीति॒ नेह लो॒कोऽस्तीत्य॑ब्रवी॒त्स वि॒श्वक॑र्माणं च य॒ज्ञं चाब्रवी॒दुप॑ वा॒माया॒नीति॒ नेह लो॒कोऽस्तीत्य॑ब्रूता॒॒ स ए॒तां तृ॒तीयां॒ चिति॑मपश्य॒त्तामुपा॑धत्त॒ तद॒साव॑भव॒त्स आ॑दि॒त्यः प्र॒जाप॑तिमब्रवी॒दुप॑ त्वा [21]
5.7.5.6
आ॒या॒नीति॒ नेह लो॒कोऽस्तीत्य॑ब्रवी॒त्स वि॒श्वक॑र्माणं च य॒ज्ञं चाब्रवी॒दुप॑ वा॒माया॒नीति॒ नेह लो॒कोऽस्तीत्य॑ब्रूता॒॒ स प॑रमे॒ष्ठिन॑मब्रवी॒दुप॒ त्वाया॒नीति॒ केन॑ मो॒पैष्य॒सीति॑ लोकम्पृ॒णयेत्य॑ब्रवी॒त्तं लो॑कम्पृ॒णयो॒पैत्तस्मा॒दया॑तयाम्नी लोकम्पृ॒णाऽया॑तयामा॒ ह्य॑सौ [22]
5.7.5.7
आ॒दि॒त्यस्तानृष॑योऽब्रुव॒न्नुप॑ व॒ आया॒मेति॒ केन॑ न उ॒पैष्य॒थेति॑ भू॒म्नेत्य॑ब्रुव॒न्तान्द्वाभ्यां॒ चितीभ्यामु॒पाय॒न्थ्स पञ्च॑चितीकः॒ सम॑पद्यत॒ य ए॒वं वि॒द्वान॒ग्निं चि॑नु॒ते भूया॑ने॒व भ॑वत्य॒भीमाल्लोँ॒काञ्ज॑यति वि॒दुरे॑नं दे॒वा अथो॑ ए॒तासा॑मे॒व दे॒वता॑ना॒॒ सायु॑ज्यं गच्छति ।। [23]
5.7.6.0
पृ॒थि॒वीय्यँ॑च्छ॒ यथ्स्व॑यमातृ॒ण्णा उ॑प॒धाय॑ धेह्यृ॒चाग्निश्चि॑नु॒ते त्रीणि॑ च ।।7।।
5.7.6.1
वयो॒ वा अ॒ग्निर्यद॑ग्नि॒चित्प॒ख्षिणोऽश्ञी॒यात्तमे॒वाग्निम॑द्या॒दार्ति॒मार्च्छेत्संवथ्स॒रं व्र॒तं च॑रेत्संवथ्स॒र हि व्र॒तं नाति॑ प॒शुर्वा ए॒ष यद॒ग्निर््हि॒नस्ति॒ खलु॒ वै तम्प॒शुर्य ए॑नम्पु॒रस्तात्प्र॒त्यञ्च॑मुप॒चर॑ति॒ तस्मात्प॒श्चात्प्राङु॑प॒चर्य॑ आ॒त्मनोऽहि॑सायै॒ तेजो॑ऽसि॒ तेजो॑ मे यच्छ पृथि॒वीं य॑च्छ [24]
5.7.6.2
पृ॒थि॒व्यै मा॑ पाहि॒ ज्योति॑रसि॒ ज्योति॑र्मे यच्छा॒न्तरि॑ख्षं यच्छा॒न्तरि॑ख्षान्मा पाहि॒ सुव॑रसि॒ सुव॑र्मे यच्छ॒ दिवं॑ यच्छ दि॒वो मा॑ पा॒हीत्या॑है॒ताभि॒र्वा इ॒मे लो॒का विधृ॑ता॒ यदे॒ता उ॑प॒दधात्ये॒षां लो॒कानां॒ विधृ॑त्यै स्वयमातृ॒ण्णा उ॑प॒धाय॑ हिरण्येष्ट॒का उप॑ दधाती॒मे वै लो॒काः स्व॑यमातृ॒ण्णा ज्योति॒ऱ्हिर॑ण्य॒य्यँथ्स्व॑यमातृ॒ण्णा उ॑प॒धाय॑ [25]
5.7.6.3
हि॒र॒ण्ये॒ष्ट॒का उ॑प॒दधा॑ती॒माने॒वैताभि॑र्लो॒काञ्ज्योति॑ष्मतः कुरु॒तेऽथो॑ ए॒ताभि॑रे॒वास्मा॑ इ॒मे लो॒काः प्र भान्ति॒ यास्ते॑ अग्ने॒ सूर्ये॒ रुच॑ उद्य॒तो दिव॑मात॒न्वन्ति॑ र॒श्मिभिः॑ । ताभिः॒ सर्वा॑भी रु॒चे जना॑य नस्कृधि । या वो॑ देवाः॒ सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑ । इन्द्राग्नी॒ ताभिः॒ सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते । रुचं॑ नो धेहि [26]
5.7.6.4
ब्रा॒ह्म॒णेषु॒ रुच॒॒ राज॑सु नस्कृधि । रुचं॑ वि॒श्ये॑षु शू॒द्रेषु॒ मयि॑ धेहि रु॒चा रुचम् । द्वे॒धा वा अ॒ग्निं चि॑क्या॒नस्य॒ यश॑ इन्द्रि॒यं ग॑च्छत्य॒ग्निं वा॑ चि॒तमी॑जा॒नं वा॒ यदे॒ता आहु॑तीर्जु॒होत्या॒त्मन्ने॒व यश॑ इन्द्रि॒यं ध॑त्त ईश्व॒रो वा ए॒ष आर्ति॒मार्तो॒र्योऽग्निं चि॒न्वन्न॑धि॒क्राम॑ति॒ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒ इति॑ वारु॒ण्यर्चा [27]
5.7.6.5
जु॒हु॒या॒च्छान्ति॑रे॒वैषाग्नेर्गुप्ति॑रा॒त्मनो॑ ह॒विष्कृ॑तो॒ वा ए॒ष योऽग्निं चि॑नु॒ते यथा॒ वै ह॒विः स्कन्द॑त्ये॒वं वा ए॒ष स्क॑न्दति॒ योऽग्निं चि॒त्वा स्त्रिय॑मु॒पैति॑ मैत्रावरु॒ण्यामिख्ष॑या यजेत मैत्रावरु॒णता॑मे॒वोपैत्या॒त्मनोऽस्क॑न्दाय॒ यो वा अ॒ग्निमृ॑तु॒स्थां वेद॒र्तुर््ऋ॑तुरस्मै॒ कल्प॑मान एति॒ प्रत्ये॒व ति॑ष्ठति संवथ्स॒रो वा अ॒ग्निः [28]
5.7.6.6
ऋ॒तु॒स्थास्तस्य॑ वस॑न्तः॒ शिरो ग्री॒ष्मो दख्षि॑णः प॒ख्षो व॒ऱ्षाः पुच्छ॑ श॒रदुत्त॑रः प॒ख्षो हे॑म॒न्तो मध्य॑म्पूर्वप॒ख्षाश्चित॑योऽपरप॒ख्षाः पुरी॑षमहोरा॒त्राणीष्ट॑का ए॒ष वा अ॒ग्निर््ऋ॑तु॒स्था य ए॒वं वेद॒र्तुर््ऋ॑तुरस्मै॒ कल्प॑मान एति॒ प्रत्ये॒व ति॑ष्ठति प्र॒जाप॑ति॒र्वा ए॒तं ज्यैष्ठ्य॑कामो॒ न्य॑धत्त॒ ततो॒ वै स ज्यैष्ठ्य॑मगच्छ॒द्य ए॒वं वि॒द्वान॒ग्निं चि॑नु॒ते ज्यैष्ठ्य॑मे॒व ग॑च्छति ।। [29]
5.7.7.0
आ॒गच्छा॒त्तद्व्या॑न॒शुस्तेने॒मय्यँ॒ज्ञन्नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे॒ चतु॑र्दश च ।।7।।
5.7.7.1
यदाकू॑ताथ्स॒मसु॑स्रोद्धृ॒दो वा॒ मन॑सो वा॒ सम्भृ॑तं॒ चख्षु॑षो वा । तमनु॒ प्रेहि॑ सुकृ॒तस्य॑ लो॒कं यत्रऱ्ष॑यः प्रथम॒जा ये पु॑रा॒णाः । ए॒त स॑धस्थ॒ परि॑ ते ददामि॒ यमा॒वहाच्छेव॒धिं जा॒तवे॑दाः । अ॒न्वा॒ग॒न्ता य॒ज्ञप॑तिर्वो॒ अत्र॒ त स्म॑ जानीत पर॒मे व्यो॑मन्न् । जा॒नी॒तादे॑नम्पर॒मे व्यो॑म॒न्देवाः सधस्था वि॒द रू॒पम॑स्य । यदा॒गच्छात् [30]
5.7.7.2
प॒थिभि॑र्देव॒यानै॑रिष्टापू॒र्ते कृ॑णुतादा॒विर॑स्मै । सम्प्र च्य॑वध्व॒मनु॒ सम्प्र या॒ताग्ने॑ प॒थो दे॑व॒यानान्कृणुध्वम् । अ॒स्मिन्थ्स॒धस्थे॒ अध्युत्त॑रस्मि॒न्विश्वे॑ देवा॒ यज॑मानश्च सीदत । प्र॒स्त॒रेण॑ परि॒धिना स्रु॒चा वेद्या॑ च ब॒ऱ्हिषा । ऋ॒चेमं य॒ज्ञं नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे । यदि॒ष्टय्यँत्प॑रा॒दानं॒ यद्द॒त्तं या च॒ दख्षि॑णा । तत् [31]
5.7.7.3
अ॒ग्निर्वैश्वकर्म॒णः सुव॑र्दे॒वेषु॑ नो दधत् । येना॑ स॒हस्रं॒ वह॑सि॒ येनाग्ने सर्ववेद॒सम् । तेने॒मं य॒ज्ञं नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे । येनाग्ने॒ दख्षि॑णा यु॒क्ता य॒ज्ञं वह॑न्त्यृ॒त्विजः॑ । तेने॒मं य॒ज्ञं नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे । येनाग्ने सु॒कृतः॑ प॒था मधो॒र्धारा व्यान॒शुः । तेने॒मं य॒ज्ञं नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे । यत्र॒ धारा॒ अन॑पेता॒ मधोर्घृ॒तस्य॑ च॒ याः । तद॒ग्निर्वैश्वकर्म॒णः सुव॑र्दे॒वेषु॑ नो दधत् ।। [32]
5.7.8.0
यान्य॒ग्नय॒ इत्या॒हेष्ट॑काना॒॒ षोड॑श च ।।8।।
5.7.8.1
यास्ते॑ अग्ने स॒मिधो॒ यानि॒ धाम॒ या जि॒ह्वा जा॑तवेदो॒ यो अ॒र्चिः । ये ते॑ अग्ने मे॒डयो॒ य इन्द॑व॒स्तेभि॑रा॒त्मानं॑ चिनुहि प्रजा॒नन्न् । उ॒थ्स॒न्न॒य॒ज्ञो वा ए॒ष यद॒ग्निः किं वाहै॒तस्य॑ क्रि॒यते॒ किं वा॒ न यद्वा अ॑ध्व॒र्युर॒ग्नेश्चि॒न्वन्न॑न्त॒रेत्या॒त्मनो॒ वै तद॒न्तरे॑ति॒ यास्ते॑ अग्ने स॒मिधो॒ यानि॑ [33]
5.7.8.2
धामेत्या॑है॒षा वा अ॒ग्नेः स्व॑यंचि॒तिर॒ग्निरे॒व तद॒ग्निं चि॑नोति॒ नाध्व॒र्युरा॒त्मनो॒ऽन्तरे॑ति॒ चत॑स्र॒ आशाः॒ प्र च॑रन्त्व॒ग्नय॑ इ॒मं नो॑ य॒ज्ञं न॑यतु प्रजा॒नन्न् । घृ॒तम्पिन्व॑न्न॒जर॑ सु॒वीर॒म्ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीनाम् । सु॒व॒र्गाय॒ वा ए॒ष लो॒कायोप॑ धीयते॒ यत्कू॒र्मश्चत॑स्र॒ आशाः॒ प्र च॑रन्त्व॒ग्नय॒ इत्या॑ह [34]
5.7.8.3
दिश॑ ए॒वैतेन॒ प्र जा॑नाती॒मं नो॑ य॒ज्ञं न॑यतु प्रजा॒नन्नित्या॑ह सुव॒र्गस्य॑ लो॒कस्या॒भनी॑त्यै॒ ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीना॒मित्या॑ह॒ ब्रह्म॑णा॒ वै दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न््यद्ब्रह्म॑ण्वत्योप॒दधा॑ति॒ ब्रह्म॑णै॒व तद्यज॑मानः सुव॒र्गं लो॒कमे॑ति प्र॒जाप॑ति॒र्वा ए॒ष यद॒ग्निस्तस्य॑ प्र॒जाः प॒शव॒श्छन्दा॑सि रू॒प सर्वा॒न््वर्णा॒निष्ट॑कानां कुर्याद्रू॒पेणै॒व प्र॒जाम्प॒शूञ्छन्दा॒॒स्यव॑ रु॒न्द्धेऽथो प्र॒जाभ्य॑ ए॒वैन॑म्प॒शुभ्य॒श्छन्दोभ्योऽव॒रुद्ध्य॑ चिनुते ।। [35]
5.7.9.0
अपि॑ स॒य्यौँति॑ वैश्वान॒रो यदे॒ष वै पञ्च॑विशतिश्च ।।9।।
5.7.9.1
मयि॑ गृह्णा॒म्यग्रे॑ अ॒ग्नि रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य । मयि॑ प्र॒जाम्मयि॒ वर्चो॑ दधा॒म्यरि॑ष्टाः स्याम त॒नुवा॑ सु॒वीराः । यो नो॑ अ॒ग्निः पि॑तरो हृ॒थ्स्व॑न्तरम॑र्त्यो॒ मर्त्या॑ आवि॒वेश॑ । तमा॒त्मन्परि॑ गृह्णीमहे व॒यम्मा सो अ॒स्मा अ॑व॒हाय॒ परा॑ गात् । यद॑ध्व॒र्युरा॒त्मन्न॒ग्निमगृ॑हीत्वा॒ग्निं चि॑नु॒याद्योऽस्य॒ स्वोऽग्निस्तमपि॑ [36]
5.7.9.2
यज॑मानाय चिनुयाद॒ग्निं खलु॒ वै प॒शवोऽनूप॑ तिष्ठन्तेऽप॒क्रामु॑का अस्मात्प॒शवः॑ स्यु॒र्मयि॑ गृह्णाम्यग्रे॑ अ॒ग्निमित्या॑हा॒त्मन्ने॒व स्वम॒ग्निं दा॑धार॒ नास्मात्प॒शवोऽप॑ क्रामन्ति ब्रह्मवा॒दिनो॑ वदन्ति॒ यन्मृच्चाप॑श्चा॒ग्नेर॑ना॒द्यमथ॒ कस्मान्मृ॒दा चा॒द्भिश्चा॒ग्निश्ची॑यत॒ इति॒ यद॒द्भिः सं॒यौति॑ [37]
5.7.9.3
आपो॒ वै सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒वैन॒॒ स सृ॑जति॒ यन्मृ॒दा चि॒नोती॒यं वा अ॒ग्निर्वैश्वान॒रोऽग्निनै॒व तद॒ग्निं चि॑नोति ब्रह्मवा॒दिनो॑ वदन्ति॒ यन्मृ॒दा चा॒द्भिश्चा॒ग्निश्ची॒यतेऽथ॒ कस्मा॑द॒ग्निरु॑च्यत॒ इति॒ यच्छन्दो॑भिश्चि॒नोत्य॒ग्नयो॒ वै छन्दा॑सि॒ तस्मा॑द॒ग्निरु॑च्य॒तेऽथो॑ इ॒यं वा अ॒ग्निर्वैश्वान॒रो यत् [38]
5.7.9.4
मृ॒दा चि॒नोति॒ तस्मा॑द॒ग्निरु॑च्यते हिरण्येष्ट॒का उप॑ दधाति॒ ज्योति॒र्वै हिर॑ण्यं॒ ज्योति॑रे॒वास्मि॑न्दधा॒त्यथो॒ तेजो॒ वै हिर॑ण्यं॒ तेज॑ ए॒वात्मन्ध॑त्ते॒ यो वा अ॒ग्नि स॒र्वतो॑मुखं चिनु॒ते सर्वा॑सु प्र॒जास्वन्न॑मत्ति॒ सर्वा॒ दिशो॒ऽभि ज॑यति गाय॒त्रीम्पु॒रस्ता॒दुप॑ दधाति त्रिष्टुभं॑ दख्षिण॒तो जग॑तीम्प॒श्चाद॑नु॒ष्टुभ॑मुत्तर॒तः प॒ङ्क्तिम्मध्य॑ ए॒ष वा अ॒ग्निः स॒र्वतो॑मुख॒स्तं य ए॒वं वि॒द्वाश्चि॑नु॒ते सर्वा॑सु प्र॒जास्वन्न॑मत्ति॒ सर्वा॒ दिशो॒ऽभि ज॑य॒त्यथो॑ दि॒श्ये॑व दिश॒म्प्र व॑यति॒ तस्माद्दि॒शि दिक्प्रोता ।। [39]
5.7.10.0
ए॒न॒म॒स्यान्न॒म्भूयो॒स्यान्न॑म्भवति ।।10।।
5.7.10.1
प्र॒जाप॑तिर॒ग्निम॑सृजत॒ सोऽस्माथ्सृ॒ष्टः प्राङ्प्राद्र॑व॒त्तस्मा॒ अश्व॒म्प्रत्यास्य॒त्स द॑ख्षि॒णाव॑र्तत॒ तस्मै॑ वृ॒ष्णिम्प्रत्यास्य॒त्स प्र॒त्यङ्ङाव॑र्तत॒ तस्मा॑ ऋष॒भम्प्रत्यास्य॒त्स उद॒ङ्ङाव॑र्तत॒ तस्मै॑ ब॒स्तम्प्रत्यास्य॒त्स ऊ॒र्ध्वोऽद्रव॒त्तस्मै॒ पुरु॑ष॒म्प्रत्यास्य॒त् यत्प॑शुशी॒ऱ्षाण्यु॑प॒दधा॑ति स॒र्वत॑ ए॒वैनम् [40]
5.7.10.2
अ॒व॒रुध्य॑ चिनुत ए॒ता वै प्रा॑ण॒भृत॒श्चख्षु॑ष्मती॒रिष्ट॑का॒ यत्प॑शुशी॒ऱ्षाणि॒ यत्प॑शुशी॒ऱ्षाण्यु॑प॒दधा॑ति॒ ताभि॑रे॒व यज॑मानो॒ऽमुष्मि॑ल्लोँ॒के प्राणि॒त्यथो॒ ताभि॑रे॒वास्मा॑ इ॒मे लो॒काः प्र भान्ति मृ॒दाभि॒लिप्योप॑ दधाति मेध्य॒त्वाय॑ प॒शुर्वा ए॒ष यद॒ग्निरन्न॑म्प॒शव॑ ए॒ष खलु॒ वा अ॒ग्निर्यत्प॑शुशी॒ऱ्षाणि॒ यं का॒मये॑त॒ कनी॑यो॒ऽस्यान्नम् [41]
5.7.10.3
स्या॒दिति॑ संत॒रां तस्य॑ पशुशी॒ऱ्षाण्युप॑ दध्या॒त्कनी॑य ए॒वास्यान्न॑म्भवति॒ यं का॒मये॑त स॒माव॑द॒स्यान्न॑ स्या॒दिति॑ मध्य॒तस्तस्योप॑ दध्याथ्स॒माव॑दे॒वास्यान्न॑म्भवति॒ यं का॒मये॑त॒ भूयो॒ऽस्यान्न॑ स्या॒दित्यन्ते॑षु॒ तस्य॑ व्यु॒दूह्योप॑ दध्यादन्त॒त ए॒वास्मा॒ अन्न॒मव॑ रुन्द्धे॒ भूयो॒ऽस्यान्न॑म्भवति ।। [42]
5.7.11.0
स्ते॒गान्द्वावि॑शतिः ।।11।।
5.7.11.1
स्ते॒गान्दष्ट्राभ्याम्म॒ण्डूका॒ञ्जम्भ्ये॑भि॒राद॑कां खा॒देनोर्ज॑ ससू॒देनार॑ण्यं॒ जाम्बी॑लेन॒ मृद॑म्ब॒र्स्वे॑भिः॒ शर्क॑राभि॒रव॑का॒मव॑काभिः॒ शर्क॑रामुथ्सा॒देन॑ जि॒ह्वाम॑वक्र॒न्देन॒ तालु॒॒ सर॑स्वतीं जिह्वा॒ग्रेण॑ ।। [43]
5.7.12.0
वाज॒म्पञ्च॑विशतिः ।।12।।
5.7.12.1
वाज॒॒ हनूभ्याम॒प आ॒स्ये॑नादि॒त्याञ्छ्मश्रु॑भिरुपया॒ममध॑रे॒णोष्ठे॑न॒ सदुत्त॑रे॒णान्त॑रेणानूका॒शम्प्र॑का॒शेन॒ बाह्य॑ स्तनयि॒त्नुं नि॑र्बा॒धेन॑ सूर्या॒ग्नी चख्षु॑र्भ्याव्विँ॒द्युतौ॑ क॒नान॑काभ्याम॒शनि॑म्म॒स्तिष्के॑ण॒ बल॑म्म॒ज्जभिः॑ ।। [44]
5.7.13.0
कू॒र्मान्त्रयो॑विशतिः ।।13।।
5.7.13.1
कू॒र्माञ्छ॒फैर॒च्छला॑भिः क॒पिञ्ज॑ला॒न्थ्साम॒ कुष्ठि॑काभिर्ज॒वं जङ्घा॑भिरग॒दं जानु॑भ्याव्वीँ॒र्यं॑ कु॒हाभ्याम्भ॒यम्प्र॑चा॒लाभ्या॒म् गुहो॑पप॒ख्षाभ्या॑म॒श्विना॒वसाभ्या॒मदि॑ति शी॒र्ष्णा निर््ऋ॑तिं॒ निर्जाल्मकेन शी॒र्ष्णा ।। [45]
5.7.14.0
योक्त्र॒मेक॑विशतिः ।।14।।
5.7.14.1
योक्त्रं॒ गृध्रा॑भिर्यु॒गमान॑तेन चि॒त्तम्मन्या॑भिः संक्रो॒शान्प्रा॒णैः प्र॑का॒शेन॒ त्वच॑म्पराका॒शेनान्त॑राम्म॒शका॒न्केशै॒रिन्द्र॒॒ स्वप॑सा॒ वहे॑न॒ बृह॒स्पति॑ शकुनिसा॒देन॒ रथ॑मु॒ष्णिहा॑भिः ।। [46]
5.7.15.0
।।15।।
5.7.15.1
मि॒त्रावरु॑णौ॒ श्रोणीभ्यामिन्द्रा॒ग्नी शि॑ख॒ण्डाभ्या॒मिन्द्रा॒बृह॒स्पती॑ ऊ॒रुभ्या॒मिन्द्रा॒विष्णू॑ अष्ठी॒वद्भ्या॑ सवि॒तार॒म्पुच्छे॑न गन्ध॒र्वाञ्छेपे॑नाप्स॒रसो॑ मु॒ष्काभ्या॒म्पव॑मानम्पा॒युना॑ प॒वित्र॒म्पोत्राभ्यामा॒क्रम॑ण स्थू॒राभ्याम्प्रति॒क्रम॑णं॒ कुष्ठाभ्याम् ।। [47]
5.7.16.0
मि॒त्रावरु॑णा॒विन्द्र॑स्य॒ द्वावि॑शति॒र्द्वावि॑शतिः ।।16।।
5.7.16.1
इन्द्र॑स्य क्रो॒डोऽदि॑त्यै पाज॒स्य॑न्दि॒शां ज॒त्रवो॑ जी॒मूतान्हृदयौप॒शाभ्या॑म॒न्तरि॑ख्षम्पुरि॒तता॒ नभ॑ उद॒र्ये॑णेन्द्रा॒णीम्प्ली॒ह्ना व॒ल्मीकान्क्लो॒म्ना गि॒रीन्प्ला॒शिभिः॑ समु॒द्रमु॒दरे॑ण वैश्वान॒रम्भस्म॑ना ।। [48]
5.7.17.0
पू॒ष्णश्चतु॑र्विशतिः ।।17।।
5.7.17.1
पू॒ष्णो व॑नि॒ष्ठुर॑न्धा॒हेः स्थू॑रगु॒दा स॒र्पान्गुदा॑भिर््ऋ॒तून्पृ॒ष्टीभि॒र्दिव॑म्पृ॒ष्ठेन॒ वसू॑नाम्प्रथ॒मा कीक॑सा रु॒द्राणां द्वि॒तीया॑दि॒त्यानां तृ॒तीयाङ्गि॑रसां चतु॒र्थी सा॒ध्यानाम्पञ्च॒मी विश्वे॑षां दे॒वाना॑ ष॒ष्ठी ।। [49]
5.7.18.0
ओजो॑ विश॒तिः ।।18।।
5.7.18.1
ओजो ग्री॒वाभि॒र्निर््ऋ॑तिम॒स्थभि॒रिन्द्र॒॒ स्वप॑सा॒ वहे॑न रु॒द्रस्य॑ विच॒लः स्क॒न्धो॑ऽहोरा॒त्रयोर्द्वि॒तीयोऽर्धमा॒सानां तृ॒तीयो॑ मा॒सां च॑तु॒र्थ ऋ॑तू॒नाम्प॑ञ्च॒मः सं॑वथ्स॒रस्य॑ ष॒ष्ठः ।। [50]
5.7.19.0
आ॒न॒न्द षोड॑श ।।19।।
5.7.19.1
आ॒न॒न्दं न॒न्दथु॑ना॒ काम॑म्प्रत्या॒साभ्याम्भ॒य शि॑ती॒मभ्याम्प्र॒शिष॑म्प्रशा॒साभ्या॑ सूर्याचन्द्र॒मसौ॒ वृक्याभ्या श्यामशब॒लौ मत॑स्नाभ्या॒व्व्युँ॑ष्टि रू॒पेण॒ निम्रु॑क्ति॒मरू॑पेण ।। [51]
5.7.20.0
अह॑र॒ष्टावि॑शतिः ।।20।।
5.7.20.1
अह॑र्मा॒॒सेन॒ रात्रि॒म्पीव॑सा॒पो यू॒षेण॑ घृ॒त रसे॑न॒ श्यां वस॑या दू॒षीका॑भिऱ्ह्रा॒दुनि॒मश्रु॑भिः॒ पृष्वा॒न्दिव॑ रू॒पेण॒ नख्ष॑त्राणि॒ प्रति॑रूपेण पृथि॒वीं चर्म॑णा छ॒वीं छ॒व्यो॑पाकृ॑ताय॒ स्वाहाल॑ब्धाय॒ स्वाहा॑ हु॒ताय॒ स्वाहा ।। [52]
5.7.21.0
अ॒ग्नेरेका॒न्नत्रि॒॒शत् ।।21।।
5.7.21.1
अ॒ग्नेः प॑ख्ष॒तिः सर॑स्वत्यै॒ निप॑ख्षतिः॒ सोम॑स्य तृ॒तीया॒पां च॑तु॒र्थ्योष॑धीनाम्पञ्च॒मी सं॑वथ्स॒रस्य॑ ष॒ष्ठी म॒रुता॑ सप्त॒मी बृह॒स्पते॑रष्ट॒मी मि॒त्रस्य॑ नव॒मी वरु॑णस्य दश॒मीन्द्र॑स्यैकाद॒शी विश्वे॑षां दे॒वानां द्वाद॒शी द्यावा॑पृथि॒व्योः पा॒र्श्वय्यँ॒मस्य॑ पाटू॒रः ।। [53]
5.7.22.0
वा॒योर॒ष्टावि॑शतिः ।।22।।
5.7.22.1
वा॒योः प॑ख्ष॒तिः सर॑स्वतो॒ निप॑ख्षतिश्च॒न्द्रम॑सस्तृ॒तीया॒ नख्ष॑त्राणां चतु॒र्थी स॑वि॒तुः प॑ञ्च॒मी रु॒द्रस्य॑ ष॒ष्ठी स॒र्पाणा॑ सप्त॒म्य॑र्य॒म्णोऽष्ट॒मी त्वष्टु॑र्नव॒मी धा॒तुर्द॑श॒मीन्द्रा॒ण्या ए॑काद॒श्यदि॑त्यै द्वाद॒शी द्यावा॑पृथि॒व्योः पा॒र्श्वय्यँ॒म्यै॑ पाटू॒रः ।। [54]
5.7.23.0
पन्था॒न्द्वावि॑शतिः ।।23।।
5.7.23.1
पन्था॑मनू॒वृग्भ्या॒॒ संत॑ति स्नाव॒न्याभ्या॒॒ शुकान्पि॒त्तेन॑ हरि॒माणं॑ य॒क्ना हलीख्ष्णान्पापवा॒तेन॑ कू॒श्माञ्छक॑भिः शव॒र्तानूव॑ध्येन॒ शुनो॑ वि॒शस॑नेन स॒र्पाल्लोँ॑हितग॒न्धेन॒ वया॑सि पक्वग॒न्धेन॑ पि॒पीलि॑काः प्रशा॒देन॑ ।। [55]
5.7.24.0
क्रमै॑र॒ष्टाद॑श ।।24।।
5.7.24.1
क्रमै॒रत्य॑क्रमीद्वा॒जी विश्वैर्दे॒वैर्य॒ज्ञियैः संविदा॒नः । स नो॑ नय सुकृ॒तस्य॑ लो॒कं तस्य॑ ते व॒य स्व॒धया॑ मदेम ।। [56]
5.7.25.0
द्यौः पञ्च॑विशतिः ।।25।।
5.7.25.1
द्यौस्ते॑ पृ॒ष्ठम्पृ॑थि॒वी स॒धस्थ॑मा॒त्मान्तरि॑ख्ष समु॒द्रो योनिः॒ सूर्य॑स्ते॒ चख्षु॒र्वातः॑ प्रा॒णश्च॒न्द्रमाः॒ श्रोत्र॒म्मासाश्चार्धमा॒साश्च॒ पर्वाण्यृ॒तवोङ्गा॑नि संवथ्स॒रो म॑हि॒मा ।। [57]
5.7.26.0
यस्मि॑न्न॒ष्टौ च॑ ।।26।।
5.7.26.1
अ॒ग्निः प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तं लो॒कम॑जय॒द्यस्मि॑न्न॒ग्निः स ते॑ लो॒कस्तं जेष्य॒स्यथाव॑ जिघ्र वा॒युः प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तं लो॒कम॑जय॒द्यस्मि॑न्वा॒युः स ते॑ लो॒कस्तस्मात्त्वा॒न्तरेष्यामि॒ यदि॒ नाव॒जिघ्र॑स्यादि॒त्यः प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तं लो॒कम॑जय॒द्यस्मि॑न्नादि॒त्यः स ते॑ लो॒कस्तं जेष्यसि॒ यद्य॑व॒जिघ्र॑सि ।। [58]
6.1.0.0
प्रा॒चीन॑वश॒य्याँव॑न्त ऋख्सा॒मे वाग्वै दे॒वेभ्यो॑ दे॒वा वै दे॑व॒यज॑नङ्क॒द्रूश्च॒ तद्धिर॑ण्य॒॒ षट्प॒दानि॑ ब्रह्मवा॒दिनो॑ वि॒चित्यो॒ यत्क॒लया॑ ते वारु॒णो वै क्री॒तस्सोम॒ एका॑दश ।।11।। प्रा॒चीन॑वश॒॒ स्वाहेत्या॑ह॒ येऽन्तश्श॒रा ह्ये॑ष सन्तप॑सा च॒ यत्क॑र्णगृही॒तेति॑ लोम॒तो वा॑रु॒णष्षट्थ्स॑प्ततिः ।।76।। प्रा॒चीन॑वश॒म्परि॑चरति ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
6.1.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता षष्ठकाण्डे प्रथमः प्रश्नः ।।
6.1.1.0
अ॒ती॒का॒शान्क॑रो॒त्यवे॑शयन्ती॒र्थे स्ना॑ति प्रघा॒तो म॑नु॒ष्या॑णा॒न्तद्वा आङ्क्ते॑ मित्र॒त्वाय॑ प॒ञ्चभि॒रप॑रिवर्गम॒ष्टाच॑त्वारिशच्च ।।1।।
6.1.1.1
प्रा॒चीन॑वशं करोति देवमनु॒ष्या दिशो॒ व्य॑भजन्त॒ प्राचीन्दे॒वा द॑ख्षि॒णा पि॒तरः॑ प्र॒तीचीम्मनु॒ष्या॑ उदी॑ची रु॒द्रा यत्प्रा॒चीन॑वशं क॒रोति॑ देवलो॒कमे॒व तद्यज॑मान उ॒पाव॑र्तते॒ परि॑ श्रयत्य॒न्तऱ्हि॑तो॒ हि दे॑वलो॒को म॑नुष्यलो॒का- न्नास्माल्लो॒काथ्स्वे॑तव्यमि॒वेत्या॑हुः॒ को हि तद्वेद॒ यद्य॒मुष्मि॑ल्लोँ॒केऽस्ति॑ वा॒ न वेति॑ दि॒ख्ष्वती॑का॒शान्क॑रोति [1]
6.1.1.2
उ॒भयोर्लो॒कयो॑र॒भिजि॑त्यै केशश्म॒श्रु व॑पते न॒खानि॒ नि कृ॑न्तते मृ॒ता वा ए॒षा त्वग॑मे॒ध्या यत्के॑शश्म॒श्रु मृ॒तामे॒व त्वच॑ममे॒ध्याम॑प॒हत्य॑ य॒ज्ञियो॑ भू॒त्वा मेध॒मुपै॒त्यङ्गि॑रसः सुव॒र्गं लो॒कय्यँन्तो॒ऽफ्सु दीख्षात॒पसी॒ प्रावे॑शयन्न॒फ्सु स्ना॑ति सा॒ख्षादे॒व दीख्षात॒पसी॒ अव॑ रुन्द्धे ती॒र्थे स्ना॑ति ती॒र्थे हि ते ताम्प्रावे॑शयन्ती॒र्थे स्ना॑ति [2]
6.1.1.3
ती॒र्थमे॒व स॑मा॒नानाम्भवत्य॒पोऽश्ञात्यन्तर॒त ए॒व मेध्यो॑ भवति॒ वास॑सा दीख्षयति सौ॒म्यं वै ख्षौम॑न्दे॒वत॑या॒ सोम॑मे॒ष दे॒वता॒मुपै॑ति॒ यो दीख्ष॑ते॒ सोम॑स्य त॒नूर॑सि त॒नुव॑म्मे पा॒हीत्या॑ह॒ स्वामे॒व दे॒वता॒मुपै॒त्यथो॑ आ॒शिष॑मे॒वैतामा शास्ते॒ऽग्नेस्तू॑षा॒धान॑व्वाँ॒योर्वा॑त॒पान॑म्पितृ॒णान्नी॒विरोष॑धीनाम्प्रघा॒तः [3]
6.1.1.4
आ॒दि॒त्यानाम्प्राचीनता॒नो विश्वे॑षान्दे॒वाना॒मोतु॒र्नख्ष॑त्राणामतीका॒शास्तद्वा ए॒तथ्स॑र्वदेव॒त्यं॑ यद्वासो॒ यद्वास॑सा दी॒ख्षय॑ति॒ सर्वा॑भिरे॒वैनं॑ दे॒वता॑भिर्दीख्षयति ब॒हिःप्रा॑णो॒ वै म॑नु॒ष्य॑स्तस्याश॑नम्प्रा॒णोऽश्ञाति॒ सप्रा॑ण ए॒व दीख्षत॒ आशि॑तो भवति॒ यावा॑ने॒वास्य॑ प्रा॒णस्तेन॑ स॒ह मेध॒मुपै॑ति घृ॒तं दे॒वाना॒म्मस्तु॑ पितृ॒णान्निष्प॑क्वम्मनु॒ष्या॑णा॒न्तद्वै [4]
6.1.1.5
ए॒तथ्स॑र्वदेव॒त्यं॑ यन्नव॑नीत॒य्यँन्नव॑नीतेनाभ्य॒ङ्क्ते सर्वा॑ ए॒व दे॒वताः प्रीणाति॒ प्रच्यु॑तो॒ वा ए॒षोऽस्माल्लो॒कादग॑तो देवलो॒कय्योँ दीख्षि॒तोऽन्त॒रेव॒ नव॑नीत॒न्तस्मा॒न्नव॑नीतेना॒भ्य॑ङ्क्तेऽनुलो॒मय्यँजु॑षा॒ व्यावृ॑त्त्या॒ इन्द्रो॑ वृ॒त्रम॑ह॒न्तस्य॑ क॒नीनि॑का॒ परा॑पत॒त्तदाञ्ज॑नमभव॒द्यदा॒ङ्क्ते चख्षु॑रे॒व भ्रातृ॑व्यस्य वृङ्क्ते॒ दख्षि॑ण॒म्पूर्व॒माङ्क्ते [5]
6.1.1.6
स॒व्य हि पूर्व॑म्मनु॒ष्या॑ आ॒ञ्जते॒ न नि धा॑वते॒ नीव॒ हि म॑नु॒ष्या॑ धाव॑न्ते॒ पञ्च॒ कृत्व॒ आङ्क्ते॒ पञ्चाख्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धे॒ परि॑मित॒माङ्क्तेऽप॑रिमित॒॒ हि म॑नु॒ष्या॑ आ॒ञ्जते॒ सतू॑ल॒याङ्क्तेऽप॑तूलया॒ हि म॑नु॒ष्या॑ आ॒ञ्जते॒ व्यावृ॑त्त्यै॒ यदप॑तूलयाञ्जी॒त वज्र॑ इव स्या॒थ्सतू॑ल॒याङ्क्ते॑ मित्र॒त्वाय॑ [6]
6.1.1.7
इन्द्रो॑ वृ॒त्रम॑ह॒न्थ्सोऽ पोऽ भ्य॑म्रियत॒ तासा॒य्यँन्मेध्यं॑ य॒ज्ञिय॒॒ सदे॑व॒मासी॒त्तदपोद॑क्राम॒त्ते द॒र्भा अ॑भव॒न्॒ यद्द॑र्भपुञ्जी॒लैः प॒वय॑ति॒ या ए॒व मेध्या॑ य॒ज्ञियाः॒ सदे॑वा॒ आप॒स्ताभि॑रे॒वैन॑म्पवयति॒ द्वाभ्याम्पवयत्यहोरा॒त्राभ्या॑मे॒वैन॑म्पवयति त्रि॒भिः प॑वयति॒ त्रय॑ इ॒मे लो॒का ए॒भिरे॒वैनं॑ लो॒कैः प॑वयति प॒ञ्चभिः॑ [7]
6.1.1.8
प॒व॒य॒ति॒ पञ्चाख्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञायै॒वैन॑म्पवयति ष॒ड्भिः प॑वयति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॑म्पवयति स॒प्तभिः॑ पवयति स॒प्त छन्दा॑सि॒ छन्दो॑भिरे॒वैन॑म्पवयति न॒वभिः॑ पवयति॒ नव॒ वै पुरु॑षे प्रा॒णाः सप्रा॑णमे॒वैन॑म्पव- य॒त्येक॑विशत्या पवयति॒ दश॒ हस्त्या॑ अ॒ङ्गुल॑यो॒ दश॒ पद्या॑ आ॒त्मैक॑वि॒॒शो यावा॑ने॒व पुरु॑ष॒स्तमप॑रिवर्गम् [8]
6.1.1.9
प॒व॒य॒ति॒ चि॒त्पति॑स्त्वा पुना॒त्वित्या॑ह॒ मनो॒ वै चि॒त्पति॒र्मन॑सै॒वैन॑म्पवयति वा॒क्पति॑स्त्वा पुना॒त्वित्या॑ह वा॒चैवैन॑म्पवयति दे॒वस्त्वा॑ सवि॒ता पु॑ना॒त्वित्या॑ह सवि॒तृप्र॑सूत ए॒वैन॑म्पवयति॒ तस्य॑ ते पवित्रपते प॒वित्रे॑ण॒ यस्मै॒ कम्पु॒ने तच्छ॑केय॒मित्या॑हा॒शिष॑मे॒वैतामा शास्ते ।। [9]
6.1.2.0
अ॒ग्नये॒ ता वृ॑धात्वृ॒चा स॒ख्यन्तेन॑ जुहोति॒ पञ्च॑दश च ।।2।।
6.1.2.1
याव॑न्तो॒ वै दे॒वा य॒ज्ञायापु॑नत॒ त ए॒वाभ॑व॒न्॒ य ए॒वं वि॒द्वान््य॒ज्ञाय॑ पुनी॒ते भव॑त्ये॒व ब॒हिः प॑वयि॒त्वान्तः प्र पा॑दयति मनुष्यलो॒क ए॒वैन॑म्पवयि॒त्वा पू॒तन्दे॑वलो॒कम्प्र ण॑य॒त्यदीख्षित॒ एक॒याहु॒त्येत्या॑हुः स्रु॒वेण॒ चत॑स्रो जुहोति दीख्षित॒त्वाय॑ स्रु॒चा प॑ञ्च॒मीम्पञ्चाख्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्ध॒ आकूत्यै प्र॒युजे॒ऽग्नये [10]
6.1.2.2
स्वाहेत्या॒हाकूत्या॒ हि पुरु॑षो य॒ज्ञम॒भि प्र॑यु॒ङ्क्ते यजे॒येति॑ मे॒धायै॒ मन॑से॒ऽग्नये॒ स्वाहेत्या॑ह मे॒धया॒ हि मन॑सा॒ पुरु॑षो य॒ज्ञम॑भि॒गच्छ॑ति॒ सर॑स्वत्यै पू॒ष्णेऽग्नये॒ स्वाहेत्या॑ह॒ वाग्वै सर॑स्वती पृथि॒वी पू॒षा वा॒चैव पृ॑थि॒व्या य॒ज्ञम्प्र यु॑ङ्क्त॒ आपो॑ देवीर्बृहतीर्विश्वशम्भुव॒ इत्या॑ह॒ या वै वर्ष्या॒स्ताः [11]
6.1.2.3
आपो॑ दे॒वीर्बृ॑ह॒तीर्वि॒श्वश॑म्भुवो॒ यदे॒तद्यजु॒र्न ब्रू॒याद्दि॒व्या आपोऽशान्ता इ॒मल्लोँ॒कमा ग॑च्छेयु॒रापो॑ देवीर्बृहतीर्विश्वशम्भुव॒ इत्या॑हा॒स्मा ए॒वैना॑ लो॒काय॑ शमयति॒ तस्माच्छा॒न्ता इ॒मल्लोँ॒कमा ग॑च्छन्ति॒ द्यावा॑पृथि॒वी इत्या॑ह॒ द्यावा॑पृथि॒व्योऱ्हि य॒ज्ञ उ॒र्व॑न्तरि॑ख्ष॒मित्या॑हा॒न्तरि॑ख्षे॒ हि य॒ज्ञो बृह॒स्पति॑र्नो ह॒विषा॑ वृधातु [12]
6.1.2.4
इत्या॑ह॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै॑ य॒ज्ञमव॑ रुन्द्धे॒ यद्ब्रू॒याद्वि॑धे॒रिति॑ यज्ञस्था॒णुमृ॑च्छेद्वृधा॒त्वित्या॑ह यज्ञस्था॒णुमे॒व परि॑ वृणक्ति प्र॒जाप॑तिर्य॒ज्ञम॑सृजत॒ सोऽस्माथ्सृ॒ष्टः परा॑ङै॒थ्स प्र यजु॒रव्ली॑ना॒त्प्र साम॒ तमृगुद॑यच्छ॒द्यदृगु॒दय॑च्छ॒त्तदौद्ग्रह॒णस्यौद्ग्रहण॒त्वमृ॒चा [13]
6.1.2.5
जु॒हो॒ति॒ य॒ज्ञस्योद्य॑त्या अनु॒ष्टुप्छन्द॑सा॒मुद॑यच्छ॒दित्या॑हु॒स्तस्मा॑दनु॒ष्टुभा॑ जुहोति य॒ज्ञस्योद्य॑त्यै॒ द्वाद॑श वाथ्सब॒न्धान्युद॑यच्छ॒न्नित्या॑हु॒स्तस्माद्द्वाद॒शभि॑र्वाथ्सबन्ध॒विदो॑ दीख्षयन्ति॒ सा वा ए॒षर्ग॑नु॒ष्टुग्वाग॑नु॒ष्टुग्यदे॒तय॒र्चा दी॒ख्षय॑ति वा॒चैवैन॒॒ सर्व॑या दीख्षयति॒ विश्वे॑ दे॒वस्य॑ ने॒तुरित्या॑ह सावि॒त्र्ये॑तेन॒ मर्तो॑ वृणीत स॒ख्यम् [14]
6.1.2.6
इत्या॑ह पितृदेव॒त्यै॑तेन॒ विश्वे॑ रा॒य इ॑षुध्य॒सीत्या॑ह वैश्वदे॒व्ये॑तेन॑ द्यु॒म्नं वृ॑णीत पु॒ष्यस॒ इत्या॑ह पौ॒ष्ण्ये॑तेन॒ सा वा ए॒षर्क्स॑र्वदेव॒त्या॑ यदे॒तय॒र्चा दी॒ख्षय॑ति॒ सर्वा॑भिरे॒वैनं॑ दे॒वता॑भिर्दीख्षयति स॒प्ताख्ष॑रम्प्रथ॒मम्प॒दम॒ष्टाख्ष॑राणि॒ त्रीणि॒ यानि॒ त्रीणि॒ तान्य॒ष्टावुप॑ यन्ति॒ यानि॑ च॒त्वारि॒ तान्य॒ष्टौ यद॒ष्टाख्ष॑रा॒ तेन॑ [15]
6.1.2.7
गा॒य॒त्री यदेका॑दशाख्षरा॒ तेन॑ त्रि॒ष्टुग्यद्द्वाद॑शाख्षरा॒ तेन॒ जग॑ती॒ सा वा ए॒षर्क्सर्वा॑णि॒ छन्दा॑सि॒ यदे॒तय॒र्चा दी॒ख्षय॑ति॒ सर्वे॑भिरे॒वैनं॒ छन्दो॑भिर्दीख्षयति स॒प्ताख्ष॑रम्प्रथ॒मम्प॒द स॒प्तप॑दा॒ शक्व॑री प॒शवः॒ शक्व॑री प॒शूने॒वाव॑ रुन्द्ध॒ एक॑स्माद॒ख्षरा॒दनाप्तम्प्रथ॒मम्प॒दन्तस्मा॒द्यद्वा॒चोऽनाप्त॒न्तन्म॑नु॒ष्या॑ उप॑ जीवन्ति पू॒र्णया॑ जुहोति पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॒ न्यू॑नया जुहोति॒ न्यू॑ना॒द्धि प्र॒जाप॑तिः प्र॒जा असृ॑जत प्र॒जाना॒॒ सृष्ट्यै ।। [16]
6.1.3.0
रु॒न्ध॒ ए॒ष तस्माच्छर॒मयी॒ यूप॒स्तृती॑यम्मिथुन॒त्वाय॒ जन्म॒ हस्ते॑ना॒ष्टाच॑त्वारिशच्च ।।3।।
6.1.3.1
ऋ॒क्सा॒मे वै दे॒वेभ्यो॑ य॒ज्ञायाति॑ष्ठमाने॒ कृष्णो॑ रू॒पं कृ॒त्वाप॒क्रम्या॑तिष्ठता॒न्ते॑ऽमन्यन्त॒ यं वा इ॒मे उ॑पाव॒र्थ्स्यतः॒ स इ॒दं भ॑विष्य॒तीति॒ ते उपा॑मन्त्रयन्त॒ ते अ॑होरा॒त्रयोर्महि॒मान॑मपनि॒धाय॑ दे॒वानु॒पाव॑र्तेतामे॒ष वा ऋ॒चो वर्णो॒ यच्छु॒क्लं कृ॑ष्णाजि॒नस्यै॒ष साम्नो॒ यत्कृ॒ष्णमृ॑क्सा॒मयोः॒ शिल्पे स्थ॒ इत्या॑हर्क्सा॒मे ए॒वाव॑ रुन्ध ए॒षः [17]
6.1.3.2
वा अह्नो॒ वर्णो॒ यच्छु॒क्लं कृ॑ष्णाजि॒नस्यै॒ष रात्रि॑या॒ यत्कृ॒ष्णं यदे॒वैन॑यो॒स्तत्र॒ न्य॑क्तं॒ तदे॒वाव॑ रुन्द्धे कृष्णाजि॒नेन॑ दीख्षयति॒ ब्रह्म॑णो॒ वा ए॒तद्रू॒पं यत्कृ॑ष्णाजि॒नम्ब्रह्म॑णै॒वैनं॑ दीख्षयती॒मान्धिय॒॒ शिख्ष॑माणस्य दे॒वेत्या॑ह यथाय॒जुरे॒वैतद्गर्भो॒ वा ए॒ष यद्दीख्षि॒त उल्बं॒ वासः॒ प्रोर्णु॑ते॒ तस्मात् [18]
6.1.3.3
गर्भाः॒ प्रावृ॑ता जायन्ते॒ न पु॒रा सोम॑स्य क्र॒यादपोर्ण्वीत॒ यत्पु॒रा सोम॑स्य क्र॒याद॑पोर्ण्वी॒त गर्भाः प्र॒जानाम्परा॒पातु॑काः स्युः क्री॒ते सोमेऽपोर्णुते॒ जाय॑त ए॒व तदथो॒ यथा॒ वसी॑यासम्प्रत्यपोर्णु॒ते ता॒दृगे॒व तदङ्गि॑रसः सुव॒र्गं लो॒कय्यँन्त॒ ऊर्जं॒ व्य॑भजन्त॒ ततो॒ यद॒त्यशि॑ष्यत॒ ते श॒रा अ॑भव॒न्नूर्ग्वै श॒रा यच्छ॑र॒मयी [19]
6.1.3.4
मेख॑ला॒ भव॒त्यूर्ज॑मे॒वाव॑ रुन्द्धे मध्य॒तः सन्न॑ह्यति मध्य॒त ए॒वास्मा॒ ऊर्जं॑ दधाति॒ तस्मान्मध्य॒त ऊ॒र्जा भु॑ञ्जत ऊ॒र्ध्वं वै पुरु॑षस्य॒ नाभ्यै॒ मेध्य॑मवा॒चीन॑ममे॒ध्यं यन्म॑ध्य॒तः सं॒नह्य॑ति॒ मेध्यं॑ चै॒वास्या॑मे॒ध्यं च॒ व्याव॑र्तय॒तीन्द्रो॑ वृ॒त्राय॒ वज्र॒म्प्राह॑र॒थ्स त्रे॒धा व्य॑भव॒थ्स्फ्यस्तृती॑य॒॒ रथ॒स्तृती॑यं॒ यूप॒स्तृती॑यम् [20]
6.1.3.5
येऽन्तःश॒रा अशीर्यन्त॒ ते श॒रा अ॑भव॒न्तच्छ॒राणा॑ शर॒त्वव्वँज्रो॒ वै श॒राः ख्षुत्खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ यच्छ॑र॒मयी॒ मेख॑ला॒ भव॑ति॒ वज्रे॑णै॒व सा॒ख्षात्ख्षुध॒म्भ्रातृ॑व्यम्मध्य॒तोऽप॑ हते त्रि॒वृद्भ॑वति त्रि॒वृद्वै प्रा॒णस्त्रि॒वृत॑मे॒व प्रा॒णम्म॑ध्य॒तो यज॑माने दधाति पृ॒थ्वी भ॑वति॒ रज्जू॑ना॒व्व्याँवृ॑त्त्यै॒ मेख॑लया॒ यज॑मानन्दीख्षयति॒ योक्त्रे॑ण॒ पत्नीम्मिथुन॒त्वाय॑ [21]
6.1.3.6
य॒ज्ञो दख्षि॑णाम॒भ्य॑ध्याय॒त्ता सम॑भव॒त्तदिन्द्रो॑ऽचाय॒थ्सो॑ऽमन्यत॒ यो वा इ॒तो ज॑नि॒ष्यते॒ स इ॒दम्भ॑विष्य॒तीति॒ ताम्प्रावि॑श॒त्तस्या॒ इन्द्र॑ ए॒वाजा॑यत॒ सो॑ऽमन्यत॒ यो वै मदि॒तोऽप॑रो जनि॒ष्यते॒ स इ॒दम्भ॑विष्य॒तीति॒ तस्या॑ अनु॒मृश्य॒ योनि॒माच्छि॑न॒थ्सा सू॒तव॑शाभव॒त्तथ्सू॒तव॑शायै॒ जन्म॑ [22]
6.1.3.7
ता हस्ते॒ न्य॑वेष्टयत॒ ताम्मृ॒गेषु॒ न्य॑दधा॒थ्सा कृ॑ष्णविषा॒णाभ॑व॒दिन्द्र॑स्य॒ योनि॑रसि॒ मा मा॑ हिसी॒रिति॑ कृष्णविषा॒णाम्प्र य॑च्छति॒ सयो॑निमे॒व य॒ज्ञं क॑रोति॒ सयो॑नि॒न्दख्षि॑णा॒॒ सयो॑नि॒मिन्द्र॑ सयोनि॒त्वाय॑ कृ॒ष्यै त्वा॑ सुस॒स्याया॒ इत्या॑ह॒ तस्मा॑दकृष्टप॒च्या ओष॑धयः पच्यन्ते सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्य॒ इत्या॑ह॒ तस्मा॒दोष॑धयः॒ फलं॑ गृह्णन्ति॒ यद्धस्ते॑न [23]
6.1.3.8
क॒ण्डू॒येत॑ पामन॒म्भावु॑काः प्र॒जाः स्यु॒र्यथ्स्मये॑त नग्न॒म्भावु॑काः कृष्णविषा॒णया॑ कण्डूयतेऽपि॒गृह्य॑ स्मयते प्र॒जानां गोपी॒थाय॒ न पु॒रा दख्षि॑णाभ्यो॒ नेतोः कृष्णविषा॒णामव॑ चृते॒द्यत्पु॒रा दख्षि॑णाभ्यो॒ नेतोः कृष्णविषा॒णामव॑चृ॒तेद्योनिः॑ प्र॒जानाम्परा॒पातु॑का स्यान्नी॒तासु॒ दख्षि॑णासु॒ चात्वा॑ले कृष्णविषा॒णाम्प्रास्य॑ति॒ योनि॒र्वै य॒ज्ञस्य॒ चात्वा॑ल॒य्योँनिः॑ कृष्णविषा॒णा योना॑वे॒व योनि॑न्दधाति य॒ज्ञस्य॑ सयोनि॒त्वाय॑ ।। [24]
6.1.4.0
भु॒ञ्ज॒ते॒ऽयञ्छि॑न्द्याद्रुन्धे॒ऽग्निरा॑ह दे॒व इय॑द्दे॒वताभ्य॒ आ त्रय॑स्त्रिशच्च ।।4।।
6.1.4.1
वाग्वै दे॒वेभ्योऽपाक्रामद्यज्ञा॒याति॑ष्ठमाना॒ सा वन॒स्पती॒न्प्रावि॑श॒थ्सैषा वाग्वन॒स्पति॑षु वदति॒ या दु॑न्दु॒भौ या तूण॑वे॒ या वीणा॑या॒य्यँद्दीख्षितद॒ण्डम्प्र॒यच्छ॑ति॒ वाच॑मे॒वाव॑ रुन्द्ध॒ औदु॑म्बरो भव॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वाव॑ रुन्द्धे॒ मुखे॑न॒ सम्मि॑तो भवति मुख॒त ए॒वास्मा॒ ऊर्जं॑ दधाति॒ तस्मान्मुख॒त ऊ॒र्जा भु॑ञ्जते [25]
6.1.4.2
क्री॒ते सोमे॑ मैत्रावरु॒णाय॑ द॒ण्डम्प्र य॑च्छति मैत्रावरु॒णो हि पु॒रस्ता॑दृ॒त्विग्भ्यो॒ वाचं॑ वि॒भज॑ति॒ तामृ॒त्विजो॒ यज॑माने॒ प्रति॑ ष्ठापयन्ति॒ स्वाहा॑ य॒ज्ञम्मन॒सेत्या॑ह॒ मन॑सा॒ हि पुरु॑षो य॒ज्ञम॑भि॒गच्छ॑ति॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒मित्या॑ह॒ द्यावा॑पृथि॒व्योऱ्हि य॒ज्ञः स्वाहो॒रोर॒न्तरि॑ख्षा॒दित्या॑हा॒न्तरि॑ख्षे॒ हि य॒ज्ञः स्वाहा॑ य॒ज्ञं वाता॒दार॑भ॒ इत्या॑हा॒यम् [26]
6.1.4.3
वाव यः पव॑ते॒ स य॒ज्ञस्तमे॒व सा॒ख्षादा र॑भते मु॒ष्टी क॑रोति॒ वाचं॑ यच्छति य॒ज्ञस्य॒ धृत्या॒ अदीख्षिष्टा॒यम्ब्राह्म॒ण इति॒ त्रिरु॑पा॒॒श्वा॑ह दे॒वेभ्य॑ ए॒वैन॒म्प्राह॒ त्रिरु॒च्चैरु॒भयेभ्य ए॒वैनं॑ देवमनु॒ष्येभ्यः॒ प्राह॒ न पु॒रा नख्ष॑त्रेभ्यो॒ वाचं॒ वि सृ॑जे॒द्यत्पु॒रा नख्ष॑त्रेभ्यो॒ वाचं॑ विसृ॒जेद्य॒ज्ञं विच्छि॑न्द्यात् [27]
6.1.4.4
उदि॑तेषु॒ नख्ष॑त्रेषु व्र॒तं कृ॑णु॒तेति॒ वाचं॒ वि सृ॑जति य॒ज्ञव्र॑तो॒ वै दीख्षि॒तो य॒ज्ञमे॒वाभि वाचं॒ वि सृ॑जति॒ यदि॑ विसृ॒जेद्वैष्ण॒वीमृच॒मनु॑ ब्रूयाद्य॒ज्ञो वै विष्णु॑र्य॒ज्ञेनै॒व य॒ज्ञ सं त॑नोति॒ दैवी॒न्धिय॑म्मनामह॒ इत्या॑ह य॒ज्ञमे॒व तन्म्र॑दयति सुपा॒रा नो॑ अस॒द्वश॒ इत्या॑ह॒ व्यु॑ष्टिमे॒वाव॑ रुन्द्धे [28]
6.1.4.5
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति होत॒व्यं॑ दीख्षि॒तस्य॑ गृ॒हा(३)इ न हो॑त॒व्या(३)मिति॑ ह॒विर्वै दीख्षि॒तो यज्जु॑हु॒याद्यज॑मानस्याव॒दाय॑ जुहुया॒द्यन्न जु॑हु॒याद्य॑ज्ञप॒रुर॒न्तरि॑या॒द्ये दे॒वा मनो॑जाता मनो॒युज॒ इत्या॑ह प्रा॒णा वै दे॒वा मनो॑जाता मनो॒युज॒स्तेष्वे॒व प॒रोख्षं॑ जुहोति॒ तन्नेव॑ हु॒तं नेवाहु॑त स्व॒पन्तं॒ वै दीख्षि॒त रख्षा॑सि जिघासन्त्य॒ग्निः [29]
6.1.4.6
खलु॒ वै र॑ख्षो॒हाग्ने॒ त्व सु जा॑गृहि व॒य सु म॑न्दिषीम॒हीत्या॑हा॒ग्निमे॒वाधि॒पां कृ॒त्वा स्व॑पिति॒ रख्ष॑सा॒मप॑हत्या अव्र॒त्यमि॑व॒ वा ए॒ष क॑रोति॒ यो दीख्षि॒तः स्वपि॑ति॒ त्वम॑ग्ने व्रत॒पा अ॒सीत्या॑हा॒ग्निर्वै दे॒वानां व्र॒तप॑तिः॒ स ए॒वैनं॑ व्र॒तमाल॑म्भयति दे॒व आ मर्त्ये॒ष्वेत्या॑ह दे॒वः [30]
6.1.4.7
ह्ये॑ष सन्मर्त्ये॑षु॒ त्वं य॒ज्ञेष्वीड्य॒ इत्या॑है॒त हि य॒ज्ञेष्वीड॒तेऽप॒ वै दीख्षि॒ताथ्सु॑षु॒पुष॑ इन्द्रि॒यं दे॒वताः क्रामन्ति॒ विश्वे॑ दे॒वा अ॒भि मामाव॑वृत्र॒न्नित्या॑हेन्द्रि॒येणै॒वैनं॑ दे॒वता॑भिः॒ सं न॑यति॒ यदे॒तद्यजु॒र्न ब्रू॒याद्याव॑त ए॒व प॒शून॒भि दीख्षे॑त॒ ताव॑न्तोऽस्य प॒शवः॑ स्यू॒ रास्वेय॑त् [31]
6.1.4.8
सो॒मा भूयो॑ भ॒रेत्या॒हाप॑रिमिताने॒व प॒शूनव॑ रुन्द्धे च॒न्द्रम॑सि॒ मम॒ भोगा॑य भ॒वेत्या॑ह यथादेव॒तमे॒वैनाः॒ प्रति॑ गृह्णाति वा॒यवे त्वा॒ वरु॑णाय॒ त्वेति॒ यदे॒वमे॒ता नानु॑दि॒शेदय॑थादेवतं॒ दख्षि॑णा गमये॒दा दे॒वताभ्यो वृश्च्येत॒ यदे॒वमे॒ता अ॑नुदि॒शति॑ यथादेव॒तमे॒व दख्षि॑णा गमयति॒ न दे॒वताभ्य॒ आ [32]
6.1.4.9
वृ॒श्च्य॒ते॒ देवी॑रापो अपां नपा॒दित्या॑ह॒ यद्वो॒ मेध्यं॑ य॒ज्ञिय॒॒ सदे॑वं॒ तद्वो॒ माव॑ क्रमिष॒मिति॒ वावैतदा॒हाच्छि॑न्नं॒ तन्तु॑म्पृथि॒व्या अनु॑ गेष॒मित्या॑ह॒ सेतु॑मे॒व कृ॒त्वात्ये॑ति ।। [33]
6.1.5.0
प्रज्ञात्यै पश्यत्यनूया॒जव॒द्यज॑मा॒नोऽनु॑ पुरोनुवा॒क्यास्ता अ॒ष्टौ च॑ ।।5।।
6.1.5.1
दे॒वा वै दे॑व॒यज॑नमध्यव॒साय॒ दिशो॒ न प्राजा॑न॒न्तेऽ न्योन्यमुपा॑धाव॒न्त्वया॒ प्र जा॑नाम॒ त्वयेति॒ तेऽदि॑त्या॒॒ सम॑ध्रियन्त॒ त्वया॒ प्र जा॑ना॒मेति॒ साब्र॑वी॒द्वरं॑ वृणै॒ मत्प्रा॑यणा ए॒व वो॑ य॒ज्ञा मदु॑दयना अस॒न्निति॒ तस्मा॑दादि॒त्यः प्रा॑य॒णीयो॑ य॒ज्ञाना॑मादि॒त्य उ॑दय॒नीयः॒ पञ्च॑ दे॒वता॑ यजति॒ पञ्च॒ दिशो॑ दि॒शाम्प्रज्ञात्यै [34]
6.1.5.2
अथो॒ पञ्चाख्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धे॒ पथ्या॑ स्व॒स्तिम॑यज॒न्प्राची॑मे॒व तया॒ दिश॒म्प्राजा॑नन्न॒ग्निना॑ दख्षि॒णा सोमे॑न प्र॒तीची॑ सवि॒त्रोदी॑ची॒मदि॑त्यो॒र्ध्वाम्पथ्या॑ स्व॒स्तिं य॑जति॒ प्राची॑मे॒व तया॒ दिश॒म्प्र जा॑नाति॒ पथ्या॑ स्व॒स्तिमि॒ष्ट्वाग्नीषोमौ॑ यजति॒ चख्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यद॒ग्नीषोमौ॒ ताभ्या॑मे॒वानु॑ पश्यति [35]
6.1.5.3
अ॒ग्नीषोमा॑वि॒ष्ट्वा स॑वि॒तारं॑ यजति सवि॒तृप्र॑सूत ए॒वानु॑ पश्यति सवि॒तार॑मि॒ष्ट्वादि॑तिं यजती॒यं वा अदि॑तिर॒स्यामे॒व प्र॑ति॒ष्ठायानु॑ पश्य॒त्यदि॑तिमि॒ष्ट्वा मा॑रु॒तीमृच॒मन्वा॑ह म॒रुतो॒ वै दे॒वाना॒व्विँशो॑ देववि॒शं खलु॒ वै कल्प॑मानम्मनुष्यवि॒श- मनु॑ कल्पते॒ यन्मा॑रु॒तीमृच॑म॒न्वाह॑ वि॒शां कॢप्त्यै ब्रह्मवा॒दिनो॑ वदन्ति प्रया॒जव॑दननूया॒जम्प्रा॑य॒णीयं॑ का॒र्य॑मनूया॒जव॑त् [36]
6.1.5.4
अ॒प्र॒या॒जमु॑दय॒नीय॒मिती॒मे वै प्र॑या॒जा अ॒मी अ॑नूया॒जाः सैव सा य॒ज्ञस्य॒ संत॑ति॒स्तत्तथा॒ न का॒र्य॑मा॒त्मा वै प्र॑या॒जाः प्र॒जानू॑या॒जा यत्प्र॑या॒जान॑न्तरि॒यादा॒त्मान॑म॒न्तरि॑या॒द्यद॑नूया॒जान॑न्तरि॒यात्प्र॒जाम॒न्तरि॑या॒द्यतः॒ खलु॒ वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तदनु॑ य॒ज्ञः परा॑ भवति य॒ज्ञम्प॑रा॒भव॑न्तं॒ यज॑मा॒नोऽनु॑ [37]
6.1.5.5
परा॑ भवति प्रया॒जव॑दे॒वानू॑या॒जव॑त्प्राय॒णीयं॑ का॒र्य॑म्प्रया॒जव॑दनूया॒जव॑दुदय॒नीयं॒ नात्मान॑मन्त॒रेति॒ न प्र॒जां न य॒ज्ञः प॑रा॒भव॑ति॒ न यज॑मानः प्राय॒णीय॑स्य निष्का॒स उ॑दय॒नीय॑म॒भि निर्व॑पति॒ सैव सा य॒ज्ञस्य॒ संत॑ति॒र्याः प्रा॑य॒णीय॑स्य या॒ज्या॑ यत्ता उ॑दय॒नीय॑स्य या॒ज्याः कु॒र्यात्परा॑ङ॒मुं लो॒कमा रो॑हेत्प्र॒मायु॑कः स्या॒द्याः प्रा॑य॒णीय॑स्य पुरोनुवा॒क्यास्ता उ॑दय॒नीय॑स्य या॒ज्याः करोत्य॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति ।। [38]
6.1.6.0
निष्क्री॑णीष्व॒ दख्षि॑णाभिश्च वदन्ति॒ मन्य॑न्ते गन्ध॒र्वेभ्यो॑ ब॒हुत॑याः पिङ्गा॒ख्ष्या दश॑ च ।।6।।
6.1.6.1
क॒द्रूश्च॒ वै सु॑प॒र्णी चात्मरू॒पयो॑रस्पर्धेता॒॒ सा क॒द्रूः सु॑प॒र्णीम॑जय॒त्साब्र॑वीत्तृ॒तीय॑स्यामि॒तो दि॒वि सोम॒स्तमा ह॑र॒ तेना॒त्मानं॒ निष्क्री॑णी॒ष्वेती॒यं वै क॒द्रूर॒सौ सु॑प॒र्णी छन्दा॑सि सौपर्णे॒याः साब्र॑वीद॒स्मै वै पि॒तरौ॑ पु॒त्रान्बि॑भृतस्तृ॒तीय॑स्यामि॒तो दि॒वि सोम॒स्तमा ह॑र॒ तेना॒त्मानं॒ निष्क्री॑णीष्व [39]
6.1.6.2
इति॑ मा क॒द्रूर॑वोच॒दिति॒ जग॒त्युद॑पत॒च्चतु॑र्दशाख्षरा स॒ती साप्राप्य॒ न्य॑वर्तत॒ तस्यै॒ द्वे अ॒ख्षरे॑ अमीयेता॒॒ सा प॒शुभि॑श्च दी॒ख्षया॒ चाग॑च्छ॒त्तस्मा॒ज्जग॑ती॒ छन्द॑साम्पश॒व्य॑तमा॒ तस्मात्पशु॒मन्तं॑ दी॒ख्षोप॑ नमति त्रि॒ष्टुगुद॑पत॒त्त्रयो॑दशाख्षरा स॒ती साप्राप्य॒ न्य॑वर्तत॒ तस्यै॒ द्वे अ॒ख्षरे॑ अमीयेता॒॒ सा दख्षि॑णाभिश्च [40]
6.1.6.3
तप॑सा॒ चाग॑च्छ॒त्तस्मात्त्रि॒ष्टुभो॑ लो॒के माध्यं॑दिने॒ सव॑ने॒ दख्षि॑णा नीयन्त ए॒तत्खलु॒ वाव तप॒ इत्या॑हु॒र्यः स्वं ददा॒तीति॑ गाय॒त्र्युद॑पत॒च्चतु॑रख्षरा स॒त्य॑जया॒ ज्योति॑षा॒ तम॑स्या अ॒जाभ्य॑रुन्द्ध॒ तद॒जाया॑ अज॒त्व सा सोमं॒ चाह॑रच्च॒त्वारि॑ चा॒ख्षरा॑णि साष्टाख्ष॑रा॒ सम॑पद्यत ब्रह्मवा॒दिनो॑ वदन्ति [41]
6.1.6.4
कस्माथ्स॒त्याद्गा॑य॒त्री कनि॑ष्ठा॒ छन्द॑सा स॒ती य॑ज्ञमु॒खम्परी॑या॒येति॒ यदे॒वादः सोम॒माह॑र॒त्तस्माद्यज्ञमु॒खम्पर्यै॒त् तस्मात्तेज॒स्विनी॑तमा प॒द्भ्यां द्वे सव॑ने स॒मगृ॑ह्णा॒न्मुखे॒नैक॒य्यँन्मुखे॑न स॒मगृ॑ह्णा॒त्तद॑धय॒त्तस्मा॒द्द्वे सव॑ने शु॒क्रव॑ती प्रातःसव॒नं च॒ माध्यं॑दिनं च॒ तस्मात्तृतीयसव॒न ऋ॑जी॒षम॒भि षु॑ण्वन्ति धी॒तमि॑व॒ हि मन्य॑न्ते [42]
6.1.6.5
आ॒शिर॒मव॑ नयति सशुक्र॒त्वायाथो॒ सम्भ॑रत्ये॒वैन॒त्त सोम॑माह्रि॒यमा॑णं गन्ध॒र्वो वि॒श्वाव॑सुः॒ पर्य॑मुष्णा॒त्स ति॒स्रो रात्रीः॒ परि॑मुषितोऽवस॒त्तस्मात्ति॒स्रो रात्रीः क्री॒तः सोमो॑ वसति॒ ते दे॒वा अ॑ब्रुव॒न्थ्स्त्रीका॑मा॒ वै ग॑न्ध॒र्वाः स्त्रि॒या निष्क्री॑णा॒मेति॒ ते वाच॒॒ स्त्रिय॒मेक॑हायनीं कृ॒त्वा तया॒ निर॑क्रीण॒न्थ्सा रो॒हिद्रू॒पं कृ॒त्वा ग॑न्ध॒र्वेभ्यः॑ [43]
6.1.6.6
अ॒प॒क्रम्या॑तिष्ठ॒त्तद्रो॒हितो॒ जन्म॒ ते दे॒वा अ॑ब्रुव॒न्नप॑ यु॒ष्मदक्र॑मी॒न्नास्मानु॒पाव॑र्तते॒ वि ह्व॑यामहा॒ इति॒ ब्रह्म॑ गन्ध॒र्वा अव॑द॒न्नगा॑यन्दे॒वाः सा दे॒वान्गाय॑त उ॒पाव॑र्तत॒ तस्मा॒द्गाय॑न्त॒॒ स्त्रियः॑ कामयन्ते॒ कामु॑का एन॒॒ स्त्रियो॑ भवन्ति॒ य ए॒वं वेदाथो॒ य ए॒वं वि॒द्वानपि॒ जन्ये॑षु॒ भव॑ति॒ तेभ्य॑ ए॒व द॑दत्यु॒त यद्ब॒हुत॑याः [44]
6.1.6.7
भव॒न्त्येक॑हायन्या क्रीणाति वा॒चैवैन॒॒ सर्व॑या क्रीणाति॒ तस्मा॒देक॑हायना मनु॒ष्या॑ वाचं॑ वद॒न्त्यकू॑ट॒याऽक॑र्ण॒याऽ का॑ण॒याऽश्लो॑ण॒याऽस॑प्तशफया क्रीणाति॒ सर्व॑यै॒वैनं॑ क्रीणाति॒ यच्छ्वे॒तया क्रीणी॒याद्दु॒श्चर्मा॒ यज॑मानः स्या॒द्यत्कृ॒ष्णया॑नु॒स्तर॑णी स्यात्प्र॒मायु॑को॒ यज॑मानः स्या॒द्यद्द्वि॑रू॒पया॒ वात्र॑घ्नी स्या॒त्स वा॒न्यं जि॑नी॒यात्तं वा॒न्यो जि॑नीयादरु॒णया॑ पिङ्गा॒ख्ष्या क्री॑णात्ये॒तद्वै सोम॑स्य रू॒प स्वयै॒वैनं॑ दे॒वत॑या क्रीणाति ।। [45]
6.1.7.0
सत॑नु॒व्विँष्ण॑व॒ इत्या॑ह स॒मारो॑हति॒ ध्याय॑ति॒ तद्वा॒चा यज॑मानः स्यात्करोति क्रू॒रो वेद॑ ।।7।।
6.1.7.1
तद्धिर॑ण्यमभव॒त्तस्मा॑द॒द्भ्यो हिर॑ण्यम्पुनन्ति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्माथ्स॒त्याद॑न॒स्थिके॑न प्र॒जाः प्र॒वीय॑न्तेऽ- स्थ॒न्वतीर्जायन्त॒ इति॒ यद्धिर॑ण्यं घृ॒ते॑ऽव॒धाय॑ जु॒होति॒ तस्मा॑दन॒स्थिके॑न प्र॒जाः प्र वी॑यन्तेऽस्थ॒न्वतीर्जायन्त ए॒तद्वा अ॒ग्नेः प्रि॒यं धाम॒ यद्घृ॒तं तेजो॒ हिर॑ण्यमि॒यं ते॑ शुक्र त॒नूरि॒दं वर्च॒ इत्या॑ह॒ सते॑जसमे॒वैन॒॒ सत॑नुम् [46]
6.1.7.2
क॒रो॒त्यथो॒ सम्भ॑रत्ये॒वैन॒य्यँदब॑द्धमवद॒ध्याद्गर्भाः प्र॒जानाम्परा॒पातु॑काः स्युर्ब॒द्धमव॑ दधाति॒ गर्भा॑णां॒ धृत्यै॑ निष्ट॒र्क्य॑म्बध्नाति प्र॒जानाम्प्र॒जन॑नाय॒ वाग्वा ए॒षा यथ्सो॑म॒क्रय॑णी॒ जूर॒सीत्या॑ह॒ यद्धि मन॑सा॒ जव॑ते॒ तद्वा॒चा वद॑ति धृ॒ता मन॒सेत्या॑ह॒ मन॑सा॒ हि वाग्धृ॒ता जुष्टा॒ विष्ण॑व॒ इत्या॑ह [47]
6.1.7.3
य॒ज्ञो वै विष्णु॑र्य॒ज्ञायै॒वैनां॒ जुष्टां करोति॒ तस्यास्ते स॒त्यस॑वसः प्रस॒व इत्या॑ह सवि॒तृप्र॑सूतामे॒व वाच॒मव॑ रुन्द्धे॒ काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञ रख्षा॑सि जिघासन्त्ये॒ष खलु॒ वा अर॑ख्षोहतः॒ पन्था॒ योऽग्नेश्च॒ सूर्य॑स्य च॒ सूर्य॑स्य॒ चख्षु॒रारु॑हम॒ग्नेर॒ख्ष्णः क॒नीनि॑का॒मित्या॑ह॒ य ए॒वार॑ख्षोहतः॒ पन्था॒स्त स॒मारो॑हति [48]
6.1.7.4
वाग्वा ए॒षा यथ्सो॑म॒क्रय॑णी॒ चिद॑सि म॒नासीत्या॑ह॒ शास्त्ये॒वैना॑मे॒तत्तस्माच्छि॒ष्टाः प्र॒जा जा॑यन्ते॒ चिद॒सीत्या॑ह॒ यद्धि मन॑सा चे॒तय॑ते॒ तद्वा॒चा वद॑ति म॒नासीत्या॑ह॒ यद्धि मन॑साभि॒गच्छ॑ति॒ तत्क॒रोति॒ धीर॒सीत्या॑ह॒ यद्धि मन॑सा॒ ध्याय॑ति॒ तद्वा॒चा [49]
6.1.7.5
वद॑ति॒ दख्षि॑णा॒सीत्या॑ह॒ दख्षि॑णा ह्ये॑षा य॒ज्ञिया॒सीत्या॑ह य॒ज्ञिया॑मे॒वैनां करोति ख्ष॒त्रिया॒सीत्या॑ह ख्ष॒त्रिया॒ ह्ये॑षादि॑तिरस्युभ॒यतः॑शी॒ऱ्ष्णीत्या॑ह॒ यदे॒वादि॒त्यः प्रा॑य॒णीयो॑ य॒ज्ञाना॑मादि॒त्य उ॑दय॒नीय॒स्तस्मा॑दे॒वमा॑ह॒ यदब॑द्धा॒ स्यादय॑ता स्या॒द्यत्प॑दिब॒द्धानु॒स्तर॑णी स्यात्प्र॒मायु॑को॒ यज॑मानः स्यात् [50]
6.1.7.6
यत्क॑र्णगृही॒ता वार्त्र॑घ्नी स्या॒त्स वा॒न्यं जि॑नी॒यात्तं वा॒न्यो जि॑नीयान्मि॒त्रस्त्वा॑ प॒दि ब॑ध्ना॒त्वित्या॑ह मि॒त्रो वै शि॒वो दे॒वाना॒न्तेनै॒वैनाम्प॒दि ब॑ध्नाति पू॒षाध्व॑नः पा॒त्वित्या॑हे॒यं वै पू॒षेमामे॒वास्या॑ अधि॒पाम॑क॒स्सम॑ष्ट्या॒ इन्द्रा॒याध्य॑ख्षा॒येत्या॒हेन्द्र॑मे॒वास्या॒ अध्य॑ख्षं करोति [51]
6.1.7.7
अनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒तेत्या॒हानु॑मतयै॒वैन॑या क्रीणाति॒ सा दे॑वि दे॒वमच्छे॒हीत्या॑ह दे॒वी ह्ये॑षा दे॒वः सोम॒ इन्द्रा॑य॒ सोम॒मित्या॒हेन्द्रा॑य॒ हि सोम॑ आह्रि॒यते॒ यदे॒तद्यजु॒र्न ब्रू॒यात्पराच्ये॒व सो॑म॒क्रय॑णीयाद्रु॒द्रस्त्वा व॑र्तय॒त्वित्या॑ह रु॒द्रो वै क्रू॒रः [52]
6.1.7.8
दे॒वाना॒न्तमे॒वास्यै॑ प॒रस्ताद्दधा॒त्यावृ॑त्त्यै क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ यद्रु॒द्रस्य॑ की॒र्तय॑ति मि॒त्रस्य॑ प॒थेत्या॑ह॒ शान्त्यै॑ वा॒चा वा ए॒ष वि क्री॑णीते॒ यः सो॑म॒क्रय॑ण्या स्व॒स्ति सोम॑सखा॒ पुन॒रेहि॑ स॒ह र॒य्येत्या॑ह वा॒चैव वि॒क्रीय॒ पुन॑रा॒त्मन्वाचं॑ ध॒त्तेऽनु॑पदासुकास्य॒ वाग्भ॑वति॒ य ए॒वं वेद॑ ।। [53]
6.1.8.0
म॒हि॒मान॒॒ स्वाहाप॑हत्या अध्व॒र्युर्धी॑यते॒ चतु॑र्विHशतिश्च ।।8।।
6.1.8.1
षट्प॒दान्यनु॒ नि क्रा॑मति षड॒हं वाङ्नाति॑ वदत्यु॒त सं॑वथ्स॒रस्याय॑ने॒ याव॑त्ये॒व वाक्तामव॑ रुन्द्धे सप्त॒मे प॒दे जु॑होति स॒प्तप॑दा॒ शक्व॑री प॒शवः॒ शक्व॑री प॒शूने॒वाव॑ रुन्द्धे स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्तार॒ण्याः स॒प्त छन्दा॑स्यु॒भय॒स्याव॑रुद्ध्यै॒ वस्व्य॑सि रु॒द्रासीत्या॑ह रू॒पमे॒वास्या॑ ए॒तन्म॑हि॒मानम् [54]
6.1.8.2
व्याच॑ष्टे॒ बृह॒स्पति॑स्त्वा सु॒म्ने र॑ण्व॒त्वित्या॑ह॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै॑ प॒शूनव॑ रुन्द्धे रु॒द्रो वसु॑भि॒रा चि॑के॒त्वित्या॒हावृ॑त्त्यै पृथि॒व्यास्त्वा॑ मू॒र्धन्ना जि॑घर्मि देव॒यज॑न॒ इत्या॑ह पृथि॒व्या ह्ये॑ष मू॒र्धा यद्दे॑व॒यज॑न॒मिडा॑याः प॒द इत्या॒हेडा॑यै॒ ह्ये॑तत्प॒दं यथ्सो॑म॒क्रय॑ण्यै घृ॒तव॑ति॒ स्वाहा [55]
6.1.8.3
इत्या॑ह॒ यदे॒वास्यै॑ प॒दाद्घृ॒तमपीड्यत॒ तस्मा॑दे॒वमा॑ह॒ यद॑ध्व॒र्युर॑न॒ग्नावाहु॑तिं जुहु॒याद॒न्धोऽध्व॒र्युः स्या॒द्रख्षा॑सि य॒ज्ञ ह॑न्यु॒र््हिर॑ण्यमु॒पास्य॑ जुहोत्यग्नि॒वत्ये॒व जु॑होति॒ नान्धोऽध्व॒र्युर्भव॑ति॒ न य॒ज्ञ रख्षा॑सि घ्नन्ति॒ काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञ रख्षा॑सि जिघासन्ति॒ परि॑लिखित॒॒ रख्षः॒ परि॑लिखिता॒ अरा॑तय॒ इत्या॑ह॒ रख्ष॑सा॒मप॑हत्यै [56]
6.1.8.4
इ॒दम॒ह रख्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यं चै॒व द्वेष्टि॒ यश्चै॑नं॒ द्वेष्टि॒ तयो॑रे॒वान॑न्तरायं ग्री॒वाः कृ॑न्तति प॒शवो॒ वै सो॑म॒क्रय॑ण्यै प॒दय्याँ॑वत्त्मू॒त सं व॑पति प॒शूने॒वाव॑ रुन्द्धे॒ऽस्मे राय॒ इति॒ सं व॑पत्या॒त्मान॑मे॒वाध्व॒र्युः [57]
6.1.8.5
प॒शुभ्यो॒ नान्तरे॑ति॒ त्वे राय॒ इति॒ यज॑मानाय॒ प्र य॑च्छति॒ यज॑मान ए॒व र॒यिन्द॑धाति॒ तोते॒ राय॒ इति॒ पत्नि॑या अ॒र्धो वा ए॒ष आ॒त्मनो॒ यत्पत्नी॒ यथा॑ गृ॒हेषु॑ निध॒त्ते ता॒दृगे॒व तत्त्वष्टी॑मती ते सपे॒येत्या॑ह॒ त्वष्टा॒ वै प॑शू॒नाम्मि॑थु॒नाना॑ रूप॒कृद्रू॒पमे॒व प॒शुषु॑ दधात्य॒स्मै वै लो॒काय॒ गाऱ्ह॑पत्य॒ आ धी॑यते॒ऽमुष्मा॑ आहव॒नीयो॒ यद्गाऱ्ह॑पत्य उप॒वपे॑द॒स्मिल्लोँ॒के प॑शु॒मान्थ्स्या॒द्यदा॑हव॒नीये॒ऽमुष्मि॑ल्लोँ॒के प॑शु॒मान्थ्स्या॑दु॒भयो॒रुप॑ वपत्यु॒भयो॑रे॒वैन॑ल्लोँ॒कयोः पशु॒मन्तं॑ करोति ।। [58]
6.1.9.0
इत॑रम्पशु॒मान्थ्स्याद्या॒त्यन॑सो॒थ्सर्ग॑न्तू॒ष्णी स॑र्वदेव॒त्य॑व्वैँ त्रय॑स्त्रिशच्च ।।9।।
6.1.9.1
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वि॒चित्यः॒ सोमा (३) न वि॒चित्या (३) इति॒ सोमो॒ वा ओष॑धीना॒॒ राजा॒ तस्मि॒न््यदाप॑न्नं ग्रसि॒तमे॒वास्य॒ तद्यद्वि॑चिनु॒याद्यथा॒स्याद्ग्रसि॒तं नि॑ष्खि॒दति॑ ता॒दृगे॒व तद्यन्न वि॑चिनु॒याद्यथा॒ख्षन्नाप॑न्नं वि॒धाव॑ति ता॒दृगे॒व तत्ख्षोधु॑कोऽध्व॒र्युः स्यात्ख्षोधु॑को॒ यज॑मानः॒ सोम॑विक्रयि॒न्थ्सोम॑ शोध॒येत्ये॒व ब्रू॑या॒द्यदीत॑रम् [59]
6.1.9.2
यदीत॑रमु॒भये॑नै॒व सो॑मविक्र॒यिण॑मर्पयति॒ तस्माथ्सोमविक्र॒यी ख्षोधु॑कोऽरु॒णो ह॑ स्मा॒हौप॑वेशिः सोम॒क्रय॑ण ए॒वाहं तृ॑तीयसव॒नमव॑ रुन्ध॒ इति॑ पशू॒नां चर्म॑न्मिमीते प॒शूने॒वाव॑ रुन्द्धे प॒शवो॒ हि तृ॒तीय॒॒ सव॑न॒य्यँङ्का॒मये॑ताप॒शुः स्या॒दित्यृ॑ख्ष॒तस्तस्य॑ मिमीत॒र्ख्षं वा अ॑पश॒व्यम॑प॒शुरे॒व भ॑वति॒ यं का॒मये॑त पशु॒मान्थ्स्यात् [60]
6.1.9.3
इति॑ लोम॒तस्तस्य॑ मिमीतै॒तद्वै प॑शू॒ना रू॒प रू॒पेणै॒वास्मै॑ प॒शूनव॑ रुन्द्धे पशु॒माने॒व भ॑वत्य॒पामन्ते क्रीणाति॒ सर॑समे॒वैनं॑ क्रीणात्य॒मात्यो॒ऽसीत्या॑हा॒मैवैनं॑ कुरुते शु॒क्रस्ते॒ ग्रह॒ इत्या॑ह शु॒क्रो ह्य॑स्य॒ ग्रहोऽन॒साच्छ॑ याति महि॒मान॑मे॒वास्याच्छ॑ या॒त्यन॑सा [61]
6.1.9.4
अच्छ॑ याति॒ तस्मा॑दनोवा॒ह्य॑ स॒मे जीव॑न॒य्यँत्र॒ खलु॒ वा ए॒त शी॒ऱ्ष्णा हर॑न्ति॒ तस्माच्छीऱ्षहा॒र्यं॑ गि॒रौ जीव॑नम॒भि त्यं दे॒व स॑वि॒तार॒मित्यति॑छन्दस॒र्चा मि॑मी॒तेऽति॑च्छन्दा॒ वै सर्वा॑णि॒ छन्दा॑सि॒ सर्वे॑भिरे॒वैनं॒ छन्दो॑भिर्मिमीते॒ वऱ्ष्म॒ वा ए॒षा छन्द॑सां॒ यदति॑च्छन्दा॒ यदति॑च्छन्दस॒र्चा मिमी॑ते॒ वऱ्ष्मै॒वैन॑ समा॒नानां करो॒त्येक॑यैकयो॒थ्सर्गम् [62]
6.1.9.5
मि॒मी॒तेऽया॑तयाम्नियायातयाम्नियै॒वैन॑म्मिमीते॒ तस्मा॒न्नाना॑वीर्या अ॒ङ्गुल॑यः॒ सर्वास्वङ्गु॒ष्ठमुप॒ नि गृ॑ह्णाति॒ तस्माथ्स॒माव॑द्वीर्यो॒ऽन्याभि॑र॒ङ्गुलि॑भि॒स्तस्मा॒थ्सर्वा॒ अनु॒ सं च॑रति॒ यथ्स॒ह सर्वा॑भि॒र्मिमी॑त॒ सश्लि॑ष्टा अ॒ङ्गुल॑यो जायेर॒न्नेक॑यैकयो॒थ्सर्ग॑म्मिमीते॒ तस्मा॒द्विभ॑क्ता जायन्ते॒ पञ्च॒ कृत्वो॒ यजु॑षा मिमीते॒ पञ्चाख्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धे॒ पञ्च॒ कृत्व॑स्तू॒ष्णीम् [63]
6.1.9.6
दश॒ सम्प॑द्यन्ते॒ दशाख्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्द्धे॒ यद्यजु॑षा॒ मिमी॑ते भू॒तमे॒वाव॑ रुन्द्धे॒ यत्तू॒ष्णीम्भ॑वि॒ष्यद्यद्वै तावा॑ने॒व सोमः॒ स्याद्याव॑न्त॒म्मिमी॑ते॒ यज॑मानस्यै॒व स्या॒न्नापि॑ सद॒स्या॑नाम्प्र॒जाभ्य॒स्त्वेत्युप॒ समू॑हति सद॒स्या॑ने॒वान्वाभ॑जति॒ वास॒सोप॑ नह्यति सर्वदेव॒त्यं॑ वै [64]
6.1.9.7
वासः॒ सर्वा॑भिरे॒वैनं॑ दे॒वता॑भिः॒ सम॑र्धयति प॒शवो॒ वै सोमः॑ प्रा॒णाय॒ त्वेत्युप॑ नह्यति प्रा॒णमे॒व प॒शुषु॑ दधाति व्या॒नाय॒ त्वेत्यनु॑ शृन्थति व्या॒नमे॒व प॒शुषु॑ दधाति॒ तस्माथ्स्व॒पन्त॑म्प्रा॒णा न ज॑हति ।। [65]
6.1.10.0
सशु॑क्रमे॒व रु॑न्ध॒ इति॒ येन॒ हिर॑ण्येन॒ स्वान॒ चतु॑श्चत्वारिशच्च ।।10।।
6.1.10.1
यत्क॒लया॑ ते श॒फेन॑ ते क्रीणा॒नीति॒ पणे॒तागो॑अर्घ॒॒ सोमं॑ कु॒र्यादगो॑अर्घं॒ यज॑मान॒मगो॑अर्घमध्व॒र्युङ्गोस्तु म॑हि॒मानं॒ नाव॑ तिरे॒द्गवा॑ ते क्रीणा॒नीत्ये॒व ब्रू॑याद्गोअ॒र्घमे॒व सोमं॑ क॒रोति॑ गोअ॒र्घं यज॑मानं गोअ॒र्घम॑ध्व॒र्युन्न गोर्म॑हि॒मान॒मव॑ तिरत्य॒जया क्रीणाति॒ सत॑पसमे॒वैनं॑ क्रीणाति॒ हिर॑ण्येन क्रीणाति॒ सशु॑क्रमे॒व [66]
6.1.10.2
ए॒नं॒ क्री॒णा॒ति॒ धे॒न्वा क्री॑णाति॒ साशि॑रमे॒वैनं॑ क्रीणात्यृष॒भेण॑ क्रीणाति॒ सेन्द्र॑मे॒वैनं॑ क्रीणात्यन॒डुहा क्रीणाति॒ वह्नि॒र्वा अ॑न॒ड्वान््वह्नि॑नै॒व वह्नि॑ य॒ज्ञस्य॑ क्रीणाति मिथु॒नाभ्यां क्रीणाति मिथु॒नस्याव॑रुद्ध्यै॒ वास॑सा क्रीणाति सर्वदेव॒त्यं॑ वै वासः॒ सर्वाभ्य ए॒वैनं॑ दे॒वताभ्यः क्रीणाति॒ दश॒ सम्प॑द्यन्ते॒ दशाख्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्द्धे [67]
6.1.10.3
तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वर्ण॒ इत्या॑ह प॒शुभ्य॑ ए॒व तद॑ध्व॒र्युर्नि ह्नु॑त आ॒त्मनोऽनाव्रस्काय॒ गच्छ॑ति॒ श्रिय॒म्प्र प॒शूनाप्नोति॒ य ए॒वं वेद॑ शु॒क्रं ते॑ शु॒क्रेण॑ क्रीणा॒मीत्या॑ह यथाय॒जुरे॒वैतद्दे॒वा वै येन॒ हिर॑ण्येन॒ सोम॒मक्री॑ण॒न्तद॑भी॒षहा॒ पुन॒राद॑दत॒ को हि तेज॑सा विक्रे॒ष्यत॒ इति॒ येन॒ हिर॑ण्येन [68]
6.1.10.4
सोमं॑ क्रीणी॒यात्तद॑भी॒षहा॒ पुन॒रा द॑दीत॒ तेज॑ ए॒वात्मन्ध॑त्ते॒ऽस्मे ज्योतिः॑ सोमविक्र॒यिणि॒ तम॒ इत्या॑ह॒ ज्योति॑रे॒व यज॑माने दधाति॒ तम॑सा॒ सोमविक्र॒यिण॑मर्पयति॒ यदनु॑पग्रथ्य ह॒न्याद्द॑न्द॒शूका॒स्ता समा॑ स॒र्पाः स्यु॑रि॒दम॒ह स॒र्पाणां दन्द॒शूका॑नां ग्री॒वा उप॑ ग्रथ्ना॒मीत्या॒हाद॑न्दशूका॒स्ता समा॑ स॒र्पा भ॑वन्ति॒ तम॑सा सोमविक्र॒यिणं॑ विध्यति॒ स्वान॑ [69]
6.1.10.5
भ्राजेत्या॑है॒ते वा अ॒मुष्मि॑ल्लोँ॒के सोम॑मरख्ष॒न्तेभ्योऽधि॒ सोम॒माह॑र॒न््यदे॒तेभ्यः॑ सोम॒क्रय॑णा॒न्नानु॑दि॒शेदक्री॑तोऽस्य॒ सोमः॑ स्या॒न्नास्यै॒ते॑ऽमुष्मि॑ल्लोँ॒के सोम॑ रख्षेयु॒र्यदे॒तेभ्यः॑ सोम॒क्रय॑णाननुदि॒शति॑ क्री॒तोऽस्य॒ सोमो॑ भवत्ये॒तेऽस्या॒मुष्मि॑ल्लोँ॒के सोम॑ रख्षन्ति ।। [70]
6.1.11.0
अ॒न्वा॒रभ्योथ्सर्वा॑भिरे॒व सूर्यं॑ भू॒ताना॒॒ ह्ये॑ति॒ यदा॑हुस्स॒प्तवि॑शतिश्च ।।11।।
6.1.11.1
वा॒रु॒णो वै क्री॒तः सोम॒ उप॑नद्धो मि॒त्रो न॒ एहि॒ सुमि॑त्रधा॒ इत्या॑ह॒ शान्त्या॒ इन्द्र॑स्यो॒रुमा वि॑श॒ दख्षि॑ण॒मित्या॑ह दे॒वा वै य सोम॒मक्री॑ण॒न्तमिन्द्र॑स्यो॒रौ दख्षि॑ण॒ आसा॑दयन्ने॒ष खलु॒ वा ए॒तऱ्हीन्द्रो॒ यो यज॑ते॒ तस्मा॑दे॒वमा॒होदायु॑षा स्वा॒युषेत्या॑ह दे॒वता॑ ए॒वान्वा॒रभ्योत् [71]
6.1.11.2
ति॒ष्ठ॒त्यु॒र्व॑न्तरि॑ख्ष॒मन्वि॒हीत्या॑हान्तरिख्षदेव॒त्यो  ह्ये॑तऱ्हि॒ सोमोऽदि॑त्याः॒ सदो॒ऽस्यदि॑त्याः॒ सद॒ आ सी॒देत्या॑ह यथाय॒जुरे॒वैतद्वि वा ए॑नमे॒तद॑र्धयति॒ यद्वा॑रु॒ण सन्त॑म्मै॒त्रं क॒रोति॑ वारु॒ण्यर्चा सा॑दयति॒ स्वयै॒वैनं॑ दे॒वत॑या॒ सम॑र्धयति॒ वास॑सा प॒र्यान॑ह्यति सर्वदेव॒त्यं॑ वै वासः॒ सर्वा॑भिरे॒व [72]
6.1.11.3
ए॒नं॒ दे॒वता॑भिः॒ सम॑र्धय॒त्यथो॒ रख्ष॑सा॒मप॑हत्यै॒ वने॑षु॒ व्य॑न्तरि॑ख्षं तता॒नेत्या॑ह॒ वने॑षु॒ हि व्य॑न्तरि॑ख्षं त॒तान॒ वाज॒मर्व॒थ्स्वित्या॑ह॒ वाज॒॒ ह्यर्व॑थ्सु॒ पयो॑ अघ्नि॒यास्वित्या॑ह॒ पयो॒ ह्य॑घ्नि॒यासु॑ हृ॒थ्सु क्रतु॒मित्या॑ह हृ॒थ्सु हि क्रतु॒व्वँरु॑णो वि॒ख्ष्व॑ग्निमित्या॑ह॒ वरु॑णो॒ हि वि॒ख्ष्व॑ग्निन्दि॒वि सूर्यम् [73]
6.1.11.4
इत्या॑ह दि॒वि हि सूर्य॒॒ सोम॒मद्रा॒वित्या॑ह॒ ग्रावा॑णो॒ वा अद्र॑य॒स्तेषु॒ वा ए॒ष सोमं॑ दधाति॒ यो यज॑ते॒ तस्मा॑दे॒वमा॒होदु॒ त्यं जा॒तवे॑दस॒मिति॑ सौ॒र्यर्चा कृ॑ष्णाजि॒नम्प्र॒त्यान॑ह्यति॒ रख्ष॑सा॒मप॑हत्या॒ उस्रा॒वेतं॑ धूऱ्षाहा॒वित्या॑ह यथाय॒जुरे॒वैतत्प्र च्य॑वस्व भुवस्पत॒ इत्या॑ह भू॒ताना॒॒ हि [74]
6.1.11.5
ए॒ष पति॒र्विश्वान्य॒भि धामा॒नीत्या॑ह॒ विश्वा॑नि॒ ह्ये  षो॑ऽभि धामा॑नि प्र॒च्यव॑ते॒ मा त्वा॑ परिप॒री वि॑द॒दित्या॑ह॒ यदे॒वादः सोम॑माह्रि॒यमा॑णं गन्ध॒र्वो वि॒श्वाव॑सुः प॒र्यमु॑ष्णा॒त्तस्मा॑दे॒वमा॒हाप॑रिमोषाय॒ यज॑मानस्य स्व॒स्त्यय॑न्य॒सीत्या॑ह॒ यज॑मानस्यै॒वैष य॒ज्ञस्यान्वार॒म्भोऽन॑वछित्त्यै॒ वरु॑णो॒ वा ए॒ष यज॑मानम॒भ्यैति॒ यत् [75]
6.1.11.6
क्री॒तः सोम॒ उप॑नद्धो॒ नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चख्ष॑स॒ इत्या॑ह॒ शान्त्या॒ आ सोमं॒ वह॑न्त्य॒ग्निना॒ प्रति॑ तिष्ठते॒ तौ स॒म्भव॑न्तौ॒ यज॑मानम॒भि सम्भ॑वतः पु॒रा खलु॒ वावैष मेधा॑या॒त्मान॑मा॒रभ्य॑ चरति॒ यो दीख्षि॒तो यद॑ग्नीषो॒मीय॑म्प॒शुमा॒लभ॑त आत्मनि॒ष्क्रय॑ण ए॒वास्य॒ स तस्मा॒त्तस्य॒ नाश्य॑म्पुरुषनि॒ष्क्रय॑ण इव॒ ह्यथो॒ खल्वा॑हुर॒ग्नीषोमाभ्या॒व्वाँ इन्द्रो॑ वृ॒त्रम॑ह॒न्निति॒ यद॑ग्नीषो॒मीय॑म्प॒शुमा॒लभ॑ते॒ वार्त्र॑घ्न ए॒वास्य॒ स तस्माद्वा॒श्य॑व्वाँरु॒ण्यर्चा परि॑ चरति॒ स्वयै॒वैनं॑ दे॒वत॑या॒ परि॑ चरति ।। [76]
6.2.0.0
यदु॒भौ दे॑वासु॒रा मि॒थस्तेषा॑ सुव॒र्गय्यँद्वा अनी॑शानः पु॒रोह॑विषि॒ तेभ्य॒स्सोत्त॑रवे॒दिर्ब॒द्धन्दे॒वस्याभ्रि॒॒ शिरो॒ वा एका॑दश ।।11।। यदु॒भावित्या॑ह दे॒वानाय्यँ॒ज्ञो दे॒वेभ्यो॒ न रथा॑य॒ यज॑मानाय प॒रस्ता॑द॒र्वाची॒न्नव॑पञ्चा॒शत् ।।59।। यदु॒भौ दु॒ह ए॒वैनाम् ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
6.2.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता षष्ठकाण्डे द्वितीयः प्रश्नः ।।
6.2.1.0
पत्नि॑या ए॒व जग॑त्या॒ आ त्रि॒वृद्वै प॑रि॒धीन् व॑द॒न्त्येक॑चत्वारिशच्च ।।1।।
6.2.1.1
यदु॒भौ वि॒मुच्या॑ति॒थ्यं गृ॑ह्णी॒याद्य॒ज्ञं विच्छि॑न्द्या॒द्यदु॒भाववि॑मुच्य॒ यथाना॑गतायाति॒थ्यं क्रि॒यते॑ ता॒दृगे॒व तद्विमु॑क्तो॒ऽन्यो॑ऽन॒ड्वान्भव॒त्यवि॑मुक्तो॒ऽन्योऽथा॑ति॒थ्यं गृ॑ह्णाति य॒ज्ञस्य॒ संत॑त्यै॒ पत्न्य॒न्वार॑भते॒ पत्नी॒ हि पारी॑णह्य॒स्येशे॒ पत्नि॑यै॒वानु॑मतं॒ निर्व॑पति॒ यद्वै पत्नी॑ य॒ज्ञस्य॑ क॒रोति॑ मिथु॒नं तदथो॒ पत्नि॑या ए॒व [1]
6.2.1.2
ए॒ष य॒ज्ञस्यान्वार॒म्भोऽन॑वच्छित्त्यै॒ याव॑द्भि॒र्वै राजा॑नुच॒रैरा॒गच्छ॑ति॒ सर्वेभ्यो॒ वै तेभ्य॑ आति॒थ्यं क्रि॑यते॒ छन्दा॑सि॒ खलु॒ वै सोम॑स्य॒ राज्ञो॑ऽनुच॒राण्य॒ग्नेरा॑ति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह गायत्रि॒या ए॒वैतेन॑ करोति॒ सोम॑स्याति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह त्रि॒ष्टुभ॑ ए॒वैतेन॑ करो॒त्यति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह॒ जग॑त्यै [2]
6.2.1.3
ए॒वैतेन॑ करोत्य॒ग्नये त्वा रायस्पोष॒दाव्ने॒ विष्ण॑वे॒ त्वेत्या॑हानु॒ष्टुभ॑ ए॒वैतेन॑ करोति श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे॒ त्वेत्या॑ह गायत्रि॒या ए॒वैतेन॑ करोति॒ पञ्च॒ कृत्वो॑ गृह्णाति॒ पञ्चाख्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धे ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्माथ्स॒त्याद्गा॑यत्रि॒या उ॑भ॒यत॑ आति॒थ्यस्य॑ क्रियत॒ इति॒ यदे॒वादः सोम॒मा [3]
6.2.1.4
अह॑र॒त्तस्माद्गायत्रि॒या उ॑भ॒यत॑ आति॒थ्यस्य॑ क्रियते पु॒रस्ताच्चो॒परि॑ष्टाच्च॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यदा॑ति॒थ्यं नव॑कपालः पुरो॒डाशो॑ भवति॒ तस्मान्नव॒धा शिरो॒ विष्यू॑त॒न्नव॑कपालः पुरो॒डाशो॑ भवति॒ ते त्रय॑स्त्रिकपा॒लास्त्रि॒वृता॒ स्तोमे॑न॒ सम्मि॑ता॒स्तेज॑स्त्रि॒वृत्तेज॑ ए॒व य॒ज्ञस्य॑ शी॒ऱ्षन्द॑धाति॒ नव॑कपालः पुरो॒डाशो॑ भवति॒ ते त्रय॑स्त्रिकपा॒लास्त्रि॒वृता प्रा॒णेन॒ सम्मि॑तास्त्रि॒वृद्वै [4]
6.2.1.5
प्रा॒णस्त्रि॒वृत॑मे॒व प्रा॒णम॑भिपू॒र्वं य॒ज्ञस्य॑ शी॒ऱ्षन्द॑धाति प्र॒जाप॑ते॒र्वा ए॒तानि॒ पख्ष्मा॑णि॒ यद॑श्ववा॒ला ऐख्ष॒वी ति॒रश्ची॒ यदाश्व॑वालः प्रस्त॒रो भव॑त्यैख्ष॒वी ति॒रश्ची प्र॒जाप॑तेरे॒व तच्चख्षुः॒ सम्भ॑रति दे॒वा वै या आहु॑ती॒रजु॑हवु॒स्ता असु॑रा नि॒ष्काव॑माद॒न्ते दे॒वाः काऱ्ष्म॒र्य॑मपश्यन्कर्म॒ण्यो॑ वै कर्मै॑नेन कुर्वी॒तेति॒ ते कार्ष्मर्य॒मयान्परि॒धीन् [5]
6.2.1.6
अ॒कु॒र्व॒त॒ तैर्वै ते रख्षा॒॒स्यपाघ्नत॒ यत्कार्ष्मर्य॒मयाः परि॒धयो॒ भव॑न्ति॒ रख्ष॑सा॒मप॑हत्यै॒ सस्प॑र्शयति॒ रख्ष॑सा॒मन॑न्ववचाराय॒ न पु॒रस्ता॒त्परि॑ दधात्यादि॒त्यो ह्ये॑वोद्यन्पु॒रस्ता॒द्रख्षा॑स्यप॒हन्त्यू॒र्ध्वे स॒मिधा॒वा द॑धात्यु॒परि॑ष्टादे॒व रख्षा॒॒स्यप॑हन्ति॒ यजु॑षा॒न्यां तू॒ष्णीम॒न्याम्मि॑थुन॒त्वाय॒ द्वे आ द॑धाति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै ब्रह्मवा॒दिनो॑ वदन्ति [6]
6.2.1.7
अ॒ग्निश्च॒ वा ए॒तौ सोम॑श्च क॒था सोमा॑याति॒थ्यं क्रि॒यते॒ नाग्नय॒ इति॒ यद॒ग्नाव॒ग्निम्म॑थि॒त्वा प्र॒हर॑ति॒ तेनै॒वाग्नय॑ आति॒थ्यं क्रि॑य॒तेऽथो॒ खल्वा॑हुर॒ग्निः सर्वा॑ दे॒वता॒ इति॒ यद्ध॒विरा॒साद्या॒ग्निम्मन्थ॑ति ह॒व्यायै॒वास॑न्नाय॒ सर्वा॑ दे॒वता॑ जनयति ।। [7]
6.2.2.0
यो वा ओज॑ आह॒ यद॑शी॒येति॒ तेऽग्न॒ एका॑दश च ।।2।।
6.2.2.1
दे॒वा॒सु॒राः संय॑त्ता आस॒न्ते दे॒वा मि॒थो विप्रि॑या आस॒न्तेऽ  न्योन्यस्मै॒ ज्यैष्ठ्या॒याति॑ष्ठमानाः पञ्च॒धा व्य॑क्रामन्न॒ग्नि- र्वसु॑भिः॒ सोमो॑ रु॒द्रैरिन्द्रो॑ म॒रुद्भि॒र्वरु॑ण आदि॒त्यैर्बृह॒स्पति॒र्विश्वैर्दे॒वैस्ते॑ऽमन्य॒न्तासु॑रेभ्यो॒ वा इ॒दम्भ्रातृ॑व्येभ्यो रध्यामो॒ यन्मि॒थो विप्रि॑याः॒ स्मो या न॑ इ॒माः प्रि॒यास्त॒नुव॒स्ताः स॒मव॑द्यामहै॒ ताभ्यः॒ स निर््ऋ॑च्छा॒द्यः [8]
6.2.2.2
नः॒ प्र॒थ॒मोऽ  न्योन्यस्मै॒ द्रुह्या॒दिति॒ तस्मा॒द्यः सता॑नूनप्त्रिणाम्प्रथ॒मो द्रुह्य॑ति॒ स आर्ति॒मार्च्छ॑ति॒ यत्ता॑नून॒प्त्र स॑मव॒द्यति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यो भवति॒ पञ्च॒ कृत्वोऽव॑ द्यति पञ्च॒धा हि ते तथ्स॑म॒वाद्य॒न्ताथो॒ पञ्चाख्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्ध॒ आप॑तये त्वा गृह्णा॒मीत्या॑ह प्रा॒णो वै [9]
6.2.2.3
आप॑तिः प्रा॒णमे॒व प्री॑णाति॒ परि॑पतय॒ इत्या॑ह॒ मनो॒ वै परि॑पति॒र्मन॑ ए॒व प्री॑णाति॒ तनू॒नप्त्र॒ इत्या॑ह त॒नुवो॒ हि ते ताः स॑म॒वाद्य॑न्त शाक्व॒रायेत्या॑ह॒ शक्त्यै॒ हि ते ताः स॑म॒वाद्य॑न्त॒ शक्म॒न्नोजि॑ष्ठा॒येत्या॒हौजि॑ष्ठ॒॒ हि ते तदा॒त्मनः॑ सम॒वाद्य॒न्ताना॑धृष्टमस्यनाधृ॒ष्यमित्या॒हाना॑धृष्ट॒॒ ह्ये॑तद॑नाधृ॒ष्यन्दे॒वाना॒मोजः॑ [10]
6.2.2.4
इत्या॑ह दे॒वाना॒॒ ह्ये॑तदोजो॑ऽभिशस्ति॒पा अ॑नभिशस्ते॒न्यमित्या॑हाभिशस्ति॒पा ह्ये॑तद॑नभिशस्ते॒न्यमनु॑ मे दी॒ख्षां दी॒ख्षाप॑तिर्मन्यता॒मित्या॑ह यथाय॒जुरे॒वैतद्घृ॒तं वै दे॒वा वज्रं॑ कृ॒त्वा सोम॑मघ्नन्नन्ति॒कमि॑व॒ खलु॒ वा अ॑स्यै॒तच्च॑रन्ति॒ यत्ता॑नून॒प्त्रेण॑ प्र॒चर॑न्त्य॒॒शुर॑शुस्ते देव सो॒मा प्या॑यता॒मित्या॑ह॒ यत् [11]
6.2.2.5
ए॒वास्या॑पुवा॒यते॒ यन्मीय॑ते॒ तदे॒वास्यै॒तेना प्या॑यय॒त्या तुभ्य॒मिन्द्रः॑ प्यायता॒मा त्वमिन्द्रा॑य प्याय॒स्वेत्या॑हो॒भावे॒वेन्द्रं॑ च॒ सोमं॒ चा प्या॑यय॒त्या प्या॑यय॒ सखीन्थ्स॒न्या मे॒धयेत्या॑ह॒र्त्विजो॒ वा अ॑स्य॒ सखा॑य॒स्ताने॒वा प्या॑ययति स्व॒स्ति ते॑ देव सोम सु॒त्याम॑शीय [12]
6.2.2.6
इत्या॑हा॒शिष॑मे॒वैतामा शास्ते॒ प्र वा ए॒तेऽस्माल्लो॒काच्च्य॑वन्ते॒ ये सोम॑माप्या॒यय॑न्त्यन्तरिख्षदेव॒त्यो॑ हि सोम॒ आप्या॑यित॒ एष्टा॒ रायः॒ प्रेषे भगा॒येत्या॑ह॒ द्यावा॑पृथि॒वीभ्या॑मे॒व न॑म॒स्कृत्या॒स्मिल्लोँ॒के प्रति॑ तिष्ठन्ति देवासु॒राः संय॑त्ता आस॒न्ते दे॒वा बिभ्य॑तो॒ऽग्निम्प्रावि॑श॒न्तस्मा॑दाहुर॒ग्निः सर्वा॑ दे॒वता॒ इति॒ ते [13]
6.2.2.7
अ॒ग्निमे॒व वरू॑थं कृ॒त्वासु॑रान॒भ्य॑भवन्न॒ग्निमि॑व॒ खलु॒ वा ए॒ष प्र वि॑शति॒ यो॑ऽवान्तरदी॒ख्षामु॒पैति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यो भवत्या॒त्मान॑मे॒व दी॒ख्षया॑ पाति प्र॒जाम॑वान्तरदी॒ख्षया॑ संत॒राम्मेख॑ला स॒माय॑च्छते प्र॒जा ह्यात्मनोऽन्त॑रतरा त॒प्तव्र॑तो भवति॒ मद॑न्तीभिर्मार्जयते॒ निऱ्ह्य॑ग्निः शी॒तेन॒ वाय॑ति॒ समि॑द्ध्यै॒ या ते॑ अग्ने॒ रुद्रि॑या त॒नूरित्या॑ह॒ स्वयै॒वैन॑द्दे॒वत॑या व्रतयति सयोनि॒त्वाय॒ शान्त्यै ।। [14]
6.2.3.0
अ॒सि॒ष्य॒तीति॑ जुहु॒याथ्सा॒यम्प्रा॑तरुप॒सद॒श्चतु॑र्विशति॒स्सञ्च॒तुरोऽग्रे॒ षोड॑श च ।।3।।
6.2.3.1
तेषा॒मसु॑राणान्ति॒स्रः पुर॑ आसन्नय॒स्मय्य॑व॒माऽथ॑ रज॒ताऽथ॒ हरि॑णी॒ ता दे॒वा जेतु॒न्नाश॑क्नुव॒न्ता उ॑प॒सदै॒वाजि॑गीष॒न्तस्मा॑दाहु॒र्यश्चै॒वं वेद॒ यश्च॒ नोप॒सदा॒ वै म॑हापु॒रं ज॑य॒न्तीति॒ त इषु॒॒ सम॑स्कुर्वता॒ग्निमनी॑क॒॒ सोम॑ श॒ल्यं विष्णु॒न्तेज॑न॒न्तेऽब्रुव॒न्क इ॒माम॑सिष्य॒तीति॑ [15]
6.2.3.2
रु॒द्र इत्य॑ब्रुवन्रु॒द्रो वै क्रू॒रः सोऽस्य॒त्विति॒ सोऽब्रवी॒द्वरं॑ वृणा अ॒हमे॒व प॑शू॒नामधि॑पतिरसा॒नीति॒ तस्माद्रु॒द्रः प॑शू॒नामधि॑पति॒स्ता रु॒द्रोऽवा॑सृज॒थ्स ति॒स्रः पुरो॑ भि॒त्त्वैभ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दत॒ यदु॑प॒सद॑ उपस॒द्यन्ते॒ भ्रातृ॑व्यपराणुत्त्यै॒ नान्यामाहु॑तिम्पु॒रस्ताज्जुहुया॒द्यद॒न्यामाहु॑तिम्पु॒रस्ताज्जुहु॒यात् [16]
6.2.3.3
अ॒न्यन्मुखं॑ कुर्यात्स्रु॒वेणा॑घा॒रमा घा॑रयति य॒ज्ञस्य॒ प्रज्ञात्यै॒ परा॑ङति॒क्रम्य॑ जुहोति॒ परा॑च ए॒वैभ्यो लो॒केभ्यो॒ यज॑मानो॒ भ्रातृ॑व्या॒न्प्र णु॑दते॒ पुन॑रत्या॒क्रम्यो॑प॒सदं॑ जुहोति प्र॒णुद्यै॒वैभ्यो लो॒केभ्यो॒ भ्रातृ॑व्याञ्जि॒त्वा भ्रा॑तृव्यलो॒कम॒भ्यारो॑हति दे॒वा वै याः प्रा॒तरु॑प॒सद॑ उ॒पासी॑द॒न्नह्न॒स्ताभि॒रसु॑रा॒न्प्राणु॑दन्त॒ याः सा॒य रात्रि॑यै॒ ताभि॒र्यथ्सा॒यम्प्रा॑तरुप॒सदः॑ [17]
6.2.3.4
उ॒प॒स॒द्यन्ते॑ऽहोरा॒त्राभ्या॑मे॒व तद्यज॑मानो॒ भ्रातृ॑व्या॒न्प्र णु॑दते॒ याः प्रा॒तर्या॒ज्याः स्युस्ताः सा॒यम्पु॑रोनुवा॒क्याः कुर्या॒दया॑तयामत्वाय ति॒स्र उ॑प॒सद॒ उपै॑ति॒ त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान्प्री॑णाति॒ षट्थ्सम्प॑द्यन्ते॒ षड्वा ऋ॒तव॑ ऋ॒तूने॒व प्री॑णाति॒ द्वाद॑शा॒हीने॒ सोम॒ उपै॑ति॒ द्वाद॑श॒ मासाः संवथ्स॒रः सं॑वथ्स॒रमे॒व प्री॑णाति॒ चतु॑र्विशतिः॒ सम् [18]
6.2.3.5
प॒द्य॒न्ते॒ चतु॑र्विशतिरर्धमा॒सा अ॑र्धमा॒साने॒व प्री॑णा॒त्याराग्रामवान्तरदी॒ख्षामुपे॑या॒द्यः का॒मये॑ता॒स्मिन्मे॑ लो॒केऽर्धु॑क स्या॒दित्येक॒मग्रेऽथे॒ द्वावथ॒ त्रीनथ॑ च॒तुर॑ ए॒षा वा आराग्रावान्तरदी॒ख्षास्मिन्ने॒वास्मै॑ लो॒केऽर्धु॑कम्भवति प॒रोव॑रीयसीमवान्तरदी॒ख्षामुपे॑या॒द्यः का॒मये॑ता॒मुष्मि॑न्मे लो॒केऽर्धु॑क स्या॒दिति॑ च॒तुरोऽग्रेऽथ॒ त्रीनथ॒ द्वावथैक॑मे॒षा वै प॒रोव॑रीयस्यवान्तरदी॒ख्षामुष्मि॑न्ने॒वास्मै॑ लो॒केऽर्धु॑कम्भवति ।। [19]
6.2.4.0
रु॒न्धे॒ वा॒म॒मो॒षो वे॑दि॒त्वमसु॑राणाव्वेँदि॒त्वम्भ॑वन्ति॒ पञ्च॑विशतिश्च ।।4।।
6.2.4.1
सु॒व॒र्गं वा ए॒ते लो॒कं य॑न्ति॒ य उ॑प॒सद॑ उप॒यन्ति॒ तेषा॒य्यँ उ॒न्नय॑ते॒ हीय॑त ए॒व स नोद॑ने॒षीति॒ सून्नीयमिव॒ यो वै स्वा॒र्थेताय्यँ॒ता श्रा॒न्तो हीय॑त उ॒त स नि॒ष्ट्याय॑ स॒ह व॑सति॒ तस्माथ्स॒कृदु॒न्नीय॒ नाप॑र॒मुन्न॑येत द॒ध्नोन्न॑येतै॒तद्वै प॑शू॒ना रू॒प रू॒पेणै॒व प॒शूनव॑ रुन्द्धे [20]
6.2.4.2
य॒ज्ञो दे॒वेभ्यो॒ निला॑यत॒ विष्णू॑ रू॒पं कृ॒त्वा स पृ॑थि॒वीम्प्रावि॑श॒त्तं दे॒वा हस्तान्थ्स॒॒रभ्यैच्छ॒न्तमिन्द्र॑ उ॒पर्यु॑प॒र्यत्य॑क्राम॒त् सोऽब्रवी॒त्को मा॒यमु॒पर्यु॑प॒र्यत्य॑क्रमी॒दित्य॒हं दु॒र्गे हन्तेत्यथ॒ कस्त्वमित्य॒हं दु॒र्गादाह॒र्तेति॒ सोऽब्रवीद्दु॒र्गे वै हन्ता॑वोचथा वरा॒हो॑ऽयं वा॑ममो॒षः [21]
6.2.4.3
स॒प्ता॒नां गि॑री॒णाम्प॒रस्ताद्वि॒त्तं वेद्य॒मसु॑राणाम्बिभर्ति॒ तं ज॑हि॒ यदि॑ दु॒र्गे हन्तासीति॒ स द॑र्भपुञ्जी॒लमु॒द्वृह्य॑ स॒प्त गि॒रीन्भि॒त्त्वा तम॑ह॒न्थ्सोऽब्रवीद्दु॒र्गाद्वा आह॑र्तावोचथा ए॒तमा ह॒रेति॒ तमेभ्यो य॒ज्ञ ए॒व य॒ज्ञमाह॑र॒द्यत्तद्वि॒त्तं वेद्य॒मसु॑राणा॒मवि॑न्दन्त॒ तदेकं॒ वेद्यै॑ वेदि॒त्वमसु॑राणाम् [22]
6.2.4.4
वा इ॒यमग्र॑ आसी॒द्याव॒दासी॑नः परा॒पश्य॑ति॒ ताव॑द्दे॒वाना॒न्ते दे॒वा अ॑ब्रुव॒न्नस्त्वे॒व नो॒ऽस्यामपीति॒ किय॑द्वो दास्याम॒ इति॒ याव॑दि॒य स॑लावृ॒की त्रिः प॑रि॒क्राम॑ति॒ ताव॑न्नो द॒त्तेति॒ स इन्द्रः॑ सलावृ॒की रू॒पं कृ॒त्वेमां त्रिः स॒र्वतः॒ पर्य॑क्राम॒त्तदि॒माम॑विन्दन्त॒ यदि॒मामवि॑न्दन्त॒ तद्वेद्यै॑ वेदि॒त्वम् [23]
6.2.4.5
सा वा इ॒य सर्वै॒व वेदि॒रिय॑ति शख्ष्या॒मीति॒ त्वा अ॑व॒माय॑ यजन्ते त्रि॒॒शत्प॒दानि॑ प॒श्चात्ति॒रश्ची॑ भवति॒ षट्त्रि॑श॒त्प्राची॒ चतु॑र्विशतिः पु॒रस्तात्ति॒रश्ची॒ दश॑दश॒ सम्प॑द्यन्ते॒ दशाख्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्द्ध॒ उद्ध॑न्ति॒ यदे॒वास्या॑ अमे॒ध्यं तदप॑ ह॒न्त्युद्ध॑न्ति॒ तस्मा॒दोष॑धयः॒ परा॑ भवन्ति ब॒ऱ्हिः स्तृ॑णाति॒ तस्मा॒दोष॑धयः॒ पुन॒रा भ॑व॒न्त्युत्त॑रम्ब॒ऱ्हिष॑ उत्तरब॒ऱ्हिः स्तृ॑णाति प्र॒जा वै ब॒ऱ्हिर्यज॑मान उत्तरब॒ऱ्हिर्यज॑मानमे॒वाय॑जमाना॒दुत्त॑रं करोति॒ तस्मा॒द्यज॑मा॒नोऽय॑जमाना॒दुत्त॑रः ।। [24]
6.2.5.0
ए॒तद्वै क्रू॒र इ॒वैक॑व्रता आ॒त्मना॒ यज॑मानस्य॒ त्रयो॑दश च ।।5।।
6.2.5.1
यद्वा अनी॑शानो भा॒रमा॑द॒त्ते वि वै स लि॑शते॒ यद्द्वाद॑श सा॒ह्नस्यो॑प॒सदः॒ स्युस्ति॒स्रो॑ऽहीन॑स्य य॒ज्ञस्य॒ विलो॑म क्रियेत ति॒स्र ए॒व सा॒ह्नस्यो॑प॒सदो॒ द्वाद॑शा॒हीन॑स्य य॒ज्ञस्य॑ सवीर्य॒त्वायाथो॒ सलो॑म क्रियते व॒थ्सस्यैकः॒ स्तनो॑ भा॒गी हि सोऽथैक॒॒ स्तनं॑ व्र॒तमुपै॒त्यथ॒ द्वावथ॒ त्रीनथ॑ च॒तुर॑ ए॒तद्वै [25]
6.2.5.2
ख्षु॒रप॑वि॒ नाम॑ व्र॒तं येन॒ प्र जा॒तान्भ्रातृ॑व्यान्नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णा॒नथो॒ कनी॑यसै॒व भूय॒ उपै॑ति च॒तुरोऽग्रे॒ स्तनान्व्र॒तमुपै॒त्यथ॒ त्रीनथ॒ द्वावथैक॑मे॒तद्वै सु॑जघ॒नं नाम॑ व्र॒तं त॑प॒स्य॑ सुव॒र्ग्य॑मथो॒ प्रैव जा॑यते प्र॒जया॑ प॒शुभि॑र्यवा॒गू रा॑ज॒न्य॑स्य व्र॒तं क्रू॒रेव॒ वै य॑वा॒गूः क्रू॒र इ॑व [26]
6.2.5.3
रा॒ज॒न्यो॑ वज्र॑स्य रू॒प समृ॑द्ध्या आ॒मिख्षा॒ वैश्य॑स्य पाकय॒ज्ञस्य॑ रू॒पम्पुष्ट्यै॒ पयो ब्राह्म॒णस्य॒ तेजो॒ वै ब्राह्म॒णस्तेजः॒ पय॒स्तेज॑सै॒व तेजः॒ पय॑ आ॒त्मन्ध॒त्तेऽथो॒ पय॑सा॒ वै गर्भा॑ वर्धन्ते॒ गर्भ॑ इव॒ खलु॒ वा ए॒ष यद्दीख्षि॒तो यद॑स्य॒ पयो व्र॒तम्भव॑त्या॒त्मान॑मे॒व तद्व॑र्धयति॒ त्रिव्र॑तो॒ वै मनु॑रासी॒द्द्विव्र॑ता॒ असु॑रा॒ एक॑व्रताः [27]
6.2.5.4
दे॒वाः प्रा॒तर्म॒ध्यंदि॑ने सा॒यं तन्मनोर्व्र॒तमा॑सीत्पाकय॒ज्ञस्य॑ रू॒पम्पुष्ट्यै प्रा॒तश्च॑ सा॒यं चासु॑राणां निर्म॒ध्यं ख्षु॒धो रू॒पं तत॒स्ते परा॑भवन्म॒ध्यंदि॑ने मध्यरा॒त्रे दे॒वानां॒ तत॒स्ते॑ऽभवन्थ्सुव॒र्गं लो॒कमा॑य॒न््यद॑स्य म॒ध्यंदि॑ने मध्यरा॒त्रे व्र॒तम्भव॑ति मध्य॒तो वा अन्ने॑न भुञ्जते मध्य॒त ए॒व तदूर्जं॑ धत्ते॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना [28]
6.2.5.5
पराऽस्य॒ भ्रातृ॑व्यो भवति॒ गर्भो॒ वा ए॒ष यद्दीख्षि॒तो योनि॑र्दीख्षितविमि॒तं यद्दीख्षि॒तो दीख्षितविमि॒तात्प्र॒वसे॒द्यथा॒ योने॒र्गर्भः॒ स्कन्द॑ति ता॒दृगे॒व तन्न प्र॑वस्त॒व्य॑मा॒त्मनो॑ गोपी॒थायै॒ष वै व्या॒घ्रः कु॑लगो॒पो यद॒ग्निस्तस्मा॒द्यद्दीख्षि॒तः प्र॒वसे॒थ्स ए॑नमीश्व॒रो॑ऽनू॒त्थाय॒ हन्तो॒र्न प्र॑वस्त॒व्य॑मा॒त्मनो॒ गुप्त्यै॑ दख्षिण॒तः श॑य ए॒तद्वै यज॑मानस्या॒यत॑न॒॒ स्व ए॒वायत॑ने शये॒ऽग्निम॑भ्या॒वृत्य॑ शये दे॒वता॑ ए॒व य॒ज्ञम॑भ्या॒वृत्य॑ शये ।। [29]
6.2.6.0
यात॒वै ह॑वि॒र्धान॑ञ्च प॒शून्पा॒प्मना॒ऽष्टाद॑श च ।।6।।
6.2.6.1
पु॒रोह॑विषि देव॒यज॑ने याजये॒द्यं का॒मये॒तोपै॑न॒मुत्त॑रो य॒ज्ञो न॑मेद॒भि सु॑व॒र्गं लो॒कं ज॑ये॒दित्ये॒तद्वै पु॒रोह॑विर्देव॒यज॑नं॒ यस्य॒ होता प्रातरनुवा॒कम॑नुब्रु॒वन्न॒ग्निम॒प आ॑दि॒त्यम॒भि वि॒पश्य॒त्युपै॑न॒मुत्त॑रो य॒ज्ञो न॑मत्य॒भि सु॑व॒र्गं लो॒कं ज॑यत्या॒प्ते दे॑व॒यज॑ने याजये॒द्भ्रातृ॑व्यवन्त॒म्पन्थां वाधिस्प॒र््शये॑त्क॒र्तं वा॒ याव॒न्नान॑से॒ यात॒वै [30]
6.2.6.2
न रथा॑यै॒तद्वा आ॒प्तं दे॑व॒यज॑नमा॒प्नोत्ये॒व भ्रातृ॑व्यं॒ नैन॒म्भ्रातृ॑व्य आप्नो॒त्येकोन्नते देव॒यज॑ने याजयेत्प॒शुका॑म॒मेकोन्नता॒द्वै दे॑व॒यज॑ना॒दङ्गि॑रसः प॒शून॑सृजन्तान्त॒रा स॑दोहविर्धा॒ने उ॑न्न॒त स्या॑दे॒तद्वा एकोन्नतं देव॒यज॑नम्पशु॒माने॒व भ॑वति॒ त्र्यु॑न्नते देव॒यज॑ने याजयेथ्सुव॒र्गका॑म॒न्त्र्यु॑न्नता॒द्वै दे॑व॒यज॑ना॒दङ्गि॑रसः सुव॒र्गं लो॒कमा॑यन्नन्त॒राह॑व॒नीयं॑ च हवि॒र्धानं॑ च [31]
6.2.6.3
उ॒न्न॒त स्या॑दन्त॒रा ह॑वि॒र्धानं॑ च॒ सद॑श्चान्त॒रा सद॑श्च॒ गाऱ्ह॑पत्यं चै॒तद्वै त्र्यु॑न्नतं देव॒यज॑न सुव॒र्गमे॒व लो॒कमे॑ति॒ प्रति॑ष्ठिते देव॒यज॑ने याजयेत्प्रति॒ष्ठाका॑ममे॒तद्वै प्रति॑ष्ठितं देव॒यज॑नं॒ यथ्स॒र्वतः॑ स॒मम्प्रत्ये॒व ति॑ष्ठति॒ यत्रा॒न्याअ॑न्या॒ ओष॑धयो॒ व्यति॑षक्ताः॒ स्युस्तद्या॑जयेत्प॒शुका॑ममे॒तद्वै प॑शू॒ना रू॒प रू॒पेणै॒वास्मै॑ प॒शून् [32]
6.2.6.4
अव॑ रुन्द्धे पशु॒माने॒व भ॑वति॒ निर््ऋ॑तिगृहीते देव॒यज॑ने याजये॒द्यं का॒मये॑त॒ निर््ऋ॑त्यास्य य॒ज्ञं ग्रा॑हयेय॒मित्ये॒तद्वै निर््ऋ॑तिगृहीतं देव॒यज॑नं॒ यथ्स॒दृश्यै॑ स॒त्या॑ ऋ॒ख्षन्निर््ऋ॑त्यै॒वास्य॑ य॒ज्ञं ग्रा॑हयति॒ व्यावृ॑त्ते देव॒यज॑ने याजयेद्व्या॒वृत्का॑मं॒ यम्पात्रे॑ वा॒ तल्पे॑ वा॒ मीमा॑सेरन्प्रा॒चीन॑माहव॒नीयात्प्रव॒ण स्यात्प्रती॒चीनं॒ गाऱ्ह॑पत्यादे॒तद्वै व्यावृ॑त्तं देव॒यज॑न॒व्विँ पा॒प्मना॒ भ्रातृ॑व्ये॒णा व॑र्तते॒ नैन॒म्पात्रे॒ न तल्पे॑ मीमासन्ते का॒र्ये॑ देव॒यज॑ने याजये॒द्भूति॑कामं का॒र्यो॑ वै पुरु॑षो॒ भव॑त्ये॒व ।। [33]
6.2.7.0
मि॒मी॒ते॒ नाम॑ ध्रु॒वाऽप॑ शु॒चा त्रीणि॑ च ।।7।।
6.2.7.1
तेभ्य॑ उत्तरवे॒दिः सि॒॒ही रू॒पं कृ॒त्वोभया॑नन्त॒राप॒क्रम्या॑तिष्ठ॒त्ते दे॒वा अ॑मन्यन्त यत॒रान््वा इ॒यमु॑पाव॒र्थ्स्यति॒ त इ॒दम्भ॑विष्य॒न्तीति॒ तामुपा॑मन्त्रयन्त॒ साब्र॑वी॒द्वरं॑ वृणै॒ सर्वा॒न्मया॒ कामा॒न्व्य॑श्ञवथ॒ पूर्वां तु मा॒ऽग्नेराहु॑तिरश्ञवता॒ इति॒ तस्मा॑दुत्तरवे॒दिम्पूर्वा॑म॒ग्नेर्व्याघा॑रयन्ति॒ वारे॑वृत॒॒ ह्य॑स्यै॒ शम्य॑या॒ परि॑ मिमीते [34]
6.2.7.2
मात्रै॒वास्यै॒ साऽथो॑ यु॒क्तेनै॒व यु॒क्तमव॑ रुन्द्धे वि॒त्ताय॑नी मे॒ऽसीत्या॑ह वि॒त्ता ह्ये॑ना॒नाव॑त्ति॒क्ताय॑नी मे॒ऽसीत्या॑ह ति॒क्तान््ह्ये॑ना॒नाव॒दव॑तान्मा नाथि॒तमित्या॑ह नाथि॒तान््ह्ये॑ना॒नाव॒दव॑तान्मा व्यथि॒तमित्या॑ह व्यथि॒तान््ह्ये॑ना॒नाव॑द्वि॒देर॒ग्निर्नभो॒ नाम॑ [35]
6.2.7.3
अग्ने॑ अङ्गिर॒ इति॒ त्रिऱ्ह॑रति॒ य ए॒वैषु लो॒केष्व॒ग्नय॒स्ताने॒वाव॑ रुन्द्धे तू॒ष्णीं च॑तु॒र्थ ह॑र॒त्यनि॑रुक्तमे॒वाव॑ रुन्द्धे सि॒॒हीर॑सि महि॒षीर॒सीत्या॑ह सि॒॒हीऱ्ह्ये॑षा रू॒पं कृ॒त्वोभया॑नन्त॒राप॒क्रम्याति॑ष्ठदु॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथता॒मित्या॑ह॒ यज॑मानमे॒व प्र॒जया॑ प॒शुभिः॑ प्रथयति ध्रु॒वा [36]
6.2.7.4
अ॒सीति॒ स ह॑न्ति॒ धृत्यै॑ दे॒वेभ्यः॑ शुन्धस्व दे॒वेभ्यः॑ शुम्भ॒स्वेत्यव॑ चो॒ख्षति॒ प्र च॑ किरति॒ शुद्ध्या॑ इन्द्रघो॒षस्त्वा॒ वसु॑भिः पु॒रस्तात्पा॒त्वित्या॑ह दि॒ग्भ्य ए॒वैना॒म्प्रोख्ष॑ति दे॒वाश्चेदु॑त्तरवे॒दिरु॒पाव॑वर्ती॒हैव वि ज॑यामहा॒ इत्यसु॑रा॒ वज्र॑मु॒द्यत्य॑ दे॒वान॒भ्या॑यन्त॒ तानि॑न्द्रघो॒षो वसु॑भिः पु॒रस्ता॒दप॑ [37]
6.2.7.5
अ॒नु॒द॒त॒ मनो॑जवाः पि॒तृभि॑र्दख्षिण॒तः प्रचे॑ता रु॒द्रैः प॒श्चाद्वि॒श्वक॑र्मादि॒त्यैरु॑त्तर॒तो यदे॒वमु॑त्तरवे॒दिम्प्रो॒ख्षति॑ दि॒ग्भ्य ए॒व तद्यज॑मानो॒ भ्रातृ॑व्या॒न्प्रणु॑दत॒ इन्द्रो॒ यतीन्थ्सालावृ॒केभ्यः॒ प्राय॑च्छ॒त्तान्द॑ख्षिण॒त उ॑त्तरवे॒द्या आ॑द॒न््यत्प्रोख्ष॑णीनामु॒च्छिष्ये॑त॒ तद्द॑ख्षिण॒त उ॑त्तरवे॒द्यै नि न॑ये॒द्यदे॒व तत्र॑ क्रू॒रं तत्तेन॑ शमयति॒ यं द्वि॒ष्यात्तं ध्या॑येच्छु॒चैवैन॑मर्पयति ।। [38]
6.2.8.0
वि॒त्त्वा दे॑वय॒त ए॒षाम॑ब्रुव॒न््यानि॒ चतु॑श्चत्वारिशच्च ।।8।।
6.2.8.1
सोत्त॑रवे॒दिर॑ब्रवी॒थ्सर्वा॒न्मया॒ कामा॒न्व्य॑श्ञव॒थेति॒ ते दे॒वा अ॑कामय॒न्तासु॑रा॒न्भ्रातृ॑व्यान॒भि भ॑वे॒मेति॒ ते॑ऽजुहवुः सि॒॒हीर॑सि सपत्नसा॒ही स्वाहेति॒ तेऽसु॑रा॒न्भ्रातृ॑व्यान॒भ्य॑भव॒न्तेऽसु॑रा॒न्भ्रातृ॑व्यानभि॒भूया॑कामयन्त प्र॒जां वि॑न्देम॒हीति॒ ते॑ऽजुहवुः सि॒॒हीर॑सि सुप्रजा॒वनिः॒ स्वाहेति॒ ते प्र॒जाम॑विन्दन्त॒ ते प्र॒जां वि॒त्त्वा [39]
6.2.8.2
अ॒का॒म॒य॒न्त॒ प॒शून््वि॑न्देम॒हीति॒ ते॑ऽजुहवुः सि॒॒हीर॑सि रायस्पोष॒वनिः॒ स्वाहेति॒ ते प॒शून॑विन्दन्त॒ ते प॒शून््वि॒त्त्वाऽ का॑मयन्त प्रति॒ष्ठां वि॑न्देम॒हीति॒ ते॑ऽजुहवुः सि॒॒हीर॑स्यादित्य॒वनिः॒ स्वाहेति॒ त इ॒माम्प्र॑ति॒ष्ठाम॑विन्दन्त॒ त इ॒माम्प्र॑ति॒ष्ठां वि॒त्त्वाका॑मयन्त दे॒वता॑ आ॒शिष॒ उपे॑या॒मेति॒ ते॑ऽजुहवुः सि॒॒हीर॒स्या व॑ह दे॒वान्दे॑वय॒ते [40]
6.2.8.3
यज॑मानाय॒ स्वाहेति॒ ते दे॒वता॑ आ॒शिष॒ उपा॑य॒न्पञ्च॒ कृत्वो॒ व्याघा॑रयति॒ पञ्चाख्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धेऽख्ष्ण॒या व्याघा॑रयति॒ तस्मा॑दख्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै भू॒तेभ्य॒स्त्वेति॒ स्रुच॒मुद्गृ॑ह्णाति॒ य ए॒व दे॒वा भू॒तास्तेषा॒न्तद्भा॑ग॒धेय॒न्ताने॒व तेन॑ प्रीणाति॒ पौतु॑द्रवान्परि॒धीन्परि॑ दधात्ये॒षाम् [41]
6.2.8.4
लो॒काना॒व्विँधृ॑त्या अ॒ग्नेस्त्रयो॒ ज्याया॑सो॒ भ्रात॑र आस॒न्ते दे॒वेभ्यो॑ ह॒व्यं वह॑न्तः॒ प्रामी॑यन्त॒ सोऽग्निर॑बिभेदि॒त्थं वाव स्य आर्ति॒मारि॑ष्य॒तीति॒ स निला॑यत॒ स याव्वँन॒स्पति॒ष्वव॑स॒त्ताम्पूतु॑द्रौ॒ यामोष॑धीषु॒ ता सु॑गन्धि॒तेज॑ने॒ याम्प॒शुषु॒ ताम्पेत्व॑स्यान्त॒रा शृङ्गे॒ तं दे॒वताः॒ प्रैष॑मैच्छ॒न्तमन्व॑विन्द॒न्तम॑ब्रुवन्न् [42]
6.2.8.5
उप॑ न॒ आ व॑र्तस्व ह॒व्यं नो॑ व॒हेति॒ सोऽब्रवी॒द्वरं॑ वृणै॒ यदे॒व गृ॑ही॒तस्याहु॑तस्य बहिःपरि॒धि स्कन्दा॒त्तन्मे॒ भ्रातृ॑णाम्भाग॒धेय॑मस॒दिति॒ तस्मा॒द्यद्गृ॑ही॒तस्याहु॑तस्य बहिःपरि॒धि स्कन्द॑ति॒ तेषा॒न्तद्भा॑ग॒धेयं॒ ताने॒व तेन॑ प्रीणाति॒ सो॑ऽमन्यतास्थ॒न्वन्तो॑ मे॒ पूर्वे॒ भ्रात॑रः॒ प्रामे॑षता॒स्थानि॑ शातया॒ इति॒ स यानि॑ [43]
6.2.8.6
अ॒स्थान्यशा॑तयत॒ तत्पूतु॑द्र्वभव॒द्यन्मा॒॒समुप॑मृतं॒ तद्गुल्गु॑लु॒ यदे॒तान्थ्स॑म्भा॒रान्थ्स॒म्भर॑त्य॒ग्निमे॒व तथ्सम्भ॑रत्य॒ग्नेः पुरी॑षम॒सीत्या॑हा॒ग्नेऱ्ह्ये॑तत्पुरी॑षं॒ यथ्सं॑भा॒रा अथो॒ खल्वा॑हुरे॒ते वावैनं॒ ते भ्रात॑रः॒ परि॑ शेरे॒ यत्पौतु॑द्रवाः परि॒धय॒ इति॑ ।। [44]
6.2.9.0
पत्नी॑ हन्युर्वा पृथि॒व्या विष्यू॑त॒व्विँष्णोः॒ षड्वि॑शतिश्च ।।9।।
6.2.9.1
ब॒द्धमव॑ स्यति वरुणपा॒शादे॒वैने॑ मुञ्चति॒ प्र णे॑नेक्ति॒ मेध्ये॑ ए॒वैने॑ करोति सावित्रि॒यर्चा हु॒त्वा ह॑वि॒र्धाने॒ प्र व॑र्तयति सवि॒तृप्र॑सूत ए॒वैने॒ प्र व॑र्तयति॒ वरु॑णो॒ वा ए॒ष दु॒र्वागु॑भ॒यतो॑ ब॒द्धो यदख्षः॒ स यदु॒थ्सर्जे॒द्यज॑मानस्य गृ॒हान॒भ्युथ्स॑र्जेत् सु॒वाग्दे॑व॒ दुर्या॒॒ आ व॒देत्या॑ह गृ॒हा वै दुर्याः॒ शान्त्यै॒ पत्नी [45]
6.2.9.2
उपा॑नक्ति॒ पत्नी॒ हि सर्व॑स्य मि॒त्रम्मि॑त्र॒त्वाय॒ यद्वै पत्नी॑ य॒ज्ञस्य॑ क॒रोति॑ मिथु॒नं तदथो॒ पत्नि॑या ए॒वैष य॒ज्ञस्यान्वार॒म्भोऽन॑वच्छित्त्यै॒ वर्त्म॑ना॒ वा अ॒न्वित्य॑ य॒ज्ञ रख्षा॑सि जिघासन्ति वैष्ण॒वीभ्या॑मृ॒ग्भ्याव्वँर्त्म॑नोर्जुहोति य॒ज्ञो वै विष्णु॑र्य॒ज्ञादे॒व रख्षा॒॒स्यप॑ हन्ति॒ यद॑ध्व॒र्युर॑न॒ग्नावाहु॑तिञ्जुहु॒याद॒न्धोऽध्व॒र्युः स्या॒द्रख्षा॑सि य॒ज्ञ ह॑न्युः [46]
6.2.9.3
हिर॑ण्यमु॒पास्य॑ जुहोत्यग्नि॒वत्ये॒व जु॑होति॒ नान्धोऽध्व॒र्युर्भव॑ति॒ न य॒ज्ञ रख्षा॑सि घ्नन्ति॒ प्राची॒ प्रेत॑मध्व॒रं क॒ल्पय॑न्ती॒ इत्या॑ह सुव॒र्गमे॒वैने॑ लो॒कं ग॑मय॒त्यत्र॑ रमेथा॒व्वँर्ष्म॑न्पृथि॒व्या इत्या॑ह॒ वर्ष्म॒ ह्ये॑तत्पृ॑थि॒व्या यद्दे॑व॒यज॑न॒॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धान॑न्दि॒वो वा॑ विष्णवु॒त वा॑ पृथि॒व्याः [47]
6.2.9.4
इत्या॒शीर्प॑दय॒र्चा दख्षि॑णस्य हवि॒र्धान॑स्य मे॒थीं नि ह॑न्ति शीऱ्ष॒त ए॒व य॒ज्ञस्य॒ यज॑मान आ॒शिषोऽव॑ रुन्द्धे द॒ण्डो वा औ॑प॒रस्तृ॒तीय॑स्य हवि॒र्धान॑स्य वषट्का॒रेणाख्ष॑मच्छिन॒द्यत्तृ॒तीयं॑ छ॒दिऱ्ह॑वि॒र्धान॑योरुदाह्रि॒यते॑ तृ॒तीय॑स्य हवि॒र्धान॒स्याव॑रुद्ध्यै॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धान॒व्विँष्णो॑ र॒राट॑मसि॒ विष्णोः पृ॒ष्ठम॒सीत्या॑ह॒ तस्मा॑देताव॒द्धा शिरो॒ विष्यू॑त॒व्विँष्णोः॒ स्यूर॑सि॒ विष्णोर्ध्रु॒वम॒सीत्या॑ह वैष्ण॒व हि दे॒वत॑या हवि॒र्धान॒य्यँम्प्र॑थ॒मं ग्र॒न्थिं ग्र॑थ्नी॒याद्यत्तं न वि॑स्र॒॒सये॒दमे॑हेनाध्व॒र्युः प्र मी॑येत॒ तस्मा॒थ्स वि॒स्रस्यः॑ ।। [48]
6.2.10.0
अप॑हत्यै॒ तस्मात्पितृदेव॒त्य॑न्तेनै॒व नव॑छदि॒ तस्मा॒थ्सदः॒ पञ्च॑दश च ।।10।।
6.2.10.1
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्यभ्रि॒मा द॑त्ते॒ प्रसूत्या अ॒श्विनोर्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ताम्पू॒ष्णो हस्ताभ्या॒मित्या॑ह॒ यत्यै॒ वज्र॑ इव॒ वा ए॒षा यदभ्रि॒रभ्रि॑रसि॒ नारि॑र॒सीत्या॑ह॒ शान्त्यै॒ काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञ रख्षा॑सि जिघासन्ति॒ परि॑लिखित॒॒ रख्षः॒ परि॑लिखिता॒ अरा॑तय॒ इत्या॑ह॒ रख्ष॑सा॒मप॑हत्यै [49]
6.2.10.2
इ॒दम॒ह रख्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यं चै॒व द्वेष्टि॒ यश्चै॑नं॒ द्वेष्टि॒ तयो॑रे॒वान॑न्तरायं ग्री॒वाः कृ॑न्तति दि॒वे त्वा॒न्तरि॑ख्षाय त्वा पृथि॒व्यै त्वेत्या॑है॒भ्य ए॒वैनाल्लोँ॒केभ्यः॒ प्रोख्ष॑ति प॒रस्ता॑द॒र्वाची॒म्प्रोख्ष॑ति॒ तस्मात् [50]
6.2.10.3
प॒रस्ता॑द॒र्वाचीम्मनु॒ष्या॑ ऊर्ज॒मुप॑ जीवन्ति क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ यत्खन॑त्य॒पोऽव॑ नयति॒ शान्त्यै॒ यव॑मती॒रव॑ नय॒त्यूर्ग्वै यव॒ ऊर्गु॑दु॒म्बर॑ ऊ॒र्जैवोर्ज॒॒ सम॑र्धयति॒ यज॑मानेन॒ सम्मि॒तौदु॑म्बरी भवति॒ यावा॑ने॒व यज॑मान॒स्ताव॑तीमे॒वास्मि॒न्नूर्जं॑ दधाति पितृ॒णा सद॑नम॒सीति॑ ब॒ऱ्हिरव॑ स्तृणाति पितृदेव॒त्यम् [51]
6.2.10.4
ह्ये॑तद्यन्निखा॑त॒य्यँद्ब॒ऱ्हिरन॑वस्तीर्य मिनु॒यात्पि॑तृदेव॒त्या॑ निखा॑ता स्याद्ब॒ऱ्हिर॑व॒स्तीर्य॑ मिनोत्य॒स्यामे॒वैनाम्मिनो॒त्यथो स्वा॒रुह॑मे॒वैनाङ्करो॒त्युद्दिव॑ स्तभा॒नान्तरि॑ख्षम्पृ॒णेत्या॑है॒षाल्लोँ॒काना॒व्विँधृ॑त्यै द्युता॒नस्त्वा॑ मारु॒तो मि॑नो॒त्वित्या॑ह द्युता॒नो ह॑ स्म॒ वै मा॑रु॒तो दे॒वाना॒मौदु॑म्बरीम्मिनोति॒ तेनै॒व [52]
6.2.10.5
ए॒ना॒म्मि॒नो॒ति॒ ब्र॒ह्म॒वनि॑न्त्वा ख्षत्र॒वनि॒मित्या॑ह यथाय॒जुरे॒वैतद्घृ॒तेन॑ द्यावापृथिवी॒ आ पृ॑णेथा॒मित्यौदु॑म्बर्यां जुहोति॒ द्यावा॑पृथि॒वी ए॒व रसे॑नानक्त्या॒न्तम॒न्वव॑स्रावयत्या॒न्तमे॒व यज॑मानं॒ तेज॑साऽनक्त्यै॒न्द्रम॒सीति॑ छ॒दिरधि॒ नि द॑धात्यै॒न्द्र हि दे॒वत॑या॒ सदो॑ विश्वज॒नस्य॑ छा॒येत्या॑ह विश्वज॒नस्य॒ ह्ये॑षा छा॒या यथ्सदो॒ नव॑छदि [53]
6.2.10.6
तेज॑स्कामस्य मिनुयात्त्रि॒वृता॒ स्तोमे॑न॒ सम्मि॑त॒न्तेज॑स्त्रि॒वृत्ते॑ज॒स्व्ये॑व भ॑व॒त्येका॑दशछदीन्द्रि॒यका॑म॒स्यैका॑दशाख्षरा त्रि॒ष्टुगि॑न्द्रि॒यं त्रि॒ष्टुगि॑न्द्रिया॒व्ये॑व भ॑वति॒ पञ्च॑दशछदि॒ भ्रातृ॑व्यवतः पञ्चद॒शो वज्रो॒ भ्रातृ॑व्याभिभूत्यै स॒प्तद॑शछदि प्र॒जाका॑मस्य सप्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॒ एक॑विशतिछदि प्रति॒ष्ठाका॑मस्यैकवि॒॒शस्स्तोमा॑नाम्प्रति॒ष्ठा प्रति॑ष्ठित्या उ॒दरं॒ वै सद॒ ऊर्गु॑दु॒म्बरो॑ मध्य॒त औदु॑म्बरीम्मिनोति मध्य॒त ए॒व प्र॒जाना॒मूर्जं॑ दधाति॒ तस्मात् [54]
6.2.10.7
म॒ध्य॒त ऊ॒र्जा भु॑ञ्जते यजमानलो॒के वै दख्षि॑णानि छ॒दीषि॑ भ्रातृव्यलो॒क उत्त॑राणि॒ दख्षि॑णा॒न्युत्त॑राणि करोति॒ यज॑मानमे॒वाय॑जमाना॒दुत्त॑रं करोति॒ तस्मा॒द्यज॑मा॒नोऽय॑जमाना॒दुत्त॑रोऽन्तर्व॒र्तान्क॑रोति॒ व्यावृ॑त्त्यै॒ तस्मा॒दर॑ण्यम्प्र॒जा उप॑ जीवन्ति॒ परि॑ त्वा गिर्वणो॒ गिर॒ इत्या॑ह यथाय॒जुरे॒वैतदिन्द्र॑स्य॒ स्यूर॒सीन्द्र॑स्य ध्रु॒वम॒सीत्या॑है॒न्द्र हि दे॒वत॑या॒ सदो॒ यम्प्र॑थ॒मं ग्र॒न्थिं ग्र॑थ्नी॒याद्यत्तं न वि॑स्र॒॒सये॒दमे॑हेनाध्व॒र्युः प्र मी॑येत॒ तस्मा॒थ्स वि॒स्रस्यः॑ ।। [55]
6.2.11.0
व॒पा॒मि॒ यव॑मती॒रव॑ नयति हवि॒र्धान॑मे॒व त्रयो॑विशतिश्च ।।11।।
6.2.11.1
शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धान॑म्प्रा॒णा उ॑पर॒वा ह॑वि॒र्धाने॑ खायन्ते॒ तस्माच्छी॒ऱ्षन्प्रा॒णा अ॒धस्तात्खायन्ते॒ तस्मा॑द॒धस्ताच्छी॒र्ष्णः प्रा॒णा र॑ख्षो॒हणो॑ वलग॒हनो॑ वैष्ण॒वान्ख॑ना॒मीत्या॑ह वैष्ण॒वा हि दे॒वत॑योपर॒वा असु॑रा॒ वै नि॒र्यन्तो॑ दे॒वानाम्प्रा॒णेषु॑ वल॒गान्न्य॑खन॒न्तान्बा॑हुमा॒त्रेऽन्व॑विन्द॒न्तस्माद्बाहुमा॒त्राः खा॑यन्त इ॒दम॒हं तं व॑ल॒गमुद्व॑पामि [56]
6.2.11.2
यं नः॑ समा॒नो यमस॑मानो निच॒खानेत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यश्चै॒व स॑मा॒नो यश्चास॑मानो॒ यमे॒वास्मै॒ तौ व॑ल॒गं नि॒खन॑त॒स्तमे॒वोद्व॑पति॒ सं तृ॑णत्ति॒ तस्मा॒थ्संतृ॑ण्णा अन्तर॒तः प्रा॒णा न सम्भि॑नत्ति॒ तस्मा॒दस॑म्भिन्नाः प्रा॒णा अ॒पोऽव॑ नयति॒ तस्मा॑दा॒र्द्रा अ॑न्तर॒तः प्रा॒णा यव॑मती॒रव॑ नयति [57]
6.2.11.3
ऊर्ग्वै यवः॑ प्रा॒णा उ॑पर॒वाः प्रा॒णेष्वे॒वोर्जं॑ दधाति ब॒ऱ्हिरव॑ स्तृणाति॒ तस्माल्लोम॒शा अ॑न्तर॒तः प्रा॒णा आज्ये॑न॒ व्याघा॑रयति॒ तेजो॒ वा आज्य॑म्प्रा॒णा उ॑पर॒वाः प्रा॒णेष्वे॒व तेजो॑ दधाति॒ हनू॒ वा ए॒ते य॒ज्ञस्य॒ यद॑धि॒षव॑णे॒ न सं तृ॑ण॒त्त्यसं॑तृण्णे॒ हि हनू॒ अथो॒ खलु॑ दीर्घसो॒मे सं॒तृद्ये॒ धृत्यै॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धानम् [58]
6.2.11.4
प्रा॒णा उ॑पर॒वा हनू॑ अधि॒षव॑णे जि॒ह्वा चर्म॒ ग्रावा॑णो॒ दन्ता॒ मुख॑माहव॒नीयो॒ नासि॑कोत्तरवे॒दिरु॒दर॒॒ सदो॑ य॒दा खलु॒ वै जि॒ह्वया॑ द॒थ्स्वधि॒ खाद॒त्यथ॒ मुखं॑ गच्छति य॒दा मुखं॒ गच्छ॒त्यथो॒दरं॑ गच्छति॒ तस्माद्धवि॒र्धाने॒ चर्म॒न्नधि॒ ग्राव॑भिरभि॒षुत्या॑हव॒नीये॑ हु॒त्वा प्र॒त्यञ्चः॑ प॒रेत्य॒ सद॑सि भख्षयन्ति॒ यो वै वि॒राजो॑ यज्ञमु॒खे दोहं॒ वेद॑ दु॒ह ए॒वैना॑मि॒यं वै वि॒राट्तस्यै॒ त्वक्चर्मोधो॑ऽधि॒षव॑णे॒ स्तना॑ उपर॒वा ग्रावा॑णो व॒थ्सा ऋ॒त्विजो॑ दुहन्ति॒ सोमः॒ पयो॒ य ए॒वं वेद॑ दु॒ह ए॒वैनाम् ।। [59]
6.3.0.0
चात्वा॑लाथ्सुव॒र्गाय॒ यद्वै॑सर्ज॒नानि॑ वैष्ण॒व्यर्चा पृ॑थि॒व्यै सा॒ध्या इ॒षे त्वेत्य॒ग्निना॒ पर्य॑ग्नि प॒शोः प॒शुमा॒लभ्य॒ मेद॑सा॒ स्रुचा॒वेका॑दश ।।11।। चात्वा॑लाद्दे॒वानु॒पैति॑ मुञ्चति प्रह्रि॒यमा॑णाय॒ पर्य॑ग्नि प॒शुमा॒लभ्य॒ चतु॑ष्पादो॒ द्विष॑ष्टिः ।।62।। चात्वा॑लात्प॒शुषु॑ दधाति ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।
6.3.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता षष्ठकाण्डे तृतीयः प्रश्नः ।।
6.3.1.0
स्तु॒ते वि॒न्दते॒ हि वी॑यन्ते प्र॒तीची॑रुद्गा॒त्र उ॒प्यन्ते॒ चतु॑र्दश च ।।1।।
6.3.1.1
चात्वा॑ला॒द्धिष्णि॑या॒नुप॑ वपति॒ योनि॒र्वै य॒ज्ञस्य॒ चात्वा॑लं य॒ज्ञस्य॑ सयोनि॒त्वाय॑ दे॒वा वै य॒ज्ञम्परा॑जयन्त॒ तमाग्नीध्रा॒त्पुन॒रपा॑जयन्ने॒तद्वै य॒ज्ञस्याप॑राजितं॒ यदाग्नीध्र॒य्यँदाग्नीध्रा॒द्धिष्णि॑यान््वि॒हर॑ति॒ यदे॒व य॒ज्ञस्याप॑राजितं॒ तत॑ ए॒वैन॒म्पुन॑स्तनुते परा॒जित्ये॑व॒ खलु॒ वा ए॒ते य॑न्ति॒ ये ब॑हिष्पवमा॒न सर्प॑न्ति बहिष्पवमा॒ने स्तु॒ते [1]
6.3.1.2
आ॒हाग्नी॑द॒ग्नीन््वि ह॑र ब॒ऱ्हिः स्तृ॑णाहि पुरो॒डाशा॒॒ अलं॑ कु॒र्विति॑ य॒ज्ञमे॒वाप॒जित्य॒ पुन॑स्तन्वा॒ना य॒न्त्यङ्गा॑रै॒र्द्वे सव॑ने॒ वि ह॑रति श॒लाका॑भिस्तृ॒तीय॑ सशुक्र॒त्वायाथो॒ सम्भ॑रत्ये॒वैन॒द्धिष्णि॑या॒ वा अ॒मुष्मि॑ल्लोँ॒के सोम॑मरख्ष॒न्तेभ्योऽधि॒ सोम॒माह॑र॒न्तम॑न्व॒वाय॒न्तम्पर्य॑विश॒न््य ए॒वं वेद॑ वि॒न्दते [2]
6.3.1.3
प॒रि॒वे॒ष्टार॒न्ते सो॑मपी॒थेन॒ व्यार्ध्यन्त॒ ते दे॒वेषु॑ सोमपी॒थमैच्छन्त॒ तान्दे॒वा अ॑ब्रुव॒न्द्वेद्वे॒ नाम॑नी कुरुध्व॒मथ॒ प्र वा॒प्स्यथ॒ न वेत्य॒ग्नयो॒ वा अथ॒ धिष्णि॑या॒स्तस्माद्द्वि॒नामा ब्राह्म॒णोऽर्धु॑क॒स्तेषां॒ ये नेदि॑ष्ठम्प॒र्यवि॑श॒न्ते सो॑मपी॒थं प्राप्नु॑वन्नाहव॒नीय॑ आग्नी॒ध्रीयो॑ हो॒त्रीयो॑ मार्जा॒लीय॒स्तस्मा॒त्तेषु॑ जुह्वत्यति॒हाय॒ वष॑ट्करोति॒ वि हि [3]
6.3.1.4
ए॒ते सो॑मपी॒थेनार्ध्य॑न्त दे॒वा वै याः प्राची॒राहु॑ती॒रजु॑हवु॒र्ये पु॒रस्ता॒दसु॑रा॒ आस॒न्तास्ताभिः॒ प्राणु॑दन्त॒ याः प्र॒तीची॒र्ये प॒श्चादसु॑रा॒ आस॒न्तास्ताभि॒रपा॑नुदन्त॒ प्राची॑र॒न्या आहु॑तयो हू॒यन्ते प्र॒त्यङ्ङासी॑नो॒ धिष्णि॑या॒न्व्याघा॑रयति प॒श्चाच्चै॒व पु॒रस्ताच्च॒ यज॑मानो॒ भ्रातृ॑व्या॒न्प्र णु॑दते॒ तस्मा॒त्परा॑चीः प्र॒जाः प्र वी॑यन्ते प्र॒तीचीः [4]
6.3.1.5
जा॒य॒न्ते॒ प्रा॒णा वा ए॒ते यद्धिष्णि॑या॒ यद॑ध्व॒र्युः प्र॒त्यङ्धिष्णि॑यानति॒सर्पेत्प्रा॒णान्थ्सं क॑ऱ्षेत्प्र॒मायु॑कः स्या॒न्नाभि॒र्वा ए॒षा य॒ज्ञस्य॒ यद्धोतो॒र्ध्वः खलु॒ वै नाभ्यै प्रा॒णोऽवा॑ङपा॒नो यद॑ध्व॒र्युः प्र॒त्यङ्होता॑रमति॒सर्पे॑दपा॒ने प्रा॒णं द॑ध्यात् प्र॒मायु॑कः स्या॒न्नाध्व॒र्युरुप॑ गाये॒द्वाग्वीर्यो॒ वा अ॑ध्व॒र्युर्यद॑ध्व॒र्युरु॑प॒गाये॑दुद्गा॒त्रे [5]
6.3.1.6
वाच॒॒ सम्प्र य॑च्छेदुप॒दासु॑कास्य॒ वाक्स्याद्ब्रह्मवा॒दिनो॑ वदन्ति॒ नास॑स्थिते॒ सोमेऽध्व॒र्युः प्र॒त्यङ्ख्सदोऽती॑या॒दथ॑ क॒था दाख्षि॒णानि॒ होतु॑मेति॒ यामो॒ हि स तेषां॒ कस्मा॒ अह॑ दे॒वा यामं॒ वाया॑मं॒ वानु॑ ज्ञास्य॒न्तीत्युत्त॑रे॒णाग्नीध्रं प॒रीत्य॑ जुहोति दाख्षि॒णानि॒ न प्रा॒णान्थ्सं क॑ऱ्षति॒ न्य॑न्ये धिष्णि॑या उ॒प्यन्ते॒ नान्ये यान्नि॒वप॑ति॒ तेन॒ तान्प्री॑णाति॒ यान्न नि॒वप॑ति॒ यद॑नुदि॒शति॒ तेन॒ तान् ।। [6]
6.3.2.0
अथ॑ ददते॒ स्वया॒ सन्थ्स्व॑धाका॒रो हि वि॑न्दति ।।2।।
6.3.2.1
सु॒व॒र्गाय॒ वा ए॒तानि॑ लो॒काय॑ हूयन्ते॒ यद्वै॑सर्ज॒नानि॒ द्वाभ्यां॒ गाऱ्ह॑पत्ये जुहोति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्या॒ आग्नीध्रे जुहोत्य॒न्तरि॑ख्ष ए॒वा क्र॑मत आहव॒नीये॑ जुहोति सुव॒र्गमे॒वैनं॑ लो॒कं ग॑मयति दे॒वान््वै सु॑व॒र्गं लो॒कं य॒तो रख्षा॑स्यजिघास॒न्ते सोमे॑न॒ राज्ञा॒ रख्षा॑स्यप॒हत्या॒प्तुमा॒त्मानं॑ कृ॒त्वा सु॑व॒र्गं लो॒कमा॑य॒न्रख्ष॑सा॒मनु॑पलाभा॒यात्तः॒ सोमो॑ भव॒त्यथ॑ [7]
6.3.2.2
वै॒स॒र्ज॒नानि॑ जुहोति॒ रख्ष॑सा॒मप॑हत्यै॒ त्व सो॑म तनू॒कृद्भ्य॒ इत्या॑ह तनू॒कृद्ध्ये॑ष द्वेषोभ्यो॒ऽन्यकृ॑तेभ्य॒ इत्या॑हा॒न्यकृ॑तानि॒ हि रख्षा॑स्यु॒रु य॒न्तासि॒ वरू॑थ॒मित्या॑हो॒रु ण॑स्कृ॒धीति॒ वावैतदा॑ह जुषा॒णो अ॒प्तुराज्य॑स्य वे॒त्वित्या॑हा॒प्तुमे॒व यज॑मानं कृ॒त्वा सु॑व॒र्गं लो॒कं ग॑मयति॒ रख्ष॑सा॒मनु॑पलाभा॒या सोमं॑ ददते [8]
6.3.2.3
आ ग्राव्ण्ण॒ आ वा॑य॒व्यान्या द्रो॑णकल॒शमुत्पत्नी॒मा न॑य॒न्त्यन्वना॑सि॒ प्र व॑र्तयन्ति॒ याव॑दे॒वास्यास्ति॒ तेन॑ स॒ह सु॑व॒र्गं लो॒कमे॑ति॒ नय॑वत्य॒र्चाग्नीध्रे जुहोति सुव॒र्गस्य॑ लो॒कस्या॒भिनीत्यै॒ ग्राव्ण्णो॑ वाय॒व्या॑नि द्रोणकल॒शमाग्नीध्र॒ उप॑ वासयति॒ वि ह्ये॑नं॒ तैर्गृ॒ह्णते॒ यथ्स॒होप॑वा॒सये॑दपुवा॒येत॑ सौ॒म्यर्चा प्र पा॑दयति॒ स्वया [9]
6.3.2.4
ए॒वैनं॑ दे॒वत॑या॒ प्र पा॑दय॒त्यदि॑त्याः॒ सदो॒ऽस्यदि॑त्याः॒ सद॒ आ सी॒देत्या॑ह यथाय॒जुरे॒वैतद्यज॑मानो॒ वा ए॒तस्य॑ पु॒रा गो॒प्ता भ॑वत्ये॒ष वो॑ देव सवितः॒ सोम॒ इत्या॑ह सवि॒तृप्र॑सूत ए॒वैनं॑ दे॒वताभ्यः॒ सम्प्र य॑च्छत्ये॒तत्त्व सो॑म दे॒वो दे॒वानुपा॑गा॒ इत्या॑ह दे॒वो ह्ये॑ष सन् [10]
6.3.2.5
दे॒वानु॒पैती॒दम॒हम्म॑नु॒ष्यो॑ मनु॒ष्या॑नित्या॑ह मनु॒ष्यो  ह्ये॑ष सन्म॑नु॒ष्या॑नु॒पैति॒ यदे॒तद्यजु॒र्न ब्रू॒यादप्र॑जा अप॒शुर्यज॑मानः स्यात्स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॒णेत्या॑ह प्र॒जयै॒व प॒शुभिः॑ स॒हेमं लो॒कमु॒पाव॑र्तते॒ नमो॑ दे॒वेभ्य॒ इत्या॑ह नमस्का॒रो हि दे॒वाना॑ स्व॒धा पि॒तृभ्य॒ इत्या॑ह स्वधाका॒रो हि [11]
6.3.2.6
पि॒तृ॒णामि॒दम॒हं निर्वरु॑णस्य॒ पाशा॒दित्या॑ह वरुणपा॒शादे॒व निर्मु॑च्य॒तेऽग्ने व्रतपत आ॒त्मनः॒ पूर्वा॑ त॒नूरा॒देयेत्या॑हुः॒ को हि तद्वेद॒ यद्वसी॑या॒न्थ्स्वे वशे॑ भू॒ते पुन॑र्वा॒ ददा॑ति॒ न वेति॒ ग्रावा॑णो॒ वै सोम॑स्य॒ राज्ञो॑ मलिम्लुसे॒ना य ए॒वं वि॒द्वान्ग्राव्ण्ण॒ आग्नीध्र उपवा॒सय॑ति॒ नैन॑म्मलिम्लुसे॒ना वि॑न्दति ।। [12]
6.3.3.0
जु॒षे॒ सते॑जस॒मन॑ख्षसङ्गं बहुशा॒खं वृ॑श्चेदे॒ष वै य॒ज्ञ उपै॑न॒मुत्त॑रो य॒ज्ञ आप्त्या॒ एका॒न्नवि॑श॒तिश्च॑ ।।3।।
6.3.3.1
वै॒ष्ण॒व्यर्चा हु॒त्वा यूप॒मच्छै॑ति वैष्ण॒वो वै दे॒वत॑या॒ यूपः॒ स्वयै॒वैनं॑ दे॒वत॒याच्छै॒त्यत्य॒न्यानगां॒ नान्यानुपा॑गा॒मित्या॒हाति॒ ह्य॑न्यानेति॒ नान्यानु॒पैत्य॒र्वाक्त्वा॒ परै॑रविदम्प॒रोऽव॑रै॒रित्या॑हा॒र्वाग्घ्ये॑न॒म्परैर्वि॒न्दति॑ प॒रोव॑रै॒स्तं त्वा॑ जुषे [13]
6.3.3.2
वै॒ष्ण॒वं दे॑वय॒ज्याया॒ इत्या॑ह देवय॒ज्यायै॒ ह्ये॑नं जु॒षते॑ दे॒वस्त्वा॑ सवि॒ता मध्वा॑न॒क्त्वित्या॑ह॒ तेज॑सै॒वैन॑मन॒क्त्योष॑धे॒ त्राय॑स्वैन॒॒ स्वधि॑ते॒ मैन॑ हिसी॒रित्या॑ह॒ वज्रो॒ वै स्वधि॑तिः॒ शान्त्यै॒ स्वधि॑तेर्वृ॒ख्षस्य॒ बिभ्य॑तः प्रथ॒मेन॒ शक॑लेन स॒ह तेजः॒ परा॑ पतति॒ यः प्र॑थ॒मः शक॑लः परा॒पते॒त्तमप्या ह॑रे॒थ्सते॑जसम् [14]
6.3.3.3
ए॒वैन॒मा ह॑रती॒मे वै लो॒का यूपात्प्रय॒तो बि॑भ्यति॒ दिव॒मग्रे॑ण॒ मा ले॑खीर॒न्तरि॑ख्ष॒म्मध्ये॑न॒ मा हि॑सी॒रित्या॑है॒भ्य ए॒वैनं॑ लो॒केभ्यः॑ शमयति॒ वन॑स्पते श॒तव॑ल््शो॒ वि रो॒हेत्या॒व्रश्च॑ने जुहोति॒ तस्मा॑दा॒व्रश्च॑नाद्वृ॒ख्षाणा॒म्भूया॑स॒ उत्ति॑ष्ठन्ति स॒हस्र॑वल््शा॒ वि व॒य रु॑हे॒मेत्या॑हा॒शिष॑मे॒वैतामा शा॒स्तेऽन॑ख्षसङ्गम् [15]
6.3.3.4
वृ॒श्चे॒द्यद॑ख्षस॒ङ्गं वृ॒श्चेद॑धई॒षं यज॑मानस्य प्र॒मायु॑क स्या॒द्यं का॒मये॒ताप्र॑तिष्ठितः स्या॒दित्या॑रो॒हं तस्मै॑ वृश्चेदे॒ष वै वन॒स्पती॑ना॒मप्र॑तिष्ठि॒तोऽप्र॑तिष्ठित ए॒व भ॑वति॒ यं का॒मये॑ताप॒शुः स्या॒दित्य॑प॒र्णं तस्मै॒ शुष्काग्रं वृश्चेदे॒ष वै वन॒स्पती॑नामपश॒व्यो॑ऽप॒शुरे॒व भ॑वति॒ यं का॒मये॑त पशु॒मान्थ्स्या॒दिति॑ बहुप॒र्णं तस्मै॑ बहुशा॒खं वृ॑श्चेदे॒ष वै [16]
6.3.3.5
वन॒स्पती॑नाम्पश॒व्यः॑ पशु॒माने॒व भ॑वति॒ प्रति॑ष्ठितं वृश्चेत्प्रति॒ष्ठाका॑मस्यै॒ष वै वन॒स्पती॑ना॒म्प्रति॑ष्ठितो॒ यः स॒मे भूम्यै॒ स्वाद्योने॑ रू॒ढः प्रत्ये॒व ति॑ष्ठति॒ यः प्र॒त्यङ्ङुप॑नत॒स्तं वृ॑श्चे॒थ्स हि मेध॑म॒भ्युप॑नतः॒ पञ्चा॑रत्निं॒ तस्मै॑ वृश्चे॒द्यं का॒मये॒तोपै॑न॒मुत्त॑रो य॒ज्ञो न॑मे॒दिति॒ पञ्चाख्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञ उपै॑न॒मुत्त॑रो य॒ज्ञः [17]
6.3.3.6
न॒म॒ति॒ षड॑रत्निम्प्रति॒ष्ठाका॑मस्य॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठति स॒प्तार॑त्निम्प॒शुका॑मस्य स॒प्तप॑दा॒ शक्व॑री प॒शवः॒ शक्व॑री प॒शूने॒वाव॑ रुन्द्धे॒ नवा॑रत्निं॒ तेज॑स्कामस्य त्रि॒वृता॒ स्तोमे॑न॒ सम्मि॑तं॒ तेज॑स्त्रि॒वृत्ते॑ज॒स्व्ये॑व भ॑व॒त्येका॑दशारत्नि- मिन्द्रि॒यका॑म॒स्यैका॑दशाख्षरा त्रि॒ष्टुगि॑न्द्रि॒यं त्रि॒ष्टुगि॑न्द्रिया॒व्ये॑व भ॑वति॒ पञ्च॑दशारत्नि॒म्भ्रातृ॑व्यवतः पञ्चद॒शो वज्रो॒ भ्रातृ॑व्याभिभूत्यै स॒प्तद॑शारत्निम्प्र॒जाका॑मस्य सप्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॒ एक॑विशत्यरत्निम्प्रति॒ष्ठाका॑मस्यैक- वि॒॒शः स्तोमा॑नाम्प्रति॒ष्ठा प्रति॑ष्ठित्या अ॒ष्टाश्रि॑र्भवत्य॒ष्टाख्ष॑रा गाय॒त्री तेजो॑ गाय॒त्री गा॑य॒त्री य॑ज्ञमु॒खं तेज॑सै॒व गा॑यत्रि॒या य॑ज्ञमु॒खेन॒ सम्मि॑तः ।। [18]
6.3.4.0
द॒धा॒ति॒ प्रत्यृ॒चा सम॑र्धयेय॒मित्यू॒र्जैन॒व्विँश्वे॑षाय्यूँप॒त्वमति॑रिक्तमे॒तद्द्विच॑त्वारिशच्च ।।4।।
6.3.4.1
पृ॒थि॒व्यै त्वा॒न्तरि॑ख्षाय त्वा दि॒वे त्वेत्या॑है॒भ्य ए॒वैनं॑ लो॒केभ्यः॒ प्रोख्ष॑ति॒ पराञ्च॒म्प्रोख्ष॑ति॒ परा॑ङिव॒ हि सु॑व॒र्गो लो॒कः क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ यत्खन॑त्य॒पोव॑ नयति॒ शान्त्यै॒ यव॑मती॒रव॑ नय॒त्यूर्ग्वै यवो॒ यज॑मानेन॒ यूपः॒ सम्मि॑तो॒ यावा॑ने॒व यज॑मान॒स्ताव॑तीमे॒वास्मि॒न्नूर्जं॑ दधाति [19]
6.3.4.2
पि॒तृ॒णा सद॑नम॒सीति॑ ब॒ऱ्हिरव॑ स्तृणाति पितृदेव॒त्य ॒ ह्ये॑तद्यन्निखा॑तं॒ यद्ब॒ऱ्हिरन॑वस्तीर्य मिनु॒यात्पि॑तृदेव॒त्यो॑ निखा॑तः स्याद्ब॒ऱ्हिर॑व॒स्तीर्य॑ मिनोत्य॒स्यामे॒वैन॑म्मिनोति यूपशक॒लमवास्यति॒ सते॑जसमे॒वैन॑म्मिनोति दे॒वस्त्वा॑ सवि॒ता मध्वा॑न॒क्त्वित्या॑ह॒ तेज॑सै॒वैन॑मनक्ति सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्य॒ इति॑ च॒षाल॒म्प्रति॑ [20]
6.3.4.3
मु॒ञ्च॒ति॒ तस्माच्छीऱ्ष॒त ओष॑धयः॒ फलं॑ गृह्णन्त्य॒नक्ति॒ तेजो॒ वा आज्यं॒ यज॑मानेनाग्नि॒ष्ठाश्रिः॒ सम्मि॑ता॒ यद॑ग्नि॒ष्ठा- मश्रि॑म॒नक्ति॒ यज॑मानमे॒व तेज॑सानक्त्या॒न्तम॑नक्त्या॒न्तमे॒व यज॑मानं॒ तेज॑सानक्ति स॒र्वतः॒ परि॑ मृश॒त्यप॑रिवर्गमे॒वा- स्मि॒न्तेजो॑ दधा॒त्युद्दिव॑ स्तभा॒नान्तरि॑ख्षम्पृ॒णेत्या॑है॒षां लो॒कानां॒ विधृ॑त्यै वैष्ण॒व्यर्चा [21]
6.3.4.4
क॒ल्प॒य॒ति॒ वै॒ष्ण॒वो वै दे॒वत॑या॒ यूपः॒ स्वयै॒वैनं॑ दे॒वत॑या कल्पयति॒ द्वाभ्यां कल्पयति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै॒ यं का॒मये॑त॒ तेज॑सैनं दे॒वता॑भिरिन्द्रि॒येण॒ व्य॑र्धयेय॒मित्य॑ग्नि॒ष्ठां तस्याश्रि॑माहव॒नीया॑दि॒त्थं वे॒त्थं वाति॑ नावये॒त्तेज॑सै॒वैनं॑ दे॒वता॑भिरिन्द्रि॒येण॒ व्य॑र्धयति॒ यं का॒मये॑त॒ तेज॑सैनं दे॒वता॑भिरिन्द्रि॒येण॒ सम॑र्धयेय॒मिति॑ [22]
6.3.4.5
अ॒ग्नि॒ष्ठां तस्याश्रि॑माहव॒नीये॑न॒ सम्मि॑नुया॒त्तेज॑सै॒वैनं॑ दे॒वता॑भिरिन्द्रि॒येण॒ सम॑र्धयति ब्रह्म॒वनिं॑ त्वा ख्षत्र॒वनि॒मित्या॑ह यथाय॒जुरे॒वैतत्परि॑ व्यय॒त्यूर्ग्वै र॑श॒ना यज॑मानेन॒ यूपः॒ सम्मि॑तो॒ यज॑मानमे॒वोर्जा सम॑र्धयति नाभिद॒घ्ने परि॑ व्ययति नाभिद॒घ्न ए॒वास्मा॒ ऊर्जं॑ दधाति॒ तस्मान्नाभिद॒घ्न ऊ॒र्जा भु॑ञ्जते॒ यं का॒मये॑तो॒र्जैनम् [23]
6.3.4.6
व्य॑र्धयेय॒मित्यू॒र्ध्वां वा॒ तस्यावा॑चीं॒ वावो॑हेदू॒र्जैवैनं॒ व्य॑र्धयति॒ यदि॑ का॒मये॑त॒ वऱ्षु॑कः प॒र्जन्यः॑ स्या॒दित्यवा॑ची॒मवो॑हे॒- द्वृष्टि॑मे॒व नि य॑च्छति॒ यदि॑ का॒मये॒ताव॑ऱ्षुकः स्या॒दित्यू॒र्ध्वामुदू॑हे॒द्वृष्टि॑मे॒वोद्य॑च्छति पितृ॒णां निखा॑तम्मनु॒ष्या॑णामू॒र्ध्वं निखा॑ता॒दा र॑श॒नाया॒ ओष॑धीना रश॒ना विश्वे॑षाम् [24]
6.3.4.7
दे॒वाना॑मू॒र्ध्व र॑श॒नाया॒ आ च॒षाला॒दिन्द्र॑स्य च॒षाल॑ सा॒ध्याना॒मति॑रिक्त॒॒ स वा ए॒ष स॑र्वदेव॒त्यो॑ यद्यूपो॒ यद्यूप॑- म्मि॒नोति॒ सर्वा॑ ए॒व दे॒वताः प्रीणाति य॒ज्ञेन॒ वै दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न्ते॑ऽमन्यन्त मनु॒ष्या॑ नो॒ऽन्वाभ॑विष्य॒न्तीति॒ ते यूपे॑न योपयि॒त्वा सु॑व॒र्गं लो॒कमा॑य॒न्तमृष॑यो॒ यूपे॑नै॒वानु॒ प्राजा॑न॒न्तद्यूप॑स्य यूप॒त्वम् [25]
6.3.4.8
यद्यूप॑म्मि॒नोति॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञात्यै पु॒रस्तान्मिनोति पु॒रस्ता॒द्धि य॒ज्ञस्य॑ प्रज्ञा॒यतेऽप्र॑ज्ञात॒॒ हि तद्यदति॑पन्न आ॒हुरि॒दं का॒र्य॑मासी॒दिति॑ सा॒ध्या वै दे॒वा य॒ज्ञमत्य॑मन्यन्त॒ तान््य॒ज्ञो नास्पृ॑श॒त्तान््यद्य॒ज्ञस्याति॑रिक्त॒मासी॒त्तद॑स्पृश॒- दति॑रिक्तं॒ वा ए॒तद्य॒ज्ञस्य॒ यद॒ग्नाव॒ग्निम्म॑थि॒त्वा प्र॒हर॒त्यति॑रिक्तमे॒तत् [26]
6.3.4.9
यूप॑स्य॒ यदू॒र्ध्वं च॒षाला॒त्तेषां॒ तद्भा॑ग॒धेयं॒ ताने॒व तेन॑ प्रीणाति दे॒वा वै सस्थि॑ते॒ सोमे॒ प्र स्रुचोह॑र॒न्प्र यूपं॒ ते॑ऽमन्यन्त यज्ञवेश॒सं वा इ॒दं कु॑र्म॒ इति॒ ते प्र॑स्त॒र स्रु॒चान्नि॒ष्क्रय॑णमपश्य॒न्थ्स्वरुं॒ यूप॑स्य॒ सस्थि॑ते॒ सोमे॒ प्र प्र॑स्त॒र हर॑ति जु॒होति॒ स्व॒रुमय॑ज्ञवेशसाय ।। [27]
6.3.5.0
यज॑मानमाह॒ वृष॑णौ जाता॒यानु॑ब्रू॒ह्यप्य॒ष्टाद॑श च ।।5।।
6.3.5.1
सा॒ध्या वै दे॒वा अ॒स्मिल्लोँ॒क आ॑स॒न्नान्यत्किंच॒न मि॒षत्तेऽग्निमे॒वाग्नये॒ मेधा॒याल॑भन्त॒ न ह्य॑न्यदा॑ल॒म्भ्य॑मवि॑न्द॒न्ततो॒ वा इ॒माः प्र॒जाः प्राजा॑यन्त॒ यद॒ग्नाव॒ग्निम्म॑थि॒त्वा प्र॒हर॑ति प्र॒जानाम्प्र॒जन॑नाय रु॒द्रो वा ए॒ष यद॒ग्निर्यज॑मानः प॒शुर्यत्प॒शुमा॒लभ्या॒ग्निम्मन्थेद्रु॒द्राय॒ यज॑मानम् [28]
6.3.5.2
अपि॑ दध्यात्प्र॒मायु॑कः स्या॒दथो॒ खल्वा॑हुर॒ग्निः सर्वा॑ दे॒वता॑ ह॒विरे॒तद्यत्प॒शुरिति॒ यत्प॒शुमा॒लभ्या॒ग्निम्मन्थ॑ति ह॒व्यायै॒वास॑न्नाय॒ सर्वा॑ दे॒वता॑ जनयत्युपा॒कृत्यै॒व मन्थ्य॒स्तन्नेवाल॑ब्धं॒ नेवाना॑लब्धम॒ग्नेर्ज॒नित्र॑म॒सीत्या॑हा॒ग्नेऱ्ह्ये॑तज्ज॒नित्र॒व्वृँष॑णौ स्थ॒ इत्या॑ह॒ वृष॑णौ [29]
6.3.5.3
ह्ये॑तावु॒र्वश्य॑स्या॒युर॒सीत्या॑ह मिथुन॒त्वाय॑ घृ॒तेना॒क्ते वृष॑णं दधाथा॒मित्या॑ह॒ वृष॑ण॒॒ ह्ये॑ते दधा॑ते॒ ये अ॒ग्निङ्गा॑य॒त्रं छन्दोऽनु॒ प्र जा॑य॒स्वेत्या॑ह॒ छन्दो॑भिरे॒वैन॒म्प्र ज॑नयत्य॒ग्नये॑ म॒थ्यमा॑ना॒यानु॑ ब्रू॒हीत्या॑ह सावि॒त्रीमृच॒मन्वा॑ह सवि॒तृप्र॑सूत ए॒वैन॑म्मन्थति जा॒ताया॑नु ब्रूहि [30]
6.3.5.4
प्र॒ह्रि॒यमा॑णा॒यानु॑ ब्रू॒हीत्या॑ह॒ काण्डे॑काण्ड ए॒वैनं॑ क्रियमा॑णे॒ सम॑र्धयति गाय॒त्रीः सर्वा॒ अन्वा॑ह गाय॒त्रछ॑न्दा॒ वा अ॒ग्निः स्वेनै॒वैनं॒ छन्द॑सा॒ सम॑र्धयत्य॒ग्निः पु॒रा भव॑त्य॒ग्निम्म॑थि॒त्वा प्र ह॑रति॒ तौ स॒म्भव॑न्तौ॒ यज॑मानम॒भि सम्भ॑वतो॒ भव॑तं नः॒ सम॑नसा॒वित्या॑ह॒ शान्त्यै प्र॒हृत्य॑ जुहोति जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधा॒त्याज्ये॑न जुहोत्ये॒तद्वा अ॒ग्नेः प्रि॒यं धाम॒ यदाज्य॑म्प्रि॒येणै॒वैनं॒ धाम्ना॒ सम॑र्धय॒त्यथो॒ तेज॑सा ।। [31]
6.3.6.0
वसू॒निति॑ प्रस॒व इत्य॒द्भ्योऽन्तर॒त ए॒वैन॒न्दश॑ च ।।6।।
6.3.6.1
इ॒षे त्वेति॑ ब॒ऱ्हिरा द॑त्त इ॒च्छत॑ इव॒ ह्ये॑ष यो यज॑त उप॒वीर॒सीत्या॒होप॒ ह्ये॑नानाक॒रोत्युपो॑ दे॒वान्दैवी॒र्विशः॒ प्रागु॒रित्या॑ह॒ दैवी॒ऱ्ह्ये॑ता विशः॑ स॒तीर्दे॒वानु॑प॒यन्ति॒ वह्नी॑रु॒शिज॒ इत्या॑ह॒र्त्विजो॒ वै वह्न॑य उ॒शिज॒स्तस्मा॑दे॒वमा॑ह॒ बृह॑स्पते धा॒रया॒ वसू॒नीति॑ [32]
6.3.6.2
आ॒ह॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै॑ प॒शूनव॑ रुन्द्धे ह॒व्या ते स्वदन्ता॒मित्या॑ह स्व॒दय॑त्ये॒वैना॒न्देव॑ त्वष्ट॒र्वसु॑ र॒ण्वेत्या॑ह॒ त्वष्टा॒ वै प॑शू॒नाम्मि॑थु॒नाना॑ रूप॒कृद्रू॒पमे॒व प॒शुषु॑ दधाति॒ रेव॑ती॒ रम॑ध्व॒मित्या॑ह प॒शवो॒ वै रे॒वतीः प॒शूने॒वास्मै॑ रमयति दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॑ [33]
6.3.6.3
र॒श॒नामा द॑त्ते॒ प्रसूत्या अ॒श्विनोर्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ताम्पू॒ष्णो हस्ताभ्या॒मित्या॑ह॒ यत्या॑ ऋ॒तस्य॑ त्वा देवहविः॒ पाशे॒ना र॑भ॒ इत्या॑ह स॒त्यं वा ऋ॒त स॒त्येनै॒वैन॑मृ॒तेना र॑भतेऽख्ष्ण॒या परि॑ हरति॒ वध्य॒॒ हि प्र॒त्यञ्च॑म्प्रतिमु॒ञ्चन्ति॒ व्यावृ॑त्त्यै॒ धऱ्षा॒ मानु॑षा॒निति॒ नि यु॑नक्ति॒ धृत्या॑ अ॒द्भ्यः [34]
6.3.6.4
त्वौष॑धीभ्यः॒ प्रोख्षा॒मीत्या॑हा॒द्भ्यो ह्ये॑ष ओष॑धीभ्यः स॒म्भव॑ति॒ यत्प॒शुर॒पाम्पे॒रुर॒सीत्या॑है॒ष ह्य॑पाम्पा॒ता यो मेधा॑यार॒भ्यते स्वा॒त्तं चि॒थ्सदे॑व ह॒व्यमापो॑ देवीः॒ स्वद॑तैन॒मित्या॑ह स्व॒दय॑त्ये॒वैन॑मु॒परि॑ष्टा॒त्प्रोख्ष॑त्यु॒परि॑ष्टादे॒वैन॒म्मेध्यं॑ करोति पा॒यय॑त्यन्तर॒त ए॒वैन॒म्मेध्यं॑ करोत्य॒धस्ता॒दुपोख्षति स॒र्वत॑ ए॒वैन॒म्मेध्यं॑ करोति ।। [35]
6.3.7.0
आ॒घा॒रम्प॑द्यन्ते॒ द्वाद॑शा॒त्मन्ने॒व य॒ज्ञस्य॒ मेध्य॑मे॒व खलु॒ वा अ॒ष्टाद॑श च ।।7।।
6.3.7.1
अ॒ग्निना॒ वै होत्रा॑ दे॒वा असु॑रान॒भ्य॑भवन्न॒ग्नये॑ समि॒ध्यमा॑ना॒यानु॑ ब्रू॒हीत्या॑ह॒ भ्रातृ॑व्याभिभूत्यै स॒प्तद॑श सामिधे॒नीरन्वा॑ह सप्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॑ स॒प्तद॒शान्वा॑ह॒ द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॒ स सं॑वथ्स॒रः सं॑वथ्स॒रम्प्र॒जा अनु॒ प्र जा॑यन्ते प्र॒जानाम्प्र॒जन॑नाय दे॒वा वै सा॑मिधे॒नीर॒नूच्य॑ य॒ज्ञं नान्व॑पश्य॒न्थ्स प्र॒जाप॑तिस्तू॒ष्णीमा॑घा॒रम् [36]
6.3.7.2
आघा॑रय॒त्ततो॒ वै दे॒वा य॒ज्ञमन्व॑पश्य॒न््यत्तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति य॒ज्ञस्यानु॑ख्यात्या॒ असु॑रेषु॒ वै य॒ज्ञ आ॑सी॒त्तं दे॒वास्तूष्णीहो॒मेना॑वृञ्जत॒ यत्तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति॒ भ्रातृ॑व्यस्यै॒व तद्य॒ज्ञं वृ॑ङ्क्ते परि॒धीन्थ्सम्मार्ष्टि पु॒नात्ये॒वैना॒न्त्रिस्त्रिः॒ सम्मार्ष्टि॒ त्र्या॑वृ॒द्धि य॒ज्ञोऽथो॒ रख्ष॑सा॒मप॑हत्यै॒ द्वाद॑श॒ सम्प॑द्यन्ते॒ द्वाद॑श [37]
6.3.7.3
मासाः संवथ्स॒रः सं॑वथ्स॒रमे॒व प्री॑णा॒त्यथो॑ संवथ्स॒रमे॒वास्मा॒ उप॑ दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यदा॑घा॒रोऽग्निः सर्वा॑ दे॒वता॒ यदा॑घा॒रमा॑घा॒रय॑ति शीऱ्ष॒त ए॒व य॒ज्ञस्य॒ यज॑मानः॒ सर्वा॑ दे॒वता॒ अव॑ रुन्द्धे॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यदा॑घा॒र आ॒त्मा प॒शुरा॑घा॒रमा॒घार्य॑ प॒शु सम॑नक्त्या॒त्मन्ने॒व य॒ज्ञस्य॑ [38]
6.3.7.4
शिरः॒ प्रति॑ दधाति॒ सं ते प्रा॒णो वा॒युना॑ गच्छता॒मित्या॑ह वायुदेव॒त्यो॑ वै प्रा॒णो वा॒यावे॒वास्य॑ प्रा॒णं जु॑होति॒ सं यज॑त्रै॒रङ्गा॑नि॒ सं य॒ज्ञप॑तिरा॒शिषेत्या॑ह य॒ज्ञप॑तिमे॒वास्या॒शिषं॑ गमयति वि॒श्वरू॑पो॒ वै त्वा॒ष्ट्र उ॒परि॑ष्टात्प॒शुम॒भ्य॑वमी॒त्तस्मा॑दु॒परि॑ष्टात्प॒शोर्नाव॑ द्यन्ति॒ यदु॒परि॑ष्टात्प॒शु स॑म॒नक्ति॒ मेध्य॑मे॒व [39]
6.3.7.5
ए॒नं॒ क॒रो॒त्यृ॒त्विजो॑ वृणीते॒ छन्दा॑स्ये॒व वृ॑णीते स॒प्त वृ॑णीते स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्तार॒ण्याः स॒प्त छन्दा॑स्यु॒भय॒स्याव॑रुद्ध्या॒ एका॑दश प्रया॒जान््य॑जति॒ दश॒ वै प॒शोः प्रा॒णा आ॒त्मैका॑द॒शो यावा॑ने॒व प॒शुस्तम्प्र य॑जति व॒पामेकः॒ परि॑ शय आ॒त्मैवात्मान॒म्परि॑ शये॒ वज्रो॒ वै स्वधि॑ति॒र्वज्रो॑ यूपशक॒लो घृ॒तं खलु॒ वै दे॒वा वज्रं॑ कृ॒त्वा सोम॑मघ्नन्घृ॒तेना॒क्तौ प॒शं त्रा॑येथा॒मित्या॑ह॒ वज्रे॑णै॒वैनं॒ वशे॑ कृ॒त्वा ल॑भते ।। [40]
6.3.8.0
लो॒काय॑ नीयते॒ यद्ब॒र््ही र॒श्मयः॑ स॒प्तत्रि॑शच्च ।।8।।
6.3.8.1
पर्य॑ग्नि करोति सर्व॒हुत॑मे॒वैनं॑ करो॒त्यस्क॑न्दा॒यास्क॑न्न॒॒ हि तद्यद्धु॒तस्य॒ स्कन्द॑ति॒ त्रिः पर्य॑ग्नि करोति॒ त्र्या॑वृ॒द्धि य॒ज्ञोऽथो॒ रख्ष॑सा॒मप॑हत्यै ब्रह्मवा॒दिनो॑ वदन्त्यन्वा॒रभ्यः॑ प॒शू (३) र्नान्वा॒रभ्या (३) इति॑ मृ॒त्यवे॒ वा ए॒ष नी॑यते॒ यत्प॒शुस्तय्यँद॑न्वा॒रभे॑त प्र॒मायु॑को॒ यज॑मानः स्या॒दथो॒ खल्वा॑हुः सुव॒र्गाय॒ वा ए॒ष लो॒काय॑ नीयते॒ यत् [41]
6.3.8.2
प॒शुरिति॒ यन्नान्वा॒रभे॑त सुव॒र्गाल्लो॒काद्यज॑मानो हीयेत वपा॒श्रप॑णीभ्याम॒न्वार॑भते॒ तन्नेवा॒न्वार॑ब्धं॒ नेवान॑न्वारब्ध॒मुप॒ प्रेष्य॑ होतऱ्ह॒व्या दे॒वेभ्य॒ इत्या॑हेषि॒त हि कर्म॑ क्रि॒यते॒ रेव॑तीर्य॒ज्ञप॑तिं प्रिय॒धा वि॑श॒तेत्या॑ह यथाय॒जुरे॒वैतद॒ग्निना॑ पु॒रस्ता॑देति॒ रख्ष॑सा॒मप॑हत्यै पृथि॒व्याः सं॒पृचः॑ पा॒हीति॑ ब॒ऱ्हिः [42]
6.3.8.3
उपास्य॒त्यस्क॑न्दा॒यास्क॑न्न॒॒ हि तद्यद्ब॒ऱ्हिषि॒ स्कन्द॒त्यथो॑ बऱ्हि॒षद॑मे॒वैनं॑ करोति॒ परा॒ङा व॑र्ततेऽध्व॒र्युः प॒शोः संज्ञ॒प्यमा॑नात्प॒शुभ्य॑ ए॒व तन्नि ह्नु॑त आ॒त्मनोनाव्रस्काय॒ गच्छ॑ति॒ श्रिय॒म्प्र प॒शूनाप्नोति॒ य ए॒वं वेद॑ प॒श्चाल्लो॑का॒ वा ए॒षा प्राच्यु॒दानी॑यते॒ यत्पत्नी॒ नम॑स्त आता॒नेत्या॑हादि॒त्यस्य॒ वै र॒श्मयः॑ [43]
6.3.8.4
आ॒ता॒नास्तेभ्य॑ ए॒व नम॑स्करोत्यन॒र्वा प्रेहीत्या॑ह॒ भ्रातृ॑व्यो॒ वा अर्वा॒ भ्रातृ॑व्यापनुत्त्यै घृ॒तस्य॑ कु॒ल्यामनु॑ स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॒णेत्या॑हा॒शिष॑मे॒वैतामा शास्त॒ आपो॑ देवीः शुद्धायुव॒ इत्या॑ह यथाय॒जुरे॒वैतत् ।। [44]
6.3.9.0
स्वधि॑तिश्चै॒वाच्छि॑न्नो ह॒व्येने॒ष्येत्या॑ह॒ षट्च॑त्वारिशच्च ।।9।।
6.3.9.1
प॒शोर्वा आल॑ब्धस्य प्रा॒णाञ्छुगृ॑च्छति॒ वाक्त॒ आ प्या॑यताम्प्रा॒णस्त॒ आ प्या॑यता॒मित्या॑ह प्रा॒णेभ्य॑ ए॒वास्य॒ शुच॑ शमयति॒ सा प्रा॒णेभ्योऽधि॑ पृथि॒वी शुक्प्र वि॑शति॒ शमहोभ्या॒मिति॒ नि न॑यत्यहोरा॒त्राभ्या॑मे॒व पृ॑थि॒व्यै शुच॑ शमय॒त्योष॑धे॒ त्राय॑स्वैन॒॒ स्वधि॑ते॒ मैन॑ हिसी॒रित्या॑ह॒ वज्रो॒ वै स्वधि॑तिः [45]
6.3.9.2
शान्त्यै॑ पार्श्व॒त आच्छ्य॑ति मध्य॒तो हि म॑नु॒ष्या॑ आ॒च्छ्यन्ति॑ तिर॒श्चीन॒मा च्छ्य॑त्यनू॒चीन॒॒ हि म॑नु॒ष्या॑ आ॒च्छ्यन्ति॒ व्यावृ॑त्त्यै॒ रख्ष॑साम्भा॒गो॑ऽसीति॑ स्थविम॒तो ब॒ऱ्हिर॒क्त्वापास्यत्य॒स्नैव रख्षा॑सि नि॒रव॑दयत इ॒दम॒ह रख्षो॑ऽध॒मं तमो॑ नयामि॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यं चै॒व [46]
6.3.9.3
द्वे॒ष्टि॒ यश्चै॑नं॒ द्वेष्टि॒ तावु॒भाव॑ध॒मं तमो॑ नयती॒षे त्वेति॑ व॒पामुत्खि॑दती॒च्छत॑ इव॒ ह्ये॑ष यो यज॑ते॒ यदु॑पतृ॒न्द्याद्रु॒द्रोऽस्य प॒शून्घातु॑कः स्या॒द्यन्नोप॑तृ॒न्द्यादय॑ता स्याद॒न्ययो॑पतृ॒णत्त्य॒न्यया॒ न धृत्यै॑ घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्ण्वा॑था॒मित्या॑ह॒ द्यावा॑पृथि॒वी ए॒व रसे॑नान॒क्त्यछि॑न्नः [47]
6.3.9.4
रायः॑ सु॒वीर॒ इत्या॑ह यथाय॒जुरे॒वैतत्क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ यद्व॒पामु॑त्खि॒दत्यु॒र्व॑न्तरि॑ख्ष॒मन्वि॒हीत्या॑ह॒ शान्त्यै॒ प्र वा ए॒षोऽस्माल्लो॒काच्च्य॑वते॒ यः प॒शुम्मृ॒त्यवे॑ नी॒यमा॑नमन्वा॒रभ॑ते वपा॒श्रप॑णी॒ पुन॑र॒न्वार॑भते॒ऽस्मिन्ने॒व लो॒के प्रति॑ तिष्ठत्य॒ग्निना॑ पु॒रस्ता॑देति॒ रख्ष॑सा॒मप॑हत्या॒ अथो॑ दे॒वता॑ ए॒व ह॒व्येन॑ [48]
6.3.9.5
अन्वे॑ति॒ नान्त॒ममङ्गा॑र॒मति॑ हरे॒द्यद॑न्त॒ममङ्गा॑रमति॒हरेद्दे॒वता॒ अति॑ मन्येत॒ वायो॒ वीहि॑ स्तो॒काना॒मित्या॑ह॒ तस्मा॒द्विभ॑क्ताः स्तो॒का अव॑ पद्य॒न्तेऽग्रं॒ वा ए॒तत्प॑शू॒नां यद्व॒पाग्र॒मोष॑धीनाम्ब॒ऱ्हिरग्रे॑णै॒वाग्र॒॒ सम॑र्धय॒त्यथो॒ ओष॑धीष्वे॒व प॒शून्प्रति॑ ष्ठापयति॒ स्वाहा॑कृतीभ्यः॒ प्रेष्येत्या॑ह [49]
6.3.9.6
य॒ज्ञस्य॒ समि॑ष्ट्यै प्राणापा॒नौ वा ए॒तौ प॑शू॒नां यत्पृ॑षदा॒ज्यमा॒त्मा व॒पा पृ॑षदा॒ज्यम॑भि॒घार्य॑ व॒पाम॒भि घा॑रयत्या॒त्मन्ने॒व प॑शू॒नाम्प्रा॑णापा॒नौ द॑धाति॒ स्वाहो॒र्ध्वन॑भसम्मारु॒तं ग॑च्छत॒मित्या॑हो॒र्ध्वन॑भा ह स्म॒ वै मा॑रु॒तो दे॒वानां वपा॒श्रप॑णी॒ प्रह॑रति॒ तेनै॒वैने॒ प्र ह॑रति॒ विषू॑ची॒ प्र ह॑रति॒ तस्मा॒द्विष्व॑ञ्चौ प्राणापा॒नौ ।। [50]
6.3.10.0
ए॒तौ प॑शू॒ना समे॑धस्यै॒व तस्यावोत्त॒मस्याव॑ द्य॒तीति॒ पञ्च॑चत्वारिशच्च ।।10।।
6.3.10.1
प॒शुमा॒लभ्य॑ पुरो॒डाशं॒ निर्व॑पति॒ समे॑धमे॒वैन॒मा ल॑भते व॒पया प्र॒चर्य॑ पुरो॒डाशे॑न॒ प्र च॑र॒त्यूर्ग्वै पु॑रो॒डाश॒ ऊर्ज॑मे॒व प॑शू॒नाम्म॑ध्य॒तो द॑धा॒त्यथो॑ प॒शोरे॒व छि॒द्रमपि॑ दधाति पृषदा॒ज्यस्यो॑प॒हत्य॒ त्रिः पृ॑च्छति शृ॒त ह॒वीः (३) श॑मित॒रिति॒ त्रिष॑त्या॒ हि दे॒वा योऽशृ॑त शृ॒तमाह॒ स एन॑सा प्राणापा॒नौ वा ए॒तौ प॑शू॒नाम् [51]
6.3.10.2
यत्पृ॑षदा॒ज्यम्प॒शोः खलु॒ वा आल॑ब्धस्य॒ हृद॑यमा॒त्माभि समे॑ति॒ यत्पृ॑षदा॒ज्येन॒ हृद॑यमभिघा॒रय॑त्या॒त्मन्ने॒व प॑शू॒नाम्प्रा॑णापा॒नौ द॑धाति प॒शुना॒ वै दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न्ते॑ऽमन्यन्त मनु॒ष्या॑ नो॒ऽन्वाभ॑विष्य॒न्तीति॒ तस्य॒ शिर॑श्छि॒त्त्वा मेध॒म्प्राख्षा॑रय॒न्थ्स प्र॒ख्षो॑ऽभव॒त्तत्प्र॒ख्षस्य॑ प्रख्ष॒त्वं यत्प्ल॑ख्षशा॒खोत्त॑रब॒ऱ्हिर्भव॑ति॒ समे॑धस्यै॒व [52]
6.3.10.3
प॒शोरव॑ द्यति प॒शुं वै ह्रि॒यमा॑ण॒॒ रख्षा॒॒स्यनु॑ सचन्तेऽन्त॒रा यूपं॑ चाहव॒नीयं॑ च हरति॒ रख्ष॑सा॒मप॑हत्यै प॒शोर्वा आल॑ब्धस्य॒ मनोऽप॑ क्रामति म॒नोता॑यै ह॒विषो॑ऽवदी॒यमा॑न॒स्यानु॑ ब्रू॒हीत्या॑ह॒ मन॑ ए॒वास्याव॑ रुन्द्ध॒ एका॑दशाव॒दाना॒न्यव॑ द्यति॒ दश॒ वै प॒शोः प्रा॒णा आ॒त्मैका॑द॒शो यावा॑ने॒व प॒शुस्तस्याव॑ [53]
6.3.10.4
द्य॒ति॒ हृद॑य॒स्याग्रेऽव॑ द्य॒त्यथ॑ जि॒ह्वाया॒ अथ॒ वख्ष॑सो॒ यद्वै हृद॑येनाभि॒गच्छ॑ति॒ तज्जि॒ह्वया॑ वदति॒ यज्जि॒ह्वया॒ वद॑ति॒ तदुर॒सोऽधि॒ निर्व॑दत्ये॒तद्वै प॒शोर्य॑थापू॒र्वं यस्यै॒वम॑व॒दाय॑ यथा॒काम॒मुत्त॑रेषामव॒द्यति॑ यथापू॒र्वमे॒वास्य॑ प॒शोरव॑त्तम्भवति मध्य॒तो गु॒दस्याव॑ द्यति मध्य॒तो हि प्रा॒ण उ॑त्त॒मस्याव॑ द्यति [54]
6.3.10.5
उ॒त्त॒मो हि प्रा॒णो यदीत॑रं॒ यदीत॑रमु॒भय॑मे॒वाजा॑मि॒ जाय॑मानो॒ वै ब्राह्म॒णस्त्रि॒भिर््ऋ॑ण॒वा जा॑यते ब्रह्म॒चर्ये॒णऱ्षि॑भ्यो य॒ज्ञेन॑ दे॒वेभ्यः॑ प्र॒जया॑ पि॒तृभ्य॑ ए॒ष वा अ॑नृ॒णो यः पु॒त्री यज्वा ब्रह्मचारिवा॒सी तद॑व॒दानै॑रे॒वाव॑ दयते॒ तद॑व॒दाना॑नामवदान॒त्वन्दे॑वासु॒राः संय॑त्ता आस॒न्ते दे॒वा अ॒ग्निम॑ब्रुव॒न्त्वया॑ वी॒रेणासु॑रान॒भि भ॑वा॒मेति॑ [55]
6.3.10.6
सोऽब्रवी॒द्वरं॑ वृणै प॒शोरु॑द्धा॒रमुद्ध॑रा॒ इति॒ स ए॒तमु॑द्धा॒रमुद॑हरत॒ दोः पूर्वा॒र्धस्य॑ गु॒दम्म॑ध्य॒तः श्रोणिं॑ जघना॒र्धस्य॒ ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यत्त्र्य॒ङ्गाणा॑ समव॒द्यति॒ भ्रातृ॑व्या॒भिभूत्यै॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यो भवत्यख्ष्ण॒याव॑ द्यति॒ तस्मा॑दख्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै ।। [56]
6.3.11.0
घ्नन्ति॒ यन्त॒ङ्खलु॑ च॒तुरुप॑ ह्वयत॒ आज्य॒य्यँत्पृ॑षदा॒ज्येन॒ षट्च॑ ।। 11।।
6.3.11.1
मेद॑सा॒ स्रुचौ॒ प्रोर्णो॑ति॒ मेदो॑रूपा॒ वै प॒शवो॑ रू॒पमे॒व प॒शुषु॑ दधाति यू॒षन्न॑व॒धाय॒ प्रोर्णो॑ति॒ रसो॒ वा ए॒ष प॑शू॒नां यद्यू रस॑मे॒व प॒शुषु॑ दधाति पा॒र्श्वेन॑ वसाहो॒मम्प्र यौ॑ति॒ मध्यं॒ वा ए॒तत्प॑शू॒नां यत्पा॒र्श्व रस॑ ए॒ष प॑शू॒नां यद्वसा॒ यत्पा॒र्श्वेन॑ वसाहो॒मम्प्र॒यौति॑ मध्य॒त ए॒व प॑शू॒ना रसं॑ दधाति॒ घ्नन्ति॑ [57]
6.3.11.2
वा ए॒तत्प॒शुं यथ्संज्ञ॒पय॑न्त्यै॒न्द्रः खलु॒ वै दे॒वत॑या प्रा॒ण ऐ॒न्द्रो॑ऽपा॒न ऐ॒न्द्रः प्रा॒णो अङ्गे॑अङ्गे॒ नि देध्य॒दित्या॑ह प्राणापा॒नावे॒व प॒शुषु॑ दधाति॒ देव॑ त्वष्ट॒र्भूरि॑ ते॒ सस॑मे॒त्वित्या॑ह त्वा॒ष्ट्रा हि दे॒वत॑या प॒शवो॒ विषु॑रूपा॒ यथ्सल॑ख्ष्माणो॒ भव॒थेत्या॑ह॒ विषु॑रूपा॒ ह्ये॑ते सन्तः॒ सल॑ख्ष्माण ए॒तऱ्हि॒ भव॑न्ति देव॒त्रा यन्तम् [58]
6.3.11.3
अव॑से॒ सखा॒योऽनु॑ त्वा मा॒ता पि॒तरो॑ मद॒न्त्वित्या॒हानु॑मतमे॒वैन॑म्मा॒त्रा पि॒त्रा सु॑व॒र्गं लो॒कं ग॑मयत्यर्ध॒र्चे व॑साहो॒मं जु॑होत्य॒सौ वा अ॑र्ध॒र्च इ॒यम॑र्ध॒र्च इ॒मे ए॒व रसे॑नानक्ति॒ दिशो॑ जुहोति॒ दिश॑ ए॒व रसे॑नान॒क्त्यथो॑ दि॒ग्भ्य ए॒वोर्ज॒॒ रस॒मव॑ रुन्द्धे प्राणापा॒नौ वा ए॒तौ प॑शू॒नां यत्पृ॑षदा॒ज्यं वा॑नस्प॒त्याः खलु॑ [59]
6.3.11.4
वै दे॒वत॑या प॒शवो॒ यत्पृ॑षदा॒ज्यस्यो॑प॒हत्याह॒ वन॒स्पत॒येऽनु॑ ब्रूहि॒ वन॒स्पत॑ये॒ प्रेष्येति॑ प्राणापा॒नावे॒व प॒शुषु॑ दधात्य॒न्यस्यान्यस्य समव॒त्त स॒मव॑द्यति॒ तस्मा॒न्नाना॑रूपाः प॒शवो॑ यू॒ष्णोप॑ सिञ्चति॒ रसो॒ वा ए॒ष प॑शू॒नां यद्यू रस॑मे॒व प॒शुषु॑ दधा॒तीडा॒मुप॑ ह्वयते प॒शवो॒ वा इडा॑ प॒शूने॒वोप॑ ह्वयते च॒तुरुप॑ ह्वयते [60]
6.3.11.5
चतु॑ष्पादो॒ हि प॒शवो॒ यं का॒मये॑ताप॒शुः स्या॒दित्य॑मे॒दस्कं॒ तस्मा॒ आ द॑ध्या॒न्मेदो॑रूपा॒ वै प॒शवो॑ रू॒पेणै॒वैन॑म्प॒शुभ्यो॒ निर्भ॑जत्यप॒शुरे॒व भ॑वति॒ यं का॒मये॑त पशु॒मान्थ्स्या॒दिति॒ मेद॑स्व॒त्तस्मा॒ आ द॑ध्या॒न्मेदो॑रूपा॒ वै प॒शवो॑ रू॒पेणै॒वास्मै॑ प॒शूनव॑ रुन्द्धे पशु॒माने॒व भ॑वति प्र॒जाप॑तिर्य॒ज्ञम॑सृजत॒ स आज्यम् [61]
6.3.11.6
पु॒रस्ता॑दसृजत प॒शुम्म॑ध्य॒तः पृ॑षदा॒ज्यम्प॒श्चात्तस्मा॒दाज्ये॑न प्रया॒जा इ॑ज्यन्ते प॒शुना॑ मध्य॒तः पृ॑षदा॒ज्येना॑नूया॒जास्तस्मा॑दे॒तन्मि॒श्रमि॑व पश्चाथ्सृ॒ष्ट ह्येका॑दशानूया॒जान््य॑जति॒ दश॒ वै प॒शोः प्रा॒णा आ॒त्मैका॑द॒शो यावा॑ने॒व प॒शुस्तमनु॑ यजति॒ घ्नन्ति॒ वा ए॒तत्प॒शुं यथ्संज्ञ॒पय॑न्ति प्राणापा॒नौ खलु॒ वा ए॒तौ प॑शू॒नां यत्पृ॑षदा॒ज्यं यत्पृ॑षदा॒ज्येना॑नूया॒जान््यज॑ति प्राणापा॒नावे॒व प॒शुषु॑ दधाति ।। [62]
6.4.0.0
य॒ज्ञेन॒ ता उ॑प॒यड्भि॑र्दे॒वा वै य॒ज्ञमाग्नीध्रे ब्रह्मवा॒दिन॒स्सत्वै दे॒वस्य॒ ग्रावा॑णम्प्रा॒ण उ॑पा॒॒श्व॑ग्रा दे॒वा वा उ॑पा॒॒शौ वाग्वै मि॒त्रय्यँ॒ज्ञस्य॒ बृह॒स्पति॑र्दे॒वा वा आग्रय॒णाग्रा॒नेका॑दश ।।11।। य॒ज्ञेन॑ लो॒के प॑शु॒मान्थ्स्या॒थ्सव॑न॒म्माध्य॑न्दिन॒व्वाँग्वा अरि॑क्तानि॒ तत्प्र॒जा अ॒भ्येक॑पञ्चा॒शत् ।।51।। य॒ज्ञेन॒ गौर॒भि निव॑र्तते ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
6.4.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता षष्ठकाण्डे चतुर्थः प्रश्नः ।।
6.4.1.0
रेतो॑ मि॒त्रावरु॑णौ गच्छ॒ स्वाहा॒ नभो॑ हृदयशू॒लन्द्वात्रि॑शच्च ।।1।।
6.4.1.1
य॒ज्ञेन॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ता उ॑प॒यड्भि॑रे॒वासृ॑जत॒ यदु॑प॒यज॑ उप॒यज॑ति प्र॒जा ए॒व तद्यज॑मानः सृजते जघना॒र्धादव॑ द्यति जघना॒र्धाद्धि प्र॒जाः प्र॒जाय॑न्ते स्थविम॒तोऽव॑ द्यति स्थविम॒तो हि प्र॒जाः प्र॒जाय॒न्तेऽस॑म्भिन्द॒न्नव॑ द्यति प्रा॒णाना॒मस॑म्भेदाय॒ न प॒र्याव॑र्तयति॒ यत्प॑र्याव॒र्तये॑दुदाव॒र्तः प्र॒जा ग्राहु॑कः स्यात्समु॒द्रं ग॑च्छ॒ स्वाहेत्या॑ह रेतः॑ [1]
6.4.1.2
ए॒व तद्द॑धात्य॒न्तरि॑ख्षं गच्छ॒ स्वाहेत्या॑हा॒न्तरि॑ख्षेणै॒वास्मै प्र॒जाः प्र ज॑नयत्य॒न्तरि॑ख्ष॒॒ ह्यनु॑ प्र॒जाः प्र॒जाय॑न्ते दे॒व स॑वि॒तारं॑ गच्छ॒ स्वाहेत्या॑ह सवि॒तृप्र॑सूत ए॒वास्मै प्र॒जाः प्र ज॑नयत्यहोरा॒त्रे ग॑च्छ॒ स्वाहेत्या॑हाहोरा॒त्राभ्या॑मे॒वास्मै प्र॒जाः प्र ज॑नयत्यहोरा॒त्रे ह्यनु॑ प्र॒जाः प्र॒जाय॑न्ते मि॒त्रावरु॑णौ गच्छ॒ स्वाहा [2]
6.4.1.3
इत्या॑ह प्र॒जास्वे॒व प्रजा॑तासु प्राणापा॒नौ द॑धाति॒ सोमं॑ गच्छ॒ स्वाहेत्या॑ह सौ॒म्या हि दे॒वत॑या प्र॒जा य॒ज्ञं ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जा ए॒व य॒ज्ञियाः करोति॒ छन्दा॑सि गच्छ॒ स्वाहेत्या॑ह प॒शवो॒ वै छन्दा॑सि प॒शूने॒वाव॑ रुन्द्धे॒ द्यावा॑पृथि॒वी ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जा ए॒व प्रजा॑ता॒ द्यावा॑पृथि॒वीभ्या॑मुभ॒यतः॒ परि॑ गृह्णाति नभः॑ [3]
6.4.1.4
दि॒व्यं ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जाभ्य॑ ए॒व प्रजा॑ताभ्यो॒ वृष्टिं॒ नि य॑च्छत्य॒ग्निं वैश्वान॒रं ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जा ए॒व प्रजा॑ता अ॒स्याम्प्रति॑ ष्ठापयति प्रा॒णानां॒ वा ए॒षोऽव॑ द्यति॒ यो॑ऽव॒द्यति॑ गु॒दस्य॒ मनो॑ मे॒ हार्दि॑ य॒च्छेत्या॑ह प्रा॒णाने॒व य॑थास्था॒नमुप॑ ह्वयते प॒शोर्वा आल॑ब्धस्य॒ हृद॑य॒॒ शुगृ॑च्छति॒ सा हृ॑दयशू॒लम् [4]
6.4.1.5
अ॒भि समे॑ति॒ यत्पृ॑थि॒व्या हृ॑दयशू॒लमु॑द्वा॒सयेत्पृथि॒वी शु॒चार्प॑ये॒द्यद॒प्स्व॑पः शु॒चार्प॑ये॒च्छुष्क॑स्य चा॒र्द्रस्य॑ च सं॒धावुद्वा॑सयत्यु॒भय॑स्य॒ शान्त्यै॒ यं द्वि॒ष्यात्तं ध्या॑येच्छु॒चैवैन॑मर्पयति ।। [5]
6.4.2.0
स्या॒दिन्द्रो॑ गृह्णी॒याद॑स्त्व॒मुष्मि॑न्क्रि॒यते॒ षड्वि॑शतिश्च ।।2।।
6.4.2.1
दे॒वा वै य॒ज्ञमाग्नीध्रे॒ व्य॑भजन्त॒ ततो॒ यद॒त्यशि॑ष्यत॒ तद॑ब्रुव॒न्वस॑तु॒ नु न॑ इ॒दमिति॒ तद्व॑सती॒वरी॑णां वसतीवरि॒त्वम् तस्मि॑न्प्रा॒तर्न सम॑शक्नुव॒न्तद॒फ्सु प्रावे॑शय॒न्ता व॑सती॒वरी॑रभवन्वसती॒वरीर्गृह्णाति य॒ज्ञो वै व॑सती॒वरीर्य॒ज्ञमे॒वारभ्य॑ गृही॒त्वोप॑ वसति॒ यस्यागृ॑हीता अ॒भि नि॒म्रोचे॒दना॑रब्धोऽस्य य॒ज्ञः स्यात् [6]
6.4.2.2
य॒ज्ञं वि च्छि॑न्द्याज्ज्योति॒ष्या॑ वा गृह्णी॒याद्धिर॑ण्यं वाव॒धाय॒ सशु॑क्राणामे॒व गृ॑ह्णाति॒ यो वा ब्राह्म॒णो ब॑हुया॒जी तस्य॒ कुम्भ्या॑नां गृह्णीया॒थ्स हि गृ॑ही॒तव॑सतीवरीको वसती॒वरीर्गृह्णाति प॒शवो॒ वै व॑सती॒वरीः प॒शूने॒वारभ्य॑ गृही॒त्वोप॑ वसति॒ यद॑न्वी॒पं तिष्ठ॑न्गृह्णी॒यान्नि॒र्मार्गु॑का अस्मात्प॒शवः॑ स्युः प्रती॒पं तिष्ठ॑न्गृह्णाति प्रति॒रुध्यै॒वास्मै॑ प॒शून्गृ॑ह्णा॒तीन्द्रः॑ [7]
6.4.2.3
वृ॒त्रम॑ह॒न्थ्सो  ऽपो  ऽभ्य॑म्रियत॒ तासां॒ यन्मेध्यं॑ य॒ज्ञिय॒॒ सदे॑व॒मासी॒त्तदत्य॑मुच्यत॒ ता वह॑न्तीरभव॒न्वह॑न्तीनां गृह्णाति॒ या ए॒व मेध्या॑ य॒ज्ञियाः॒ सदे॑वा॒ आप॒स्तासा॑मे॒व गृ॑ह्णाति॒ नान्त॒मा वह॑न्ती॒रती॑या॒द्यद॑न्त॒मा वह॑न्तीरती॒याद्य॒ज्ञमति॑ मन्येत॒ न स्था॑व॒राणां गृह्णीया॒द्वरु॑णगृहीता॒ वै स्था॑व॒रा यथ्स्था॑व॒राणां गृह्णी॒यात् [8]
6.4.2.4
वरु॑णेनास्य य॒ज्ञं ग्रा॑हये॒द्यद्वै दिवा॒ भव॑त्य॒पो रात्रिः॒ प्र वि॑शति॒ तस्मात्ता॒म्रा आपो॒ दिवा॑ ददृश्रे॒ यन्नक्त॒म्भव॑त्य॒पोऽहः॒ प्र वि॑शति॒ तस्माच्च॒न्द्रा आपो॒ नक्तं॑ ददृश्रे छा॒यायै॑ चा॒तप॑तश्च सं॒धौ गृ॑ह्णात्यहोरा॒त्रयो॑रे॒वास्मै॒ वर्णं॑ गृह्णाति ह॒विष्म॑तीरि॒मा आप॒ इत्या॑ह ह॒विष्कृ॑तानामे॒व गृ॑ह्णाति ह॒विष्मा॑ अस्तु [9]
6.4.2.5
सूर्य॒ इत्या॑ह॒ सशु॑क्राणामे॒व गृ॑ह्णात्यनु॒ष्टुभा॑ गृह्णाति॒ वाग्वा अ॑नु॒ष्टुग्वा॒चैवैनाः॒ सर्व॑या गृह्णाति॒ चतु॑ष्पदय॒र्चा गृ॑ह्णाति॒ त्रिः सा॑दयति स॒प्त सम्प॑द्यन्ते स॒प्तप॑दा॒ शक्व॑री प॒शवः॒ शक्व॑री प॒शूने॒वाव॑ रुन्द्धे॒ऽस्मै वै लो॒काय॒ गाऱ्ह॑पत्य॒ आ धी॑यते॒ऽमुष्मा॑ आहव॒नीयो॒ यद्गाऱ्ह॑पत्य उपसा॒दये॑द॒स्मिल्लोँ॒के प॑शु॒मान्थ्स्या॒द्ययदा॑हव॒नीये॒ऽमुष्मिन्न्॑ [10]
6.4.2.6
लो॒के प॑शु॒मान्थ्स्या॑दु॒भयो॒रुप॑ सादयत्यु॒भयो॑रे॒वैनं॑ लो॒कयोः पशु॒मन्तं॑ करोति स॒र्वतः॒ परि॑ हरति॒ रख्ष॑सा॒मप॑हत्या इन्द्राग्नि॒योर्भा॑ग॒धेयी॒स्स्थेत्या॑ह यथाय॒जुरे॒वैतदाग्नीध्र॒ उप॑ वासयत्ये॒तद्वै य॒ज्ञस्याप॑राजितं॒ यदाग्नीध्र॒य्यँदे॒व य॒ज्ञस्याप॑राजितं॒ तदे॒वैना॒ उप॑ वासयति॒ यतः॒ खलु॒ वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तदनु॑ य॒ज्ञ रख्षा॒॒स्यव॑ चरन्ति॒ यद्वह॑न्तीनां गृ॒ह्णाति॑ क्रि॒यमा॑णमे॒व तद्य॒ज्ञस्य॑ शये॒ रख्ष॑सा॒मन॑न्ववचाराय॒ न ह्ये॑ता ई॒लय॒न्त्या तृ॑तीयसव॒नात्परि॑ शेरे य॒ज्ञस्य॒ संत॑त्यै ।। [11]
6.4.3.0
वा॒चो हव॑म॒भिघृ॑तानां गृह्णात्यु॒त पञ्च॑विशतिश्च ।।3।।
6.4.3.1
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ स त्वा अ॑ध्व॒र्युः स्या॒द्यः सोम॑मुपाव॒हर॒न्थ्सर्वाभ्यो दे॒वताभ्य उपाव॒हरे॒दिति॑ हृ॒दे त्वेत्या॑ह मनु॒ष्येभ्य ए॒वैतेन॑ करोति॒ मन॑से॒ त्वेत्या॑ह पि॒तृभ्य॑ ए॒वैतेन॑ करोति दि॒वे त्वा॒ सूर्या॑य॒ त्वेत्या॑ह दे॒वेभ्य॑ ए॒वैतेन॑ करोत्ये॒ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैन॒॒ सर्वाभ्य उ॒पाव॑हरति पु॒रा वा॒चः [12]
6.4.3.2
प्रव॑दितोः प्रातरनुवा॒कमु॒पाक॑रोति॒ याव॑त्ये॒व वाक्तामव॑ रुन्द्धे॒ऽपोऽग्रे॑ऽभि॒व्याह॑रति य॒ज्ञो वा आपो॑ य॒ज्ञमे॒वाभि वाचं॒ वि सृ॑जति॒ सर्वा॑णि॒ छन्दा॒॒स्यन्वा॑ह प॒शवो॒ वै छन्दा॑सि प॒शूने॒वाव॑ रुन्द्धे गायत्रि॒या तेज॑स्कामस्य॒ परि॑ दध्यात्त्रि॒ष्टुभेन्द्रि॒यका॑मस्य॒ जग॑त्या प॒शुका॑मस्यानु॒ष्टुभा प्रति॒ष्ठाका॑मस्य प॒ङ्क्त्या य॒ज्ञका॑मस्य वि॒राजान्न॑कामस्य शृ॒णोत्व॒ग्निः स॒मिधा॒ हवम् [13]
6.4.3.3
म॒ इत्या॑ह सवि॒तृप्र॑सूत ए॒व दे॒वताभ्यो नि॒वेद्या॒पोऽच्छैत्य॒प इ॑ष्य होत॒रित्या॑हेषि॒त हि कर्म॑ क्रि॒यते॒ मैत्रा॑वरुणस्य चमसाध्वर्य॒वा द्र॒वेत्या॑ह मि॒त्रावरु॑णौ॒ वा अ॒पां ने॒तारौ॒ ताभ्या॑मे॒वैना॒ अच्छै॑ति॒ देवी॑रापो अपां नपा॒दित्या॒हाहु॑त्यै॒वैना॑ नि॒ष्क्रीय॑ गृह्णा॒त्यथो॑ ह॒विष्कृ॑तानामे॒वाभिघृ॑तानां गृह्णाति [14]
6.4.3.4
काऱ्षि॑र॒सीत्या॑ह॒ शम॑लमे॒वासा॒मप॑ प्लावयति समु॒द्रस्य॒ वोख्षि॑त्या॒ उन्न॑य॒ इत्या॑ह॒ तस्मा॑द॒द्यमा॑नाः पी॒यमा॑ना॒ आपो॒ न ख्षी॑यन्ते॒ योनि॒र्वै य॒ज्ञस्य॒ चात्वा॑लं य॒ज्ञो व॑सती॒वरीऱ्॑होतृचम॒सं च॑ मैत्रावरुणचम॒सं च॑ स॒॒स्पर्श्य॑ वसती॒वरी॒र्व्यान॑यति य॒ज्ञस्य॑ सयोनि॒त्वायाथो॒ स्वादे॒वैना॒ योनेः॒ प्र ज॑नय॒त्यध्व॒र्योऽवे॑र॒पा (३) इत्या॑हो॒तेम॑नन्नमुरु॒तेमाः प॒श्येति॒ वावैतदा॑ह॒ यद्य॑ग्निष्टो॒मो जु॒होति॒ यद्यु॒क्थ्यः॑ परि॒धौ नि मार्ष्टि॒ यद्य॑तिरा॒त्रो यजु॒र्वद॒न्प्र प॑द्यते यज्ञक्रतू॒नां व्यावृ॑त्त्यै ।। [15]
6.4.4.0
यजु॑षा मिमीत एनं॒ जागृ॒वीति॒ चतु॑श्चत्वारिशच्च ।।4।।
6.4.4.1
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॒ ग्रावा॑ण॒मा द॑त्ते॒ प्रसूत्या अ॒श्विनोर्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ताम् पू॒ष्णो हस्ताभ्या॒मित्या॑ह॒ यत्यै॑ प॒शवो॒ वै सोमो व्या॒न उ॑पाशु॒सव॑नो॒ यदु॑पाशु॒सव॑नम॒भि मिमी॑ते व्या॒नमे॒व प॒शुषु॑ दधा॒तीन्द्रा॑य॒ त्वेन्द्रा॑य॒ त्वेति॑ मिमीत॒ इन्द्रा॑य॒ हि सोम॑ आह्रि॒यते॒ पञ्च॒ कृत्वो॒ यजु॑षा मिमीते [16]
6.4.4.2
पञ्चाख्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धे॒ पञ्च॒ कृत्व॑स्तू॒ष्णीन्दश॒ सम्प॑द्यन्ते॒ दशाख्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्द्धे श्वा॒त्राः स्थ॑ वृत्र॒तुर॒ इत्या॑है॒ष वा अ॒पा सो॑मपी॒थो य ए॒वं वेद॒ नाप्स्वार्ति॒मार्च्छ॑ति॒ यत्ते॑ सोम दि॒वि ज्योति॒रित्या॑है॒भ्य ए॒वैनम् [17]
6.4.4.3
लो॒केभ्यः॒ सम्भ॑रति॒ सोमो॒ वै राजा॒ दिशो॒ऽभ्य॑ध्याय॒थ्स दिशोऽनु॒ प्रावि॑श॒त्प्रागपा॒गुद॑गध॒रागित्या॑ह दि॒ग्भ्य ए॒वैन॒॒ सम्भ॑र॒त्यथो॒ दिश॑ ए॒वास्मा॒ अव॑ रु॒न्द्धेऽम्ब॒ नि ष्व॒रेत्या॑ह॒ कामु॑का एन॒॒ स्त्रियो॑ भवन्ति॒ य ए॒वं वेद॒ यत्ते॑ सो॒मादाभ्यं॒ नाम॒ जागृ॒वीति॑ [18]
6.4.4.4
आ॒है॒ष वै सोम॑स्य सोमपी॒थो य ए॒वं वेद॒ न सौ॒म्यामार्ति॒मार्च्छ॑ति॒ घ्नन्ति॒ वा ए॒तथ्सोमं॒ यद॑भिषु॒ण्वन्त्य॒॒शूनप॑ गृह्णाति॒ त्राय॑त ए॒वैन॑म्प्रा॒णा वा अ॒॒शवः॑ प॒शवः॒ सोमो॒ऽ॒शून्पुन॒रपि॑ सृजति प्रा॒णाने॒व प॒शुषु॑ दधाति॒ द्वौद्वा॒वपि॑ सृजति॒ तस्मा॒द्द्वौद्वौ प्रा॒णाः ।। [19]
6.4.5.0
माध्य॑न्दिनम॒ष्टाव॑ष्टावे॒ष मन॑स्त्वा प॒र्जन्यो॒ऽमुष्य॒ पुरु॑षो॒ द्वे च॑ ।।5।।
6.4.5.1
प्रा॒णो वा ए॒ष यदु॑पा॒॒शुर्यदु॑पा॒॒श्व॑ग्रा॒ ग्रहा॑ गृ॒ह्यन्ते प्रा॒णमे॒वानु॒ प्र य॑न्त्यरु॒णो ह॑ स्मा॒हौप॑वेशिः प्रातःसव॒न ए॒वाहं य॒ज्ञ सस्था॑पयामि॒ तेन॒ ततः॒ सस्थि॑तेन चरा॒मीत्य॒ष्टौ कृत्वोऽग्रे॒ऽभि षु॑णोत्य॒ष्टाख्ष॑रा गाय॒त्री गा॑य॒त्रम्प्रा॑तःसव॒नम् प्रा॑तःसव॒नमे॒व तेनाप्नो॒त्येका॑दश॒ कृत्वो द्वि॒तीय॒मेका॑दशाख्षरा त्रि॒ष्टुप्त्रैष्टु॑भ॒म्माध्यं॑दिनम् [20]
6.4.5.2
सव॑न॒म्माध्यं॑दिनमे॒व सव॑नं॒ तेनाप्नोति॒ द्वाद॑श॒ कृत्व॑स्तृ॒तीय॒न्द्वाद॑शाख्षरा॒ जग॑ती॒ जाग॑तं तृतीयसव॒नन्तृ॑तीयसव॒नमे॒व तेनाप्नोत्ये॒ता ह॒ वाव स य॒ज्ञस्य॒ सस्थि॑तिमुवा॒चास्क॑न्दा॒यास्क॑न्न॒॒ हि तद्यद्य॒ज्ञस्य॒ सस्थि॑तस्य॒ स्कन्द॒त्यथो॒ खल्वा॑हुर्गाय॒त्री वाव प्रा॑तःसव॒ने नाति॒वाद॒ इत्यन॑तिवादुक एन॒म्भ्रातृ॑व्यो भवति॒ य ए॒वं वेद॒ तस्मा॑द॒ष्टाव॑ष्टौ [21]
6.4.5.3
कृत्वो॑ऽभि॒षुत्य॑म्ब्रह्मवा॒दिनो॑ वदन्ति प॒वित्र॑वन्तो॒ऽन्ये ग्रहा॑ गृ॒ह्यन्ते॒ किम्प॑वित्र उपा॒॒शुरिति॒ वाक्प॑वित्र॒ इति॑ ब्रूयात् वा॒चस्पत॑ये पवस्व वाजि॒न्नित्या॑ह वा॒चैवैन॑म्पवयति॒ वृष्णो॑ अ॒॒शुभ्या॒मित्या॑ह॒ वृष्णो॒ ह्ये॑ताव॒॒शू यौ सोम॑स्य॒ गभ॑स्तिपूत॒ इत्या॑ह॒ गभ॑स्तिना॒ ह्ये॑नम्प॒वय॑ति दे॒वो दे॒वानाम्प॒वित्र॑म॒सीत्या॑ह दे॒वो ह्ये॑षः [22]
6.4.5.4
सन्दे॒वानाम्प॒वित्र॒य्येँषाम्भा॒गोऽसि॒ तेभ्य॒स्त्वेत्या॑ह॒ येषा॒॒ ह्ये॑ष भा॒गस्तेभ्य॑ एनं गृ॒ह्णाति॒ स्वांकृ॑तो॒ऽसीत्या॑ह प्रा॒णमे॒व स्वम॑कृत॒ मधु॑मतीर्न॒ इष॑स्कृ॒धीत्या॑ह॒ सर्व॑मे॒वास्मा॑ इ॒द स्व॑दयति॒ विश्वेभ्यस्त्वेन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्य॒ इत्या॑हो॒भयेष्वे॒व दे॑वमनु॒ष्येषु॑ प्रा॒णान्द॑धाति॒ मन॑स्त्वा [23]
6.4.5.5
अ॒ष्ट्वित्या॑ह॒ मन॑ ए॒वाश्ञु॑त उ॒र्व॑न्तरि॑ख्ष॒मन्वि॒हीत्या॑हान्तरिख्षदेव॒त्यो॑ हि प्रा॒णः स्वाहा त्वा सुभवः॒ सूर्या॒येत्या॑ह प्रा॒णा वै स्वभ॑वसो दे॒वास्तेष्वे॒व प॒रोख्षं॑ जुहोति दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्य॒ इत्या॑हादि॒त्यस्य॒ वै र॒श्मयो॑ दे॒वा म॑रीचि॒पास्तेषां॒ तद्भा॑ग॒धेय॒न्ताने॒व तेन॑ प्रीणाति॒ यदि॑ का॒मये॑त॒ वऱ्षु॑कः प॒र्जन्यः॑ [24]
6.4.5.6
स्या॒दिति॒ नीचा॒ हस्ते॑न॒ नि मृ॑ज्या॒द्वृष्टि॑मे॒व नि य॑च्छति॒ यदि॑ का॒मये॒ताव॑ऱ्षुकः स्या॒दित्यु॑त्ता॒नेन॒ नि मृ॑ज्या॒द्वृष्टि॑मे॒वोद्य॑च्छति॒ यद्य॑भि॒चरे॑द॒मुं ज॒ह्यथ॑ त्वा होष्या॒मीति॑ ब्रूया॒दाहु॑तिमे॒वैन॑म्प्रे॒प्सन््ह॑न्ति॒ यदि॑ दू॒रे स्यादा तमि॑तोस्तिष्ठेत्प्रा॒णमे॒वास्या॑नु॒गत्य॑ हन्ति॒ यद्य॑भि॒चरे॑द॒मुष्य॑ [25]
6.4.5.7
त्वा॒ प्रा॒णे सा॑दया॒मीति॑ सादये॒दस॑न्नो॒ वै प्रा॒णः प्रा॒णमे॒वास्य॑ सादयति ष॒ड्भिर॒॒शुभिः॑ पवयति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॑म्पवयति॒ त्रिः प॑वयति॒ त्रय॑ इ॒मे लो॒का ए॒भिरे॒वैनं॑ लो॒कैः प॑वयति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्माथ्स॒त्यात्त्रयः॑ पशू॒ना हस्ता॑दाना॒ इति॒ यत्त्रिरु॑पा॒॒शु हस्ते॑न विगृ॒ह्णाति॒ तस्मा॒त्त्रयः॑ पशू॒ना हस्ता॑दानाः॒ पुरु॑षो ह॒स्ती म॒र्कटः॑ ।। [26]
6.4.6.0
त॒ उ॒भयान्गृह्यते॒ चतु॑श्चत्वारिशच्च ।।6।।
6.4.6.1
दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा उ॑पा॒॒शौ य॒ज्ञ स॒॒स्थाप्य॑मपश्य॒न्तमु॑पा॒॒शौ सम॑स्थापय॒न्तेऽसु॑रा॒ वज्र॑मु॒द्यत्य॑ दे॒वान॒भ्या॑यन्त॒ ते दे॒वा बिभ्य॑त॒ इन्द्र॒मुपा॑धाव॒न्तानिन्द्रोऽन्तर्या॒मेणा॒न्तर॑धत्त॒ तद॑न्तर्या॒मस्यान्तर्याम॒त्वम् यद॑न्तर्या॒मो गृ॒ह्यते॒ भ्रातृ॑व्याने॒व तद्यज॑मानो॒ऽन्तर्ध॑त्ते॒ऽन्तस्ते [27]
6.4.6.2
द॒धा॒मि॒ द्यावा॑पृथि॒वी अ॒न्तरु॒र्व॑न्तरि॑ख्ष॒मित्या॑है॒भिरे॒व लो॒कैर्यज॑मानो॒ भ्रातृ॑व्यान॒न्तर्ध॑त्ते॒ ते दे॒वा अ॑मन्य॒न्तेन्द्रो॒ वा इ॒दम॑भू॒द्यद्व॒य स्म इति॒ तेऽब्रुव॒न्मघ॑व॒न्ननु॑ न॒ आ भ॒जेति॑ स॒जोषा॑ दे॒वैरव॑रैः॒ परै॒श्चेत्य॑ब्रवी॒द्ये चै॒व दे॒वाः परे॒ ये चाव॑रे॒ तानु॒भयान्॑ [28]
6.4.6.3
अ॒न्वाभ॑जथ्स॒जोषा॑ दे॒वैरव॑रैः॒ परै॒श्चेत्या॑ह॒ ये चै॒व दे॒वाः परे॒ य चाव॑रे॒ तानु॒भया॑न॒न्वाभ॑जत्यन्तर्या॒मे म॑घवन्मादय॒स्वेत्या॑ह य॒ज्ञादे॒व यज॑मानं॒ नान्तरेत्युपया॒मगृ॑हीतो॒ऽसीत्या॑हापा॒नस्य॒ धृत्यै॒ यदु॒भाव॑पवि॒त्रौ गृ॒ह्येया॑ताम्प्रा॒णम॑पा॒नोऽनु॒ न्यृ॑च्छेत्प्र॒मायु॑कः स्यात्प॒वित्र॑वानन्तर्या॒मो गृ॑ह्यते [29]
6.4.6.4
प्रा॒णा॒पा॒नयो॒र्विधृ॑त्यै प्राणापा॒नौ वा ए॒तौ यदु॑पाश्वन्तर्या॒मौ व्या॒न उ॑पाशु॒सव॑नो॒ यं का॒मये॑त प्र॒मायु॑कः स्या॒दित्यस॑स्पृष्टौ॒ तस्य॑ सादयेद्व्या॒नेनै॒वास्य॑ प्राणापा॒नौ वि च्छि॑नत्ति ता॒जक्प्रमी॑यते॒ यं का॒मये॑त॒ सर्व॒मायु॑रिया॒दिति॒ सस्पृ॑ष्टौ॒ तस्य॑ सादयेद्व्या॒नेनै॒वास्य॑ प्राणापा॒नौ सं त॑नोति॒ सर्व॒मायु॑रेति ।। [30]
6.4.7.0
स्व॒द॒य॒ सोमास्स॒हाष्टावि॑शतिश्च ।।7।।
6.4.7.1
वाग्वा ए॒षा यदैन्द्रवाय॒वो यदैन्द्रवाय॒वाग्रा॒ ग्रहा॑ गृ॒ह्यन्ते॒ वाच॑मे॒वानु॒ प्र य॑न्ति वा॒युं दे॒वा अ॑ब्रुव॒न्थ्सोम॒॒ राजा॑न हना॒मेति॒ सोऽब्रवी॒द्वरं॑ वृणै॒ मद॑ग्रा ए॒व वो॒ ग्रहा॑ गृह्यान्ता॒ इति॒ तस्मा॑दैन्द्रवाय॒वाग्रा॒ ग्रहा॑ गृह्यन्ते॒ तम॑घ्न॒न्थ्सो॑ऽपूय॒त् तं दे॒वा नोपा॑धृष्णुव॒न्ते वा॒युम॑ब्रुवन्नि॒मं नः॑ स्वदय [31]
6.4.7.2
इति॒ सोऽब्रवी॒द्वरं॑ वृणै मद्देव॒त्यान्ये॒व वः॒ पात्राण्युच्यान्ता॒ इति॒ तस्मान्नानादेव॒त्या॑नि॒ सन्ति॑ वाय॒व्यान्युच्यन्ते॒ तमेभ्यो वा॒युरे॒वास्व॑दय॒त्तस्मा॒द्यत्पूय॑ति॒ तत्प्र॑वा॒ते वि ष॑जन्ति वा॒युऱ्हि तस्य॑ पवयि॒ता स्व॑दयि॒ता तस्य॑ वि॒ग्रह॑णं॒ नावि॑न्द॒न्थ्साऽदि॑तिरब्रवी॒द्वरं॑ वृणा॒ अथ॒ मया॒ वि गृ॑ह्णीध्वम्मद्देव॒त्या॑ ए॒व वः॒ सोमाः [32]
6.4.7.3
स॒न्ना अ॑स॒न्नित्यु॑पया॒मगृ॑हीतो॒ऽसीत्या॑हादितिदेव॒त्यास्तेन॒ यानि॒ हि दा॑रु॒मया॑णि॒ पात्राण्य॒स्यै तानि॒ योनेः॒ सम्भू॑तानि॒ यानि॑ मृ॒न्मया॑नि सा॒ख्षात्तान्य॒स्यै तस्मा॑दे॒वमा॑ह॒ वाग्वै परा॒च्यव्या॑कृतावद॒त्ते दे॒वा इन्द्र॑मब्रुवन्नि॒मां नो॒ वाचं॒ व्याकु॒र्विति॒ सोऽब्रवी॒द्वरं॑ वृणै॒ मह्यं॑ चै॒वैष वा॒यवे॑ च स॒ह गृ॑ह्याता॒ इति॒ तस्मा॑दैन्द्रवाय॒वः स॒ह गृ॑ह्यते॒ तामिन्द्रो॑ मध्य॒तो॑ऽव॒क्रम्य॒ व्याक॑रो॒त्तस्मा॑दि॒यं व्याकृ॑ता॒ वागु॑द्यते॒ तस्माथ्स॒कृदिन्द्रा॑य मध्य॒तो गृ॑ह्यते॒ द्विर्वा॒यवे॒ द्वौ हि स वरा॒ववृ॑णीत ।। [33]
6.4.8.0
ए॒ष चैन्द्रवाय॒वो द्वावि॑शतिश्च ।।8।।
6.4.8.1
मि॒त्रं दे॒वा अ॑ब्रुव॒न्थ्सोम॒॒ राजा॑न हना॒मेति॒ सोऽब्रवी॒न्नाह सर्व॑स्य॒ वा अ॒हम्मि॒त्रम॒स्मीति॒ तम॑ब्रुव॒न््हना॑मै॒वेति॒ सोऽब्रवी॒द्वरं॑ वृणै॒ पय॑सै॒व मे॒ सोम॑ श्रीण॒न्निति॒ तस्मान्मैत्रावरु॒णम्पय॑सा श्रीणन्ति॒ तस्मात्प॒शवोऽपाक्रामन् मि॒त्रः सन्क्रू॒रम॑क॒रिति॑ क्रू॒रमि॑व॒ खलु॒ वा ए॒षः [34]
6.4.8.2
क॒रो॒ति॒ यः सोमे॑न॒ यज॑ते॒ तस्मात्प॒शवोऽप॑ क्रामन्ति॒ यन्मैत्रावरु॒णम्पय॑सा श्री॒णाति॑ प॒शुभि॑रे॒व तन्मि॒त्र स॑म॒र्धय॑ति प॒शुभि॒र्यज॑मानम्पु॒रा खलु॒ वावैवम्मि॒त्रो॑ऽवे॒दप॒ मत्क्रू॒रं च॒क्रुषः॑ प॒शवः॑ क्रमिष्य॒न्तीति॒ तस्मा॑दे॒वम॑वृणीत॒ वरु॑णं दे॒वा अ॑ब्रुव॒न्त्वया॑श॒भुवा॒ सोम॒॒ राजा॑न हना॒मेति॒ सोऽब्रवी॒द्वरं॑ वृणै॒ मह्यं॑ च [35]
6.4.8.3
ए॒वैष मि॒त्राय॑ च स॒ह गृ॑ह्याता॒ इति॒ तस्मान्मैत्रावरु॒णः स॒ह गृ॑ह्यते॒ तस्मा॒द्राज्ञा॒ राजा॑नमश॒भुवा घ्नन्ति॒ वैश्ये॑न॒ वैश्य॑ शू॒द्रेण॑ शू॒द्रन्न वा इ॒दं दिवा॒ न नक्त॑मासी॒दव्या॑वृत्त॒न्ते दे॒वा मि॒त्रावरु॑णावब्रुवन्नि॒दं नो॒ वि वा॑सयत॒मिति॒ ताव॑ब्रूता॒व्वँरं॑ वृणावहा॒ एक॑ ए॒वावत्पूर्वो॒ ग्रहो॑ ग्रहो गृह्याता॒ इति॒ तस्मा॑दैन्द्रवाय॒वः पूर्वो॑ मैत्रावरु॒णाद्गृ॑ह्यते प्राणापा॒नौ ह्ये॑तौ यदु॑पाश्वन्तर्या॒मौ मि॒त्रोऽह॒रज॑नय॒द्वरु॑णो॒ रात्रि॒न्ततो॒ वा इ॒दं व्यौच्छ॒द्यन्मैत्रावरु॒णो गृ॒ह्यते॒ व्यु॑ष्ट्यै ।। [36]
6.4.9.0
म॒नु॒ष्य॒च॒रावु॑दपा॒त्रमु॑प॒ह्वये॑त द्विदेव॒त्याः षट्च॑त्वारिशच्च ।।9।।
6.4.9.1
य॒ज्ञस्य॒ शिरोऽच्छिद्यत॒ ते दे॒वा अ॒श्विना॑वब्रुवन्भि॒षजौ॒ वै स्थ॑ इ॒दं य॒ज्ञस्य॒ शिरः॒ प्रति॑ धत्त॒मिति॒ ताव॑ब्रूता॒व्वँरं॑ वृणावहै॒ ग्रह॑ ए॒व ना॒वत्रापि॑ गृह्यता॒मिति॒ ताभ्या॑मे॒तमाश्वि॒नम॑गृह्ण॒न्ततो॒ वै तौ य॒ज्ञस्य॒ शिरः॒ प्रत्य॑धत्ता॒म् यदाश्वि॒नो गृ॒ह्यते॑ य॒ज्ञस्य॒ निष्कृ॑त्यै॒ तौ दे॒वा अ॑ब्रुव॒न्नपू॑तौ॒ वा इ॒मौ म॑नुष्यच॒रौ [37]
6.4.9.2
भि॒षजा॒विति॒ तस्माद्ब्राह्म॒णेन॑ भेष॒जं न का॒र्य॑मपू॑तो॒ ह्ये  षो॑ऽमे॒ध्यो यो भि॒षक्तौ ब॑हिष्पवमा॒नेन॑ पवयि॒त्वा ताभ्या॑मे॒तमाश्वि॒नम॑गृह्ण॒न्तस्माद्बहिष्पवमा॒ने स्तु॒त आश्वि॒नो गृ॑ह्यते॒ तस्मा॑दे॒वं वि॒दुषा॑ बहिष्पवमा॒न उ॑प॒सद्यः॑ प॒वित्रं॒ वै ब॑हिष्पवमा॒न आ॒त्मान॑मे॒व प॑वयते॒ तयोस्त्रे॒धा भैष॑ज्यं॒ वि न्य॑दधुर॒ग्नौ तृ॑तीयम॒प्सु तृती॑यम्ब्राह्म॒णे तृती॑य॒न्तस्मा॑दुदपा॒त्रम् [38]
6.4.9.3
उ॒प॒नि॒धाय॑ ब्राह्म॒णं द॑ख्षिण॒तो नि॒षाद्य॑ भेष॒जं कु॑र्या॒द्याव॑दे॒व भे॑ष॒जं तेन॑ करोति स॒मर्धु॑कमस्य कृ॒तम्भ॑वति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्माथ्स॒त्यादेक॑पात्रा द्विदेव॒त्या॑ गृ॒ह्यन्ते द्वि॒पात्रा॑ हूयन्त॒ इति॒ यदेक॑पात्रा गृ॒ह्यन्ते॒ तस्मा॒देकोऽन्तर॒तः प्रा॒णो द्वि॒पात्रा॑ हूयन्ते॒ तस्मा॒द्द्वौद्वौ॑ ब॒हिष्टात्प्रा॒णाः प्रा॒णा वा ए॒ते यद्द्वि॑देव॒त्याः प॒शव॒ इडा॒ यदिडा॒म्पूर्वां द्विदेव॒त्येभ्य उप॒ह्वये॑त [39]
6.4.9.4
प॒शुभिः॑ प्रा॒णान॒न्तर्द॑धीत प्र॒मायु॑कः स्याद्द्विदेव॒त्यान्भख्षयि॒त्वेडा॒मुप॑ ह्वयते प्रा॒णाने॒वात्मन्धि॒त्वा प॒शूनुप॑ ह्वयते॒ वाग्वा ऐन्द्रवाय॒वश्चख्षु॑र्मैत्रावरु॒णः श्रोत्र॑माश्वि॒नः पु॒रस्ता॑दैन्द्रवाय॒वम्भ॑ख्षयति॒ तस्मात्पु॒रस्ताद्वा॒चा व॑दति पु॒रस्तान्मैत्रावरु॒णं तस्मात्पु॒रस्ता॒च्चख्षु॑षा पश्यति स॒र्वतः॑ परि॒हार॑माश्वि॒नं तस्माथ्स॒र्वतः॒ श्रोत्रे॑ण शृणोति प्रा॒णा वा ए॒ते यद्द्वि॑देव॒त्याः [40]
6.4.9.5
अरि॑क्तानि॒ पात्रा॑णि सादयति॒ तस्मा॒दरि॑क्ता अन्तर॒तः प्रा॒णा यतः॒ खलु॒ वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तदनु॑ य॒ज्ञ रख्षा॒॒स्यव॑ चरन्ति॒ यदरि॑क्तानि॒ पात्रा॑णि सा॒दय॑ति क्रि॒यमा॑णमे॒व तद्य॒ज्ञस्य॑ शये॒ रख्ष॑सा॒मन॑न्ववचाराय॒ दख्षि॑णस्य हवि॒र्धान॒स्योत्त॑रस्यां वर्त॒न्या सा॑दयति वा॒च्ये॑व वाचं॑ दधा॒त्या तृ॑तीयसव॒नात्परि॑ शेरे य॒ज्ञस्य॒ संत॑त्यै ।। [41]
6.4.10.0
आ॒त्मना॒ परा॒ निष्प्र शु॒क्रशो॑चिषा॒ यव॑स्य स॒प्तत्रि॑शच्च ।।10।।
6.4.10.1
बृह॒स्पति॑र्दे॒वानाम्पु॒रोहि॑त॒ आसी॒च्छण्डा॒मर्का॒वसु॑राणा॒म्ब्रह्म॑ण्वन्तो दे॒वा आस॒न्ब्रह्म॑ण्व॒न्तोऽसु॑रा॒स्ते ऽन्योन्यं नाश॑क्नुवन्न॒भिभ॑वितु॒न्ते दे॒वाः शण्डा॒मर्का॒वुपा॑मन्त्रयन्त॒ ताव॑ब्रूता॒व्वँरं॑ वृणावहै॒ ग्रहा॑वे॒व ना॒वत्रापि॑ गृह्येता॒मिति॒ ताभ्या॑मे॒तौ शु॒क्राम॒न्थिना॑वगृह्ण॒न्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यस्यै॒वं वि॒दुषः॑ शु॒क्राम॒न्थिनौ॑ गृ॒ह्येते॒ भव॑त्या॒त्मना॒ परा [42]
6.4.10.2
अ॒स्य॒ भ्रातृ॑व्यो भवति॒ तौ दे॒वा अ॑प॒नुद्या॒त्मन॒ इन्द्रा॑याजुहवु॒रप॑नुत्तौ॒ शण्डा॒मर्कौ॑ स॒हामुनेति॑ ब्रूया॒द्यं द्वि॒ष्याद्यमे॒व द्वेष्टि॒ तेनै॑नौ स॒हाप॑ नुदते॒ स प्र॑थ॒मः संकृ॑तिर्वि॒श्वक॒र्मेत्ये॒वैना॑वा॒त्मन॒ इन्द्रा॑याजुहवु॒रिन्द्रो॒ ह्ये॑तानि॑ रू॒पाणि॒ करि॑क्र॒दच॑रद॒सौ वा आ॑दि॒त्यः शु॒क्रश्च॒न्द्रमा॑ म॒न्थ्य॑पि॒गृह्य॒ प्राञ्चौ॒ निः [43]
6.4.10.3
क्रा॒म॒त॒स्तस्मा॒त्प्राञ्चौ॒ यन्तौ॒ न प॑श्यन्ति प्र॒त्यञ्चा॑वा॒वृत्य॑ जुहुत॒स्तस्मात्प्र॒त्यञ्चौ॒ यन्तौ॑ पश्यन्ति॒ चख्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यच्छु॒क्राम॒न्थिनौ॒ नासि॑कोत्तरवे॒दिर॒भितः॑ परि॒क्रम्य॑ जुहुत॒स्तस्मा॑द॒भितो॒ नासि॑कां॒ चख्षु॑षी॒ तस्मा॒न्नासि॑कया॒ चख्षु॑षी॒ विधृ॑ते स॒र्वतः॒ परि॑ क्रामतो॒ रख्ष॑सा॒मप॑हत्यै दे॒वा वै याः प्राची॒राहु॑ती॒रजु॑हवु॒र्ये पु॒रस्ता॒दसु॑रा॒ आस॒न्ता स्ताभिः॒ प्र [44]
6.4.10.4
अ॒नु॒द॒न्त॒ याः प्र॒तीची॒र्ये प॒श्चादसु॑रा॒ आस॒न्तास्ताभि॒रपा॑नुदन्त॒ प्राची॑र॒न्या आहु॑तयो हू॒यन्ते प्र॒त्यञ्चौ॑ शु॒क्राम॒न्थिनौ॑ प॒श्चाच्चै॒व पु॒रस्ताच्च॒ यज॑मानो॒ भ्रातृ॑व्या॒न्प्र णु॑दते॒ तस्मा॒त्परा॑चीः प्र॒जाः प्र वी॑यन्ते प्र॒तीचीर्जायन्ते शु॒क्राम॒न्थिनौ॒ वा अनु॑ प्र॒जाः प्र जा॑यन्ते॒ऽत्त्रीश्चा॒द्याश्च सु॒वीराः प्र॒जाः प्र॑ज॒नय॒न्परी॑हि शु॒क्रः शु॒क्रशो॑चिषा [45]
6.4.10.5
सु॒प्र॒जाः प्र॒जाः प्र॑ज॒नय॒न्परी॑हि म॒न्थी म॒न्थिशो॑चि॒षेत्या॑है॒ता वै सु॒वीरा॒ या अ॒त्त्रीरे॒ताः सु॑प्र॒जा या आ॒द्या॑ य ए॒वं वेदा॒त्त्र्य॑स्य प्र॒जा जा॑यते॒ नाद्या प्र॒जाप॑ते॒रख्ष्य॑श्वय॒त्तत्परा॑पत॒त्तद्विक॑ङ्कत॒म्प्रावि॑श॒त्तद्विक॑ङ्कते॒ नार॑मत॒ तद्यव॒म्प्रावि॑श॒त् तद्यवे॑ऽरमत॒ तद्यव॑स्य [46]
6.4.10.6
य॒व॒त्वय्यँद्वैक॑ङ्कतम्मन्थिपा॒त्रम्भव॑ति॒ सक्तु॑भिः श्री॒णाति॑ प्र॒जाप॑तेरे॒व तच्चख्षुः॒ सम्भ॑रति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्माथ्स॒त्यान्म॑न्थिपा॒त्र सदो॒ नाश्नु॑त॒ इत्यार्तपा॒त्र हीति॑ ब्रूया॒द्यद॑श्नुवी॒तान्धोऽध्व॒र्युः स्या॒दार्ति॒मार्च्छे॒त्तस्मा॒न्नाश्नु॑ते ।। [47]
6.4.11.0
आ॒हा॒ग्र॒य॒ण॒त्वम्प्र॒जाप॑तिरे॒वेति॑ विश॒तिश्च॑ ।।11।।
6.4.11.1
दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा आग्रय॒णाग्रा॒न्ग्रहा॑नपश्य॒न्तान॑गृह्णत॒ ततो॒ वै तेऽग्र॒म्पर्या॑य॒न्॒ यस्यै॒वं वि॒दुष॑ आग्रय॒णाग्रा॒ ग्रहा॑ गृ॒ह्यन्तेऽग्र॑मे॒व स॑मा॒नाना॒म्पर्ये॑ति रु॒ग्णव॑त्य॒र्चा भ्रातृ॑व्यवतो गृह्णीया॒द्भ्रातृ॑व्यस्यै॒व रु॒क्त्वाग्र॑ समा॒नाना॒म्पर्ये॑ति॒ ये दे॑वा दि॒व्येका॑दश॒ स्थेत्या॑ह [48]
6.4.11.2
ए॒ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैन॒॒ सर्वाभ्यो गृह्णात्ये॒ष ते॒ योनि॒र्विश्वेभ्यस्त्वा दे॒वेभ्य॒ इत्या॑ह वैश्वदे॒वो ह्ये॑ष दे॒वत॑या॒ वाग्वै दे॒वेभ्योऽपाक्रामद्य॒ज्ञायाति॑ष्ठमाना॒ ते दे॒वा वा॒च्यप॑क्रान्तायां तू॒ष्णीं ग्रहा॑नगृह्णत॒ साऽम॑न्यत॒ वाग॒न्तर्य॑न्ति॒ वै मेति॒ साग्र॑य॒णम्प्रत्याग॑च्छ॒त्तदाग्रय॒णस्याग्रयण॒त्वम् [49]
6.4.11.3
तस्मा॑दाग्रय॒णे वाग्वि सृ॑ज्यते॒ यत्तू॒ष्णीम्पूर्वे॒ ग्रहा॑ गृ॒ह्यन्ते॒ यथा थ्सा॒रीय॑ति म॒ आख॒ इय॑ति॒ नाप॑ राथ्स्या॒मीत्यु॑पावसृ॒जत्ये॒वमे॒व तद॑ध्व॒र्युराग्रय॒णं गृ॑ही॒त्वा य॒ज्ञमा॒रभ्य॒ वाचं॒ वि सृ॑जते॒ त्रिऱ्हिं क॑रोत्युद्गा॒तॄने॒व तद्वृ॑णीते प्र॒जाप॑ति॒र्वा ए॒ष यदाग्रय॒णो यदाग्रय॒णं गृ॑ही॒त्वा हिं॑क॒रोति॑ प्र॒जाप॑तिरे॒व [50]
6.4.11.4
तत्प्र॒जा अ॒भि जि॑घ्रति॒ तस्माद्व॒थ्सं जा॒तं गौर॒भि जि॑घ्रत्या॒त्मा वा ए॒ष य॒ज्ञस्य॒ यदाग्रय॒णः सव॑नेसवने॒ऽभि गृ॑ह्णात्या॒त्मन्ने॒व य॒ज्ञ सं त॑नोत्यु॒परि॑ष्टा॒दा न॑यति॒ रेत॑ ए॒व तद्द॑धात्य॒धस्ता॒दुप॑ गृह्णाति॒ प्र ज॑नयत्ये॒व तद्ब्र॑ह्मवा॒दिनो॑ वदन्ति॒ कस्माथ्स॒त्याद्गा॑य॒त्री कनि॑ष्ठा॒ छन्द॑सा स॒ती सर्वा॑णि॒ सव॑नानि वह॒तीत्ये॒ष वै गा॑यत्रि॒यै व॒थ्सो यदाग्रय॒णस्तमे॒व तद॑भिनि॒वर्त॒॒ सर्वा॑णि॒ सव॑नानि वहति॒ तस्माद्व॒थ्सम॒पाकृ॑तं॒ गौर॒भि नि व॑र्तते ।। [51]
6.5.0.0
इन्द्रो॑ वृ॒त्रायायु॒र्वै य॒ज्ञेन॑ सुव॒र्गायेन्द्रो॑ म॒रुद्भि॒रदि॑तिरन्तर्यामपा॒त्रेण॑ प्रा॒ण उ॑पाशुपा॒त्रेणेन्द्रो॑ वृ॒त्रम॑ह॒न्तस्य॒ ग्रहा॒न्॒ वै प्रान्यान्येका॑दश ।।11।। इन्द्रो॑ वृ॒त्राय॒ पुन॑र््ऋ॒तुना॑ह मिथु॒नम्प॒शवो॒ नेष्टः॒ पत्नी॑मुपाश्वन्तर्या॒मयो॒र्द्विच॑त्वारिशत् ।।42।। इन्द्रो॑ वृ॒त्राय॑ पाङ्क्त॒त्वम् ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
6.5.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता षष्ठकाण्डे पञ्चमः प्रश्नः ।।
6.5.1.0
इतीन्द्रि॒यमे॒व पुनः॑पुनर्नये॒त्त्रय॑स्त्रिशच्च ।।1।।
6.5.1.1
इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छ॒त्स वृ॒त्रो वज्रा॒दुद्य॑तादबिभे॒त्सोऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम्मयि॑ वी॒र्यं॑ तत्ते॒ प्र दास्या॒मीति॒ तस्मा॑ उ॒क्थ्य॑म्प्राय॑च्छ॒त्तस्मै द्वि॒तीय॒मुद॑यच्छ॒त्सोऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दं मयि॑ वी॒र्यं॑ तत्ते॒ प्र दास्या॒मीति॑ [1]
6.5.1.2
तस्मा॑ उ॒क्थ्य॑मे॒व प्राय॑च्छ॒त्तस्मै॑ तृ॒तीय॒मुद॑यच्छ॒त्तं विष्णु॒रन्व॑तिष्ठत ज॒हीति॒ सोऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम्मयि॑ वी॒र्यं॑ तत्ते॒ प्र दास्या॒मीति॒ तस्मा॑ उ॒क्थ्य॑मे॒व प्राय॑च्छ॒त्तं निर्मा॑यम्भू॒तम॑हन््य॒ज्ञो हि तस्य॑ मा॒यासी॒द्यदु॒क्थ्यो॑ गृ॒ह्यत॑ इन्द्रि॒यमे॒व [2]
6.5.1.3
तद्वी॒र्यं॑ यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्त॒ इन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वत॒ इत्या॒हेन्द्रा॑य॒ हि स तम्प्राय॑च्छ॒त्तस्मै त्वा॒ विष्ण॑वे॒ त्वेत्या॑ह॒ यदे॒व विष्णु॑र॒न्वति॑ष्ठत ज॒हीति॒ तस्मा॒द्विष्णु॑म॒न्वाभ॑जति॒ त्रिर्निर्गृ॑ह्णाति॒ त्रिऱ्हि स तं तस्मै॒ प्राय॑च्छदे॒ष ते॒ योनिः॒ पुन॑ऱ्हविर॒सीत्या॑ह॒ पुनः॑पुनः [3]
6.5.1.4
ह्य॑स्मान्निर्गृ॒ह्णाति॒ चख्षु॒र्वा ए॒तद्य॒ज्ञस्य॒ यदु॒क्थ्य॑स्तस्मा॑दु॒क्थ्य॑ हु॒त सोमा॑ अ॒न्वाय॑न्ति॒ तस्मा॑दा॒त्मा चख्षु॒रन्वे॑ति॒ तस्मा॒देकं॒ यन्त॑म्ब॒हवोऽनु॑ यन्ति॒ तस्मा॒देको॑ बहू॒नाम्भ॒द्रो भ॑वति॒ तस्मा॒देको॑ ब॒ह्वीर्जा॒या वि॑न्दते॒ यदि॑ का॒मये॑ताध्व॒र्युरा॒त्मानं॑ यज्ञयश॒सेनार्पयेय॒मित्य॑न्त॒राह॑व॒नीयं॑ च हवि॒र्धानं॑ च॒ तिष्ठ॒न्नव॑ नयेत् [4]
6.5.1.5
आ॒त्मान॑मे॒व य॑ज्ञयश॒सेनार्पयति॒ यदि॑ का॒मये॑त॒ यज॑मानं यज्ञयश॒सेनार्पयेय॒मित्य॑न्त॒रा स॑दोहविर्धा॒ने तिष्ठ॒न्नव॑ नये॒द्यज॑मानमे॒व य॑ज्ञयश॒सेनार्पयति॒ यदि॑ का॒मये॑त सद॒स्यान्॑ यज्ञयश॒सेनार्पयेय॒मिति॒ सद॑ आ॒लभ्याव॑ नयेत्सद॒स्या॑ने॒व य॑ज्ञयश॒सेनार्पयति ।। [5]
6.5.2.0
ध्रु॒वस्तस्मा॑दे॒व य॒ज्ञस्यैका॒न्नच॑त्वारि॒॒शच्च॑ ।।2।।
6.5.2.1
आयु॒र्वा ए॒तद्य॒ज्ञस्य॒ यद्ध्रु॒व उ॑त्त॒मो ग्रहा॑णां गृह्यते॒ तस्मा॒दायुः॑ प्रा॒णाना॑मुत्त॒मम्मू॒र्धानं॑ दि॒वो अ॑र॒तिम्पृ॑थि॒व्या इत्या॑ह मू॒र्धान॑मे॒वैन॑ समा॒नानां करोति वैश्वान॒रमृ॒ताय॑ जा॒तम॒ग्निमित्या॑ह वैश्वान॒र हि दे॒वत॒यायु॑रुभ॒यतो॑वैश्वानरो गृह्यते॒ तस्मा॑दुभ॒यतः॑ प्रा॒णा अ॒धस्ताच्चो॒परि॑ष्टाच्चा॒र्धिनो॒ऽन्ये ग्रहा॑ गृ॒ह्यन्ते॒ऽर्धी ध्रु॒वस्तस्मात् [6]
6.5.2.2
अ॒र्ध्यवाङ्प्रा॒णोऽन्येषाम्प्रा॒णाना॒मुपोप्ते॒ऽन्ये ग्रहाः सा॒द्यन्तेऽनु॑पोप्ते ध्रु॒वस्तस्मा॑द॒स्थ्नान्याः प्र॒जाः प्र॑ति॒तिष्ठ॑न्ति मा॒॒सेना॒न्या असु॑रा॒ वा उ॑त्तर॒तः पृ॑थि॒वीम्प॒र्याचि॑कीऱ्ष॒न्तान्दे॒वा ध्रु॒वेणा॑दृह॒न्तद्ध्रु॒वस्य॑ ध्रुव॒त्वय्यँद्ध्रु॒व उ॑त्तर॒तः सा॒द्यते॒ धृत्या॒ आयु॒र्वा ए॒तद्य॒ज्ञस्य॒ यद्ध्रु॒व आ॒त्मा होता॒ यद्धो॑तृचम॒से ध्रु॒वम॑व॒नय॑त्या॒त्मन्ने॒व य॒ज्ञस्य॑ [7]
6.5.2.3
आयु॑र्दधाति पु॒रस्ता॑दु॒क्थस्या॑व॒नीय॒ इत्या॑हुः पु॒रस्ता॒द्ध्यायु॑षो भु॒ङ्क्ते म॑ध्य॒तो॑ऽव॒नीय॒ इत्या॑हुर्मध्य॒मेन॒ ह्यायु॑षो भु॒ङ्क्त उ॑त्तरा॒र्धे॑ऽव॒नीय॒ इत्या॑हुरुत्त॒मेन॒ ह्यायु॑षो भु॒ङ्क्ते वैश्वदे॒व्यामृ॒चि श॒स्यमा॑नाया॒मव॑ नयति वैश्वदे॒व्यो॑ वै प्र॒जाः प्र॒जास्वे॒वायु॑र्दधाति ।। [8]
6.5.3.0
को जी॑वन्ति॒ द्विः स्यु॒श्चतु॑स्त्रिशच्च ।।3।।
6.5.3.1
य॒ज्ञेन॒ वै दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न्ते॑ऽमन्यन्त मनु॒ष्या॑ नो॒ऽन्वाभ॑विष्य॒न्तीति॒ ते सं॑वथ्स॒रेण॑ योपयि॒त्वा सु॑व॒र्गं लो॒कमा॑य॒न्तमृष॑य ऋतुग्र॒हैरे॒वानु॒ प्राजा॑न॒न्॒यदृ॑तुग्र॒हा गृ॒ह्यन्ते॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञात्यै॒ द्वाद॑श गृह्यन्ते॒ द्वाद॑श॒ मासाः संवथ्स॒रः सं॑वथ्स॒रस्य॒ प्रज्ञात्यै स॒ह प्र॑थ॒मौ गृ॑ह्येते स॒होत्त॒मौ तस्मा॒द्द्वौद्वा॑वृ॒तू उ॑भ॒यतो॑मुखमृतुपा॒त्रम्भ॑वति॒ कः [9]
6.5.3.2
हि तद्वेद॒ यत॑ ऋतू॒नाम्मुख॑मृ॒तुना॒ प्रेष्येति॒ षट्कृत्व॑ आह॒ षड्वा ऋ॒तव॑ ऋ॒तूने॒व प्री॑णात्यृ॒तुभि॒रिति॑ च॒तुश्चतु॑ष्पद ए॒व प॒शून्प्री॑णाति॒ द्विः पुन॑र््ऋ॒तुना॑ह द्वि॒पद॑ ए॒व प्री॑णात्यृ॒तुना॒ प्रेष्येति॒ षट्कृत्व॑ आह॒र्तुभि॒रिति॑ च॒तुस्तस्मा॒च्चतु॑ष्पादः प॒शव॑ ऋ॒तूनुप॑ जीवन्ति॒ द्विः [10]
6.5.3.3
पुन॑र््ऋ॒तुना॑ह॒ तस्माद्द्वि॒पाद॒श्चतु॑ष्पदः प॒शूनुप॑ जीवन्त्यृ॒तुना॒ प्रेष्येति॒ षट्कृत्व॑ आह॒र्तुभि॒रिति॑ च॒तुर्द्विः पुन॑र््ऋ॒तुना॑हा॒क्रम॑णमे॒व तत्सेतुं॒ यज॑मानः कुरुते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒ नान्योन्यमनु॒ प्र प॑द्येत॒ यद॒न्योऽन्यम॑नु प्र॒पद्ये॑त॒र्तुर््ऋ॒तुमनु॒ प्र प॑द्येत॒र्तवो॒ मोहु॑काः स्युः [11]
6.5.3.4
प्रसि॑द्धमे॒वाध्व॒र्युर्दख्षि॑णेन॒ प्र प॑द्यते॒ प्रसि॑द्धम्प्रतिप्रस्था॒तोत्त॑रेण॒ तस्मा॑दादि॒त्यः षण्मा॒सो दख्षि॑णेनैति॒ षडुत्त॑रेणोपया॒मगृ॑हीतोऽसि स॒॒सर्पोऽस्यहस्प॒त्याय॒ त्वेत्या॒हास्ति॑ त्रयोद॒शो मास॒ इत्या॑हु॒स्तमे॒व तत्प्री॑णाति ।। [12]
6.5.4.0
तस्मा॑द॒सावा॑दि॒त्यस्त्रि॒॒शच्च॑ ।।4।।
6.5.4.1
सु॒व॒र्गाय॒ वा ए॒ते लो॒काय॑ गृह्यन्ते॒ यदृ॑तुग्र॒हा ज्योति॑रिन्द्रा॒ग्नी यदैन्द्रा॒ग्नमृ॑तुपा॒त्रेण॑ गृ॒ह्णाति॒ ज्योति॑रे॒वास्मा॑ उ॒परि॑ष्टाद्दधाति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या ओजो॒भृतौ॒ वा ए॒तौ दे॒वानां॒ यदि॑न्द्रा॒ग्नी यदैन्द्रा॒ग्नो गृ॒ह्यत॒ ओज॑ ए॒वाव॑ रुन्द्धे वैश्वदे॒व शु॑क्रपा॒त्रेण॑ गृह्णाति वैश्वदे॒व्यो॑ वै प्र॒जा अ॒सावा॑दि॒त्यः शु॒क्रो यद्वैश्वदे॒व शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॒ तस्मा॑द॒सावा॑दि॒त्यः [13]
6.5.4.2
सर्वाः प्र॒जाः प्र॒त्यङ्ङुदे॑ति॒ तस्मा॒थ्सर्व॑ ए॒व म॑न्यते॒ माम्प्रत्युद॑गा॒दिति॑ वैश्वदे॒व शु॑क्रपा॒त्रेण॑ गृह्णाति वैश्वदे॒व्यो॑ वै प्र॒जास्तेजः॑ शु॒क्रो यद्वैश्वदे॒व शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॑ प्र॒जास्वे॒व तेजो॑ दधाति ।। [14]
6.5.5.0
प्र॒थ॒मेना॑गृह्णीत दे॒वतास्व॒ष्टावि॑शतिश्च ।।5।।
6.5.5.1
इन्द्रो॑ म॒रुद्भिः॒ सांवि॑द्येन॒ माध्यं॑दिने॒ सव॑ने वृ॒त्रम॑ह॒न्॒यन्माध्यं॑दिने॒ सव॑ने मरुत्व॒तीया॑ गृ॒ह्यन्ते॒ वार्त्र॑घ्ना ए॒व ते यज॑मानस्य गृह्यन्ते॒ तस्य॑ वृ॒त्रं ज॒घ्नुष॑ ऋ॒तवो॑ऽमुह्य॒न्थ्स ऋ॑तुपा॒त्रेण॑ मरुत्व॒तीया॑नगृह्णा॒त्ततो॒ वै स ऋ॒तून्प्राजा॑ना॒द्यदृ॑तुपा॒त्रेण॑ मरुत्व॒तीया॑ गृ॒ह्यन्त॑ ऋतू॒नाम्प्रज्ञात्यै॒ वज्रं॒ वा ए॒तं यज॑मानो॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ यन्म॑रुत्व॒तीया॒ उदे॒व प्र॑थ॒मेन॑ [15]
6.5.5.2
य॒च्छ॒ति॒ प्र ह॑रति द्वि॒तीये॑न स्तृणु॒ते तृ॒तीये॒नायु॑धं॒ वा ए॒तद्यज॑मानः॒ सस्कु॑रुते॒ यन्म॑रुत्व॒तीया॒ धनु॑रे॒व प्र॑थ॒मो ज्या द्वि॒तीय॒ इषु॑स्तृ॒तीयः॒ प्रत्ये॒व प्र॑थ॒मेन॑ धत्ते॒ वि सृ॑जति द्वि॒तीये॑न॒ विध्य॑ति तृ॒तीये॒नेन्द्रो॑ वृ॒त्र ह॒त्वा पराम्परा॒वत॑मगच्छ॒दपा॑राध॒मिति॒ मन्य॑मानः॒ स हरि॑तोऽभव॒त्स ए॒तान्म॑रुत्व॒तीया॑नात्म॒स्पर॑णानपश्य॒त्तान॑गृह्णीत [16]
6.5.5.3
प्रा॒णमे॒व प्र॑थ॒मेनास्पृणुतापा॒नं द्वि॒तीये॑ना॒त्मानं॑ तृ॒तीये॑नात्म॒स्पर॑णा॒ वा ए॒ते यज॑मानस्य गृह्यन्ते॒ यन्म॑रुत्व॒तीयाः प्रा॒णमे॒व प्र॑थ॒मेन॑ स्पृणुतेऽपा॒नं द्वि॒तीये॑ना॒त्मानं॑ तृ॒तीये॒नेन्द्रो॑ वृ॒त्रम॑ह॒न्तं दे॒वा अ॑ब्रुवन्म॒हान््वा अ॒यम॑भू॒द्यो वृ॒त्रमव॑धी॒दिति॒ तन्म॑हे॒न्द्रस्य॑ महेन्द्र॒त्व स ए॒तम्मा॑हे॒न्द्रमु॑द्धा॒रमुद॑हरत वृ॒त्र ह॒त्वान्यासु॑ दे॒वता॒स्वधि॒ यन्मा॑हे॒न्द्रो गृ॒ह्यत॑ उद्धा॒रमे॒व तं यज॑मान॒ उद्ध॑रते॒ऽन्यासु॑ प्र॒जास्वधि॑ शुक्रपा॒त्रेण॑ गृह्णाति यजमानदेव॒त्यो॑ वै मा॑हे॒न्द्रस्तेजः॑ शु॒क्रो यन्मा॑हे॒न्द्र शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॒ यज॑मान ए॒व तेजो॑ दधाति ।। [17]
6.5.6.0
ए॒व य॒ज्ञाज्ज॒रायु॒ तदे॒व तद॒न्तर्द॑धाति॒ न स॒प्तवि॑शतिश्च ।।6।।
6.5.6.1
अदि॑तिः पु॒त्रका॑मा सा॒ध्येभ्यो॑ दे॒वेभ्यो ब्रह्मौद॒नम॑पच॒त्तस्या॑ उ॒च्छेष॑णमददु॒स्तत्प्राश्ना॒त्सा रेतो॑ऽधत्त॒ तस्यै॑ च॒त्वार॑ आदि॒त्या अ॑जायन्त॒ सा द्वि॒तीय॑मपच॒त्साम॑न्यतो॒च्छेष॑णान्म इ॒मेऽज्ञत॒ यदग्रे प्राशि॒ष्यामी॒तो मे॒ वसी॑यासो जनिष्यन्त॒ इति॒ साग्रे॒ प्राश्ना॒त्सा रेतो॑ऽधत्त॒ तस्यै॒ व्यृ॑द्धमा॒ण्डम॑जायत॒ सादि॒त्येभ्य॑ ए॒व [18]
6.5.6.2
तृ॒तीय॑मपच॒द्भोगा॑य म इ॒द श्रा॒न्तम॒स्त्विति॒ तेऽब्रुव॒न्वरं॑ वृणामहै॒ योऽतो॒ जाया॑ता अ॒स्माक॒॒ स एको॑ऽस॒द्योऽस्य प्र॒जाया॒मृध्या॑ता अ॒स्माक॒म्भोगा॑य भवा॒दिति॒ ततो॒ विव॑स्वानादि॒त्यो॑ऽजायत॒ तस्य॒ वा इ॒यम्प्र॒जा यन्म॑नु॒ष्यास्तास्वेक॑ ए॒वर्द्धो यो यज॑ते॒ स दे॒वाना॒म्भोगा॑य भवति दे॒वा वै य॒ज्ञात् [19]
6.5.6.3
रु॒द्रम॒न्तरा॑य॒न्थ्स आ॑दि॒त्यान॒न्वाक्र॑मत॒ ते द्वि॑देव॒त्यान्प्राप॑द्यन्त॒ तान्न प्रति॒ प्राय॑च्छ॒न्तस्मा॒दपि॒ वध्य॒म्प्रप॑न्नं॒ न प्रति॒ प्र य॑च्छन्ति॒ तस्माद्द्विदेव॒त्येभ्य आदि॒त्यो निर्गृ॑ह्यते॒ यदु॒च्छेष॑णा॒दजा॑यन्त॒ तस्मा॑दु॒च्छेष॑णाद्गृह्यते ति॒सृभि॑र््ऋ॒ग्भिर्गृ॑ह्णाति मा॒ता पि॒ता पु॒त्रस्तदे॒व तन्मि॑थु॒नमुल्बं॒ गर्भो॑ ज॒रायु॒ तदे॒व तत् [20]
6.5.6.4
मि॒थु॒नम्प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ऊर्ग्दधि॑ द॒ध्ना म॑ध्य॒तः श्री॑णा॒त्यूर्ज॑मे॒व प॑शू॒नाम्म॑ध्य॒तो द॑धाति शृतात॒ङ्क्ये॑न मेध्य॒त्वाय॒ तस्मा॑दा॒मा प॒क्वं दु॑हे प॒शवो॒ वा ए॒ते यदा॑दि॒त्यः प॑रि॒श्रित्य॑ गृह्णाति प्रति॒रुध्यै॒वास्मै॑ प॒शून्गृ॑ह्णाति प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ए॒ष रु॒द्रो यद॒ग्निः प॑रि॒श्रित्य॑ गृह्णाति रु॒द्रादे॒व प॒शून॒न्तर्द॑धाति [21]
6.5.6.5
ए॒ष वै विव॑स्वानादि॒त्यो यदु॑पाशु॒सव॑नः॒ स ए॒तमे॒व सो॑मपी॒थम्परि॑ शय॒ आ तृ॑तीयसव॒नाद्विव॑स्व आदित्यै॒ष ते॑ सोमपी॒थ इत्या॑ह॒ विव॑स्वन्तमे॒वादि॒त्य सो॑मपी॒थेन॒ सम॑र्धयति॒ या दि॒व्या वृष्टि॒स्तया त्वा श्रीणा॒मीति॒ वृष्टि॑कामस्य श्रीणीया॒द्वृष्टि॑मे॒वाव॑ रुन्द्धे॒ यदि॑ ता॒जक्प्र॒स्कन्दे॒द्वऱ्षु॑कः प॒र्जन्यः॑ स्या॒द्यदि॑ चि॒रमव॑ऱ्षुको॒ न सा॑दय॒त्यस॑न्ना॒द्धि प्र॒जाः प्र॒जाय॑न्ते॒ नानु॒ वष॑ट्करोति॒ यद॑नुवषट्कु॒॒र्याद्रु॒द्रम्प्र॒जा अ॒न्वव॑सृजे॒न्न हु॒त्वान्वीख्षेत॒ यद॒न्वीख्षे॑त॒ चख्षु॑रस्य प्र॒मायु॑क स्या॒त्तस्मा॒न्नान्वीख्ष्यः॑ ।। [22]
6.5.7.0
विश्वे॒ प्र पि॒तृभ्य॑ ए॒वैतेन॑ करो॒त्येका॒न्नवि॑श॒तिश्च॑ ।।7।।
6.5.7.1
अ॒न्त॒र्या॒म॒पा॒त्रेण॑ सावि॒त्रमाग्रय॒णाद्गृ॑ह्णाति प्र॒जाप॑ति॒र्वा ए॒ष यदाग्रय॒णः प्र॒जानाम्प्र॒जन॑नाय॒ न सा॑दय॒त्यस॑न्ना॒द्धि प्र॒जाः प्र॒जाय॑न्ते॒ नानु॒ वष॑ट्करोति॒ यद॑नुवषट्कु॒र्याद्रु॒द्रम्प्र॒जा अ॒न्वव॑सृजेदे॒ष वै गा॑य॒त्रो दे॒वानां॒ यथ्स॑वि॒तैष गा॑यत्रि॒यै लो॒के गृ॑ह्यते॒ यदाग्रय॒णो यद॑न्तर्यामपा॒त्रेण॑ सावि॒त्रमाग्रय॒णाद्गृ॒ह्णाति॒ स्वादे॒वैनं॒ योने॒र्निर्गृ॑ह्णाति॒ विश्वे [23]
6.5.7.2
दे॒वास्तृ॒तीय॒॒ सव॑नं॒ नोद॑यच्छ॒न्ते स॑वि॒तार॑म्प्रातःसव॒नभा॑ग॒॒ सन्तं॑ तृतीयसव॒नम॒भि पर्य॑णय॒न्ततो॒ वै ते तृ॒तीय॒॒ सव॑न॒मुद॑यच्छ॒न्॒यत्तृ॑तीयसव॒ने सा॑वि॒त्रो गृ॒ह्यते॑ तृ॒तीय॑स्य॒ सव॑न॒स्योद्य॑त्यै सवितृपा॒त्रेण॑ वैश्वदे॒वं क॒लशाद्गृह्णाति वैश्वदे॒व्यो॑ वै प्र॒जा वैश्वदे॒वः क॒लशः॑ सवि॒ता प्र॑स॒वाना॑मीशे॒ यथ्स॑वितृपा॒त्रेण॑ वैश्वदे॒वं क॒लशाद्गृ॒ह्णाति॑ सवि॒तृप्र॑सूत ए॒वास्मै प्र॒जाः प्र [24]
6.5.7.3
ज॒न॒य॒ति॒ सोमे॒ सोम॑म॒भि गृ॑ह्णाति॒ रेत॑ ए॒व तद्द॑धाति सु॒शर्मा॑सि सुप्रतिष्ठा॒न इत्या॑ह॒ सोमे॒ हि सोम॑मभिगृ॒ह्णाति॒ प्रति॑ष्ठित्या ए॒तस्मि॒न्वा अपि॒ ग्रहे॑ मनु॒ष्येभ्यो दे॒वेभ्यः॑ पि॒तृभ्यः॑ क्रियते सु॒शर्मा॑सि सुप्रतिष्ठा॒न इत्या॑ह मनु॒ष्येभ्य ए॒वैतेन॑ करोति बृ॒हदित्या॑ह दे॒वेभ्य॑ ए॒वैतेन॑ करोति॒ नम॒ इत्या॑ह पि॒तृभ्य॑ ए॒वैतेन॑ करोत्ये॒ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैन॒॒ सर्वाभ्यो गृह्णात्ये॒ष ते॒ योनि॒र्विश्वेभ्यस्त्वा दे॒वेभ्य॒ इत्या॑ह वैश्वदे॒वो ह्ये॑षः ।। [25]
6.5.8.0
पत्नीः सुव॒र्गमुप॑स्तितरमिन्द्रियाव॒ इत्यपि॑ सीद मिथु॒न्य॑ष्टौ च॑ ।।8।।
6.5.8.1
प्रा॒णो वा ए॒ष यदु॑पा॒॒शुर्यदु॑पाशुपा॒त्रेण॑ प्रथ॒मश्चोत्त॒मश्च॒ ग्रहौ॑ गृ॒ह्येते प्रा॒णमे॒वानु॑ प्र॒यन्ति॑ प्रा॒णमनूद्य॑न्ति प्र॒जाप॑ति॒र्वा ए॒ष यदाग्रय॒णः प्रा॒ण उ॑पा॒॒शुः पत्नीः प्र॒जाः प्र ज॑नयन्ति॒ यदु॑पाशुपा॒त्रेण॑ पात्नीव॒तमाग्रय॒णाद्गृ॒ह्णाति॑ प्र॒जानाम्प्र॒जन॑नाय॒ तस्मात्प्रा॒णम्प्र॒जा अनु॒ प्र जा॑यन्ते दे॒वा वा इ॒तइ॑तः॒ पत्नीः सुव॒र्गम् [26]
6.5.8.2
लो॒कम॑जिगास॒न्ते सु॑व॒र्गं लो॒कं न प्राजा॑न॒न्त ए॒तम्पात्नीव॒तम॑पश्य॒न्तम॑गृह्णत॒ ततो॒ वै ते सु॑व॒र्गं लो॒कम्प्राजा॑न॒न्॒ यत्पात्नीव॒तो गृ॒ह्यते॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञात्यै॒ स सोमो॒ नाति॑ष्ठत स्त्री॒भ्यो गृ॒ह्यमा॑ण॒स्तं घृ॒तं वज्रं॑ कृ॒त्वाघ्न॒न्तं निरि॑न्द्रियम्भू॒तम॑गृह्ण॒न्तस्मा॒थ्स्त्रियो॒ निरि॑न्द्रिया॒ अदा॑यादी॒रपि॑ पा॒पात्पु॒॒स उप॑स्तितरम् [27]
6.5.8.3
व॒द॒न्ति॒ यद्घृ॒तेन॑ पात्नीव॒त श्री॒णाति॒ वज्रे॑णै॒वैनं॒ वशे॑ कृ॒त्वा गृ॑ह्णात्युपया॒मगृ॑हीतो॒ऽसीत्या॑हे॒यं वा उ॑पया॒मस्तस्मा॑दि॒माम्प्र॒जा अनु॒ प्र जा॑यन्ते॒ बृह॒स्पति॑सुतस्य त॒ इत्या॑ह॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै प्र॒जाः प्र ज॑नयतीन्दो॒ इत्या॑ह॒ रेतो॒ वा इन्दू॒ रेत॑ ए॒व तद्द॑धातीन्द्रियाव॒ इति॑ [28]
6.5.8.4
आ॒ह॒ प्र॒जा वा इ॑न्द्रि॒यम्प्र॒जा ए॒वास्मै॒ प्र ज॑नय॒त्यग्ना(३) इत्या॑हा॒ग्निर्वै रे॑तो॒धाः पत्नी॑व॒ इत्या॑ह मिथुन॒त्वाय॑ स॒जूर्दे॒वेन॒ त्वष्ट्रा॒ सोम॑म्पि॒बेत्या॑ह॒ त्वष्टा॒ वै प॑शू॒नाम्मि॑थु॒नाना॑ रूप॒कृद्रू॒पमे॒व प॒शुषु॑ दधाति दे॒वा वै त्वष्टा॑रमजिघास॒न्थ्स पत्नीः॒ प्राप॑द्यत॒ तं न प्रति॒ प्राय॑च्छ॒न्तस्मा॒दपि॑ [29]
6.5.8.5
वध्य॒म्प्रप॑न्नं॒ न प्रति॒ प्र य॑च्छन्ति॒ तस्मात्पात्नीव॒ते त्वष्ट्रेऽपि॑ गृह्यते॒ न सा॑दय॒त्यस॑न्ना॒द्धि प्र॒जाः प्र॒जाय॑न्ते॒ नानु॒ वष॑ट्करोति॒ यद॑नुवषट्कु॒र्याद्रु॒द्रम्प्र॒जा अ॒न्वव॑सृजे॒द्यन्नानु॑वषट्कु॒र्यादशान्तम॒ग्नीथ्सोम॑म्भख्षयेदुपा॒॒श्वनु॒ वष॑ट्करोति॒ न रु॒द्रम्प्र॒जा अ॑न्ववसृ॒जति॑ शा॒न्तम॒ग्नीथ्सोम॑म्भख्षय॒त्यग्नी॒न्नेष्टु॑रु॒पस्थ॒मा सी॑द [30]
6.5.8.6
नेष्टः॒ पत्नी॑मु॒दान॒येत्या॑हा॒ग्नीदे॒व नेष्ट॑रि॒ रेतो॒ दधा॑ति॒ नेष्टा॒ पत्नि॑यामुद्गा॒त्रा सं ख्या॑पयति प्र॒जाप॑ति॒र्वा ए॒ष यदु॑द्गा॒ता प्र॒जानाम्प्र॒जन॑नाया॒प उप॒ प्र व॑र्तयति॒ रेत॑ ए॒व तथ्सि॑ञ्चत्यू॒रुणोप॒ प्र व॑र्तयत्यू॒रुणा॒ हि रेतः॑ सि॒च्यते॑ नग्नं॒कृत्यो॒रुमुप॒ प्र व॑र्तयति य॒दा हि न॒ग्न ऊ॒रुर्भव॒त्यथ॑ मिथु॒नी भ॑व॒तोऽथ॒ रेतः॑ सिच्य॒तेऽथ॑ प्र॒जाः प्र जा॑यन्ते ।। [31]
6.5.9.0
अ॒श्री॒णा॒द॒न्तरा॑धानाभ्या॒मल्पाः स्थापयन्ति ।।9।।
6.5.9.1
इन्द्रो॑ वृ॒त्रम॑ह॒न्तस्य॑ शीऱ्षकपा॒लमुदौब्ज॒त्स द्रो॑णकल॒शो॑ऽभव॒त्तस्मा॒थ्सोमः॒ सम॑स्रव॒त्स हा॑रियोज॒नो॑ऽभव॒त्तं व्य॑चिकिथ्सज्जु॒हवा॒नी(३) मा हौ॒षा(३) मिति॒ सो॑ऽमन्यत॒ यद्धो॒ष्याम्या॒म होष्यामि॒ यन्न हो॒ष्यामि॑ यज्ञवेश॒सं क॑रिष्या॒मीति॒ तम॑ध्रियत॒ होतु॒॒ सोऽग्निर॑ब्रवी॒न्न मय्या॒म होष्य॒सीति॒ तं धा॒नाभि॑रश्रीणात् [32]
6.5.9.2
त शृ॒तम्भू॒तम॑जुहो॒द्यद्धा॒नाभि॑ऱ्हारियोज॒न श्री॒णाति॑ शृत॒त्वाय॑ शृ॒तमे॒वैन॑म्भू॒तं जु॑होति ब॒ह्वीभिः॑ श्रीणात्ये॒ताव॑ती- रे॒वास्या॒मुष्मि॑ल्लोँ॒के का॑म॒दुघा॑ भव॒न्त्यथो॒ खल्वा॑हुरे॒ता वा इन्द्र॑स्य॒ पृश्न॑यः काम॒दुघा॒ यद्धा॑रियोज॒नीरिति॒ तस्माद्ब॒ह्वीभिः॑ श्रीणीयादृक्सा॒मे वा इन्द्र॑स्य॒ हरी॑ सोम॒पानौ॒ तयोः परि॒धय॑ आ॒धान॒य्यँदप्र॑हृत्य परि॒धीञ्जु॑हु॒याद॒न्तरा॑धानाभ्याम् [33]
6.5.9.3
घा॒सम्प्र य॑च्छेत्प्र॒हृत्य॑ परि॒धीञ्जु॑होति॒ निरा॑धानाभ्यामे॒व घा॒सम्प्र य॑च्छत्युन्ने॒ता जु॑होति या॒तया॑मेव॒ ह्ये॑तऱ्ह्य॑ध्व॒र्युः स्व॒गाकृ॑तो॒ यद॑ध्व॒र्युर्जु॑हु॒याद्यथा॒ विमु॑क्त॒म्पुन॑र्यु॒नक्ति॑ ता॒दृगे॒व तच्छी॒ऱ्षन्न॑धिनि॒धाय॑ जुहोति शीऱ्ष॒तो हि स स॒मभ॑वद्वि॒क्रम्य॑ जुहोति वि॒क्रम्य॒ हीन्द्रो॑ वृ॒त्रमह॒न्थ्समृ॑द्ध्यै प॒शवो॒ वै हा॑रियोज॒नीर्यथ्स॑म्भि॒न्द्यादल्पाः [34]
6.5.9.4
ए॒न॒म्प॒शवो॑ भु॒ञ्जन्त॒ उप॑ तिष्ठेर॒न्॒यन्न स॑म्भि॒न्द्याद्ब॒हव॑ एनम्प॒शवोऽभु॑ञ्जन्त॒ उप॑ तिष्ठेर॒न्मन॑सा॒ सम्बा॑धत उ॒भयं॑ करोति ब॒हव॑ ए॒वैन॑म्प॒शवो॑ भु॒ञ्जन्त॒ उप॑ तिष्ठन्त उन्ने॒तर्यु॑पह॒वमि॑च्छन्ते॒ य ए॒व तत्र॑ सोमपी॒थस्तमे॒वाव॑ रुन्धत उत्तरवे॒द्यां नि व॑पति प॒शवो॒ वा उ॑त्तरवे॒दिः प॒शवो॑ हारियोज॒नीः प॒शुष्वे॒व प॒शून्प्रति॑ ष्ठापयन्ति ।। [35]
6.5.10.0
यथा॑ पि॒ता तस्मा॑दप॒क्राम॑ति ता॒दृगे॒व तद्यद॒ष्टाद॑श च ।।10।।
6.5.10.1
ग्रहा॒न््वा अनु॑ प्र॒जाः प॒शवः॒ प्र जा॑यन्त उपाश्वन्तर्या॒माव॑जा॒वयः॑ शु॒क्राम॒न्थिनौ॒ पुरु॑षा ऋतुग्र॒हानेक॑शफा आदित्यग्र॒हं गाव॑ आदित्यग्र॒हो भूयि॑ष्ठाभिर््ऋ॒ग्भिर्गृ॑ह्यते॒ तस्मा॒द्गावः॑ पशू॒नाम्भूयि॑ष्ठा॒ यत्त्रिरु॑पा॒॒शु हस्ते॑न विगृ॒ह्णाति॒ तस्मा॒द्द्वौ त्रीन॒जा ज॒नय॒त्यथाव॑यो॒ भूय॑सीः पि॒ता वा ए॒ष यदाग्रय॒णः पु॒त्रः क॒लशो॒ यदाग्रय॒ण उ॑प॒दस्येत्क॒लशाद्गृह्णीया॒द्यथा॑ पि॒ता [36]
6.5.10.2
पु॒त्रं ख्षि॒त उ॑प॒धाव॑ति ता॒दृगे॒व तद्यत्क॒लश॑ उप॒दस्ये॑दाग्रय॒णाद्गृ॑ह्णीया॒द्यथा॑ पु॒त्रः पि॒तरं॑ ख्षि॒त उ॑प॒धाव॑ति ता॒दृगे॒व तदा॒त्मा वा ए॒ष य॒ज्ञस्य॒ यदाग्रय॒णो यद्ग्रहो॑ वा क॒लशो॑ वोप॒दस्ये॑दाग्रय॒णाद्गृ॑ह्णीयादा॒त्मन॑ ए॒वाधि॑ य॒ज्ञं निष्क॑रो॒त्यवि॑ज्ञातो॒ वा ए॒ष गृ॑ह्यते॒ यदाग्रय॒णस्स्था॒ल्या गृ॒ह्णाति॑ वाय॒व्ये॑न जुहोति॒ तस्मात् [37]
6.5.10.3
गर्भे॒णावि॑ज्ञातेन ब्रह्म॒हाव॑भृ॒थमव॑ यन्ति॒ परा स्था॒लीरस्य॒न्त्युद्वा॑य॒व्या॑नि हरन्ति॒ तस्मा॒थ्स्त्रियं॑ जा॒ताम्परास्य॒न्त्यु- त्पुमा॑स हरन्ति॒ यत्पु॑रो॒रुच॒माह॒ यथा॒ वस्य॑स आ॒हर॑ति ता॒दृगे॒व तद्यद्ग्रहं॑ गृ॒ह्णाति॒ यथा॒ वस्य॑स आ॒हृत्य॒ प्राह॑ ता॒दृगे॒व तद्यथ्सा॒दय॑ति॒ यथा॒ वस्य॑स उपनि॒धाया॑प॒क्राम॑ति ता॒दृगे॒व तद्यद्वै य॒ज्ञस्य॒ साम्ना॒ यजु॑षा क्रि॒यते॑ शिथि॒लं तद्यदृ॒चा तद्दृ॒ढम्पु॒रस्ता॑दुपयामा॒ यजु॑षा गृह्यन्त उ॒परि॑ष्टादुपयामा ऋ॒चा य॒ज्ञस्य॒ धृत्यै ।। [38]
6.5.11.0
भ॒व॒न्ति॒ यानि॒ पुनः॒ शस॑ति॒ तद्विष्व॒ङ्किञ्चतु॑र्दश च ।।11।।
6.5.11.1
प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॒ यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ऽमुमे॒व तैर्लो॒कम॒भि ज॑यति॒ परा॑ङिव॒ ह्य॑सौ लो॒को यानि॒ पुनः॑ प्रयु॒ज्यन्त॑ इ॒ममे॒व तैर्लो॒कम॒भि ज॑यति॒ पुनः॑पुनरिव॒ ह्य॑यं लो॒कः प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॒ यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ तान्यन्वोष॑धयः॒ परा॑ भवन्ति॒ यानि॒ पुनः॑ [39]
6.5.11.2
प्र॒यु॒ज्यन्ते॒ तान्यन्वोष॑धयः॒ पुन॒रा भ॑वन्ति॒ प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॒ यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ तान्यन्वा॑र॒ण्याः प॒शवोऽर॑ण्य॒मप॑ यन्ति॒ यानि॒ पुनः॑ प्रयु॒ज्यन्ते॒ तान्यनु॑ ग्रा॒म्याः प॒शवो॒ ग्राम॑मु॒पाव॑यन्ति॒ यो वै ग्रहा॑णां नि॒दानं॒ वेद॑ नि॒दान॑वान्भव॒त्याज्य॒मित्यु॒क्थं तद्वै ग्रहा॑णां नि॒दान॒य्यँदु॑पा॒॒शु शस॑ति॒ तत् [40]
6.5.11.3
उ॒पा॒॒श्व॒न्त॒र्या॒मयो॒र्यदु॒च्चैस्तदित॑रेषां॒ ग्रहा॑णामे॒तद्वै ग्रहा॑णां नि॒दान॒य्यँ ए॒वं वेद॑ नि॒दान॑वान्भवति॒ यो वै ग्रहा॑णाम्मिथु॒नं वेद॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते स्था॒लीभि॑र॒न्ये ग्रहा॑ गृ॒ह्यन्ते॑ वाय॒व्यै॑र॒न्य ए॒तद्वै ग्रहा॑णाम्मिथु॒नय्यँ ए॒वं वेद॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यत॒ इन्द्र॒स्त्वष्टुः॒ सोम॑मभी॒षहा॑पिब॒त्स विष्वङ्ङ्॑ [41]
6.5.11.4
व्यार्च्छ॒त्स आ॒त्मन्ना॒रम॑णं॒ नावि॑न्द॒त्स ए॒तान॑नुसव॒नम्पु॑रो॒डाशा॑नपश्य॒त्तान्निर॑वप॒त्तैर्वै स आ॒त्मन्ना॒रम॑णमकुरुत॒ तस्मा॑दनुसव॒नम्पु॑रो॒डाशा॒ निरु॑प्यन्ते॒ तस्मा॑दनुसव॒नम्पु॑रो॒डाशा॑ना॒म्प्राश्नी॑यादा॒त्मन्ने॒वारम॑णं कुरुते॒ नैन॒॒ सोमोऽति॑ पवते ब्रह्मवा॒दिनो॑ वदन्ति॒ नर्चा न यजु॑षा प॒ङ्क्तिराप्य॒तेऽथ॒ किं य॒ज्ञस्य॑ पाङ्क्त॒त्वमिति॑ धा॒नाः क॑र॒म्भः प॑रिवा॒पः पु॑रो॒डाशः॑ पय॒स्या॑ तेन॑ प॒ङ्क्तिराप्यते॒ तद्य॒ज्ञस्य॑ पाङ्क्त॒त्वम् ।। [42]
6.6.0.0
सु॒व॒र्गाय॒ यद्दाख्षि॒णानि॑ समिष्टय॒जूष्य॑वभृथय॒जूषि॒ स्फ्येन॑ प्र॒जाप॑तिरेकाद॒शिनी॒मिन्द्रः॒ पत्नि॑या॒ घ्नन्ति॑ दे॒वा वा इ॑न्द्रि॒यन्दे॒वा वा अदाभ्ये दे॒वा वै प्र॒बाहु॑क्प्र॒जाप॑तिर्दे॒वेभ्य॒स्स रि॑रिचा॒नष्षो॑डश॒धैका॑दश ।।11।। सु॒व॒र्गाय॑ यजति प्र॒जास्सौ॒म्येन॑ गृह्णी॒यात्प्र॒त्यञ्च॑ङ्गृह्णी॒यात्प्र॒जां प॒शून्त्रिच॑त्वारिशत् ।।43।। सु॒व॒र्गाय॒ वज्र॑स्य रू॒प समृ॑द्ध्यै ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
6.6.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता षष्ठकाण्डे षष्ठः प्रश्नः ।।
6.6.1.0
हिर॑ण्य॒॒ राधो॑ राध्यासम॒मुत्र॒ मधु॑मती॒रा वि॑श॒तेत्य॒ष्टात्रि॑शच्च ।।1।।
6.6.1.1
सु॒व॒र्गाय॒ वा ए॒तानि॑ लो॒काय॑ हूयन्ते॒ यद्दाख्षि॒णानि॒ द्वाभ्यां॒ गाऱ्ह॑पत्ये जुहोति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्या॒ आग्नीध्रे जुहोत्य॒न्तरि॑ख्ष ए॒वा क्र॑मते॒ सदो॒ऽभ्यैति॑ सुव॒र्गमे॒वैनं॑ लो॒कं ग॑मयति सौ॒रीभ्या॑मृ॒ग्भ्यां गाऱ्ह॑पत्ये जुहोत्य॒मुमे॒वैनं॑ लो॒क स॒मारो॑हयति॒ नय॑वत्य॒र्चाग्नीध्रे जुहोति सुव॒र्गस्य॑ लो॒कस्या॒भिनीत्यै॒ दिवं॑ गच्छ॒ सुवः॑ प॒तेति॒ हिर॑ण्यम् [1]
6.6.1.2
हु॒त्वोद्गृ॑ह्णाति सुव॒र्गमे॒वैनं॑ लो॒कङ्ग॑मयति रू॒पेण॑ वो रू॒पम॒भ्यैमीत्या॑ह रू॒पेण॒ ह्या॑सा रू॒पम॒भ्यैति॒ यद्धिर॑ण्येन तु॒थो वो॑ वि॒श्ववे॑दा॒ वि भ॑ज॒त्वित्या॑ह तु॒थो ह॑ स्म॒ वै वि॒श्ववे॑दा दे॒वानां॒ दख्षि॑णा॒ वि भ॑जति॒ तेनै॒वैना॒ वि भ॑जत्ये॒तत्ते॑ अग्ने॒ राधः॑ [2]
6.6.1.3
ऐति॒ सोम॑च्युत॒मित्या॑ह॒ सोम॑च्युत॒॒ ह्य॑स्य॒ राध॒ ऐति॒ तन्मि॒त्रस्य॑ प॒था न॒येत्या॑ह॒ शान्त्या॑ ऋ॒तस्य॑ प॒था प्रेत॑ च॒न्द्रद॑ख्षिणा॒ इत्या॑ह स॒त्यं वा ऋ॒त स॒त्येनै॒वैना॑ ऋ॒तेन॒ वि भ॑जति य॒ज्ञस्य॑ प॒था सु॑वि॒ता नय॑न्ती॒रित्या॑ह य॒ज्ञस्य॒ ह्ये॑ताः प॒था यन्ति॒ यद्दख्षि॑णा ब्राह्म॒णम॒द्य राध्यासम् [3]
6.6.1.4
ऋषि॑माऱ्षे॒यमित्या॑है॒ष वै ब्राह्म॒ण ऋषि॑राऱ्षे॒यो यः शु॑श्रु॒वान्तस्मा॑दे॒वमा॑ह॒ वि सुवः॒ पश्य॒ व्य॑न्तरि॑ख्ष॒मित्या॑ह सुव॒र्गमे॒वैनं॑ लो॒कं ग॑मयति॒ यत॑स्व सद॒स्यै॑रित्या॑ह मित्र॒त्वाया॒स्मद्दात्रा देव॒त्रा ग॑च्छत॒ मधु॑मतीः प्र दा॒तार॒मा वि॑श॒तेत्या॑ह व॒यमि॒ह प्र॑दा॒तारः॒ स्मोऽस्मान॒मुत्र॒ मधु॑मती॒रा वि॑श॒तेति॑ [4]
6.6.1.5
वावैतदा॑ह॒ हिर॑ण्यं ददाति॒ ज्योति॒र्वै हिर॑ण्य॒ञ्ज्योति॑रे॒व पु॒रस्ताद्धत्ते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या अ॒ग्नीधे॑ ददात्य॒ग्निमु॑खाने॒वर्तून्प्री॑णाति ब्र॒ह्मणे॑ ददाति॒ प्रसूत्यै॒ होत्रे॑ ददात्या॒त्मा वा ए॒ष य॒ज्ञस्य॒ यद्धोता॒त्मान॑मे॒व य॒ज्ञस्य॒ दख्षि॑णाभिः॒ सम॑र्धयति ।। [5]
6.6.2.0
यजू॑षि य॒ज्ञ एक॑चत्वारिशच्च ।।2।।
6.6.2.1
स॒मि॒ष्ट॒य॒जूषि॑ जुहोति य॒ज्ञस्य॒ समि॑ष्ट्यै॒ यद्वै य॒ज्ञस्य॑ क्रू॒रं यद्विलि॑ष्टं॒ यद॒त्येति॒ यन्नात्येति॒ यद॑तिक॒रोति॒ यन्नापि॑ क॒रोति॒ तदे॒व तैः प्री॑णाति॒ नव॑ जुहोति॒ नव॒ वै पुरु॑षे प्रा॒णाः पुरु॑षेण य॒ज्ञः सम्मि॑तो॒ यावा॑ने॒व य॒ज्ञस्तम्प्री॑णाति॒ षडृग्मि॑याणि जुहोति॒ षड्वा ऋ॒तव॑ ऋ॒तूने॒व प्री॑णाति॒ त्रीणि॒ यजू॑षि [6]
6.6.2.2
त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान्प्री॑णाति॒ यज्ञ॑ य॒ज्ञं ग॑च्छ य॒ज्ञप॑तिं ग॒च्छेत्या॑ह य॒ज्ञप॑तिमे॒वैनं॑ गमयति॒ स्वां योनिं॑ ग॒च्छेत्या॑ह॒ स्वामे॒वैनं॒ योनिं॑ गमयत्ये॒ष ते॑ य॒ज्ञो य॑ज्ञपते स॒हसूक्तवाकः सु॒वीर॒ इत्या॑ह॒ यज॑मान ए॒व वी॒र्यं॑ दधाति वासि॒ष्ठो ह॑ सात्यह॒व्यो दे॑वभा॒गम्प॑प्रच्छ॒ यथ्सृञ्ज॑यान्बहुया॒जिनोऽयी॑यजो य॒ज्ञे [7]
6.6.2.3
य॒ज्ञम्प्रत्य॑तिष्ठि॒पा ३ य॒ज्ञप॒ता ३ विति॒ स हो॑वाच य॒ज्ञप॑ता॒विति॑ स॒त्याद्वै सृञ्ज॑याः॒ परा॑ बभूवु॒रिति॑ होवाच य॒ज्ञे वाव य॒ज्ञः प्र॑ति॒ष्ठाप्य॑ आसी॒द्यज॑मान॒स्याप॑राभावा॒येति॒ देवा॑ गातुविदो गा॒तुं वि॒त्त्वा गा॒तुमि॒तेत्या॑ह य॒ज्ञ ए॒व य॒ज्ञम्प्रति॑ ष्ठापयति॒ यज॑मान॒स्याप॑राभावाय ।। [8]
6.6.3.0
रख्षा॑सि प्रया॒जानृ॒तवो॒ वै न॑म॒स्यन्तो॒ द्वाद॑श च ।।3।।
6.6.3.1
अ॒व॒भृ॒थ॒य॒जूषि॑ जुहोति॒ यदे॒वार्वा॒चीन॒मेक॑हायना॒देनः॑ क॒रोति॒ तदे॒व तैरव॑ यजते॒ऽपो॑ऽवभृ॒थमवैत्य॒फ्सु वै वरु॑णः सा॒ख्षादे॒व वरु॑ण॒मव॑ यजते॒ वर्त्म॑ना॒ वा अ॒न्वित्य॑ य॒ज्ञ रख्षा॑सि जिघासन्ति॒ साम्ना प्रस्तो॒तान्ववै॑ति॒ साम॒ वै र॑ख्षो॒हा रख्ष॑सा॒मप॑हत्यै॒ त्रिर्नि॒धन॒मुपै॑ति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒व लो॒केभ्यो॒ रख्षा॑सि [9]
6.6.3.2
अप॑ हन्ति॒ पुरु॑षःपुरुषो नि॒धन॒मुपै॑ति॒ पुरु॑षःपुरुषो॒ हि र॑ख्ष॒स्वी रख्ष॑सा॒मप॑हत्या उ॒रु हि राजा॒ वरु॑णश्च॒कारेत्या॑ह॒ प्रति॑ष्ठित्यै श॒तं ते॑ राजन्भि॒षजः॑ स॒हस्र॒मित्या॑ह भेष॒जमे॒वास्मै॑ करोत्य॒भिष्ठि॑तो॒ वरु॑णस्य॒ पाश॒ इत्या॑ह वरुणपा॒शमे॒वाभि ति॑ष्ठति ब॒ऱ्हिर॒भि जु॑हो॒त्याहु॑तीना॒म्प्रति॑ष्ठित्या॒ अथो॑ अग्नि॒वत्ये॒व जु॑हो॒त्यप॑बऱ्हिषः प्रया॒जान् [10]
6.6.3.3
य॒ज॒ति॒ प्र॒जा वै ब॒ऱ्हिः प्र॒जा ए॒व व॑रुणपा॒शान्मु॑ञ्च॒त्याज्य॑भागौ यजति य॒ज्ञस्यै॒व चख्षु॑षी॒ नान्तरे॑ति॒ वरु॑णं यजति वरुणपा॒शादे॒वैन॑म्मुञ्चत्य॒ग्नीवरु॑णौ यजति सा॒ख्षादे॒वैनं॑ वरुणपा॒शान्मु॑ञ्च॒त्यप॑बऱ्हिषावनूया॒जौ य॑जति प्र॒जा वै ब॒ऱ्हिः प्र॒जा ए॒व व॑रुणपा॒शान्मु॑ञ्चति च॒तुरः॑ प्रया॒जान््य॑जति॒ द्वाव॑नूया॒जौ षट्थ्सम्प॑द्यन्ते॒ षड्वा ऋ॒तवः॑ [11]
6.6.3.4
ऋ॒तुष्वे॒व प्रति॑ तिष्ठ॒त्यव॑भृथ निचङ्कु॒णेत्या॑ह यथोदि॒तमे॒व वरु॑ण॒मव॑ यजते समु॒द्रे ते॒ हृद॑यम॒फ्स्व॑न्तरित्या॑ह समु॒द्रे ह्य॑न्तर्वरु॑णः॒ सं त्वा॑ विश॒न्त्वोष॑धीरु॒ताप॒ इत्या॑हा॒द्भिरे॒वैन॒मोष॑धीभिः स॒म्यञ्चं॑ दधाति॒ देवी॑राप ए॒ष वो॒ गर्भ॒ इत्या॑ह यथाय॒जुरे॒वैतत्प॒शवो॒ वै [12]
6.6.3.5
सोमो॒ यद्भि॑न्दू॒नाम्भ॒ख्षयेत्पशु॒मान्थ्स्या॒द्वरु॑ण॒स्त्वे॑नं गृह्णीया॒द्यन्न भ॒ख्षये॑दप॒शुः स्या॒न्नैनं॒ वरु॑णो गृह्णीयादुप॒स्पृश्य॑मे॒व प॑शु॒मान्भ॑वति॒ नैनं॒ वरु॑णो गृह्णाति॒ प्रति॑युतो॒ वरु॑णस्य॒ पाश॒ इत्या॑ह वरुणपा॒शादे॒व निर्मु॑च्य॒तेऽप्र॑तीख्ष॒मा य॑न्ति॒ वरु॑णस्या॒न्तऱ्हि॑त्या॒ एधोऽस्येधिषीम॒हीत्या॑ह स॒मिधै॒वाग्निं न॑म॒स्यन्त॑ उ॒पाय॑न्ति॒ तेजो॑ऽसि॒ तेजो॒ मयि॑ धे॒हीत्या॑ह॒ तेज॑ ए॒वात्मन्ध॑त्ते ।। [13]
6.6.4.0
वै सम॑ष्ट्यै॒ पुमा॑ने॒वास्य॒ यमे॒व रु॑न्धे त्रि॒॒शच्च॑ ।।4।।
6.6.4.1
स्फ्येन॒ वेदि॒मुद्ध॑न्ति रथा॒ख्षेण॒ वि मि॑मीते॒ यूप॑म्मिनोति त्रि॒वृत॑मे॒व वज्र॑ स॒म्भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ स्तृत्यै॒ यद॑न्तर्वे॒दि मि॑नु॒याद्दे॑वलो॒कम॒भि ज॑ये॒द्यद्ब॑हिर्वे॒दि म॑नुष्यलो॒कं वेद्य॒न्तस्य॑ सं॒धौ मि॑नोत्यु॒भयोर्लो॒कयो॑र॒भिजि॑त्या॒ उप॑रसम्मिताम्मिनुयात्पितृलो॒कका॑मस्य रश॒नस॑म्मिताम्मनुष्यलो॒कका॑मस्य च॒षाल॑सम्मितामिन्द्रि॒यका॑मस्य॒ सर्वान्थ्स॒मान्प्र॑ति॒ष्ठाका॑मस्य॒ ये त्रयो॑ मध्य॒मास्तान्थ्स॒मान्प॒शुका॑मस्यै॒तान््वै [14]
6.6.4.2
अनु॑ प॒शव॒ उप॑ तिष्ठन्ते पशु॒माने॒व भ॑वति॒ व्यति॑षजे॒दित॑रान्प्र॒जयै॒वैन॑म्प॒शुभि॒र्व्यति॑षजति॒ यं का॒मये॑त प्र॒मायु॑कः स्या॒दिति॑ गर्त॒मितं॒ तस्य॑ मिनुयादुत्तरा॒र्ध्यं॑ वऱ्षि॑ष्ठ॒मथ॒ ह्रसी॑यासमे॒षा वै ग॑र्त॒मिद्यस्यै॒वम्मि॒नोति॑ ता॒जक्प्र मी॑यते दख्षिणा॒र्ध्यं॑ वऱ्षि॑ष्ठम्मिनुयाथ्सुव॒र्गका॑म॒स्याथ॒ ह्रसी॑यासमा॒क्रम॑णमे॒व तथ्सेतुं॒ यज॑मानः कुरुते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै [15]
6.6.4.3
यदेक॑स्मि॒न््यूपे॒ द्वे र॑श॒ने प॑रि॒व्यय॑ति॒ तस्मा॒देको॒ द्वे जा॒ये वि॑न्दते॒ यन्नैका॑ रश॒नां द्वयो॒र्यूप॑योः परि॒व्यय॑ति॒ तस्मा॒न्नैका॒ द्वौ पती॑ विन्दते॒ यं का॒मये॑त॒ स्त्र्य॑स्य जाये॒तेत्यु॑पा॒न्ते तस्य॒ व्यति॑षजे॒थ्स्त्र्ये॑वास्य॑ जायते॒ यं का॒मये॑त॒ पुमा॑नस्य जाये॒तेत्या॒न्तं तस्य॒ प्र वेष्टये॒त्पुमा॑ने॒वास्य॑ [16]
6.6.4.4
जा॒य॒तेऽसु॑रा॒ वै दे॒वान्द॑ख्षिण॒त उपा॑नय॒न्तान्दे॒वा उ॑पश॒येनै॒वापा॑नुदन्त॒ तदु॑पश॒यस्यो॑पशय॒त्वं यद्द॑ख्षिण॒त उ॑पश॒य उ॑प॒शये॒ भ्रातृ॑व्यापनुत्त्यै॒ सर्वे॒ वा अ॒न्ये यूपाः पशु॒मन्तोऽथो॑पश॒य ए॒वाप॒शुस्तस्य॒ यज॑मानः प॒शुर्यन्न नि॑र्दि॒शेदार्ति॒- मार्च्छे॒द्यज॑मानो॒ऽसौ ते॑ प॒शुरिति॒ निर्दि॑शे॒द्यं द्वि॒ष्याद्यमे॒व [17]
6.6.4.5
द्वेष्टि॒ तम॑स्मै प॒शुं निर्दि॑शति॒ यदि॒ न द्वि॒ष्यादा॒खुस्ते॑ प॒शुरिति॑ ब्रूया॒न्न ग्रा॒म्यान्प॒शून््हि॒नस्ति॒ नार॒ण्यान्प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ सोऽन्नाद्ये॑न॒ व्यार्ध्यत॒ स ए॒तामे॑काद॒शिनी॑मपश्य॒त्तया॒ वै सोऽन्नाद्य॒मवा॑रुन्द्ध॒ यद्दश॒ यूपा॒ भव॑न्ति॒ दशाख्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्द्धे [18]
6.6.4.6
य ए॑काद॒शः स्तन॑ ए॒वास्यै॒ स दु॒ह ए॒वैनां॒ तेन॒ वज्रो॒ वा ए॒षा सम्मी॑यते॒ यदे॑काद॒शिनी॒ सेश्व॒रा पु॒रस्तात्प्र॒त्यञ्चं॑ य॒ज्ञ सम्म॑र्दितो॒र्यत्पात्नीव॒तम्मि॒नोति॑ य॒ज्ञस्य॒ प्रत्युत्त॑ब्ध्यै सय॒त्वाय॑ ।। [19]
6.6.5.0
रेतो॒ यज॑माने दधाति लो॒क ऐ॒न्द्र स॒प्तत्रि॑शच्च ।।5।।
6.6.5.1
प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ स रि॑रिचा॒नो॑ऽमन्यत॒ स ए॒तामे॑काद॒शिनी॑मपश्य॒त्तया॒ वै स आयु॑रिन्द्रि॒यं वी॒र्य॑मा॒त्मन्न॑धत्त प्र॒जा इ॑व॒ खलु॒ वा ए॒ष सृ॑जते॒ यो यज॑ते॒ स ए॒तऱ्हि॑ रिरिचा॒न इ॑व॒ यदे॒षैका॑द॒शिनी॒ भव॒त्यायु॑रे॒व तयेन्द्रि॒यं वी॒र्यं॑ यज॑मान आ॒त्मन्ध॑त्ते॒ प्रैवाग्ने॒येन॑ वापयति मिथु॒न सा॑रस्व॒त्या क॑रोति॒ रेतः॑ [20]
6.6.5.2
सौ॒म्येन॑ दधाति॒ प्र ज॑नयति पौ॒ष्णेन॑ बाऱ्हस्प॒त्यो भ॑वति॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै प्र॒जाः प्र ज॑नयति वैश्वदे॒वो भ॑वति वैश्वदे॒व्यो॑ वै प्र॒जाः प्र॒जा ए॒वास्मै॒ प्र ज॑नयतीन्द्रि॒यमे॒वैन्द्रेणाव॑रुन्द्धे॒ विश॑म्मारु॒तेनौजो॒ बल॑मैन्द्रा॒ग्नेन॑ प्रस॒वाय॑ सावि॒त्रो नि॑र्वरुण॒त्वाय॑ वारु॒णो म॑ध्य॒त ऐ॒न्द्रमा ल॑भते मध्य॒त ए॒वेन्द्रि॒यं यज॑माने दधाति [21]
6.6.5.3
पु॒रस्ता॑दै॒न्द्रस्य॑ वैश्वदे॒वमाल॑भते वैश्वदे॒वं वा अन्न॒मन्न॑मे॒व पु॒रस्ताद्धत्ते॒ तस्मात्पु॒रस्ता॒दन्न॑मद्यत ऐ॒न्द्रमा॒लभ्य॑ मारु॒तमा ल॑भते॒ विड्वै म॒रुतो॒ विश॑मे॒वास्मा॒ अनु॑ बध्नाति॒ यदि॑ का॒मये॑त॒ योऽव॑गतः॒ सोऽप॑ रुध्यतां॒ योऽप॑रुद्धः॒ सोऽव॑ गच्छ॒त्वित्यै॒न्द्रस्य॑ लो॒के वा॑रु॒णमा ल॑भेत वारु॒णस्य॑ लो॒क ऐ॒न्द्रम् [22]
6.6.5.4
य ए॒वाव॑गतः॒ सोऽप॑ रुध्यते॒ योऽप॑रुद्धः॒ सोऽव॑ गच्छति॒ यदि॑ का॒मये॑त प्र॒जा मु॑ह्येयु॒रिति॑ प॒शून्व्यति॑षजेत्प्र॒जा ए॒व मो॑हयति॒ यद॑भिवाह॒तो॑ऽपां वा॑रु॒णमा॒लभे॑त प्र॒जा वरु॑णो गृह्णीयाद्दख्षिण॒त उद॑ञ्च॒मा ल॑भतेऽपवाह॒तो॑ऽ- पाम्प्र॒जाना॒मव॑रुणग्राहाय ।। [23]
6.6.6.0
व॒पया॒ षट्त्रि॑शच्च ।।6।।
6.6.6.1
इन्द्रः॒ पत्नि॑या॒ मनु॑मयाजय॒त्ताम्पर्य॑ग्निकृता॒मुद॑सृज॒त्तया॒ मनु॑रार्ध्नो॒द्यत्पर्य॑ग्निकृतम्पात्नीव॒तमु॑थ्सृ॒जति॒ यामे॒व मनु॒र््ऋद्धि॒- मार्ध्नो॒त्तामे॒व यज॑मान ऋध्नोति य॒ज्ञस्य॒ वा अप्र॑तिष्ठिताद्य॒ज्ञः परा॑ भवति य॒ज्ञम्प॑रा॒भव॑न्तं॒ यज॑मा॒नोऽनु॒ परा॑ भवति॒ यदाज्ये॑न पात्नीव॒त स॑स्था॒पय॑ति य॒ज्ञस्य॒ प्रति॑ष्ठित्यै य॒ज्ञम्प्र॑ति॒तिष्ठ॑न्तं॒ यज॑मा॒नोऽनु॒ प्रति॑ तिष्ठती॒ष्टं व॒पया [24]
6.6.6.2
भव॒त्यनि॑ष्टं व॒शयाथ॑ पात्नीव॒तेन॒ प्र च॑रति ती॒र्थ ए॒व प्र च॑र॒त्यथो॑ ए॒तऱ्ह्ये॒वास्य॒ याम॑स्त्वा॒ष्ट्रो भ॑वति॒ त्वष्टा॒ वै रेत॑सः सि॒क्तस्य॑ रू॒पाणि॒ वि क॑रोति॒ तमे॒व वृ॑षाण॒म्पत्नी॒ष्वपि॑ सृजति॒ सोऽस्मै रू॒पाणि॒ वि क॑रोति ।। [25]
6.6.7.0
अव॑ दाधार मि॒त्रेणै॒व प्री॑णाति॒ षट्च॑ ।।7।।
6.6.7.1
घ्नन्ति॒ वा ए॒तथ्सोमं॒ यद॑भिषु॒ण्वन्ति॒ यथ्सौ॒म्यो भव॑ति॒ यथा॑ मृ॒ताया॑नु॒स्तर॑णीं॒ घ्नन्ति॑ ता॒दृगे॒व तद्यदु॑त्तरा॒र्धे वा॒ मध्ये॑ वा जुहु॒याद्दे॒वताभ्यः स॒मदं॑ दध्याद्दख्षिणा॒र्धे जु॑होत्ये॒षा वै पि॑तृ॒णां दिख्स्वाया॑मे॒व दि॒शि पि॒तॄन्नि॒रव॑दयत उद्गा॒तृभ्यो॑ हरन्ति सामदेव॒त्यो॑ वै सौ॒म्यो यदे॒व साम्न॑श्छम्बट्कु॒र्वन्ति॒ तस्यै॒व स शान्ति॒रव॑ [26]
6.6.7.2
ई॒ख्ष॒न्ते॒ प॒वित्रं॒ वै सौ॒म्य आ॒त्मान॑मे॒व प॑वयन्ते॒ य आ॒त्मानं॒ न प॑रि॒पश्ये॑दि॒तासुः॑ स्यादभिद॒दिं कृ॒त्वावेख्षेत॒ तस्मि॒न््ह्यात्मान॑म्परि॒पश्य॒त्यथो॑ आ॒त्मान॑मे॒व प॑वयते॒ यो ग॒तम॑नाः॒ स्याथ्सोऽवेख्षेत॒ यन्मे॒ मनः॒ परा॑गतं॒ यद्वा॑ मे॒ अप॑रागतम् । राज्ञा॒ सोमे॑न॒ तद्व॒यम॒स्मासु॑ धारयाम॒सीति॒ मन॑ ए॒वात्मन्दा॑धार [27]
6.6.7.3
न ग॒तम॑ना भव॒त्यप॒ वै तृ॑तीयसव॒ने य॒ज्ञः क्रा॑मतीजा॒नादनी॑जानम॒भ्याग्नावैष्ण॒व्यर्चा घृ॒तस्य॑ यजत्य॒ग्निः सर्वा॑ दे॒वता॒ विष्णु॑र्य॒ज्ञो दे॒वताश्चै॒व य॒ज्ञं च॑ दाधारोपा॒॒शु य॑जति मिथुन॒त्वाय॑ ब्रह्मवा॒दिनो॑ वदन्ति मि॒त्रो य॒ज्ञस्य॒ स्वि॑ष्टं युवते॒ वरु॑णो॒ दुरि॑ष्टं॒ क्व॑ तऱ्हि॑ य॒ज्ञः क्व॑ यज॑मानो भव॒तीति॒ यन्मैत्रावरु॒णीं व॒शामा॒लभ॑ते मि॒त्रेणै॒व [28]
6.6.7.4
य॒ज्ञस्य॒ स्वि॑ष्ट शमयति॒ वरु॑णेन॒ दुरि॑ष्टं॒ नार्ति॒मार्च्छ॑ति॒ यज॑मानो॒ यथा॒ वै लाङ्ग॑लेनो॒र्वराम्प्रभि॒न्दन्त्ये॒वमृ॑क्सा॒मे य॒ज्ञम्प्र भि॑न्तो॒ यन्मैत्रावरु॒णीं व॒शामा॒लभ॑ते य॒ज्ञायै॒व प्रभि॑न्नाय म॒त्य॑म॒न्ववास्यति॒ शान्त्यै॑ या॒तया॑मानि॒ वा ए॒तस्य॒ छन्दा॑सि॒ य ई॑जा॒नश्छन्द॑सामे॒ष रसो॒ यद्व॒शा यन्मैत्रावरु॒णीं व॒शामा॒लभ॑ते॒ छन्दा॑स्ये॒व पुन॒रा प्री॑णा॒त्यया॑तयामत्वा॒याथो॒ छन्दः॑स्वे॒व रसं॑ दधाति ।। [29]
6.6.8.0
उ॒क्थ्ये॑ दे॒वा अ॒मुष्मि॑ल्लोँ॒क एका॒न्नच॑त्वारि॒॒शच्च॑ ।।8।।
6.6.8.1
दे॒वा वा इ॑न्द्रि॒यं वी॒र्यं  व्य॑भजन्त॒ ततो॒ यद॒त्यशि॑ष्यत॒ तद॑तिग्रा॒ह्या॑ अभव॒न्तद॑तिग्रा॒ह्या॑णामतिग्राह्य॒त्वय्यँद॑तिग्रा॒ह्या॑ गृ॒ह्यन्त॑ इन्द्रि॒यमे॒व तद्वी॒र्यं॑ यज॑मान आ॒त्मन्ध॑त्ते॒ तेज॑ आग्ने॒येनेन्द्रि॒यमै॒न्द्रेण॑ ब्रह्मवर्च॒स सौ॒र्येणो॑प॒स्तम्भ॑नं॒ वा ए॒तद्य॒ज्ञस्य॒ यद॑तिग्रा॒ह्याश्च॒क्रे पृ॒ष्ठानि॒ यत्पृष्ठ्ये॒ न गृ॑ह्णी॒यात्प्राञ्चं॑ य॒ज्ञम्पृ॒ष्ठानि॒ स शृ॑णीयु॒र्यदु॒क्थ्ये [30]
6.6.8.2
गृ॒ह्णी॒यात्प्र॒त्यञ्चं॑ य॒ज्ञम॑तिग्रा॒ह्याः स शृ॑णीयुर्विश्व॒जिति॒ सर्व॑पृष्ठे ग्रहीत॒व्या॑ य॒ज्ञस्य॑ सवीर्य॒त्वाय॑ प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑श॒त्स प्रि॒यास्त॒नूरप॒ न्य॑धत्त॒ तद॑तिग्रा॒ह्या॑ अभव॒न्वित॑नु॒स्तस्य॑ य॒ज्ञ इत्या॑हु॒र्यस्या॑तिग्रा॒ह्या॑ न गृ॒ह्यन्त॒ इत्यप्य॑ग्निष्टो॒मे ग्र॑हीत॒व्या॑ य॒ज्ञस्य॑ सतनु॒त्वाय॑ दे॒वता॒ वै सर्वाः स॒दृशी॑रास॒न्ता न व्या॒वृतमगच्छ॒न्ते दे॒वाः [31]
6.6.8.3
ए॒त ए॒तान्ग्रहा॑नपश्य॒न्तान॑गृह्णताग्ने॒यम॒ग्निरै॒न्द्रमिन्द्रः॑ सौ॒र्य सूर्य॒स्ततो॒ वै तेऽन्याभि॑र्दे॒वता॑भिर्व्या॒वृत॑मगच्छ॒न््यस्यै॒वं वि॒दुष॑ ए॒ते ग्रहा॑ गृ॒ह्यन्ते व्या॒वृत॑मे॒व पा॒प्मना॒ भ्रातृ॑व्येण गच्छती॒मे लो॒का ज्योति॑ष्मन्तः स॒माव॑द्वीर्याः का॒र्या॑ इत्या॑हुराग्ने॒येना॒स्मिल्लोँ॒के ज्योति॑र्धत्त ऐ॒न्द्रेणा॒न्तरि॑ख्ष इन्द्रवा॒यू हि स॒युजौ॑ सौ॒र्येणा॒मुष्मि॑ल्लोँ॒के [32]
6.6.8.4
ज्योति॑र्धत्ते॒ ज्योति॑ष्मन्तोऽस्मा इ॒मे लो॒का भ॑वन्ति स॒माव॑द्वीर्यानेनान्कुरुत ए॒तान््वै ग्रहान्ब॒म्बावि॒श्वव॑यसाववित्ता॒म् ताभ्या॑मि॒मे लो॒काः पराञ्चश्चा॒र्वाञ्च॑श्च॒ प्राभु॒र्यस्यै॒वं वि॒दुष॑ ए॒ते ग्रहा॑ गृ॒ह्यन्ते॒ प्रास्मा॑ इ॒मे लो॒काः पराञ्चश्चा॒र्वाञ्च॑श्च भान्ति ।। [33]
6.6.9.0
द॒भ्नो॒त्यन॑भिषुतस्य गृह्णा॒त्येका॒न्नवि॑श॒तिश्च॑ ।।9।।
6.6.9.1
दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा अदाभ्ये॒ छन्दा॑सि॒ सव॑नानि॒ सम॑स्थापय॒न्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यस्यै॒वं वि॒दुषोऽदाभ्यो गृ॒ह्यते॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यो भवति॒ यद्वै दे॒वा असु॑रा॒नदाभ्ये॒ना- द॑भ्नुव॒न्तददाभ्यस्यादाभ्य॒त्वय्यँ ए॒वं वेद॑ द॒भ्नोत्ये॒व भ्रातृ॑व्यं॒ नैन॒म्भ्रातृ॑व्यो दभ्नोति [34]
6.6.9.2
ए॒षा वै प्र॒जाप॑तेरतिमो॒ख्षिणी॒ नाम॑ त॒नूर्यददाभ्य॒ उप॑नद्धस्य गृह्णा॒त्यति॑मुक्त्या॒ अति॑ पा॒प्मान॒म्भ्रातृ॑व्यम्मुच्यते॒ य ए॒वं वेद॒ घ्नन्ति॒ वा ए॒तथ्सोमं॒ यद॑भिषु॒ण्वन्ति॒ सोमे॑ ह॒न्यमा॑ने य॒ज्ञो ह॑न्यते य॒ज्ञे यज॑मानो ब्रह्मवा॒दिनो॑ वदन्ति॒ किं तद्य॒ज्ञे यज॑मानः कुरुते॒ येन॒ जीवन्थ्सुव॒र्गं लो॒कमेतीति॑ जीवग्र॒हो वा ए॒ष यददा॒भ्योऽन॑भिषुतस्य गृह्णाति॒ जीव॑न्तमे॒वैन॑ सुव॒र्गं लो॒कं ग॑मयति॒ वि वा ए॒तद्य॒ज्ञं छि॑न्दन्ति॒ यददाभ्ये सस्था॒पय॑न्त्य॒॒शूनपि॑ सृजति य॒ज्ञस्य॒ संत॑त्यै ।। [35]
6.6.10.0
दि॒क्ष्व॑निति विश॒तिश्च॑ ।।10।।
6.6.10.1
दे॒वा वै प्र॒बाहु॒ग्ग्रहा॑नगृह्णत॒ स ए॒तम्प्र॒जाप॑तिर॒॒शुम॑पश्य॒त्तम॑गृह्णीत॒ तेन॒ वै स आर्ध्नो॒द्यस्यै॒वं वि॒दुषो॒ऽ॒शुर्गृ॒ह्यत॑ ऋ॒ध्नोत्ये॒व स॒कृद॑भिषुतस्य गृह्णाति स॒कृद्धि स तेनार्ध्नो॒न्मन॑सा गृह्णाति॒ मन॑ इव॒ हि प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॒ औदु॑म्बरेण गृह्णा॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वाव॑ रुन्द्धे॒ चतुः॑स्रक्ति भवति दि॒ख्षु [36]
6.6.10.2
ए॒व प्रति॑ तिष्ठति॒ यो वा अ॒॒शोरा॒यत॑नं॒ वेदा॒यत॑नवान्भवति वामदे॒व्यमिति॒ साम॒ तद्वा अ॑स्या॒यत॑न॒म्मन॑सा॒ गाय॑मानो गृह्णात्या॒यत॑नवाने॒व भ॑वति॒ यद॑ध्व॒र्युर॒॒शुं गृ॒ह्णन्नार्धये॑दु॒भाभ्यां॒ नर्ध्ये॑ताध्व॒र्यवे॑ च॒ यज॑मानाय च॒ यद॒र्धये॑दु॒भाभ्या॑मृध्ये॒तान॑वानं गृह्णाति॒ सैवास्यर्द्धि॒र््हिर॑ण्यम॒भि व्य॑नित्य॒मृतं॒ वै हिर॑ण्य॒मायुः॑ प्रा॒ण आयु॑षै॒वामृत॑म॒भि धि॑नोति श॒तमा॑नम्भवति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति ।। [37]
6.6.11.0
लो॒को वि॒दुषः॑ षोड॒शी गृ॒ह्यते॒ यदु॒क्थ्ये॑ धाम॑ कल्पयन्ति स॒प्तच॑त्वारिशच्च ।।11।।
6.6.11.1
प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑श॒त्स रि॑रिचा॒नो॑ऽमन्यत॒ स य॒ज्ञाना॑ षोडश॒धेन्द्रि॒यं वी॒र्य॑मा॒त्मान॑म॒भि सम॑क्खिद॒त् तथ्षो॑ड॒श्य॑भव॒न्न वै षो॑ड॒शी नाम॑ य॒ज्ञोऽस्ति॒ यद्वाव षो॑ड॒श स्तो॒त्र षो॑ड॒श श॒स्त्रं तेन॑ षोड॒शी तथ्षो॑ड॒शिनः॑ षोडशि॒त्वय्यँथ्षो॑ड॒शी गृ॒ह्यत॑ इन्द्रि॒यमे॒व तद्वी॒र्यं॑ यज॑मान आ॒त्मन्ध॑त्ते दे॒वेभ्यो॒ वै सु॑व॒र्गो लो॒कः [38]
6.6.11.2
न प्राभ॑व॒त्त ए॒त षो॑ड॒शिन॑मपश्य॒न्तम॑गृह्णत॒ ततो॒ वै तेभ्यः॑ सुव॒र्गो लो॒कः प्राभ॑व॒द्यथ्षो॑ड॒शी गृ॒ह्यते॑ सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्या॒ इन्द्रो॒ वै दे॒वाना॑मानुजाव॒र आ॑सी॒थ्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒त षो॑ड॒शिन॒म्प्राय॑च्छ॒त्तम॑गृह्णीत॒ ततो॒ वै सोऽग्रं॑ दे॒वता॑ना॒म्पर्यै॒द्यस्यै॒वं वि॒दुषः॑ षोड॒शी गृ॒ह्यते [39]
6.6.11.3
अग्र॑मे॒व स॑मा॒नाना॒म्पर्ये॑ति प्रातःसव॒ने गृ॑ह्णाति॒ वज्रो॒ वै षो॑ड॒शी वज्रः॑ प्रातःसव॒न स्वादे॒वैनं॒ योने॒र्निर्गृ॑ह्णाति॒ सव॑नेसवने॒ऽभि गृ॑ह्णाति॒ सव॑नाथ्सवनादे॒वैन॒म्प्र ज॑नयति तृतीयसव॒ने प॒शुका॑मस्य गृह्णीया॒द्वज्रो॒ वै षो॑ड॒शी प॒शव॑स्तृतीयसव॒नव्वँज्रे॑णै॒वास्मै॑ तृतीयसव॒नात्प॒शूनव॑ रुन्द्धे॒ नोक्थ्ये॑ गृह्णीयात्प्र॒जा वै प॒शव॑ उ॒क्थानि॒ यदु॒क्थ्ये [40]
6.6.11.4
गृ॒ह्णी॒यात्प्र॒जाम्प॒शून॑स्य॒ निर्द॑हेदतिरा॒त्रे प॒शुका॑मस्य गृह्णीया॒द्वज्रो॒ वै षो॑ड॒शी वज्रे॑णै॒वास्मै॑ प॒शून॑व॒रुध्य॒ रात्रि॑यो॒परि॑ष्टाच्छमय॒त्यप्य॑ग्निष्टो॒मे रा॑ज॒न्य॑स्य गृह्णीयाद्व्या॒वृत्का॑मो॒ हि रा॑ज॒न्यो॑ यज॑ते सा॒ह्न ए॒वास्मै॒ वज्रं॑ गृह्णाति॒ स ए॑नं॒ वज्रो॒ भूत्या॑ इन्द्धे॒ निर्वा दहत्येकवि॒॒श स्तो॒त्रम्भ॑वति॒ प्रति॑ष्ठित्यै॒ हरि॑वच्छस्यत॒ इन्द्र॑स्य प्रि॒यं धाम॑ [41]
6.6.11.5
उपाप्नोति॒ कनी॑यासि॒ वै दे॒वेषु॒ छन्दा॒॒स्यास॒ञ्ज्याया॒॒स्यसु॑रेषु॒ ते दे॒वाः कनी॑यसा॒ छन्द॑सा॒ ज्याय॒श्छन्दो॒ऽभि व्य॑शस॒न्ततो॒ वै तेऽसु॑राणां लो॒कम॑वृञ्जत॒ यत्कनी॑यसा॒ छन्द॑सा॒ ज्याय॒श्छन्दो॒ऽभि वि॒शस॑ति॒ भ्रातृ॑व्यस्यै॒व तल्लो॒कं वृ॑ङ्क्ते॒ षड॒ख्षरा॒ण्यति॑ रेचयन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तूने॒व प्री॑णाति च॒त्वारि॒ पूर्वा॒ण्यव॑ कल्पयन्ति [42]
6.6.11.6
चतु॑ष्पद ए॒व प॒शूनव॑ रुन्द्धे॒ द्वे उत्त॑रे द्वि॒पद॑ ए॒वाव॑ रुन्द्धेऽनु॒ष्टुभ॑म॒भि सम्पा॑दयन्ति॒ वाग्वा अ॑नु॒ष्टुप्तस्मात्प्रा॒णानां॒ वागु॑त्त॒मा स॑मयाविषि॒ते सूर्ये॑ षोड॒शिनः॑ स्तो॒त्रमु॒पाक॑रोत्ये॒तस्मि॒न्वै लो॒क इन्द्रो॑ वृ॒त्रम॑हन्थ्सा॒ख्षादे॒व वज्र॒म्भ्रातृ॑व्याय॒ प्र ह॑रत्यरुणपिशं॒गोऽश्वो॒ दख्षि॑णै॒तद्वै वज्र॑स्य रू॒प समृ॑द्ध्यै ।। [43]
7.1.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता सप्तमकाण्डे प्रथमः प्रश्नः ।।
7.1.0.0
Wrt srpton ॑out Pr॒sn॒
7.1.1.0
अस्थू॑रि॒रोष॑धीषु ज्येष्ठय॒ज्ञ इति॑ बृ॒हद॑नु॒ष्टुप्छन्दः॒ प्रति॑ष्ठिता॒ नव॑ च ।।1।।
7.1.1.1
प्र॒जन॑न॒ञ्ज्योति॑र॒ग्निर्दे॒वता॑ना॒ञ्ज्योति॑र्वि॒राट्छन्द॑सा॒ञ्ज्योति॑र्वि॒राड्वा॒चोऽग्नौ सं ति॑ष्ठते वि॒राज॑म॒भि सम्प॑द्यते॒ तस्मा॒- त्तज्ज्योति॑रुच्यते॒ द्वौ स्तोमौ प्रातःसव॒नं व॑हतो॒ यथा प्रा॒णश्चा॑पा॒नश्च॒ द्वौ माध्यं॑दिन॒॒ सव॑नं॒ यथा॒ चख्षु॑श्च॒ श्रोत्रं॑ च॒ द्वौ तृ॑तीयसव॒नं यथा॒ वाक्च॑ प्रति॒ष्ठा च॒ पुरु॑षसम्मितो॒ वा ए॒ष य॒ज्ञोऽस्थू॑रिः [1]
7.1.1.2
यं कामं॑ का॒मय॑ते॒ तमे॒तेना॒भ्य॑श्ञुते॒ सर्व॒॒ ह्यस्थू॑रिणाभ्यश्ञु॒तेऽग्निष्टो॒मेन॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ता अ॑ग्निष्टो॒मेनै॒व पर्य॑गृह्णा॒त्तासा॒म्परि॑गृहीतानामश्वत॒रोऽत्य॑प्रवत॒ तस्या॑नु॒हाय॒ रेत॒ आद॑त्त॒ तद्ग॑र्द॒भे न्य॑मा॒र्ट्तस्माद्गर्द॒भो द्वि॒रेता॒ अथो॑ आहु॒र्वड॑बायां॒ न्य॑मा॒र्डिति॒ तस्मा॒द्वड॑बा द्वि॒रेता॒ अथो॑ आहु॒रोष॑धीषु [2]
7.1.1.3
न्य॑मा॒र्डिति॒ तस्मा॒दोष॑ध॒योऽन॑भ्यक्ता रेभ॒न्त्यथो॑ आहुः प्र॒जासु॒ न्य॑मा॒र्डिति॒ तस्माद्य॒मौ जा॑येते॒ तस्मा॑दश्वत॒रो न प्र जा॑यत॒ आत्त॑रेता॒ हि तस्माद्ब॒ऱ्हिष्यन॑वकॢप्तः सर्ववेद॒से वा॑ स॒हस्रे॒ वाव॑कॢ॒प्तोऽति॒ ह्यप्र॑वत॒ य ए॒वं वि॒द्वान॑ग्निष्टो॒मेन॒ यज॑ते॒ प्राजा॑ताः प्र॒जा ज॒नय॑ति॒ परि॒ प्रजा॑ता गृह्णाति॒ तस्मा॑दाहुर्ज्येष्ठय॒ज्ञ इति॑ [3]
7.1.1.4
प्र॒जाप॑ति॒र्वाव ज्येष्ठः॒ स ह्ये॑तेनाग्रेऽय॑जत प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स मु॑ख॒तस्त्रि॒वृतं॒ निर॑मिमीत॒ तम॒ग्नि- र्दे॒वतान्व॑सृज्यत गाय॒त्री छन्दो॑ रथंत॒र साम॑ ब्राह्म॒णो म॑नु॒ष्या॑णाम॒जः प॑शू॒नान्तस्मा॒त्ते मुख्या॑ मुख॒तो ह्यसृ॑ज्य॒न्तोर॑सो बा॒हुभ्याम्पञ्चद॒शं निर॑मिमीत॒ तमिन्द्रो॑ दे॒वतान्व॑सृज्यत त्रि॒ष्टुप्छन्दो॑ बृ॒हत् [4]
7.1.1.5
साम॑ राज॒न्यो॑ मनु॒ष्या॑णा॒मविः॑ पशू॒नान्तस्मा॒त्ते वी॒र्या॑वन्तो वी॒र्याद्ध्यसृ॑ज्यन्त मध्य॒तः स॑प्तद॒शं निर॑मिमीत॒ तं विश्वे॑ दे॒वा दे॒वता॒ अन्व॑सृज्यन्त॒ जग॑ती॒ छन्दो॑ वैरू॒प साम॒ वैश्यो॑ मनु॒ष्या॑णां॒ गावः॑ पशू॒नान्तस्मा॒त्त आ॒द्या॑ अन्न॒धाना॒- द्ध्यसृ॑ज्यन्त॒ तस्मा॒द्भूया॑सो॒ऽन्येभ्यो॒ भूयि॑ष्ठा॒ हि दे॒वता॒ अन्वसृ॑ज्यन्त प॒त्त ए॑कवि॒॒शं निर॑मिमीत॒ तम॑नु॒ष्टुप्छन्दः॑ [5[]
7.1.1.6
अन्व॑सृज्यत वैरा॒ज साम॑ शू॒द्रो म॑नु॒ष्या॑णा॒मश्वः॑ पशू॒नान्तस्मा॒त्तौ भू॑तसंक्रा॒मिणा॒वश्व॑श्च शू॒द्रश्च॒ तस्माच्छू॒द्रो य॒ज्ञेऽन॑वकॢप्तो॒ न हि दे॒वता॒ अन्वसृ॑ज्यत॒ तस्मा॒त्पादा॒वुप॑ जीवतः प॒त्तो ह्यसृ॑ज्येताम्प्रा॒णा वै त्रि॒वृद॑र्धमा॒साः प॑ञ्चद॒शः प्र॒जाप॑तिः सप्तद॒शस्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य ए॑कवि॒॒श ए॒तस्मि॒न्वा ए॒ते श्रि॒ता ए॒तस्मि॒न्प्रति॑ष्ठिता॒ य ए॒वं वेदै॒तस्मि॑न्ने॒व श्र॑यत ए॒तस्मि॒न्प्रति॑ तिष्ठति ।। [6]
7.1.2.0
ताव॑न्तो लो॒कास्त्रयो॑दश च ।।2।।
7.1.2.1
प्रा॒तः॒स॒व॒ने वै गा॑य॒त्रेण॒ छन्द॑सा त्रि॒वृते॒ स्तोमा॑य॒ ज्योति॒र्दध॑देति त्रि॒वृता ब्रह्मवर्च॒सेन॑ पञ्चद॒शाय॒ ज्योति॒र्दध॑देति पञ्चद॒शेनौज॑सा वी॒र्ये॑ण सप्तद॒शाय॒ ज्योति॒र्दध॑देति सप्तद॒शेन॑ प्राजाप॒त्येन॑ प्र॒जन॑नेनैकवि॒॒शाय॒ ज्योति॒र्दध॑देति॒ स्तोम॑ ए॒व तथ्स्तोमा॑य॒ ज्योति॒र्दध॑दे॒त्यथो॒ स्तोम॑ ए॒व स्तोम॑म॒भि प्र ण॑यति॒ याव॑न्तो॒ वै स्तोमा॒स्ताव॑न्तः॒ कामा॒स्ताव॑न्तो लो॒कास्ताव॑न्ति॒ ज्योती॑ष्ये॒ताव॑त ए॒व स्तोमा॑ने॒ताव॑तः॒ कामा॑ने॒ताव॑तो लो॒काने॒ताव॑न्ति॒ ज्योती॒॒ष्यव॑ रुन्द्धे ।। [7]
7.1.3.0
स॒प्त॒द॒शम॑न्त॒र्यन्ति॑ वि॒राजीति॒ चतु॑श्चत्वारिशच्च ।।3।।
7.1.3.1
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ स त्वै य॑जेत॒ योऽग्निष्टो॒मेन॒ यज॑मा॒नोऽथ॒ सर्व॑स्तोमेन॒ यजे॒तेति॒ यस्य॑ त्रि॒वृत॑मन्त॒र्यन्ति॑ प्रा॒णास्तस्या॒न्तर्य॑न्ति प्रा॒णेषु॒ मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्य॑ पञ्चद॒शम॑न्त॒र्यन्ति॑ वी॒र्यं॑ तस्या॒न्तर्य॑न्ति वी॒र्ये॑ मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्य॑ सप्तद॒शम॑न्त॒र्यन्ति॑ [8]
7.1.3.2
प्र॒जां तस्या॒न्तर्य॑न्ति प्र॒जाया॒म्मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्यै॑कवि॒॒शम॑न्त॒र्यन्ति॑ प्रति॒ष्ठां तस्या॒न्तर्य॑न्ति प्रति॒ष्ठाया॒म्मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्य॑ त्रिण॒वम॑न्त॒र्यन्त्यृ॒तूश्च॒ तस्य॑ नख्ष॒त्रियां च वि॒राज॑म॒न्तर्य॑न्त्यृ॒तुषु॒ मेऽप्य॑सन्नख्ष॒त्रिया॑यां च वि॒राजीति॑ [9]
7.1.3.3
खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्य॑ त्रयस्त्रि॒॒शम॑न्त॒र्यन्ति॑ दे॒वता॒स्तस्या॒न्तर्य॑न्ति दे॒वता॑सु॒ मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यो वै स्तोमा॑नामव॒मम्प॑र॒मतां॒ गच्छ॑न्तं॒ वेद॑ पर॒मता॑मे॒व ग॑च्छति त्रि॒वृद्वै स्तोमा॑नामव॒म- स्त्रि॒वृत्प॑र॒मो य ए॒वं वेद॑ पर॒मता॑मे॒व ग॑च्छति ।। [10]
7.1.4.0
उत्त॑रेण रथन्त॒रम्पूर्वेऽन्वेक॑विशतिश्च ।।4।।
7.1.4.1
अङ्गि॑रसो॒ वै स॒त्त्रमा॑सत॒ ते सु॑व॒र्गं लो॒कमा॑य॒न्तेषा॑ ह॒विष्मा॑श्च हवि॒ष्कृच्चा॑हीयेता॒न्ताव॑कामयेता सुव॒र्गं लो॒कमि॑या॒वेति॒ तावे॒तं द्वि॑रा॒त्रम॑पश्यता॒न्तमाह॑रता॒न्तेना॑यजेता॒न्ततो॒ वै तौ सु॑व॒र्गं लो॒कमै॑ता॒य्यँ ए॒वं वि॒द्वान्द्वि॑रा॒त्रेण॒ यज॑ते सुव॒र्गमे॒व लो॒कमे॑ति॒ तावैता॒म्पूर्वे॒णाऽह्नाऽग॑च्छता॒मुत्त॑रेण [11]
7.1.4.2
अ॒भि॒प्ल॒वः पूर्व॒मह॑र्भवति॒ गति॒रुत्त॑र॒ञ्ज्योति॑ष्टोमोऽग्निष्टो॒मः पूर्व॒मह॑र्भवति॒ तेज॒स्तेनाव॑ रुन्द्धे॒ सर्व॑स्तोमोऽतिरा॒त्र उत्त॑र॒॒ सर्व॒स्याप्त्यै॒ सर्व॒स्याव॑रुद्ध्यै गाय॒त्रम्पूर्वेह॒न्थ्साम॑ भवति॒ तेजो॒ वै गा॑य॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सन्तेज॑ ए॒व ब्र॑ह्मवर्च॒स- मा॒त्मन्ध॑त्ते॒ त्रैष्टु॑भ॒मुत्त॑र॒ ओजो॒ वै वी॒र्यं॑ त्रि॒ष्टुगोज॑ ए॒व वी॒र्य॑मा॒त्मन्ध॑त्ते रथंत॒रम्पूर्वे [12]
7.1.4.3
अह॒न्थ्साम॑ भवती॒यं वै र॑थंत॒रम॒स्यामे॒व प्रति॑ तिष्ठति बृ॒हदुत्त॑रे॒ऽसौ वै बृ॒हद॒मुष्या॑मे॒व प्रति॑ तिष्ठति॒ तदा॑हुः॒ क्व॑ जग॑ती चानु॒ष्टुप्चेति॑ वैखान॒सम्पूर्वेऽह॒न्थ्साम॑ भवति॒ तेन॒ जग॑त्यै॒ नैति॑ षोड॒श्युत्त॑रे॒ तेना॑नु॒ष्टुभोऽथा॑हु॒र्यथ्स॑मा॒नेऽ र्धमा॒से स्याता॑मन्यत॒रस्याह्नो॑ वी॒र्य॑मनु॑ पद्ये॒तेत्य॑मावा॒स्या॑या॒म्पूर्व॒मह॑र्भव॒त्युत्त॑रस्मि॒न्नुत्त॑र॒न्नानै॒वार्ध॑मा॒सयोर्भवतो॒ नाना॑वीर्ये भवतो ह॒विष्म॑न्निधन॒म्पूर्व॒मह॑र्भवति हवि॒ष्कृन्नि॑धन॒मुत्त॑र॒म्प्रति॑ष्ठित्यै ।। [13]
7.1.5.0
अ॒ब्र॒वी॒च्च॒ तद॒न्तरि॑ख्षन्ददात्यच्छावा॒कश्च॒ देयेति॑ स॒प्तच॑त्वारिशच्च ।।5।।
7.1.5.1
आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सी॒त्तस्मि॑न्प्र॒जाप॑तिर्वा॒युर्भू॒त्वाच॑र॒त्स इ॒माम॑पश्य॒त्तां व॑रा॒हो भू॒त्वाह॑र॒त्तां वि॒श्वक॑र्मा भू॒त्वा व्य॑मा॒र्ट्थ्साप्र॑थत॒ सा पृ॑थि॒व्य॑भव॒त्तत्पृ॑थि॒व्यै पृ॑थिवि॒त्वन्तस्या॑मश्राम्यत्प्र॒जाप॑तिः॒ स दे॒वान॑सृजत॒ वसून्रु॒द्राना॑दि॒त्यान्ते दे॒वाः प्र॒जाप॑तिमब्रुव॒न्प्र जा॑यामहा॒ इति॒ सोऽब्रवीत् [14]
7.1.5.2
यथा॒हं यु॒ष्मास्तप॒सासृ॑ख्ष्ये॒वं तप॑सि प्र॒जन॑नमिच्छध्व॒मिति॒ तेभ्यो॒ऽग्निमा॒यत॑न॒म्प्राय॑च्छदे॒तेना॒यत॑नेन श्राम्य॒तेति॒ तेऽग्निना॒यत॑नेनाश्राम्य॒न्ते सं॑वथ्स॒र एकां॒ गाम॑सृजन्त॒ तां वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यः॒ प्राय॑च्छन्ने॒ता र॑ख्षध्व॒मिति॒ तां वस॑वो रु॒द्रा आ॑दि॒त्या अ॑रख्षन्त॒ सा वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यः॒ प्राजा॑यत॒ त्रीणि॑ च [15]
7.1.5.3
श॒तानि॒ त्रय॑स्त्रिशतं॒ चाथ॒ सैव स॑हस्रत॒म्य॑भव॒त्ते दे॒वाः प्र॒जाप॑तिमब्रुवन्थ्स॒हस्रे॑ण नो याज॒येति॒ सोऽग्निष्टो॒मेन॒ वसू॑नयाजय॒त्त इ॒मं लो॒कम॑जय॒न्तच्चा॑ददुः॒ स उ॒क्थ्ये॑न रु॒द्रान॑याजय॒त्तेऽन्तरि॑ख्षमजय॒न्तच्चा॑ददुः॒ सो॑ऽतिरा॒त्रेणा॑- दि॒त्यान॑याजय॒त्ते॑ऽमुं लो॒कम॑जय॒न्तच्चा॑ददु॒स्तद॒न्तरि॑ख्षम् [16]
7.1.5.4
व्यवैर्यत॒ तस्माद्रु॒द्रा घातु॑का अनायत॒ना हि तस्मा॑दाहुः शिथि॒लं वै म॑ध्य॒ममह॑स्त्रिरा॒त्रस्य॒ वि हि तद॒वैर्य॒तेति॒ त्रैष्टु॑भम्मध्य॒मस्याह्न॒ आज्य॑म्भवति सं॒याना॑नि सू॒क्तानि॑ शसति षोड॒शिन॑ शस॒त्यह्नो॒ धृत्या॒ अशि॑थिलम्भावाय॒ तस्मात्त्रिरा॒त्रस्याग्निष्टो॒म ए॒व प्र॑थ॒ममहः॑ स्या॒दथो॒क्थ्योऽथा॑तिरा॒त्र ए॒षां लो॒कानां॒ विधृ॑त्यै॒ त्रीणि॑त्रीणि श॒तान्य॑नूचीना॒हमव्य॑वच्छिन्नानि ददाति [17]
7.1.5.5
ए॒षां लो॒काना॒मनु॒ संत॑त्यै द॒शतं॒ न विच्छि॑न्द्याद्वि॒राजं॒ नेद्वि॑च्छि॒नदा॒नीत्यथ॒ या स॑हस्रत॒म्यासी॒त्तस्या॒मिन्द्र॑श्च॒ विष्णु॑श्च॒ व्याय॑च्छेता॒॒ स इन्द्रो॑ऽमन्यता॒नया॒ वा इ॒दं विष्णुः॑ स॒हस्रं॑ वर्ख्ष्यत॒ इति॒ तस्या॑मकल्पेता॒न्द्विभा॑ग॒ इन्द्र॒स्तृती॑ये॒ विष्णु॒स्तद्वा ए॒षाभ्यनूच्यत उ॒भा जि॑ग्यथु॒रिति॒ तां वा ए॒ताम॑च्छावा॒कः [18]
7.1.5.6
ए॒व श॑स॒त्यथ॒ या स॑हस्रत॒मी सा होत्रे॒ देयेति॒ होता॑रं॒ वा अ॒भ्यति॑रिच्यते॒ यद॑ति॒रिच्य॑ते॒ होतानाप्तस्यापयि॒ता- था॑हुरुन्ने॒त्रे देयेत्यति॑रिक्ता॒ वा ए॒षा स॒हस्र॒स्याति॑रिक्त उन्ने॒तर्त्विजा॒मथा॑हुः॒ सर्वेभ्यः सद॒स्येभ्यो॒ देयेत्यथा॑हुरुदा॒कृत्या॒ सा वशं॑ चरे॒दित्यथा॑हुर्ब्र॒ह्मणे॑ चा॒ग्नीधे॑ च॒ देयेति॑ [19]
7.1.5.7
द्विभा॑गम्ब्र॒ह्मणे॒ तृती॑यम॒ग्नीध॑ ऐ॒न्द्रो वै ब्र॒ह्मा वैष्ण॒वोऽग्नीद्यथै॒व तावक॑ल्पेता॒मित्यथा॑हु॒र्या क॑ल्या॒णी ब॑हुरू॒पा सा देयेत्यथा॑हु॒र्या द्वि॑रू॒पोभ॒यत॑एनी॒ सा देयेति॑ स॒हस्र॑स्य॒ परि॑गृहीत्यै॒ तद्वा ए॒तथ्स॒हस्र॒स्याय॑न स॒हस्र॑ स्तो॒त्रीयाः स॒हस्रं॒ दख्षि॑णाः स॒हस्र॑सम्मितः सुव॒र्गो लो॒कः सु॑व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।। [20]
7.1.6.0
ए॒तदे॒तस्यां वी॒र्य॑मस्य त्रि॒भिश्च॑ द॒त्ता स॑हस्रत॒मी तस्मा॑दे॒व वर॒स्सम्मात्रा॒मेका॒न्नच॑त्वारि॒॒शच्च॑ ।।6।।
7.1.6.1
सोमो॒ वै स॒हस्र॑मविन्द॒त्तमिन्द्रोऽन्व॑विन्द॒त्तौ य॒मो न्याग॑च्छ॒त्ताव॑ब्रवी॒दस्तु॒ मेऽत्रापीत्यस्तु॒ ही ३ इत्य॑ब्रूता॒॒ स य॒म एक॑स्यां वी॒र्य॑म्पर्य॑पश्यदि॒यं वा अ॒स्य स॒हस्र॑स्य वी॒र्य॑म्बिभ॒र्तीति॒ ताव॑ब्रवीदि॒यम्ममास्त्वे॒तद्यु॒वयो॒रिति॒ ताव॑ब्रूता॒॒ सर्वे॒ वा ए॒तदे॒तस्यां वी॒र्यम् [21]
7.1.6.2
परि॑ पश्या॒मोऽश॒मा ह॑रामहा॒ इति॒ तस्या॒मश॒माह॑रन्त॒ ताम॒प्सु प्रावे॑शय॒न्थ्सोमा॑यो॒देहीति॒ सा रोहि॑णी पिङ्ग॒लैक॑हायनी रू॒पं कृ॒त्वा त्रय॑स्त्रिशता च त्रि॒भिश्च॑ श॒तैः स॒होदैत्तस्मा॒द्रोहि॑ण्या पिङ्ग॒लयैक॑हायन्या॒ सोमं॑ क्रीणीया॒द्य ए॒वं वि॒द्वान्रोहि॑ण्या पिङ्ग॒लयैक॑हायन्या॒ सोमं॑ क्री॒णाति॒ त्रय॑स्त्रिशता चै॒वास्य॑ त्रि॒भिश्च॑ [22]
7.1.6.3
श॒तैः सोमः॑ क्री॒तो भ॑वति॒ सुक्री॑तेन यजते॒ ताम॒प्सु प्रावे॑शय॒न्निन्द्रा॑यो॒देहीति॒ सा रोहि॑णी लख्ष्म॒णा प॑ष्ठौ॒ही वार्त्र॑घ्नी रू॒पं कृ॒त्वा त्रय॑स्त्रिशता च त्रि॒भिश्च॑ श॒तैः स॒होदैत्तस्मा॒द्रोहि॑णीं लख्ष्म॒णाम्प॑ष्ठौ॒हीं वार्त्र॑घ्नीं दद्या॒द्य ए॒वं वि॒द्वान्रोहि॑णीं लख्ष्म॒णाम्प॑ष्ठौ॒हीं वार्त्र॑घ्नीं॒ ददा॑ति॒ त्रय॑स्त्रिशच्चै॒वास्य॒ त्रीणि॑ च श॒तानि॒ सा द॒त्ता [23]
7.1.6.4
भ॒व॒ति॒ ताम॒प्सु प्रावे॑शयन््य॒मायो॒देहीति॒ सा जर॑ती मू॒र्खा त॑ज्जघ॒न्या रू॒पं कृ॒त्वा त्रय॑स्त्रिशता च त्रि॒भिश्च॑ श॒तैः स॒होदैत्तस्मा॒ज्जर॑तीम्मू॒र्खां त॑ज्जघ॒न्याम॑नु॒स्तर॑णीं कुर्वीत॒ य ए॒वं वि॒द्वाञ्जर॑तीम्मू॒र्खां त॑ज्जघ॒न्याम॑नु॒स्तर॑णीं कुरु॒ते त्रय॑स्त्रिशच्चै॒वास्य॒ त्रीणि॑ च श॒तानि॒ सामुष्मि॑ल्लोँ॒के भ॑वति॒ वागे॒व स॑हस्रत॒मी तस्मात् [24]
7.1.6.5
वरो॒ देयः॒ सा हि वरः॑ स॒हस्र॑मस्य॒ सा द॒त्ता भ॑वति॒ तस्मा॒द्वरो॒ न प्र॑ति॒गृह्यः॒ सा हि वरः॑ स॒हस्र॑मस्य॒ प्रति॑गृहीत- म्भवती॒यं वर॒ इति॑ ब्रूया॒दथा॒न्याम्ब्रू॑यादि॒यम्ममेति॒ तथास्य॒ तथ्स॒हस्र॒मप्र॑तिगृहीतम्भवत्युभयतए॒नी स्या॒त्तदा॑हुरन्यत- ए॒नी स्याथ्स॒हस्र॑म्प॒रस्ता॒देत॒मिति॒ यैव वरः॑ [25]
7.1.6.6
क॒ल्या॒णी रू॒पस॑मृद्धा॒ सा स्या॒त्सा हि वरः॒ समृ॑द्ध्यै॒ तामुत्त॑रे॒णाग्नीध्रम्पर्या॒णीया॑हव॒नीय॒स्यान्ते द्रोणकल॒शमव॑ घ्रापये॒दा जि॑घ्र क॒लश॑म्मह्यु॒रुधा॑रा॒ पय॑स्व॒त्या त्वा॑ विश॒न्त्विन्द॑वः समु॒द्रमि॑व॒ सिन्ध॑वः॒ सा मा॑ स॒हस्र॒ आ भ॑ज प्र॒जया॑ प॒शुभिः॑ स॒ह पुन॒र्मा वि॑शताद्र॒यिरिति॑ प्र॒जयै॒वैन॑म्प॒शुभी॑ र॒य्या सम् [26]
7.1.6.7
अ॒र्ध॒य॒ति॒ प्र॒जावान्पशु॒मान्र॑यि॒मान्भ॑वति॒ य ए॒वं वेद॒ तया॑ स॒हाग्नीध्रम्प॒रेत्य॑ पु॒रस्तात्प्र॒तीच्यां॒ तिष्ठ॑न्त्यां जुहुयादु॒भा जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैनोः । इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै॑रयेथा॒मिति॑ त्रेधाविभ॒क्तं वै त्रि॑रा॒त्रे स॒हस्र॑ साह॒स्रीमे॒वैनां करोति स॒हस्र॑स्यै॒वैना॒म्मात्राम् [27]
7.1.6.8
क॒रो॒ति॒ रू॒पाणि॑ जुहोति रू॒पैरे॒वैना॒॒ सम॑र्धयति॒ तस्या॑ उपो॒त्थाय॒ कर्ण॒मा ज॑पे॒दिडे॒ रन्तेऽदि॑ते॒ सर॑स्वति॒ प्रिये॒ प्रेय॑सि॒ महि॒ विश्रु॑त्ये॒तानि॑ ते अघ्निये॒ नामा॑नि सु॒कृत॑म्मा दे॒वेषु॑ ब्रूता॒दिति॑ दे॒वेभ्य॑ ए॒वैन॒मा वे॑दय॒त्यन्वे॑नं दे॒वा बु॑ध्यन्ते ।। [28]
7.1.7.0
लो॒कान्ग॑मयति॒ सावि॑द्वान्थ्सु॒शेवा॒ मावि॑श॒ यज॑मान॒न्द्वाद॑श च ।।7।।
7.1.7.1
स॒ह॒स्र॒त॒म्या॑ वै यज॑मानः सुव॒र्गं लो॒कमे॑ति॒ सैन॑ सुव॒र्गं लो॒कं ग॑मयति॒ सा मा॑ सुव॒र्गं लो॒कं ग॑म॒येत्या॑ह सुव॒र्गमे॒वैनं॑ लो॒कं ग॑मयति॒ सा मा॒ ज्योति॑ष्मन्तं लो॒कं ग॑म॒येत्या॑ह॒ ज्योति॑ष्मन्तमे॒वैनं॑ लो॒कं ग॑मय॒ति सा मा॒ सर्वा॒न्पुण्या- ल्लोँ॒कान्ग॑म॒येत्या॑ह॒ सर्वा॑ने॒वैन॒म्पुण्याल्लोँ॒कान्ग॑मयति॒ सा [29]
7.1.7.2
मा॒ प्र॒ति॒ष्ठां ग॑मय प्र॒जया॑ प॒शुभिः॑ स॒ह पुन॒र्मा वि॑शताद्र॒यिरिति॑ प्र॒जयै॒वैन॑म्प॒शुभी॑ र॒य्याम्प्रति॑ ष्ठापयति प्र॒जावान्पशु॒मान्र॑यि॒मान्भ॑वति॒ य ए॒वं वेद॒ ताम॒ग्नीधे॑ वा ब्र॒ह्मणे॑ वा॒ होत्रे॑ वोद्गा॒त्रे वाध्व॒र्यवे॑ वा दद्यात्स॒हस्र॑मस्य॒ सा द॒त्ता भ॑वति स॒हस्र॑मस्य॒ प्रति॑गृहीतम्भवति॒ यस्तामवि॑द्वान् [30]
7.1.7.3
प्र॒ति॒गृ॒ह्णाति॒ ताम्प्रति॑ गृह्णीया॒देका॑सि॒ न स॒हस्र॒मेकां त्वा भू॒ताम्प्रति॑ गृह्णामि॒ न स॒हस्र॒मेका॑ मा भू॒ता वि॑श॒ मा स॒हस्र॒मित्येका॑मे॒वैनाम्भू॒ताम्प्रति॑ गृह्णाति॒ न स॒हस्रं॒ य ए॒वं वेद॑ स्यो॒नासि॑ सु॒षदा॑ सु॒शेवा स्यो॒ना मा वि॑श सु॒षदा॒ मा वि॑श सु॒शेवा॒ मा वि॑श [31]
7.1.7.4
इत्या॑ह स्यो॒नैवैन॑ सु॒षदा॑ सु॒शेवा॑ भू॒ता वि॑शति॒ नैन॑ हिनस्ति ब्रह्मवा॒दिनो॑ वदन्ति स॒हस्र॑ सहस्रत॒म्यन्वे॒ती ३ स॑हस्रत॒मी स॒हस्रा ३ मिति॒ यत्प्राची॑मुथ्सृ॒जेथ्स॒हस्र॑ सहस्रत॒म्यन्वि॑या॒त्तथ्स॒हस्र॑मप्रज्ञा॒त्र सु॑व॒र्गं लो॒कं न प्र जा॑नीयात्प्र॒तीची॒मुथ्सृ॑जति॒ ता स॒हस्र॒मनु॑ प॒र्याव॑र्तते॒ सा प्र॑जान॒ती सु॑व॒र्गं लो॒कमे॑ति॒ यज॑मानम॒भ्युथ्सृ॑जति ख्षि॒प्रे स॒हस्र॒म्प्र जा॑यत उत्त॒मा नी॒यते प्रथ॒मा दे॒वान्ग॑च्छति ।। [32]
7.1.8.0
तत्तेज॑ ए॒वाष्टाद॑श च ।।8।।
7.1.8.1
अत्रि॑रददा॒दौर्वा॑य प्र॒जाम्पु॒त्रका॑माय॒ स रि॑रिचा॒नो॑ऽमन्यत॒ निर्वीर्यः शिथि॒लो या॒तया॑मा॒ स ए॒तं च॑तूरा॒त्रम॑पश्य॒त् तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै तस्य॑ च॒त्वारो॑ वी॒रा आजा॑यन्त॒ सुहो॑ता॒ सूद्गाता॒ स्व॑ध्वर्युः॒ सुस॑भेयो॒ य ए॒वं वि॒द्वाश्च॑तूरा॒त्रेण॒ यज॑त॒ आस्य॑ च॒त्वारो॑ वी॒रा जा॑यन्ते॒ सुहो॑ता॒ सूद्गाता॒ स्व॑ध्वर्युः॒ सुस॑भेयो॒ ये च॑तुर्वि॒॒शाः पव॑माना ब्रह्मवर्च॒सं तत् [33]
7.1.8.2
य उ॒द्यन्तः॒ स्तोमाः॒ श्रीः सात्रि॑ श्र॒द्धादे॑वं॒ यज॑मानं च॒त्वारि॑ वीर्याणि॒ नोपा॑नम॒न्तेज॑ इन्द्रि॒यम्ब्र॑ह्मवर्च॒सम॒न्नाद्य॒॒ स ए॒ताश्च॒तुर॒श्चतु॑ष्टोमा॒न्थ्सोमा॑नपश्य॒त्तानाह॑र॒त्तैर॑यजत॒ तेज॑ ए॒व प्र॑थ॒मेनावा॑रुन्द्धेन्द्रि॒यं द्वि॒तीये॑न ब्रह्मवर्च॒सं तृ॒तीये॑ना॒न्नाद्यं॑ चतु॒र्थेन॒ य ए॒वं वि॒द्वाश्च॒तुर॒श्चतु॑ष्टोमा॒न्थ्सोमा॑ना॒हर॑ति॒ तैर्यज॑ते॒ तेज॑ ए॒व प्र॑थ॒मेनाव॑ रुन्द्ध इन्द्रि॒यं द्वि॒तीये॑न ब्रह्मवर्च॒सं तृ॒तीये॑ना॒न्नाद्यं॑ चतु॒र्थेन॒ यामे॒वात्रि॒र््ऋद्धि॒मार्ध्नो॒त्तामे॒व यज॑मान ऋध्नोति ।। [34]
7.1.9.0
ज॒मद॑ग्निर॒ष्टाच॑त्वारिशत् ।।9।।
7.1.9.1
ज॒मद॑ग्निः॒ पुष्टि॑कामश्चतूरा॒त्रेणा॑यजत॒ स ए॒तान्पोषा॑ अपुष्य॒त्तस्मात्पलि॒तौ जाम॑दग्नियौ॒ न सं जा॑नाते ए॒ताने॒व पोषान्पुष्यति॒ य ए॒वं वि॒द्वाश्च॑तूरा॒त्रेण॒ यज॑ते पुरोडा॒शिन्य॑ उप॒सदो॑ भवन्ति प॒शवो॒ वै पु॑रो॒डाशः॑ प॒शूने॒वाव॑ रु॒न्द्धेऽन्नं॒ वै पु॑रो॒डाशोऽन्न॑मे॒वाव॑ रुन्द्धेऽन्ना॒दः प॑शु॒मान्भ॑वति॒ य ए॒वं वि॒द्वाश्च॑तूरा॒त्रेण॒ यज॑ते ।। [35]
7.1.10.0
ते व्याव॑र्तन्त प्रवदि॒ता स्या॒मिति॒ स ए॒तम्प़॑ञ्चरा॒त्रमा स॑व्वँथ्स॒रो॑ऽभिजि॑त्यै ।।10।।
7.1.10.1
सं॒व॒थ्स॒रो वा इ॒दमेक॑ आसी॒त्सो॑ऽकामयत॒र्तून्थ्सृ॑जे॒येति॒ स ए॒तम्प॑ञ्चरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै स ऋ॒तून॑सृजत॒ य ए॒वं वि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते॒ प्रैव जा॑यते॒ त ऋ॒तवः॑ सृ॒ष्टा न व्याव॑र्तन्त॒ त ए॒तम्प॑ञ्चरा॒त्रम॑पश्य॒न् तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै ते व्याव॑र्तन्त [36]
7.1.10.2
य ए॒वं वि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते॒ वि पा॒प्मना॒ भ्रातृ॑व्ये॒णा व॑र्तते॒ सार्व॑सेनिः शौचे॒यो॑ऽकामयत पशु॒मान्थ्स्या॒मिति॒ स ए॒तम्प॑ञ्चरा॒त्रमाह॑र॒त्तेना॑यजत॒ ततो॒ वै स स॒हस्र॑म्प॒शून्प्राप्नो॒द्य ए॒वं वि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते॒ प्र स॒हस्र॑म्प॒शूनाप्नोति बब॒रः प्रावा॑हणिरकामयत वा॒चः प्र॑वदि॒ता स्या॒मिति॒ स ए॒तम्प॑ञ्चरा॒त्रमा [37]
7.1.10.3
अ॒ह॒र॒त्तेना॑यजत॒ ततो॒ वै स वा॒चः प्र॑वदि॒ताभ॑व॒द्य ए॒वं वि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते प्रवदि॒तैव वा॒चो भ॑व॒त्यथो॑ एनं वा॒चस्पति॒रित्या॑हु॒रनाप्तश्चतूरा॒त्रोऽति॑रिक्तः षड्रा॒त्रोऽथ॒ वा ए॒ष स॑म्प्र॒ति य॒ज्ञो यत्प॑ञ्चरा॒त्रो य ए॒वं वि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते सम्प्र॒त्ये॑व य॒ज्ञेन॑ यजते पञ्चरा॒त्रो भ॑वति॒ पञ्च॒ वा ऋ॒तवः॑ संवथ्स॒रः [38]
7.1.10.4
ऋ॒तुष्वे॒व स॑व्वँथ्स॒रे प्रति॑ तिष्ठ॒त्यथो॒ पञ्चाख्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्द्धे त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ ए॒वाव॑ रुन्द्धे पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्द्धे सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायते पञ्चवि॒॒शोऽग्निष्टो॒मो भ॑वति प्र॒जाप॑ते॒राप्त्यै॑ महाव्र॒तवा॑न॒न्नाद्य॒स्याव॑रुद्ध्यै विश्व॒जिथ्सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै ।। [39]
7.1.11.0
ध॒रुणः॒ प़ञ्च॑विशतिश्च ।।11।।
7.1.11.1
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनोर्बा॒हुभ्याम्पू॒ष्णो हस्ताभ्या॒मा द॑द इ॒माम॑गृभ्णन्रश॒नामृ॒तस्य॒ पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्या । तया॑ दे॒वाः सु॒तमा ब॑भूवुर््ऋ॒तस्य॒ सामन्थ्स॒रमा॒रप॑न्ती । अ॒भि॒धा अ॑सि॒ भुव॑नमसि य॒न्तासि॑ ध॒र्तासि॒ सोऽग्निं वैश्वान॒र सप्र॑थसं गच्छ॒ स्वाहा॑कृतः पृथि॒व्यां य॒न्ता राड्य॒न्तासि॒ यम॑नो ध॒र्तासि॑ ध॒रुणः॑ कृ॒ष्यै त्वा॒ ख्षेमा॑य त्वा र॒य्यै त्वा॒ पोषा॑य त्वा पृथि॒व्यै त्वा॒न्तरि॑ख्षाय त्वा दि॒वे त्वा॑ स॒ते त्वास॑ते त्वा॒द्भ्यस्त्वौष॑धीभ्यस्त्वा॒ विश्वेभ्यस्त्वा भू॒तेभ्यः॑ ।। [40]
7.1.12.0
रन्ति॒स्स्वाहा॒ द्वावि॑शतिश्च ।।12।।
7.1.12.1
वि॒भूर्मा॒त्रा प्र॒भूः पि॒त्राश्वो॑ऽसि॒ हयो॒ऽस्यत्यो॑ऽसि॒ नरो॒ऽस्यर्वा॑सि॒ सप्ति॑रसि वा॒ज्य॑सि॒ वृषा॑सि नृ॒मणा॑ असि॒ ययु॒र्नामास्यादि॒त्याना॒म्पत्वान्वि॑ह्य॒ग्नये॒ स्वाहा॒ स्वाहेन्द्रा॒ग्निभ्या॒॒ स्वाहा प्र॒जाप॑तये॒ स्वाहा॒ विश्वेभ्यो दे॒वेभ्यः॒ स्वाहा॒ सर्वाभ्यो दे॒वेताभ्य इ॒ह धृतिः॒ स्वाहे॒ह विधृ॑तिः॒ स्वाहे॒ह रन्तिः॒ स्वाहे॒ह रम॑तिः॒ स्वाहा॒ भूर॑सि भु॒वे त्वा॒ भव्या॑य त्वा भविष्य॒ते त्वा॒ विश्वेभ्यस्त्वा भू॒तेभ्यो॒ देवा॑ आशापाला ए॒तं दे॒वेभ्योऽश्व॒म्मेधा॑य॒ प्रोख्षि॑तं गोपायत ।। [41]
7.1.13.0
आय॑ना॒योत्त॑रमा॒पला॑यिताय॒ षड्वि॑शतिः ।। 13 ।।
7.1.13.1
आय॑नाय॒ स्वाहा॒ प्राय॑णाय॒ स्वाहोद्द्रा॒वाय॒ स्वाहोद्द्रु॑ताय॒ स्वाहा॑ शूका॒राय॒ स्वाहा॒ शूकृ॑ताय॒ स्वाहा॒ पला॑यिताय॒ स्वाहा॒ऽऽपला॑यिताय॒ स्वाहा॒ऽऽवल्ग॑ते॒ स्वाहा॑ परा॒वल्ग॑ते॒ स्वाहा॑ऽऽय॒ते स्वाहा प्रय॒ते स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [42]
7.1.14.0
Wrt srpton ॑out ॒nuv॒k॒
7.1.14.1
अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑ वा॒यवे॒ स्वाहा॒पाम्मोदा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒ स्वाहेन्द्रा॑य॒ स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहा॑ मि॒त्राय॒ स्वाहा॒ वरु॑णाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। 43 ।।
7.1.15.0
Wrt srpton ॑out ॒nuv॒k॒
7.1.15.1
पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑ख्षाय॒ स्वाहा॑ दि॒वे स्वाहा॒ सूर्या॑य॒ स्वाहा॑ च॒न्द्रम॑से॒ स्वाहा॒ नख्ष॑त्रेभ्यः॒ स्वाहा॒ प्राच्यै॑ दि॒शे स्वाहा॒ दख्षि॑णायै दि॒शे स्वाहा प्र॒तीच्यै॑ दि॒शे स्वाहोदीच्यै दि॒शे स्वाहो॒र्ध्वायै॑ दि॒शे स्वाहा॑ दि॒ग्भ्यः स्वाहा॑ऽ- वान्तरदि॒शाभ्यः॒ स्वाहा॒ समाभ्यः॒ स्वाहा॑ श॒रद्भ्यः॒ स्वाहा॑ऽहोरा॒त्रेभ्यः॒ स्वाहाऽर्धमा॒सेभ्यः॒ स्वाहा॒ मासेभ्यः॒ स्वाह॒र्तुभ्यः॒ स्वाहा॑ संवथ्स॒राय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। 44 ।।
7.1.16.0
Wrt srpton ॑out ॒nuv॒k॒
7.1.16.1
अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॑ पू॒ष्णे स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहा॒ऽपाम्मोदा॑य॒ स्वाहा॑ वा॒यवे॒ स्वाहा॑ मि॒त्राय॒ स्वाहा॒ वरु॑णाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। 45 ।।
7.1.17.0
Wrt srpton ॑out ॒nuv॒k॒
7.1.17.1
पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑ख्षाय॒ स्वाहा॑ दि॒वे स्वाहा॒ऽग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॒ सूर्या॑य॒ स्वाहा॑ च॒न्द्रम॑से॒ स्वाहाऽह्ने॒ स्वाहा॒ रात्रि॑यै॒ स्वाह॒र्जवे॒ स्वाहा॑ सा॒धवे॒ स्वाहा॑ सुख्षि॒त्यै स्वाहा ख्षु॒धे स्वाहा॑ऽऽशिति॒म्ने स्वाहा॒ रोगा॑य॒ स्वाहा॑ हि॒माय॒ स्वाहा॑ शी॒ताय॒ स्वाहा॑ऽऽत॒पाय॒ स्वाहाऽर॑ण्याय॒ स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। 46 ।।
7.1.18.0
Wrt srpton ॑out ॒nuv॒k॒
7.1.18.1
भुवो॑ दे॒वानां॒ कर्म॑णा॒पस॒र्तस्य॑ प॒थ्या॑सि॒ वसु॑भिर्दे॒वेभि॑र्दे॒वत॑या गाय॒त्रेण॑ त्वा॒ छन्द॑सा युनज्मि वस॒न्तेन॑ त्व॒र्तुना॑ ह॒विषा॑ दीख्षयामि रु॒द्रेभि॑र्दे॒वेभि॑र्दे॒वत॑या॒ त्रैष्टु॑भेन त्वा॒ छन्द॑सा युनज्मि ग्री॒ष्मेण॑ त्व॒र्तुना॑ ह॒विषा॑ दीख्षयाम्यादि॒त्येभि॑- र्दे॒वेभि॑र्दे॒वत॑या॒ जाग॑तेन त्वा॒ छन्द॑सा युनज्मि व॒ऱ्षाभि॑स्त्व॒र्तुना॑ ह॒विषा॑ दीख्षयामि॒ विश्वे॑भिर्दे॒वेभि॑र्दे॒वत॒यानु॑ष्टुभेन त्वा॒ छन्द॑सा युनज्मि [47]
7.1.18.2
श॒रदा त्व॒र्तुना॑ ह॒विषा॑ दीख्षया॒म्यङ्गि॑रोभिर्दे॒वेभि॑र्दे॒वत॑या॒ पाङ्क्ते॑न त्वा॒ छन्द॑सा युनज्मि हेमन्तशिशि॒राभ्यां त्व॒र्तुना॑ ह॒विषा॑ दीख्षया॒म्याहं दी॒ख्षाम॑रुहमृ॒तस्य॒ पत्नीं गाय॒त्रेण॒ छन्द॑सा॒ ब्रह्म॑णा च॒र्त स॒त्ये॑ऽधा स॒त्यमृ॒ते॑ऽधाम् । म॒हीमू॒ षु सु॒त्रामा॑णमि॒ह धृतिः॒ स्वाहे॒ह विधृ॑तिः॒ स्वाहे॒ह रन्तिः॒ स्वाहे॒ह रम॑तिः॒ स्वाहा ।। 48 ।।
7.1.19.0
Wrt srpton ॑out ॒nuv॒k॒
7.1.19.1
ई॒ङ्का॒राय॒ स्वाहेङ्कृ॑ताय॒ स्वाहा॒ क्रन्द॑ते॒ स्वाहा॑ऽव॒क्रन्द॑ते॒ स्वाहा॒ प्रोथ॑ते॒ स्वाहा प्र॒प्रोथ॑ते॒ स्वाहा॑ ग॒न्धाय॒ स्वाहा घ्रा॒ताय॒ स्वाहा प्रा॒णाय॒ स्वाहा व्या॒नाय॒ स्वाहा॑ऽपा॒नाय॒ स्वाहा॑ संदी॒यमा॑नाय॒ स्वाहा॒ संदि॑ताय॒ स्वाहा॑ विचृ॒त्यमा॑नाय॒ स्वाहा॒ विचृ॑त्ताय॒ स्वाहा॑ पलायि॒ष्यमा॑णाय॒ स्वाहा॒ पला॑यिताय॒ स्वाहो॑परस्य॒ते स्वाहोप॑रताय॒ स्वाहा॑ निवेख्ष्य॒ते स्वाहा॑ निवि॒शमा॑नाय॒ स्वाहा॒ निवि॑ष्टाय॒ स्वाहा॑ निषथ्स्य॒ते स्वाहा॑ नि॒षीद॑ते॒ स्वाहा॒ निष॑ण्णाय॒ स्वाहा॑ [49]
7.1.19.2
आ॒सि॒ष्य॒ते स्वाहाऽऽसी॑नाय॒ स्वाहा॑ऽऽसि॒ताय॒ स्वाहा॑ निपथ्स्य॒ते स्वाहा॑ नि॒पद्य॑मानाय॒ स्वाहा॒ निप॑न्नाय॒ स्वाहा॑ शयिष्य॒ते स्वाहा॒ शया॑नाय॒ स्वाहा॑ शयि॒ताय॒ स्वाहा॑ सम्मीलिष्य॒ते स्वाहा॑ स॒म्मील॑ते॒ स्वाहा॒ सम्मी॑लिताय॒ स्वाहा स्वप्स्य॒ते स्वाहा स्वप॒ते स्वाहा॑ सु॒प्ताय॒ स्वाहा प्रभोथ्स्य॒ते स्वाहा प्र॒बुध्य॑मानाय॒ स्वाहा॒ प्रबु॑द्धाय॒ स्वाहा॑ जागरिष्य॒ते स्वाहा॒ जाग्र॑ते॒ स्वाहा॑ जागरि॒ताय॒ स्वाहा॒ शुश्रू॑षमाणाय॒ स्वाहा॑ शृण्व॒ते स्वाहा श्रु॒ताय॒ स्वाहा॑ वीख्षिष्य॒ते स्वाहा [50]
7.1.19.3
वीख्ष॑माणाय॒ स्वाहा॒ वीख्षि॑ताय॒ स्वाहा॑ सहास्य॒ते स्वाहा॑ स॒ञ्जिहा॑नाय॒ स्वाहो॒ज्जिहा॑नाय॒ स्वाहा॑ विवर्थ्स्य॒ते स्वाहा॑ वि॒वर्त॑मानाय॒ स्वाहा॒ विवृ॑त्ताय॒ स्वाहोत्थास्य॒ते स्वाहो॒त्तिष्ठ॑ते॒ स्वाहोत्थि॑ताय॒ स्वाहा॑ विधविष्य॒ते स्वाहा॑ विधून्वा॒नाय॒ स्वाहा॒ विधू॑ताय॒ स्वाहोत्क्रस्य॒ते स्वाहो॒त्क्राम॑ते॒ स्वाहोत्क्रान्ताय॒ स्वाहा॑ चंक्रमिष्य॒ते स्वाहा॑ चंक्र॒म्यमा॑णाय॒ स्वाहा॑ चंक्रमि॒ताय॒ स्वाहा॑ कण्डूयिष्य॒ते स्वाहा॑ कण्डू॒यमा॑नाय॒ स्वाहा॑ कण्डूयि॒ताय॒ स्वाहा॑ निकषिष्य॒ते स्वाहा॑ नि॒कष॑माणाय॒ स्वाहा॒ निक॑षिताय॒ स्वाहा॒ यदत्ति॒ तस्मै॒ स्वाहा॒ यत्पिब॑ति॒ तस्मै॒ स्वाहा॒ यन्मेह॑ति॒ तस्मै॒ स्वाहा॒ यच्छकृ॑त्क॒रोति॒ तस्मै॒ स्वाहा॒ रेत॑से॒ स्वाहा प्र॒जाभ्यः॒ स्वाहा प्रजन॑नाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [51]
7.1.20.0
Wrt srpton ॑out ॒nuv॒k॒
7.1.20.1
अ॒ग्नये॒ स्वाहा॑ वा॒यवे॒ स्वाहा॒ सूर्या॑य॒ स्वाह॒र्तम॑स्यृ॒तस्य॒र्तम॑सि स॒त्यम॑सि स॒त्यस्य॑ स॒त्यम॑स्यृ॒तस्य॒ पन्था॑ असि दे॒वानां छा॒यामृ॑तस्य॒ नाम॒ तथ्स॒त्यं यत्त्वम्प्र॒जाप॑ति॒रस्यधि॒ यद॑स्मिन्वा॒जिनी॑व॒ शुभः॒ स्पर्ध॑न्ते॒ दिवः॒ सूर्ये॑ण॒ विशो॒ऽपो वृ॑णा॒नः प॑वते क॒व्यन्प॒शुं न गो॒पा इर्यः॒ परि॑ज्मा ।। 52 ।।
7.2.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता सप्तमकाण्डे द्वितीयः प्रश्नः ।।
7.2.0.0
Wrt srpton ॑out Pr॒sn॒
7.2.1.0
पृ॒ष्ठानि॑ सप्तद॒शः सु॑व॒र्गो ज॑यन्ति य॒दैका॑दश च ।।1।।
7.2.1.1
सा॒ध्या वै दे॒वाः सु॑व॒र्गका॑मा ए॒त ष॑ड्रा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै ते सु॑व॒र्गं लो॒कमा॑य॒न््य ए॒वं वि॒द्वासः॑ षड्रा॒त्रमास॑ते सुव॒र्गमे॒व लो॒कं य॑न्ति देवस॒त्त्रं वै ष॑ड्रा॒त्रः प्र॒त्यख्ष॒॒ ह्ये॑तानि॑ पृ॒ष्ठानि॒ य ए॒वं वि॒द्वासः॑ षड्रा॒त्रमास॑ते सा॒ख्षादे॒व दे॒वता॑ अ॒भ्यारो॑हन्ति षड्रा॒त्रो भ॑वति॒ षड्वा ऋ॒तवः॒ षट्पृ॒ष्ठानि॑ [1]
7.2.1.2
पृ॒ष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तुभिः॑ संवथ्स॒रन्ते सं॑वथ्स॒र ए॒व प्रति॑ तिष्ठन्ति बृहद्रथन्त॒राभ्यां यन्ती॒यं वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्याञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं लो॒कं य॑न्ति त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ ए॒वाव॑ रुन्धते पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्धते सप्तद॒शः [2]
7.2.1.3
भ॒व॒त्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायन्त एकवि॒॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्द॑धते त्रिण॒वो भ॑वति॒ विजि॑त्यै त्रयस्त्रि॒॒शो भ॑वति॒ प्रति॑ष्ठित्यै सदोहविर्धा॒निन॑ ए॒तेन॑ षड्रा॒त्रेण॑ यजेर॒न्नाश्व॑त्थी हवि॒र्धानं॒ चाग्नीध्रं च भवत॒स्तद्धि सु॑व॒र्ग्य॑ञ्च॒क्रीव॑ती भवतः सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्या उ॒लूख॑लबुध्नो॒ यूपो॑ भवति॒ प्रति॑ष्ठित्यै॒ प्राञ्चो॑ यान्ति॒ प्राङि॑व॒ हि सु॑व॒र्गः [3]
7.2.1.4
लो॒कः सर॑स्वत्या यान्त्ये॒ष वै दे॑व॒यानः॒ पन्था॒स्तमे॒वान्वारो॑हन्त्या॒क्रोश॑न्तो या॒न्त्यव॑र्तिमे॒वान्यस्मि॑न्प्रति॒षज्य॑ प्रति॒ष्ठां ग॑च्छन्ति य॒दा दश॑ श॒तं कु॒र्वन्त्यथैक॑मु॒त्थान॑ श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्ति य॒दा श॒त स॒हस्रं॑ कु॒र्वन्त्यथैक॑मु॒त्थान॑ स॒हस्र॑सम्मितो॒ वा अ॒सौ लो॒को॑ऽमुमे॒व लो॒कम॒भि ज॑यन्ति य॒दैषाम्प्र॒मीये॑त य॒दा वा॒ जीये॑र॒न्नथैक॑मु॒त्थान॒न्तद्धि ती॒र्थम् ।। [4]
7.2.2.0
तेज॑ उपे॒युः प्र॒त्यख्ष॒न्द्विच॑त्वारिशच्च ।।2।।
7.2.2.1
कु॒सु॒रु॒बिन्द॒ औद्दा॑लकिरकामयत पशु॒मान्थ्स्या॒मिति॒ स ए॒त स॑प्तरा॒त्रमाह॑र॒त्तेना॑यजत॒ तेन॒ वै स याव॑न्तो ग्रा॒म्याः प॒शव॒स्तानवा॑रुन्द्ध॒ य ए॒वं वि॒द्वान्थ्स॑प्तरा॒त्रेण॒ यज॑ते॒ याव॑न्त ए॒व ग्रा॒म्याः प॒शव॒स्ताने॒वाव॑ रुन्द्धे सप्तरा॒त्रो भ॑वति स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्तार॒ण्याः स॒प्त छन्दा॑स्यु॒भय॒स्याव॑रुद्ध्यै त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेजः॑ [5]
7.2.2.2
ए॒वाव॑ रुन्द्धे पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्द्धे सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायत एकवि॒॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्ध॑त्ते त्रिण॒वो भ॑वति॒ विजि॑त्यै पञ्चवि॒॒शोऽग्निष्टो॒मो भ॑वति प्र॒जाप॑ते॒राप्त्यै॑ महाव्र॒तवा॑न॒न्नाद्य॒स्याव॑रुद्ध्यै विश्व॒जिथ्सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै॒ यत्प्र॒त्यख्ष॒म्पूर्वे॒ष्वहः॑सु पृ॒ष्ठान्यु॑पे॒युः प्र॒त्यख्षम् [6]
7.2.2.3
वि॒श्व॒जिति॒ यथा॑ दु॒ग्धामु॑प॒सीद॑त्ये॒वमु॑त्त॒ममहः॑ स्या॒न्नैक॑रा॒त्रश्च॒न स्याद्बृहद्रथन्त॒रे पूर्वे॒ष्वहः॒सूप॑ यन्ती॒यं वाव र॑थंत॒रम॒सौ बृ॒हदा॒भ्यामे॒व न य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति॒ यत्प्र॒त्यख्षं॑ विश्व॒जिति॑ पृ॒ष्ठान्यु॑प॒यन्ति॒ यथा॒ प्रत्तां दु॒हे ता॒दृगे॒व तत् ।। [7]
7.2.3.0
दि॒ग्भ्य ए॒व ब्र॑ह्मवर्च॒समव॑रुन्धे॒ऽभिजि॑त्यै ।। 3।।
7.2.3.1
बृह॒स्पति॑रकामयत ब्रह्मवर्च॒सी स्या॒मिति॒ स ए॒तम॑ष्टरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै स ब्र॑ह्मवर्च॒स्य॑भव॒द्य ए॒वं वि॒द्वान॑ष्टरा॒त्रेण॒ यज॑ते ब्रह्मवर्च॒स्ये॑व भ॑वत्यष्टरा॒त्रो भ॑वत्य॒ष्टाख्ष॑रा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सम्गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुन्द्धेऽष्टरा॒त्रो भ॑वति॒ चत॑स्रो॒ वै दिश॒श्चत॑स्रोऽवान्तरदि॒शा दि॒ग्भ्य ए॒व ब्र॑ह्मवर्च॒समव॑ रुन्द्धे [8]
7.2.3.2
त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ ए॒वाव॑ रुन्द्धे पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्द्धे सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायत एकवि॒॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्ध॑त्ते त्रिण॒वो भ॑वति॒ विजि॑त्यै त्रयस्त्रि॒॒शो भ॑वति॒ प्रति॑ष्ठित्यै पञ्चवि॒॒शोऽग्निष्टो॒मो भ॑वति प्र॒जाप॑ते॒राप्त्यै॑ महाव्र॒तवा॑न॒न्नाद्य॒स्याव॑रुद्ध्यै विश्व॒जिथ्सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै ।। [9]
7.2.4.0
कल्प॑न्ते प्र॒जाना॒न्त्रय॑स्त्रिशच्च ।।4।।
7.2.4.1
प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ताः सृ॒ष्टाः ख्षुधं॒ न्या॑य॒न्थ्स ए॒तं न॑वरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै प्र॒जाभ्यो॑ऽ कल्पत॒ यऱ्हि॑ प्र॒जाः ख्षुधं॑ नि॒गच्छे॑यु॒स्तऱ्हि॑ नवरा॒त्रेण॑ यजेते॒मे हि वा ए॒तासां लो॒का अकॢ॑प्ता॒ अथै॒ताः ख्षुधं॒ नि ग॑च्छन्ती॒माने॒वाभ्यो॑ लो॒कान्क॑ल्पयति॒ तान्कल्प॑मानान्प्र॒जाभ्योऽनु॑ कल्पते॒ कल्प॑न्ते [10]
7.2.4.2
अ॒स्मा॒ इ॒मे लो॒का ऊर्ज॑म्प्र॒जासु॑ दधाति त्रिरा॒त्रेणै॒वेमं लो॒कं क॑ल्पयति त्रिरा॒त्रेणा॒न्तरि॑ख्षं त्रिरा॒त्रेणा॒मुं लो॒कं यथा॑ गु॒णे गु॒णम॒न्वस्य॑त्ये॒वमे॒व तल्लो॒के लो॒कमन्व॑स्यति॒ धृत्या॒ अशि॑थिलम्भावाय॒ ज्योति॒र्गौरायु॒रिति॑ ज्ञा॒ताः स्तोमा॑ भवन्ती॒यं वाव ज्योति॑र॒न्तरि॑ख्षं॒ गौर॒सावायु॑रे॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठन्ति॒ ज्ञात्रं॑ प्र॒जानाम् [11]
7.2.4.3
ग॒च्छ॒ति॒ न॒व॒रा॒त्रो भ॑वत्यभिपू॒र्वमे॒वास्मि॒न्तेजो॑ दधाति॒ यो ज्योगा॑मयावी॒ स्याथ्स न॑वरा॒त्रेण॑ यजेत प्रा॒णा हि वा ए॒तस्याधृ॑ता॒ अथै॒तस्य॒ ज्योगा॑मयति प्रा॒णाने॒वास्मि॑न्दाधारो॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व ।। [12]
7.2.5.0
प्रा॒जा॒प॒त्यो वा ए॒ष य॒ज्ञो यद्द॑शरा॒त्रस्त्रि॑क॒कुद्वा ए॒ता वै जा॑यत॒ एक॑त्रिशच्च ।।5।।
7.2.5.1
प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स ए॒तं दश॑होतारमपश्य॒त्तम॑जुहो॒त्तेन॑ दशरा॒त्रम॑सृजत॒ तेन॑ दशरा॒त्रेण॒ प्राजा॑यत दशरा॒त्राय॑ दीख्षि॒ष्यमा॑णो॒ दश॑होतारं जुहुया॒द्दश॑होत्रै॒व द॑शरा॒त्र सृ॑जते॒ तेन॑ दशरा॒त्रेण॒ प्र जा॑यते वैरा॒जो वा ए॒ष य॒ज्ञो यद्द॑शरा॒त्रो य ए॒वं वि॒द्वान्द॑शरा॒त्रेण॒ यज॑ते वि॒राज॑मे॒व ग॑च्छति प्राजाप॒त्यो वा ए॒ष य॒ज्ञो यद्द॑शरा॒त्रः [13]
7.2.5.2
य ए॒वं वि॒द्वान्द॑शरा॒त्रेण॒ यज॑ते॒ प्रैव जा॑यत॒ इन्द्रो॒ वै स॒दृङ्दे॒वता॑भिरासी॒त्स न व्या॒वृत॑मगच्छ॒त्स प्र॒जाप॑ति॒मुपा॑धाव॒त् तस्मा॑ ए॒तं द॑शरा॒त्रम्प्राय॑च्छ॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै सोऽन्याभि॑र्दे॒वता॑भिर्व्या॒वृत॑मगच्छ॒द्य ए॒वं वि॒द्वान्द॑शरा॒त्रेण॒ यज॑ते व्या॒वृत॑मे॒व पा॒प्मना॒ भ्रातृ॑व्येण गच्छति त्रिक॒कुद्वै [14]
7.2.5.3
ए॒ष य॒ज्ञो यद्द॑शरा॒त्रः क॒कुत्प॑ञ्चद॒शः क॒कुदे॑कवि॒॒शः क॒कुत्त्र॑यस्त्रि॒॒शो य ए॒वं वि॒द्वान्द॑शरा॒त्रेण॒ यज॑ते त्रिक॒कुदे॒व स॑मा॒नानाम्भवति॒ यज॑मानः पञ्चद॒शो यज॑मान एकवि॒॒शो यज॑मानस्त्रयस्त्रि॒॒शः पुर॒ इत॑रा अभिच॒र्यमा॑णो दशरा॒त्रेण॑ यजेत देवपु॒रा ए॒व पर्यू॑हते॒ तस्य॒ न कुत॑श्च॒नोपाव्या॒धो भ॑वति॒ नैन॑मभि॒चरन्थ्स्तृणुते देवासु॒राः संय॑त्ता आस॒न्ते दे॒वा ए॒ताः [15]
7.2.5.4
दे॒व॒पु॒रा अ॑पश्य॒न््यद्द॑शरा॒त्रस्ताः पर्यौ॑हन्त॒ तेषां॒ न कुत॑श्च॒नोपाव्या॒धो॑ऽभव॒त्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यो भ्रातृ॑व्यवा॒न्थ्स्याथ्स द॑शरा॒त्रेण॑ यजेत देवपु॒रा ए॒व पर्यू॑हते॒ तस्य॒ न कुत॑श्च॒नोपाव्या॒धो भ॑वति॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यो भवति॒ स्तोमः॒ स्तोम॒स्योप॑स्तिर्भवति॒ भ्रातृ॑व्यमे॒वोप॑स्तिं कुरुते जा॒मि वै [16]
7.2.5.5
ए॒तत्कु॑र्वन्ति॒ यज्ज्याया॑स॒॒ स्तोम॑मु॒पेत्य॒ कनी॑यासमुप॒यन्ति॒ यद॑ग्निष्टोमसा॒मान्य॒वस्ताच्च प॒रस्ताच्च॒ भव॒न्त्यजा॑मित्वाय त्रि॒वृद॑ग्निष्टो॒मोऽग्नि॒ष्टुदाग्ने॒यीषु॑ भवति॒ तेज॑ ए॒वाव॑ रुन्द्धे पञ्चद॒श उ॒क्थ्य॑ ऐ॒न्द्रीष्वि॑न्द्रि॒यमे॒वाव॑ रुन्द्धे त्रि॒वृद॑ग्निष्टो॒मो वैश्वदे॒वीषु॒ पुष्टि॑मे॒वाव॑ रुन्द्धे सप्तद॒शोऽग्निष्टो॒मः प्रा॑जाप॒त्यासु॑ तीव्रसो॒मोऽन्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायते [17]
7.2.5.6
ए॒क॒वि॒॒श उ॒क्थ्यः॑ सौ॒रीषु॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्ध॑त्ते सप्तद॒शोऽग्निष्टो॒मः प्रा॑जाप॒त्यासू॑पह॒व्य॑ उपह॒वमे॒व ग॑च्छति त्रिण॒वाव॑ग्निष्टो॒माव॒भित॑ ऐ॒न्द्रीषु॒ विजि॑त्यै त्रयस्त्रि॒॒श उ॒क्थ्यो॑ वैश्वदे॒वीषु॒ प्रति॑ष्ठित्यै विश्व॒जिथ्सर्व॑पृष्ठोऽ तिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै ।। [18]
7.2.6.0
तस्माद्गाय॒त्र्येका॒न्नप॑ञ्चा॒शच्च॑ ।।6।।
7.2.6.1
ऋ॒तवो॒ वै प्र॒जाका॑माः प्र॒जां नावि॑न्दन्त॒ ते॑ऽकामयन्त प्र॒जा सृ॑जेमहि प्र॒जामव॑ रुन्धीमहि प्र॒जां वि॑न्देमहि प्र॒जाव॑न्तः स्या॒मेति॒ त ए॒तमे॑कादशरा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै ते प्र॒जाम॑सृजन्त प्र॒जामवा॑रुन्धत प्र॒जाम॑विन्दन्त प्र॒जाव॑न्तोऽभव॒न्त ऋ॒तवो॑ऽभव॒न्तदार्त॒वाना॑मार्तव॒त्वमृ॑तू॒नां वा ए॒ते पु॒त्रास्तस्मात् [19]
7.2.6.2
आ॒र्त॒वा उ॑च्यन्ते॒ य ए॒वं वि॒द्वास॑ एकादशरा॒त्रमास॑ते प्र॒जामे॒व सृ॑जन्ते प्र॒जामव॑ रुन्धते प्र॒जां वि॑न्दन्ते प्र॒जाव॑न्तो भवन्ति॒ ज्योति॑रतिरा॒त्रो भ॑वति॒ ज्योति॑रे॒व पु॒रस्ताद्दधते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒ पृष्ठ्यः॑ षड॒हो भ॑वति॒ षड्वा ऋ॒तवः॒ षट्पृ॒ष्ठानि॑ पृ॒ष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तुभिः॑ संवथ्स॒रन्ते सं॑वथ्स॒र ए॒व प्रति॑ तिष्ठन्ति चतुर्वि॒॒शो भ॑वति॒ चतु॑र्विशत्यख्षरा गाय॒त्री [20]
7.2.6.3
गा॒य॒त्रम्ब्र॑ह्मवर्च॒सङ्गा॑यत्रि॒यामे॒व ब्र॑ह्मवर्च॒से प्रति॑ तिष्ठन्ति चतुश्चत्वारि॒॒शो भ॑वति॒ चतु॑श्चत्वारिशदख्षरा त्रि॒ष्टुगि॑न्द्रि॒यं त्रि॒ष्टुप्त्रि॒ष्टुभ्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्त्यष्टाचत्वारि॒॒शो भ॑वत्य॒ष्टाच॑त्वारिशदख्षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒ जग॑त्यामे॒व प॒शुषु॒ प्रति॑ तिष्ठन्त्येकादशरा॒त्रो भ॑वति॒ पञ्च॒ वा ऋ॒तव॑ आर्त॒वाः पञ्च॒र्तुष्वे॒वार्त॒वेषु॑ संवथ्स॒रे प्र॑ति॒ष्ठाय॑ प्र॒जामव॑ रुन्धतेऽतिरा॒त्राव॒भितो॑ भवतः प्र॒जायै॒ परि॑गृहीत्यै ।। [21]
7.2.7.0
प्र॒मीये॑त मनु॒ष्य॑ ऋध्यते॒ यस्य॑ पि॒ता पि॑ताम॒हः पुण्यो॒ वाग्वा ए॒व पू॒र्णान्ग्रहा॒न्पञ्च॑विशतिश्च ।।7।।
7.2.7.1
ऐ॒न्द्र॒वा॒य॒वाग्रान्गृह्णीया॒द्यः का॒मये॑त यथापू॒र्वम्प्र॒जाः क॑ल्पेर॒न्निति॑ य॒ज्ञस्य॒ वै कॢप्ति॒मनु॑ प्र॒जाः क॑ल्पन्ते य॒ज्ञस्याकॢ॑प्ति॒मनु॒ न क॑ल्पन्ते यथापू॒र्वमे॒व प्र॒जाः क॑ल्पयति॒ न ज्याया॑सं॒ कनी॑या॒नति॑ क्रामत्यैन्द्रवाय॒वाग्रान्गृह्णीयादामया॒विनः॑ प्रा॒णेन॒ वा ए॒ष व्यृ॑ध्यते॒ यस्या॒मय॑ति प्रा॒ण ऐन्द्रवाय॒वः प्रा॒णेनै॒वैन॒॒ सम॑र्धयति मैत्रावरु॒णाग्रान्गृह्णीर॒न््येषां दीख्षि॒तानाम्प्र॒मीये॑त [22]
7.2.7.2
प्रा॒णा॒पा॒नाभ्यां॒ वा ए॒ते व्यृ॑ध्यन्ते॒ येषां दीख्षि॒तानाम्प्र॒मीय॑ते प्राणापा॒नौ मि॒त्रावरु॑णौ प्राणापा॒नावे॒व मु॑ख॒तः परि॑ हरन्त आश्वि॒नाग्रान्गृह्णीतानुजाव॒रोऽश्विनौ॒ वै दे॒वाना॑मानुजाव॒रौ प॒श्चेवाग्र॒म्पर्यैताम॒श्विना॑वे॒तस्य॑ दे॒वता॒ य आ॑नुजाव॒रस्तावे॒वैन॒मग्र॒म्परि॑ णयतः शु॒क्राग्रान्गृह्णीत ग॒तश्रीः प्रति॒ष्ठाका॑मो॒ऽसौ वा आ॑दि॒त्यः शु॒क्र ए॒षोऽन्तोऽन्त॑म्मनु॒ष्यः॑ [23]
7.2.7.3
श्रि॒यै ग॒त्वा नि व॑र्त॒तेऽन्ता॑दे॒वान्त॒मा र॑भते॒ न ततः॒ पापी॑यान्भवति म॒न्थ्य॑ग्रान्गृह्णीताभि॒चर॑न्नार्तपा॒त्रं वा ए॒तद्यन्म॑न्थिपा॒त्रम्मृ॒त्युनै॒वैनं॑ ग्राहयति ता॒जगार्ति॒मार्च्छ॑त्याग्रय॒णाग्रान्गृह्णीत॒ यस्य॑ पि॒ता पि॑ताम॒हः पुण्यः॒ स्यादथ॒ तन्न प्राप्नु॒याद्वा॒चा वा ए॒ष इ॑न्द्रि॒येण॒ व्यृ॑ध्यते॒ यस्य॑ पि॒ता पि॑ताम॒हः पुण्यः॑ [24]
7.2.7.4
भव॒त्यथ॒ तन्न प्रा॒प्नोत्युर॑ इवै॒तद्य॒ज्ञस्य॒ वागि॑व॒ यदाग्रय॒णो वा॒चैवैन॑मिन्द्रि॒येण॒ सम॑र्धयति॒ न ततः॒ पापी॑यान्भव- त्यु॒क्थ्याग्रान्गृह्णीताभिच॒र्यमा॑णः॒ सर्वे॑षां॒ वा ए॒तत्पात्रा॑णामिन्द्रि॒यं यदु॑क्थ्यपा॒त्र सर्वे॑णै॒वैन॑मिन्द्रि॒येणाति॒ प्र यु॑ङ्क्ते॒ सर॑स्वत्य॒भि नो॑ नेषि॒ वस्य॒ इति॑ पुरो॒रुचं॑ कुर्या॒द्वाग्वै [25]
7.2.7.5
सर॑स्वती वा॒चैवैन॒मति॒ प्र यु॑ङ्क्ते॒ मा त्वत्ख्षेत्रा॒ण्यर॑णानि ग॒न्मेत्या॑ह मृ॒त्योर्वै ख्षेत्रा॒ण्यर॑णानि॒ तेनै॒व मृ॒त्योः ख्षेत्रा॑णि॒ न ग॑च्छति पू॒र्णान्ग्रहान्गृह्णीयादामया॒विनः॑ प्रा॒णान््वा ए॒तस्य॒ शुगृ॑च्छति॒ यस्या॒मय॑ति प्रा॒णा ग्रहाः प्रा॒णाने॒वास्य॑ शु॒चो मु॑ञ्चत्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व पू॒र्णान्ग्रहान्गृह्णीया॒द्यऱ्हि॑ प॒र्जन्यो॒ न वऱ्षेत्प्रा॒णान््वा ए॒तऱ्हि॑ प्र॒जाना॒॒ शुगृ॑च्छति॒ यऱ्हि॑ प॒र्जन्यो॒ न॒ वऱ्ष॑ति प्रा॒णा ग्रहाः प्रा॒णाने॒व प्र॒जाना॑ शु॒चो मु॑ञ्चति ता॒जक्प्र व॑ऱ्षति ।। [26]
7.2.8.0
ए॒तद्वै प॑ञ्च॒मेऽह॒न्त्रैष्टु॑भ ए॒तद्गृ॑ह्यते य॒ज्ञस्य॑ प़ञ्च॒मम॒न्यस्मा॒ एक॑ञ्च ।।8।।
7.2.8.1
गा॒य॒त्रो वा ऐन्द्रवाय॒वो गा॑य॒त्रम्प्रा॑य॒णीय॒मह॒स्तस्मात्प्राय॒णीयेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति॒ त्रैष्टु॑भो॒ वै शु॒क्रस्त्रैष्टु॑भन्द्वि॒तीय॒मह॒स्तस्माद्द्वि॒तीयेऽह॑ञ्छु॒क्रो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति॒ जाग॑तो॒ वा आग्रय॒णो जाग॑तं तृ॒तीय॒मह॒स्तस्मात्तृ॒तीयेऽह॑न्नाग्रय॒णो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णात्ये॒तद्वै [27]
7.2.8.2
य॒ज्ञमा॑प॒द्यच्छन्दा॑स्या॒प्नोति॒ यदाग्रय॒णः श्वो गृ॒ह्यते॒ यत्रै॒व य॒ज्ञमदृ॑श॒न्तत॑ ए॒वैन॒म्पुनः॒ प्र यु॑ङ्क्ते॒ जग॑न्मुखो॒ वै द्वि॒तीय॑स्त्रिरा॒त्रो जाग॑त आग्रय॒णो यच्च॑तु॒र्थेऽह॑न्नाग्रय॒णो गृ॒ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णा॒त्यथो॒ स्वमे॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते॒ राथं॑तरो॒ वा ऐन्द्रवाय॒वो राथं॑तरम्पञ्च॒ममह॒स्तस्मात्पञ्च॒मेऽहन्न्॑ [28]
7.2.8.3
ऐ॒न्द्र॒वा॒य॒वो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति॒ बाऱ्ह॑तो॒ वै शु॒क्रो बाऱ्ह॑त ष॒ष्ठमह॒स्तस्मात्ष॒ष्ठेऽह॑ञ्छु॒क्रो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णात्ये॒तद्वै द्वि॒तीयं॑ य॒ज्ञमा॑प॒द्यच्छन्दा॑स्या॒प्नोति॒ यच्छु॒क्रः श्वो गृ॒ह्यते॒ यत्रै॒व य॒ज्ञमदृ॑श॒न्तत॑ ए॒वैन॒म्पुनः॒ प्र यु॑ङ्क्ते त्रि॒ष्टुङ्मु॑खो॒ वै तृ॒तीय॑स्त्रिरा॒त्रस्त्रैष्टु॑भः [29]
7.2.8.4
शु॒क्रो यथ्स॑प्त॒मेऽह॑ञ्छु॒क्रो गृ॒ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णा॒त्यथो॒ स्वमे॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते॒ वाग्वा आग्रय॒णो वाग॑ष्ट॒ममह॒स्तस्मा॑दष्ट॒मेऽह॑न्नाग्रय॒णो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति प्रा॒णो वा ऐन्द्रवाय॒वः प्रा॒णो न॑व॒ममह॒स्तस्मान्नव॒मेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णात्ये॒तत् [30]
7.2.8.5
वै तृ॒तीयं॑ य॒ज्ञमा॑प॒द्यच्छन्दा॑स्या॒प्नोति॒ यदैन्द्रवाय॒वः श्वो गृ॒ह्यते॒ यत्रै॒व य॒ज्ञमदृ॑श॒न्तत॑ ए॒वैन॒म्पुनः॒ प्र यु॒ङ्क्तेऽथो॒ स्वमे॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते प॒थो वा ए॒तेऽध्यप॑थेन यन्ति॒ येऽन्येनैन्द्रवाय॒वात्प्र॑ति॒पद्य॒न्तेऽन्तः॒ खलु॒ वा ए॒ष य॒ज्ञस्य॒ यद्द॑श॒ममह॑र्दश॒मेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते य॒ज्ञस्य॑ [31]
7.2.8.6
ए॒वान्तं॑ ग॒त्वाप॑था॒त्पन्था॒मपि॑ य॒न्त्यथो॒ यथा॒ वही॑यसा प्रति॒सारं॒ वह॑न्ति ता॒दृगे॒व तच्छन्दा॑स्य॒न्योन्यस्य॑ लो॒कम॒भ्य॑ध्याय॒न्तान्ये॒तेनै॒व दे॒वा व्य॑वाहयन्नैन्द्रवाय॒वस्य॒ वा ए॒तदा॒यत॑नं॒ यच्च॑तु॒र्थमह॒स्तस्मि॑न्नाग्रय॒णो गृ॑ह्यते॒ तस्मा॑दाग्रय॒णस्या॒यत॑ने नव॒मेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते शु॒क्रस्य॒ वा ए॒तदा॒यत॑नं॒ यत्प॑ञ्च॒मम् [32]
7.2.8.7
अह॒स्तस्मि॑न्नैन्द्रवाय॒वो गृ॑ह्यते॒ तस्मा॑दैन्द्रवाय॒वस्या॒यत॑ने सप्त॒मेऽह॑ञ्छु॒क्रो गृ॑ह्यत आग्रय॒णस्य॒ वा ए॒तदा॒यत॑नं॒ यत्ष॒ष्ठमह॒स्तस्मि॑ञ्छु॒क्रो गृ॑ह्यते॒ तस्माच्छु॒क्रस्या॒यत॑नेऽष्ट॒मेऽह॑न्नाग्रय॒णो गृ॑ह्यते॒ छन्दा॑स्ये॒व तद्वि वा॑हयति॒ प्र वस्य॑सो विवा॒हमाप्नोति॒ य ए॒वं वेदाथो॑ दे॒वताभ्य ए॒व य॒ज्ञे सं॒विदं॑ दधाति॒ तस्मा॑दि॒दमन्योन्यस्मै॑ ददाति ।। [33]
7.2.9.0
अ॒ग्नि॒ष्टो॒मौ यथ्सु॑व॒र्गल्लों॒कं प्रि॒यः प्र॒जाना॒म्पञ्च॑ च ।।9।।
7.2.9.1
प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स ए॒तं द्वा॑दशरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै स प्राजा॑यत॒ यः का॒मये॑त॒ प्र जा॑ये॒येति॒ स द्वा॑दशरा॒त्रेण॑ यजेत॒ प्रैव जा॑यते ब्रह्मवा॒दिनो॑ वदन्त्यग्निष्टो॒मप्रा॑यणा य॒ज्ञा अथ॒ कस्मा॑दतिरा॒त्रः पूर्वः॒ प्र यु॑ज्यत॒ इति॒ चख्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यद॑तिरा॒त्रौ क॒नीनि॑के अग्निष्टो॒मौ यत् [34]
7.2.9.2
अ॒ग्नि॒ष्टो॒मं पूर्व॑म्प्रयुञ्जी॒रन्ब॑हि॒र्धा क॒नीनि॑के दध्यु॒स्तस्मा॑दतिरा॒त्रः पूर्वः॒ प्र यु॑ज्यते॒ चख्षु॑षी ए॒व य॒ज्ञे धि॒त्वा म॑ध्य॒तः क॒नीनि॑के॒ प्रति॑ दधति॒ यो वै गा॑य॒त्रीं ज्योतिः॑पख्षां॒ वेद॒ ज्योति॑षा भा॒सा सु॑व॒र्गं लो॒कमे॑ति॒ याव॑ग्निष्टो॒मौ तौ प॒ख्षौ येऽन्त॑रे॒ऽष्टावु॒क्थ्याः स आ॒त्मैषा वै गा॑य॒त्री ज्योतिः॑पख्षा॒ य ए॒वं वेद॒ ज्योति॑षा भा॒सा सु॑व॒र्गं लो॒कम् [35]
7.2.9.3
ए॒ति॒ प्र॒जाप॑तिर्वा ए॒ष द्वा॑दश॒धा विहि॑तो॒ यद्द्वा॑दशरा॒त्रो याव॑तिरा॒त्रौ तौ प॒ख्षौ येऽन्त॑रे॒ऽष्टावु॒क्थ्याः स आ॒त्मा प्र॒जाप॑तिर्वावैष सन्थ्सद्ध॒ वै स॒त्त्रेण॑ स्पृणोति प्रा॒णा वै सत्प्रा॒णाने॒व स्पृ॑णोति॒ सर्वा॑सां॒ वा ए॒ते प्र॒जानाम्प्रा॒णैरा॑सते॒ ये स॒त्त्रमास॑ते॒ तस्मात्पृच्छन्ति॒ किमे॒ते स॒त्त्रिण॒ इति॑ प्रि॒यः प्र॒जाना॒मुत्थि॑तो भवति॒ य ए॒वं वेद॑ ।। [36]
7.2.10.0
अय॑च्छ॒दधि॑ रभते द्वादशा॒हेन॑ च॒त्वारि॑ च ।।10।।
7.2.10.1
न वा ए॒षोऽन्यतो॑वैश्वानरः सुव॒र्गाय॑ लो॒काय॒ प्राभ॑वदू॒र्ध्वो ह॒ वा ए॒ष आत॑त आसी॒त्ते दे॒वा ए॒तं वैश्वान॒रं पर्यौ॑हन्थ्सुव॒र्गस्य॑ लो॒कस्य॒ प्रभूत्या ऋ॒तवो॒ वा ए॒तेन॑ प्र॒जाप॑तिमयाजय॒न्तेष्वार्ध्नो॒दधि॒ तदृ॒ध्नोति॑ ह॒ वा ऋ॒त्विख्षु॒ य ए॒वं वि॒द्वान्द्वा॑दशा॒हेन॒ यज॑ते॒ तेऽस्मिन्नैच्छन्त॒ स रस॒मह॑ वस॒न्ताय॒ प्राय॑च्छत् [37]
7.2.10.2
यवं॑ ग्री॒ष्मायौष॑धीर्व॒ऱ्षाभ्यो व्री॒हीञ्छ॒रदे॑ माषति॒लौ हे॑मन्तशिशि॒राभ्या॒न्तेनेन्द्र॑म्प्र॒जाप॑तिरयाजय॒त्ततो॒ वा इन्द्र॒ इन्द्रो॑ऽभव॒त्तस्मा॑दाहुरानुजाव॒रस्य॑ य॒ज्ञ इति॒ स ह्ये॑तेनाग्रेऽय॑जतै॒ष ह॒ वै कु॒णप॑मत्ति॒ यः स॒त्त्रे प्र॑तिगृ॒ह्णाति॑ पुरुषकुण॒पम॑श्वकुण॒पङ्गौर्वा अन्न॒य्येँन॒ पात्रे॒णान्न॒म्बिभ्र॑ति॒ यत्तन्न नि॒र्णेनि॑जति॒ ततोऽधि॑ [38]
7.2.10.3
मलं॑ जायत॒ एक॑ ए॒व य॑जे॒तैको॒ हि प्र॒जाप॑ति॒रार्ध्नो॒द्द्वाद॑श॒ रात्रीर्दीख्षि॒तः स्या॒द्द्वाद॑श॒ मासाः संवथ्स॒रः सं॑वथ्स॒रः प्र॒जाप॑तिः प्र॒जाप॑ति॒र्वावैष ए॒ष ह॒ त्वै जा॑यते॒ यस्तप॒सोऽधि॒ जाय॑ते चतु॒र्धा वा ए॒तास्ति॒स्रस्ति॑स्रो॒ रात्र॑यो॒ यद्द्वाद॑शोप॒सदो॒ याः प्र॑थ॒मा य॒ज्ञं ताभिः॒ सम्भ॑रति॒ या द्वि॒तीया॑ य॒ज्ञं ताभि॒रा र॑भते [39]
7.2.10.4
यास्तृ॒तीयाः॒ पात्रा॑णि॒ ताभि॒र्निर्णे॑निक्ते॒ याश्च॑तु॒र्थीरपि॒ ताभि॑रा॒त्मान॑मन्तर॒तः शु॑न्धते॒ यो वा अ॑स्य प॒शुमत्ति॑ मा॒॒स सोऽत्ति॒ यः पु॑रो॒डाश॑म्म॒स्तिष्क॒॒ स यः प॑रिवा॒पम्पुरी॑ष॒॒ स य आज्य॑म्म॒ज्जान॒॒ स यः सोम॒ स्वेद॒॒ सोऽपि॑ ह॒ वा अ॑स्य शीऱ्ष॒ण्या॑ नि॒ष्पदः॒ प्रति॑ गृह्णाति॒ यो द्वा॑दशा॒हे प्र॑तिगृ॒ह्णाति॒ तस्माद्द्वादशा॒हेन॒ न याज्य॑म्पा॒प्मनो॒ व्यावृ॑त्त्यै ।। [40]
7.2.11.0
नव॑चत्वारिशते॒ स्वाहैका॒न्नैक॑विशतिश्च ।।11।।
7.2.11.1
एक॑स्मै॒ स्वाहा॒ द्वाभ्या॒॒ स्वाहा त्रि॒भ्यः स्वाहा॑ च॒तुर्भ्यः॒ स्वाहा॑ प॒ञ्चभ्यः॒ स्वाहा॑ ष॒ड्भ्यः स्वाहा॑ स॒प्तभ्यः॒ स्वाहाऽष्टा॒भ्यः स्वाहा॑ न॒वभ्यः॒ स्वाहा॑ द॒शभ्यः॒ स्वाहै॑काद॒शभ्यः॒ स्वाहा द्वाद॒शभ्यः॒ स्वाहा त्रयोद॒शभ्यः॒ स्वाहा॑ चतुर्द॒शभ्यः॒ स्वाहा॑ पञ्चद॒शभ्यः॒ स्वाहा॑ षोड॒शभ्यः॒ स्वाहा॑ सप्तद॒शभ्यः॒ स्वाहाऽष्टाद॒शभ्यः॒ स्वाहैका॒न्न वि॑श॒त्यै स्वाहा॒ नव॑विशत्यै॒ स्वाहैका॒न्न च॑त्वारि॒॒शते॒ स्वाहा॒ नव॑चत्वारिशते॒ स्वाहैका॒न्न ष॒ष्ट्यै स्वाहा॒ नव॑षष्ट्यै॒ स्वाहैका॒न्नाशी॒त्यै स्वाहा॒ नवा॑शीत्यै॒ स्वाहैका॒न्न श॒ताय॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ द्वाभ्या॑ श॒ताभ्या॒॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [41]
7.2.12.0
एक॑स्मै त्रि॒भ्यः प॑ञ्चा॒शत् ।।12।।
7.2.12.1
एक॑स्मै॒ स्वाहा त्रि॒भ्यः स्वाहा॑ प॒ञ्चभ्यः॒ स्वाहा॑ स॒प्तभ्यः॒ स्वाहा॑ न॒वभ्यः॒ स्वाहै॑काद॒शभ्यः॒ स्वाहा त्रयोद॒शभ्यः॒ स्वाहा॑ पञ्चद॒शभ्यः॒ स्वाहा॑ सप्तद॒शभ्यः॒ स्वाहैका॒न्न वि॑श॒त्यै स्वाहा॒ नव॑विशत्यै॒ स्वाहैका॒न्न च॑त्वारि॒॒शते॒ स्वाहा॒ नव॑चत्वारिशते॒ स्वाहैका॒न्न ष॒ष्ट्यै स्वाहा॒ नव॑षष्ट्यै॒ स्वाहैका॒न्नाशी॒त्यै स्वाहा॒ नवा॑शीत्यै॒ स्वाहैका॒न्न श॒ताय॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [42]
7.2.13.0
द्वाभ्या॑म॒ष्टान॑वत्यै॒ षड्वि॑शतिः ।।13।।
7.2.13.1
द्वाभ्या॒॒ स्वाहा॑ च॒तुर्भ्यः॒ स्वाहा॑ ष॒ड्भ्यः स्वाहाऽष्टा॒भ्यः स्वाहा॑ द॒शभ्यः॒ स्वाहा द्वाद॒शभ्यः॒ स्वाहा॑ चतुर्द॒शभ्यः॒ स्वाहा॑ षोड॒शभ्यः॒ स्वाहाऽष्टाद॒शभ्यः॒ स्वाहा॑ विश॒त्यै स्वाहा॒ऽष्टान॑वत्यै॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [43]
7.2.14.0
त्रि॒भ्योऽष्टाचत्वारि॒॒शत् ।।14।।
7.2.14.1
त्रि॒भ्यः स्वाहा॑ प॒ञ्चभ्यः॒ स्वाहा॑ स॒प्तभ्यः॒ स्वाहा॑ न॒वभ्यः॒ स्वाहै॑काद॒शभ्यः॒ स्वाहा त्रयोद॒शभ्यः॒ स्वाहा॑ पञ्चद॒शभ्यः॒ स्वाहा॑ सप्तद॒शभ्यः॒ स्वाहैका॒न्न वि॑श॒त्यै स्वाहा॒ नव॑विशत्यै॒ स्वाहैका॒न्न च॑त्वारि॒॒शते॒ स्वाहा॒ नव॑चत्वारिशते॒ स्वाहैका॒न्न ष॒ष्ट्यै स्वाहा॒ नव॑षष्ट्यै॒ स्वाहैका॒न्नाशी॒त्यै स्वाहा॒ नवा॑शीत्यै॒ स्वाहैका॒न्न श॒ताय॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [44]
7.2.15.0
च॒तुर्भ्यः॒ षण्ण॑वत्यै॒ षोड॑श ।।15।।
7.2.15.1
च॒तुर्भ्यः॒ स्वाहाऽष्टा॒भ्यः स्वाहा द्वाद॒शभ्यः॒ स्वाहा॑ षोड॒शभ्यः॒ स्वाहा॑ विश॒त्यै स्वाहा॒ षण्ण॑वत्यै॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [45]
7.2.16.0
प॒ञ्चभ्यः॒ प़ञ्च॑नवत्यै॒ चतु॑र्दश ।।16।।
7.2.16.1
प॒ञ्चभ्यः॒ स्वाहा॑ द॒शभ्यः॒ स्वाहा॑ पञ्चद॒शभ्यः॒ स्वाहा॑ विश॒त्यै स्वाहा॒ पञ्च॑नवत्यै॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [46]
7.2.17.0
द॒शभ्यो॒ द्वावि॑शतिः ।।17।।
7.2.17.1
द॒शभ्यः॒ स्वाहा॑ विश॒त्यै स्वाहा त्रि॒॒शते॒ स्वाहा॑ चत्वारि॒॒शते॒ स्वाहा॑ पञ्चा॒शते॒ स्वाहा॑ ष॒ष्ट्यै स्वाहा॑ सप्त॒त्यै स्वाहा॑ऽशी॒त्यै स्वाहा॑ नव॒त्यै स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [47]
7.2.18.0
वि॒॒श॒त्यै द्वाद॑श ।।18।।
7.2.18.1
वि॒॒श॒त्यै स्वाहा॑ चत्वारि॒॒शते॒ स्वाहा॑ ष॒ष्ट्यै स्वाहा॑ऽशी॒त्यै स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [48]
7.2.19.0
प॒ञ्चा॒शते॒ द्वात्रि॑शत् ।।19।।
7.2.19.1
प॒ञ्चा॒शते॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ द्वाभ्या॑ श॒ताभ्या॒॒ स्वाहा त्रि॒भ्यः श॒तेभ्यः॒ स्वाहा॑ च॒तुर्भ्यः॑ श॒तेभ्यः॒ स्वाहा॑ प॒ञ्चभ्यः॑ श॒तेभ्यः॒ स्वाहा॑ ष॒ड्भ्यः श॒तेभ्यः॒ स्वाहा॑ स॒प्तभ्यः॑ श॒तेभ्यः॒ स्वाहाऽष्टा॒भ्यः श॒तेभ्यः॒ स्वाहा॑ न॒वभ्यः॑ श॒तेभ्यः॒ स्वाहा॑ स॒हस्रा॑य॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [49]
7.2.20.0
श॒ताया॒ष्टात्रि॑शत् ।।20।।
7.2.20.1
श॒ताय॒ स्वाहा॑ स॒हस्रा॑य॒ स्वाहा॒ऽयुता॑य॒ स्वाहा॑ नि॒युता॑य॒ स्वाहा प्र॒युता॑य॒ स्वाहाऽर्बु॑दाय॒ स्वाहा॒ न्य॑र्बुदाय॒ स्वाहा॑ समु॒द्राय॒ स्वाहा॒ मध्या॑य॒ स्वाहाऽन्ता॑य॒ स्वाहा॑ परा॒र्धाय॒ स्वाहो॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहो॑देष्य॒ते स्वाहोद्य॒ते स्वाहोदि॑ताय॒ स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [50]
7.3.0.0
प्र॒जवं॑ ब्रह्मवा॒दिनः॒ किमे॒ष वा आ॒प्त आ॑दि॒त्या उ॒भयोः प्र॒जाप॑ति॒रन्वा॑य॒न्निन्द्रो॒ वै स॒दृङ्ङिन्द्रो॒ वै शि॑थि॒लः प्र॒जाप॑तिरकामयतान्ना॒दः सा वि॒राड॒सावा॑दि॒त्योऽर्वाङ्भू॒तमा मे॒ऽग्निना॒ स्वाहा॒धिन्द॒द्भ्योऽञ्ज्ये॒ताय॑ कृ॒ष्णायौष॑धीभ्यो॒ वन॒स्पति॑भ्यो विश॒तिः ।।20।। प्र॒जवं॑ प्र॒जाप॑ति॒र्यद॑छन्दो॒मन्ते॑ हुवे सवा॒हमोष॑धीभ्यो॒ द्विच॑त्वारिशत् ।।42।। प्र॒जव॒॒ सर्व॑स्मै॒ स्वाहा ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
7.3.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता सप्तमकाण्डे तृतीयः प्रश्नः ।।
7.3.1.0
व्याह॒ स दृ॑शी॒कवोऽर्चि॒तारः॒ स एक॑ञ्च ।।1।।
7.3.1.1
प्र॒जवं॒ वा ए॒तेन॑ यन्ति॒ यद्द॑श॒ममहः॑ पापाव॒हीयं॒ वा ए॒तेन॑ भवन्ति॒ यद्द॑श॒ममह॒र्यो वै प्र॒जवं॑ य॒तामप॑थेन प्रति॒पद्य॑ते॒ यः स्था॒णु हन्ति॒ यो भ्रेषं॒ न्येति॒ स ही॑यते॒ स यो वै द॑श॒मेऽह॑न्नविवा॒क्य उ॑पह॒न्यते॒ स ही॑यते॒ तस्मै॒ य उप॑हताय॒ व्याह॒ तमे॒वान्वा॒रभ्य॒ सम॑श्ञु॒तेऽथ॒ यो व्याह॒ सः [1]
7.3.1.2
ही॒य॒ते॒ तस्माद्दश॒मेऽह॑न्नविवा॒क्य उप॑हताय॒ न व्युच्य॒मथो॒ खल्वा॑हुर्य॒ज्ञस्य॒ वै समृ॑द्धेन दे॒वाः सु॑व॒र्गं लो॒कमा॑यन््य॒ज्ञस्य॒ व्यृ॑द्धे॒नासु॑रा॒न्परा॑भावय॒न्निति॒ यत्खलु॒ वै य॒ज्ञस्य॒ समृ॑द्धं॒ तद्यज॑मानस्य॒ यद्व्यृ॑द्धं॒ तद्भ्रातृ॑व्यस्य॒ स यो वै द॑श॒मेऽह॑न्नविवा॒क्य उ॑पह॒न्यते॒ स ए॒वाति॑ रेचयति॒ ते ये बाह्या॑ दृशी॒कवः॑ [2]
7.3.1.3
स्युस्ते वि ब्रू॑यु॒र्यदि॒ तत्र॒ न वि॒न्देयु॑रन्तःसद॒साद्व्युच्य॒य्यँदि॒ तत्र॒ न वि॒न्देयु॑र्गृ॒हप॑तिना॒ व्युच्य॒न्तद्व्युच्य॑मे॒वाथ॒ वा ए॒तथ्स॑र्परा॒ज्ञिया॑ ऋ॒ग्भिः स्तु॑वन्ती॒यं वै सर्प॑तो॒ राज्ञी॒ यद्वा अ॒स्यां किं चार्च॑न्ति॒ यदा॑नृ॒चुस्तेने॒य स॑र्परा॒ज्ञी ते यदे॒व किं च॑ वा॒चानृ॒चुर्यद॒तोऽध्य॑र्चि॒तारः॑ [3]
7.3.1.4
तदु॒भय॑मा॒प्त्वाव॒रुध्योत्ति॑ष्ठा॒मेति॒ ताभि॒र्मन॑सा स्तुवते॒ न वा इ॒माम॑श्वर॒थो नाश्व॑तरीर॒थः स॒द्यः पर्याप्तुमऱ्हति॒ मनो॒ वा इ॒मा स॒द्यः पर्याप्तुमऱ्हति॒ मनः॒ परि॑भवितु॒मथ॒ ब्रह्म॑ वदन्ति॒ परि॑मिता॒ वा ऋचः॒ परि॑मितानि॒ सामा॑नि॒ परि॑मितानि॒ यजू॒॒ष्यथै॒तस्यै॒वान्तो॒ नास्ति॒ यद्ब्रह्म॒ तत्प्र॑तिगृण॒त आ च॑ख्षीत॒ स प्र॑तिग॒रः ।। [4]
7.3.2.0
शक्व॑री॒मित्येक॑चत्वारिशच्च ।।2।।
7.3.2.1
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ किं द्वा॑दशा॒हस्य॑ प्रथ॒मेनाह्न॒र्त्विजां॒ यज॑मानो वृङ्क्त॒ इति॒ तेज॑ इन्द्रि॒यमिति॒ किं द्वि॒तीये॒नेति॑ प्रा॒णान॒न्नाद्य॒मिति॒ किं तृ॒तीये॒नेति॒ त्रीनि॒माल्लोण॒कानिति॒ किं च॑तु॒र्थेनेति॒ चतु॑ष्पदः प॒शूनिति॒ किम्प॑ञ्च॒मेनेति॒ पञ्चाख्षराम्प॒ङ्क्तिमिति॒ कि ष॒ष्ठेनेति॒ षडृ॒तूनिति॒ कि स॑प्त॒मेनेति॑ स॒प्तप॑दा॒॒ शक्व॑री॒मिति॑ [5]
7.3.2.2
किम॑ष्ट॒मेनेत्य॒ष्टाख्ष॑रां गाय॒त्रीमिति॒ किं न॑व॒मेनेति॑ त्रि॒वृत॒॒ स्तोम॒मिति॒ किं द॑श॒मेनेति॒ दशाख्षरां वि॒राज॒मिति॒ किमे॑काद॒शेनेत्येका॑दशाख्षरां त्रि॒ष्टुभ॒मिति॒ किं द्वा॑द॒शेनेति॒ द्वाद॑शाख्षरां॒ जग॑ती॒मित्ये॒ताव॒द्वा अ॑स्ति॒ याव॑दे॒तद्याव॑दे॒वास्ति॒ तदे॑षां वृङ्क्ते ।। [6]
7.3.3.0
वित॑ता॒ त्रिच॑त्वारिशच्च ।।3।।
7.3.3.1
ए॒ष वा आ॒प्तो द्वा॑दशा॒हो यत्त्र॑योदशरा॒त्रः स॑मा॒न ह्ये॑तदह॒र्यत्प्रा॑य॒णीय॑श्चोदय॒नीय॑श्च॒ त्र्य॑तिरात्रो भवति॒ त्रय॑ इ॒मे लो॒का ए॒षां लो॒काना॒माप्त्यै प्रा॒णो वै प्र॑थ॒मो॑ऽतिरा॒त्रो व्या॒नो द्वि॒तीयो॑ऽपा॒नस्तृ॒तीयः॑ प्राणापानोदा॒नेष्वे॒वान्नाद्ये॒ प्रति॑ तिष्ठन्ति॒ सर्व॒मायु॑र्यन्ति॒ य ए॒वं वि॒द्वा॑सस्त्रयोदशरा॒त्रमास॑ते॒ तदा॑हु॒र्वाग्वा ए॒षा वित॑ता [7]
7.3.3.2
यद्द्वा॑दशा॒हस्तां विच्छि॑न्द्यु॒र्यन्मध्ये॑ऽतिरा॒त्रं कु॒र्युरु॑प॒दासु॑का गृ॒हप॑ते॒र्वाक्स्या॑दु॒परि॑ष्टाच्छन्दो॒मानाम्महाव्र॒तं कु॑र्वन्ति॒ संत॑तामे॒व वाच॒मव॑ रुन्द्ध॒तेऽनु॑पदासुका गृ॒हप॑ते॒र्वाग्भ॑वति प॒शवो॒ वै छ॑न्दो॒मा अन्न॑म्महाव्र॒तय्यँदु॒परि॑ष्टाच्छन्दो॒माना- म्महाव्र॒तं कु॒र्वन्ति॑ प॒शुषु॑ चै॒वान्नाद्ये॑ च॒ प्रति॑ तिष्ठन्ति ।। [8]
7.3.4.0
पृ॒ष्ठानि॒ चतु॑स्त्रिशच्च ।।4।।
7.3.4.1
आ॒दि॒त्या अ॑कामयन्तो॒भयोर्लो॒कयोर्॑ऋध्नुया॒मेति॒ त ए॒तं च॑तुर्दशरा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै त उ॒भयोर्लो॒कयो॑रार्ध्नुवन्न॒स्मिश्चा॒मुष्मि॑श्च॒ य ए॒वं वि॒द्वास॑श्चतुर्दशरा॒त्रमास॑त उ॒भयो॑रे॒व लो॒कयोर््॑ऋध्नुवन्त्य॒- स्मिश्चा॒मुष्मि॑श्च चतुर्दशरा॒त्रो भ॑वति स॒प्त ग्रा॒म्या ओष॑धयः स॒प्तार॒ण्या उ॒भयी॑षा॒मव॑रुद्ध्यै॒ यत्प॑रा॒चीना॑नि पृ॒ष्ठानि॑ [9]
7.3.4.2
भव॑न्त्य॒मुमे॒व तैर्लो॒कम॒भि ज॑यन्ति॒ यत्प्र॑ती॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ती॒ममे॒व तैर्लो॒कम॒भि ज॑यन्ति त्रयस्त्रि॒॒शौ म॑ध्य॒तः स्तोमौ॑ भवतः॒ साम्राज्यमे॒व ग॑च्छन्त्यधिरा॒जौ भ॑वतोऽधिरा॒जा ए॒व स॑मा॒नानाम्भवन्त्यतिरा॒त्राव॒भितो॑ भवतः॒ परि॑गृहीत्यै ।। [10]
7.3.5.0
आर्ध्नु॑वन्त्र्य॒हाभ्या॑म॒स्मिन्थ्स॑विवध॒त्वाय॒ प्रति॑ष्ठित्या॒ एक॑त्रिशच्च ।।5।।
7.3.5.1
प्र॒जाप॑तिः सुव॒र्गं लो॒कमै॒त्तं दे॒वा अन्वा॑य॒न्ताना॑दि॒त्याश्च॑ प॒शव॒श्चान्वा॑य॒न्ते दे॒वा अ॑ब्रुव॒न््यान्प॒शूनु॒पाजी॑विष्म॒ त इ॒मेऽन्वाग्म॒न्निति॒ तेभ्य॑ ए॒तं च॑तुर्दशरा॒त्रम्प्रत्यौ॑ह॒न्त आ॑दि॒त्याः पृ॒ष्ठैः सु॑व॒र्गं लो॒कमारो॑हन्त्र्य॒हाभ्या॑म॒स्मिल्लोँ॒के प॒शून्प्रत्यौ॑हन्पृ॒ष्ठैरा॑दि॒त्या अ॒मुष्मि॑ल्लोँ॒क आर्ध्नु॑वन्त्र्य॒हाभ्या॑म॒स्मिन् [11]
7.3.5.2
लो॒के प॒शवो॒ य ए॒वं वि॒द्वास॑श्चतुर्दशरा॒त्रमास॑त उ॒भयो॑रे॒व लो॒कयोर्॑ऋध्नुवन्त्य॒स्मिश्चा॒मुष्मि॑श्च पृ॒ष्ठैरे॒वामुष्मि॑ल्लोँ॒क ऋ॑ध्नु॒वन्ति॑ त्र्य॒हाभ्या॑म॒स्मिल्लोँ॒के ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हो भ॑वती॒यं वाव ज्योति॑र॒न्तरि॑ख्षं॒ गौर॒सावायु॑रि॒माने॒व लो॒कान॒भ्यारो॑हन्ति॒ यद॒न्यतः॑ पृ॒ष्ठानि॒ स्युर्विवि॑वध स्या॒न्मध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वाय॑ [12]
7.3.5.3
ओजो॒ वै वी॒र्य॑म्पृ॒ष्ठान्योज॑ ए॒व वी॒र्य॑म्मध्य॒तो द॑धते बृहद्रथन्त॒राभ्यां यन्ती॒यं वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्याञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं लो॒कं य॑न्ति॒ पराञ्चो॒ वा ए॒ते सु॑व॒र्गं लो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ्त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयोर्लो॒कयोर््॑ऋ॒द्ध्वोत्ति॑ष्ठन्ति॒ चतु॑र्दशै॒तास्तासां॒ या दश॒ दशाख्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्धते॒ याश्चत॑स्र॒श्चत॑स्रो॒ दिशो॑ दि॒ख्ष्वे॑व प्रति॑ तिष्ठन्त्यतिरा॒त्राव॒भितो॑ भवतः॒ परि॑गृहीत्यै ।। [13]
7.3.6.0
अ॒न्तरि॑ख्षमिन्द्रि॒यस्यैक॑ञ्च ।।6।।
7.3.6.1
इन्द्रो॒ वै स॒दृङ्दे॒वता॑भिरासी॒थ्स न व्या॒वृत॑मगच्छ॒थ्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तम्प॑ञ्चदशरा॒त्रम्प्राय॑च्छ॒त्तमाह॑र॒त् तेना॑यजत॒ ततो॒ वै सोऽन्याभि॑र्दे॒वता॑भिर्व्या॒वृत॑मगच्छ॒द्य ए॒वं वि॒द्वासः॑ पञ्चदशरा॒त्रमास॑ते व्या॒वृत॑मे॒व पा॒प्मना॒ भ्रातृ॑व्येण गच्छन्ति॒ ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हो भ॑वती॒यं वाव ज्योति॑र॒न्तरि॑ख्षम् [14]
7.3.6.2
गौर॒सावायु॑रे॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठ॒न्त्यस॑त्त्रं॒ वा ए॒तद्यद॑छन्दो॒मय्यँच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रन्दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वा वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति पञ्चदशरा॒त्रो भ॑वति पञ्चद॒शो वज्रो॒ वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्र ह॑रन्त्यतिरा॒त्राव॒भितो॑ भवत इन्द्रि॒यस्य॒ परि॑गृहीत्यै ।। [15]
7.3.7.0
ग॒च्छ॒न्त्य॒ग्नि॒ष्टुता॑ पा॒प्मान॒न्निर॒न्तरि॑ख्षल्लोँ॒कम्प्र॒जायै॒ द्वे च॑ ।।7।।
7.3.7.1
इन्द्रो॒ वै शि॑थि॒ल इ॒वाप्र॑तिष्ठित आसी॒त्सोऽसु॑रेभ्योऽबिभे॒त्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तम्प॑ञ्चदशरा॒त्रं वज्र॒म्प्राय॑च्छ॒त् तेनासु॑रान्परा॒भाव्य॑ वि॒जित्य॒ श्रिय॑मगच्छदग्नि॒ष्टुता॑ पा॒प्मानं॒ निर॑दहत पञ्चदशरा॒त्रेणौजो॒ बल॑मिन्द्रि॒यं वी॒र्य॑मा॒त्मन्न॑धत्त॒ य ए॒वं वि॒द्वासः॑ पञ्चदशरा॒त्रमास॑ते॒ भ्रातृ॑व्याने॒व प॑रा॒भाव्य॑ वि॒जित्य॒ श्रियं॑ गच्छन्त्यग्नि॒ष्टुता॑ पा॒प्मानं॒ निः [16]
7.3.7.2
द॒ह॒न्ते॒ प॒ञ्च॒द॒श॒रा॒त्रेणौजो॒ बल॑मिन्द्रि॒यं वी॒र्य॑मा॒त्मन्द॑धत ए॒ता ए॒व प॑श॒व्याः पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑योऽ- र्धमास॒शः सं॑वथ्स॒र आप्यते संवथ्स॒रम्प॒शवोऽनु॒ प्र जा॑यन्ते॒ तस्मात्पश॒व्या॑ ए॒ता ए॒व सु॑व॒र्ग्याः पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑योऽर्धमास॒शः सं॑वथ्स॒र आप्यते संवथ्स॒रः सु॑व॒र्गो लो॒कस्तस्माथ्सुव॒र्ग्या ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हो भ॑वती॒यं वाव ज्योति॑र॒न्तरि॑ख्षम् [17]
7.3.7.3
गौर॒सावायु॑रि॒माने॒व लो॒कान॒भ्यारो॑हन्ति॒ यद॒न्यतः॑ पृ॒ष्ठानि॒ स्युर्विवि॑वध स्या॒न्मध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वायौजो॒ वै वी॒र्य॑म्पृ॒ष्ठान्योज॑ ए॒व वी॒र्य॑म्मध्य॒तो द॑धते बृहद्रथन्त॒राभ्यां यन्ती॒यं वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्याञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं लो॒कम् [18]
7.3.7.4
य॒न्ति॒ पराञ्चो॒ वा ए॒ते सु॑व॒र्गं लो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ्त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयोर्लो॒कयोर्॑ऋ॒द्ध्वोत्ति॑ष्ठन्ति॒ पञ्च॑दशै॒तास्तासां॒ या दश॒ दशाख्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒- मव॑ रुन्धते॒ याः पञ्च॒ पञ्च॒ दिशो॑ दि॒ख्ष्वे॑व प्रति॑ तिष्ठन्त्यतिरा॒त्राव॒भितो॑ भवत इन्द्रि॒यस्य॑ वी॒र्य॑स्य प्र॒जायै॑ पशू॒नाम्परि॑गृहीत्यै ।। [19]
7.3.8.0
ए॒तथ्स॒प्तत्रि॑श्चच्च ।।8।।
7.3.8.1
प्र॒जाप॑तिरकामयतान्ना॒दः स्या॒मिति॒ स ए॒त स॑प्तदशरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै सोऽन्ना॒दो॑ऽभव॒द्य ए॒वं वि॒द्वासः॑ सप्तदशरा॒त्रमास॑तेऽन्ना॒दा ए॒व भ॑वन्ति पञ्चा॒हो भ॑वति॒ पञ्च॒ वा ऋ॒तवः॑ संवथ्स॒र ऋ॒तुष्वे॒व सं॑वथ्स॒रे प्रति॑ तिष्ठ॒न्त्यथो॒ पञ्चाख्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्ध॒तेऽस॑त्त्रं॒ वा ए॒तत् [20]
7.3.8.2
यद॑छन्दो॒मय्यँच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रन्दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति सप्तदशरा॒त्रो भ॑वति सप्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॑ अतिरा॒त्राव॒भितो॑ भवतो॒ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ।। [21]
7.3.9.0
वृ॒ञ्ज॒ते॒ ब्रह्म॒ चान्न॑ञ्च सुव॒र्गमे॒ते सु॑व॒र्गन्त्रयो॑विशतिश्च ।।9।।
7.3.9.1
सा वि॒राड्वि॒क्रम्या॑तिष्ठ॒द्ब्रह्म॑णा दे॒वेष्वन्ने॒नासु॑रेषु॒ ते दे॒वा अ॑कामयन्तो॒भय॒॒ सं वृ॑ञ्जीमहि॒ ब्रह्म॒ चान्नं॒ चेति॒ त ए॒ता वि॑श॒ति रात्री॑रपश्य॒न्ततो॒ वै त उ॒भय॒॒ सम॑वृञ्जत॒ ब्रह्म॒ चान्नं॑ च ब्रह्मवर्च॒सिनोऽन्ना॒दा अ॑भव॒न््य ए॒वं वि॒द्वास॑ ए॒ता आस॑त उ॒भय॑मे॒व सं वृ॑ञ्जते॒ ब्रह्म॒ चान्नं॑ च [22]
7.3.9.2
ब्र॒ह्म॒व॒र्च॒सिनोऽन्ना॒दा भ॑वन्ति॒ द्वे वा ए॒ते वि॒राजौ॒ तयो॑रे॒व नाना॒ प्रति॑ तिष्ठन्ति वि॒॒शो वै पुरु॑षो॒ दश॒ हस्त्या॑ अ॒ङ्गुल॑यो॒ दश॒ पद्या॒ यावा॑ने॒व पुरु॑ष॒स्तमा॒प्त्वोत्ति॑ष्ठन्ति॒ ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ती॒यं वाव ज्योति॑र॒न्तरि॑ख्षं॒ गौर॒सावायु॑रि॒माने॒व लो॒कान॒भ्यारो॑हन्त्यभिपू॒र्वं त्र्य॒हा भ॑वन्त्यभिपू॒र्वमे॒व सु॑व॒र्गम् [23]
7.3.9.3
लो॒कम॒भ्यारो॑हन्ति॒ यद॒न्यतः॑ पृ॒ष्ठानि॒ स्युर्विवि॑वध स्या॒न्मध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वायौजो॒ वै वी॒र्य॑म्पृ॒ष्ठान्योज॑ ए॒व वी॒र्य॑म्मध्य॒तो द॑धते बृहद्रथन्त॒राभ्यां यन्ती॒यं वाव र॑थंत॒रम॒सौ बृ॒हदाभ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्याञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं लो॒कं य॑न्ति॒ पराञ्चो॒ वा ए॒ते सु॑व॒र्गं लो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ्त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयोर्लो॒कयोर्॑ ऋ॒द्ध्वोत्ति॑ष्ठन्त्यतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्या॒न्नाद्य॑स्य॒ परि॑गृहीत्यै ।। [24]
7.3.10.0
गृ॒ह्ण॒न्ति॒ दि॒वा॒की॒र्त्ये॑नै॒वोभ॒यतो॒ नाप्र॑तिष्ठिता॒ आस॑त॒ एक॑विशतिश्च ।।10।।
7.3.10.1
अ॒सावा॑दि॒त्योऽस्मिल्लोँ॒क आ॑सी॒त्तं दे॒वाः पृ॒ष्ठैः प॑रि॒गृह्य॑ सुव॒र्गं लो॒कम॑गमय॒न्परै॑र॒वस्ता॒त्पर्य॑गृह्णन्दिवाकी॒र्त्ये॑न सुव॒र्गे लो॒के प्रत्य॑स्थापय॒न्परैः प॒रस्ता॒त्पर्य॑गृह्णन्पृ॒ष्ठैरु॒पावा॑रोह॒न्थ्स वा अ॒सावा॑दि॒त्यो॑ऽमुष्मि॑ल्लोँ॒के परै॑रुभ॒यतः॒ परि॑गृहीतो॒ यत्पृ॒ष्ठानि॒ भव॑न्ति सुव॒र्गमे॒व तैर्लो॒कं यज॑माना यन्ति॒ परै॑र॒वस्ता॒त्परि॑ गृह्णन्ति दिवाकी॒र्त्ये॑न [25]
7.3.10.2
सु॒व॒र्गे लो॒के प्रति॑ तिष्ठन्ति॒ परैः प॒रस्ता॒त्परि॑ गृह्णन्ति पृ॒ष्ठैरु॒पाव॑रोहन्ति॒ यत्परे॑ प॒रस्ता॒न्न स्युः पराञ्चस्सुव॒र्गाल्लो॒कान्निष्प॑द्येर॒न््यद॒वस्ता॒न्न स्युः प्र॒जा निर्द॑हेयुर॒भितो॑ दिवाकी॒र्त्य॑म्परः॑सामानो भवन्ति सुव॒र्ग ए॒वैनाल्लोँ॒क उ॑भ॒यतः॒ परि॑ गृह्णन्ति॒ यज॑माना॒ वै दि॑वाकी॒र्त्य॑ संवथ्स॒रः परः॑सामानो॒ऽभितो॑ दिवाकी॒र्त्य॑म्परः॑ सामानो भवन्ति संवथ्स॒र ए॒वोभ॒यतः॑ [26]
7.3.10.3
प्रति॑ तिष्ठन्ति पृ॒ष्ठं वै दि॑वाकी॒र्त्य॑म्पा॒र्श्वे परः॑सामानो॒ऽभितो॑ दिवाकी॒र्त्य॑म्परः॑सामानो भवन्ति॒ तस्मा॑द॒भितः॑ पृ॒ष्ठम्पा॒र्श्वे भूयि॑ष्ठा॒ ग्रहा॑ गृह्यन्ते॒ भूयि॑ष्ठ शस्यते य॒ज्ञस्यै॒व तन्म॑ध्य॒तो ग्र॒न्थं ग्र॑थ्न॒न्त्यवि॑स्रसाय स॒प्त गृ॑ह्यन्ते स॒प्त वै शी॑ऱ्ष॒ण्याः प्रा॒णाः प्रा॒णाने॒व यज॑मानेषु दधति॒ यत्प॑रा॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्त्य॒मुमे॒व तैर्लो॒कम॒भ्यारो॑हन्ति॒ यदि॒मं लो॒कं न [27]
7.3.10.4
प्र॒त्य॒व॒रोहे॑यु॒रुद्वा॒ माद्ये॑यु॒र्यज॑मानाः॒ प्र वा॑ मीयेर॒न््यत्प्र॑ती॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ती॒ममे॒व तैर्लो॒कम्प्र॒त्यव॑रोह॒न्त्यथो॑ अ॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठ॒न्त्यनु॑न्मादा॒येन्द्रो॒ वा अप्र॑तिष्ठित आसी॒त्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तमे॑कविशतिरा॒त्रम्प्राय॑च्छ॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै स प्रत्य॑तिष्ठ॒द्ये ब॑हुया॒जिनोऽप्र॑तिष्ठिताः [28]
7.3.10.5
स्युस्त ए॑कविशतिरा॒त्रमा॑सीर॒न्द्वाद॑श॒ मासाः॒ पञ्च॒र्तव॒स्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य ए॑कवि॒॒श ए॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेष्वे॒व य॑थापू॒र्वम्प्रति॑ तिष्ठन्त्य॒सावा॑दि॒त्यो न व्य॑रोचत॒ स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तमे॑कविशति- रा॒त्रम्प्राय॑च्छ॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै सो॑ऽरोचत॒ य ए॒वं वि॒द्वा॑स एकविशतिरा॒त्रमास॑ते॒ रोच॑न्त ए॒वैक॑विशतिरा॒त्रो भ॑वति॒ रुग्वा ए॑कवि॒॒शो रुच॑मे॒व ग॑च्छ॒न्त्यथो प्रति॒ष्ठामे॒व प्र॑ति॒ष्ठा ह्ये॑कवि॒॒शो॑-ऽ तिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ।। [29]
7.3.11.0
उप॒ ग्रह॒मिडा॑मा॒शिषो॒ द्वात्रि॑शच्च ।।11।।
7.3.11.1
अ॒र्वाङ्य॒ज्ञः सं क्रा॑मत्व॒मुष्मा॒दधि॒ माम॒भि । ऋषी॑णां॒ यः पु॒रोहि॑तः । निर्दे॑वं॒ निर्वी॑रं कृ॒त्वा विष्क॑न्धं॒ तस्मि॑न््हीयतां॒ योऽस्मान्द्वेष्टि॑ । शरी॑रं यज्ञशम॒लं कुसी॑दं॒ तस्मिन्थ्सीदतु॒ योऽस्मान्द्वेष्टि॑ । यज्ञ॑ य॒ज्ञस्य॒ यत्तेज॒स्तेन॒ सं क्रा॑म॒ माम॒भि । ब्रा॒ह्म॒णानृ॒त्विजो॑ दे॒वान््य॒ज्ञस्य॒ तप॑सा॒ ते सवा॒हमा हु॑वे । इ॒ष्टेन॑ प॒क्वमुप॑ [30]
7.3.11.2
ते॒ हु॒वे॒ स॒वा॒हम् । सन्ते॑ वृञ्जे सुकृ॒त सम्प्र॒जाम्प॒शून् । प्रै॒षान्थ्सा॑मिधे॒नीरा॑घा॒रावाज्य॑भागा॒वाश्रु॑तम्प्र॒त्याश्रु॑त॒मा शृ॑णामि ते । प्र॒या॒जा॒नू॒या॒जान्थ्स्वि॑ष्ट॒कृत॒मिडा॑मा॒शिष॒ आ वृ॑ञ्जे॒ सुवः॑ । अ॒ग्निनेन्द्रे॑ण॒ सोमे॑न॒ सर॑स्वत्या॒ विष्णु॑ना दे॒वता॑भिः । या॒ज्या॒नु॒वा॒क्याभ्या॒मुप॑ ते हुवे स्वा॒हं य॒ज्ञमा द॑दे ते॒ वष॑ट्कृतम् । स्तु॒त श॒स्त्रम्प्र॑तिग॒रं ग्रह॒मिडा॑मा॒शिषः॑ [31]
7.3.11.3
आ वृ॑ञ्जे॒ सुवः॑ । प॒त्नी॒सं॒या॒जानुप॑ ते हुवे सवा॒ह स॑मिष्टय॒जुरा द॑दे॒ तव॑ । प॒शून्थ्सु॒तम्पु॑रो॒डाशा॒न्थ्सव॑ना॒न्योत य॒ज्ञम् । दे॒वान्थ्सेन्द्रा॒नुप॑ ते हुवे सवा॒हम॒ग्निमु॑खा॒न्थ्सोम॑वतो॒ ये च॒ विश्वे ।। [32]
7.3.12.0
भुव॑श्च॒त्वारि॑ च ।।12।।
7.3.12.1
भू॒तम्भव्य॑म्भवि॒ष्यद्वष॒ट्थ्स्वाहा॒ नम॒ ऋक्साम॒ यजु॒र्वष॒ट्थ्स्वाहा॒ नमो॑ गाय॒त्री त्रि॒ष्टुब्जग॑ती॒ वष॒ट्थ्स्वाहा॒ नमः॑ पृथि॒व्य॑न्तरि॑ख्षं॒ द्यौर्वष॒ट्थ्स्वाहा॒ नमो॒ऽग्निर्वा॒युः सूर्यो॒ वष॒ट्थ्स्वाहा॒ नमः॑ प्रा॒णो व्या॒नो॑ऽपा॒नो वष॒ट्थ्स्वाहा॒ नमोऽन्नं॑ कृ॒षिर्वृष्टि॒र्वष॒ट्थ्स्वाहा॒ नमः॑ पि॒ता पु॒त्रः पौत्रो॒ वष॒ट्थ्स्वाहा॒ नमो॒ भूर्भुवः॒सुव॒र्वष॒ट्थ्स्वाहा॒ नमः॑ ।। [33]
7.3.13.0
अ॒ग्नि॒ष्टो॒मो वि॑शत्व॒ष्टाद॑श च ।।13।।
7.3.13.1
आ मे॑ गृ॒हा भ॑व॒न्त्वा प्र॒जा म॒ आ मा॑ य॒ज्ञो वि॑शतु वी॒र्या॑वान् । आपो॑ दे॒वीर्य॒ज्ञिया॒ मा वि॑शन्तु स॒हस्र॑स्य मा भू॒मा मा प्र हा॑सीत् । आ मे॒ ग्रहो॑ भव॒त्वा पु॑रो॒रुक्स्तु॑तश॒स्त्रे मा वि॑शता स॒मीची । आ॒दि॒त्या रु॒द्रा वस॑वो मे सद॒स्याः स॒हस्र॑स्य मा भू॒मा मा प्र हा॑सीत् । आ माग्निष्टो॒मो वि॑शतू॒क्थ्य॑श्चातिरा॒त्रो मा वि॑शत्वापिशर्व॒रः । ति॒रोअ॑ह्निया मा॒ सुहु॑ता॒ आ वि॑शन्तु स॒हस्र॑स्य मा भू॒मा मा॒ प्र हा॑सीत् ।। [34]
7.3.14.0
ब्रा॒ह्म॒णेनैक॑ञ्च ।।14।।
7.3.14.1
अ॒ग्निना॒ तपोऽन्व॑भवद्वा॒चा ब्रह्म॑ म॒णिना॑ रू॒पाणीन्द्रे॑ण दे॒वान््वाते॑न प्रा॒णान्थ्सूर्ये॑ण॒ द्याञ्च॒न्द्रम॑सा॒ नख्ष॑त्राणि य॒मेन॑ पितॄन्राज्ञा॑ मनु॒ष्यान्फ॒लेन॑ नादे॒यान॑जग॒रेण॑ स॒र्पान्व्या॒घ्रेणा॑र॒ण्यान्प॒शूञ्छ्ये॒नेन॑ पत॒त्रिणो॒ वृष्णाश्वा॑नृष॒भेण॒ गा ब॒स्तेना॒जा वृ॒ष्णिनावीर्व्री॒हिणान्ना॑नि॒ यवे॒नौष॑धीर्न्य॒ग्रोधे॑न॒ वन॒स्पती॑नुदु॒म्बरे॒णोर्ज॑ङ्गायत्रि॒या छन्दा॑सि त्रि॒वृता॒ स्तोमान्ब्राह्म॒णेन॒ वाचम् ।। [35]
7.3.15.0
पु॒रु॒रूपा॑य॒ स्वाहा॒ दश॑ च ।।15।।
7.3.15.1
स्वाहा॒धिमाधी॑ताय॒ स्वाहा॒ स्वाहाधी॑त॒म्मन॑से॒ स्वाहा॒ स्वाहा॒ मनः॑ प्र॒जाप॑तये॒ स्वाहा॒ काय॒ स्वाहा॒ कस्मै॒ स्वाहा॑ कत॒मस्मै॒ स्वाहादि॑त्यै॒ स्वाहादि॑त्यै म॒ह्यै स्वाहादि॑त्यै सुमृडी॒कायै॒ स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॒ सर॑स्वत्यै बृह॒त्यै स्वाहा॒ सर॑स्वत्यै पाव॒कायै॒ स्वाहा॑ पू॒ष्णे स्वाहा॑ पू॒ष्णे प्र॑प॒थ्या॑य॒ स्वाहा॑ पू॒ष्णे न॒रन्धि॑षाय॒ स्वाहा॒ त्वष्ट्रे॒ स्वाहा॒ त्वष्ट्रे॑ तु॒रीपा॑य॒ स्वाहा॒ त्वष्ट्रे॑ पुरु॒रूपा॑य॒ स्वाहा॒ विष्ण॑वे॒ स्वाहा॒ विष्ण॑वे निखुर्य॒पाय॒ स्वाहा॒ विष्ण॑वे निभूय॒पाय॒ स्वाहा॒ सर्वस्मै॒ स्वाहा ।। [36]
7.3.16.0
पा॒र्श्वाभ्या॒॒ स्वाहा॑ म॒ज्जभ्यः॒ स्वाहा॒ षट्च॑ ।।16।।
7.3.16.1
द॒द्भ्यः स्वाहा॒ हनूभ्या॒॒ स्वाहोष्ठाभ्या॒॒ स्वाहा॒ मुखा॑य॒ स्वाहा॒ नासि॑काभ्या॒॒ स्वाहा॒ख्षीभ्या॒॒ स्वाहा॒ कर्णाभ्या॒॒ स्वाहा॑ पा॒र इ॒ख्षवो॑ऽवा॒र्येभ्यः॒ पख्ष्म॑भ्यः॒ स्वाहा॑वा॒र इ॒ख्षवः॑ पा॒र्येभ्यः॒ पख्ष्म॑भ्यः॒ स्वाहा॑ शी॒ऱ्ष्णे स्वाहा भ्रू॒भ्या स्वाहा॑ ल॒लाटा॑य॒ स्वाहा॑ मू॒र्ध्ने स्वाहा॑ म॒स्तिष्का॑य॒ स्वाहा॒ केशेभ्यः॒ स्वाहा॒ वहा॑य॒ स्वाहा ग्री॒वाभ्यः॒ स्वाहा स्क॒न्धेभ्यः॒ स्वाहा॒ कीक॑साभ्यः॒ स्वाहा॑ पृ॒ष्टीभ्यः॒ स्वाहा॑ पाज॒स्या॑य॒ स्वाहा॑ पा॒र्श्वाभ्या॒॒ स्वाहा [37]
7.3.16.2
असाभ्या॒॒ स्वाहा॑ दो॒षभ्या॒॒ स्वाहा॑ बा॒हुभ्या॒॒ स्वाहा॒ जङ्घाभ्या॒॒ स्वाहा॒ श्रोणीभ्या॒॒ स्वाहो॒रुभ्या॒॒ स्वाहाष्ठी॒वद्भ्या॒॒ स्वाहा॒ जङ्घाभ्या॒॒ स्वाहा॑ भ॒सदे॒ स्वाहा॑ शिख॒ण्डेभ्यः॒ स्वाहा॑ वाल॒धाना॑य॒ स्वाहा॒ण्डाभ्या॒॒ स्वाहा॒ शेपा॑य॒ स्वाहा॒ रेत॑से॒ स्वाहा प्र॒जाभ्यः॒ स्वाहा प्र॒जन॑नाय॒ स्वाहा॑ प॒द्भ्यः स्वाहा॑ श॒फेभ्यः॒ स्वाहा॒ लोम॑भ्यः॒ स्वाहा त्व॒चे स्वाहा॒ लोहि॑ताय॒ स्वाहा॑ मा॒॒साय॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा॒स्थभ्यः॒ स्वाहा॑ म॒ज्जभ्यः॒ स्वाहाङ्गेभ्यः॒ स्वाहा॒त्मने॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [38]
7.3.17.0
रू॒पाय॒ स्वाहा॒ द्वे च॑ ।।17।।
7.3.17.1
अ॒ञ्ज्ये॒ताय॒ स्वाहाञ्जिस॒क्थाय॒ स्वाहा॑ शिति॒पदे॒ स्वाहा॒ शिति॑ककुदे॒ स्वाहा॑ शिति॒रन्ध्रा॑य॒ स्वाहा॑ शितिपृ॒ष्ठाय॒ स्वाहा॑ शि॒त्यसा॑य॒ स्वाहा॑ पुष्प॒कर्णा॑य॒ स्वाहा॑ शि॒त्योष्ठा॑य॒ स्वाहा॑ शिति॒भ्रवे॒ स्वाहा॒ शिति॑भसदे॒ स्वाहा श्वे॒तानू॑काशाय॒ स्वाहा॒ञ्जये॒ स्वाहा॑ ल॒लामा॑य॒ स्वाहासि॑तज्ञवे॒ स्वाहा॑ कृष्णै॒ताय॒ स्वाहा॑ रोहितै॒ताय॒ स्वाहा॑रुणै॒ताय॒ स्वाहे॒दृशा॑य॒ स्वाहा॑ की॒दृशा॑य॒ स्वाहा॑ ता॒दृशा॑य॒ स्वाहा॑ स॒दृशा॑य॒ स्वाहा॒ विस॑दृशाय॒ स्वाहा॒ सुस॑दृ॒शाय॒ स्वाहा॑ रू॒पाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [39]
7.3.18.0
कृ॒ष्णाय॒ षट्च॑त्वारिशत् ।।18।।
7.3.18.1
कृ॒ष्णाय॒ स्वाहा श्वे॒ताय॒ स्वाहा॑ पि॒शंगा॑य॒ स्वाहा॑ सा॒रंगा॑य॒ स्वाहा॑रु॒णाय॒ स्वाहा॑ गौ॒राय॒ स्वाहा॑ ब॒भ्रवे॒ स्वाहा॑ नकु॒लाय॒ स्वाहा॒ रोहि॑ताय॒ स्वाहा॒ शोणा॑य॒ स्वाहा श्या॒वाय॒ स्वाहा श्या॒माय॒ स्वाहा॑ पाक॒लाय॒ स्वाहा॑ सुरू॒पाय॒ स्वाहानु॑रूपाय॒ स्वाहा॒ विरू॑पाय॒ स्वाहा॒ सरू॑पाय॒ स्वाहा॒ प्रति॑रूपाय॒ स्वाहा॑ श॒बला॑य॒ स्वाहा॑ कम॒लाय॒ स्वाहा॒ पृश्न॑ये॒ स्वाहा॑ पृश्ञिस॒क्थाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [40]
7.3.19.0
ओष॑धीभ्य॒श्चतु॑र्विशतिः ।।19।।
7.3.19.1
ओष॑धीभ्यः॒ स्वाहा॒ मूलेभ्यः॒ स्वाहा॒ तूलेभ्यः॒ स्वाहा॒ काण्डेभ्यः॒ स्वाहा॒ वल््शेभ्यः॒ स्वाहा॒ पुष्पेभ्यः॒ स्वाहा॒ फलेभ्यः॒ स्वाहा॑ गृही॒तेभ्यः॒ स्वाहागृ॑हीतेभ्यः॒ स्वाहाव॑पन्नेभ्यः॒ स्वाहा॒ शया॑नेभ्यः॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [41]
7.3.20.0
वन॒स्पति॑भ्यः॒ स्कन्धोभ्यः शि॒ष्टाय॑ रि॒क्ताय॒ षट्च॑त्वारिशत् ।।20।।
7.3.20.1
वन॒स्पति॑भ्यः॒ स्वाहा॒ मूलेभ्यः॒ स्वाहा॒ तूलेभ्यः॒ स्वाहा॒ स्कन्धोभ्यः॒ स्वाहा॒ शाखाभ्यः॒ स्वाहा॑ प॒र्णेभ्यः॒ स्वाहा॒ पुष्पेभ्यः॒ स्वाहा॒ फलेभ्यः॒ स्वाहा॑ गृही॒तेभ्यः॒ स्वाहागृ॑हीतेभ्यः॒ स्वाहाव॑पन्नेभ्यः॒ स्वाहा॒ शया॑नेभ्यः॒ स्वाहा॑ शि॒ष्टाय॒ स्वाहाति॑शिष्टाय॒ स्वाहा॒ परि॑शिष्टाय॒ स्वाहा॒ सशि॑ष्टाय॒ स्वाहोच्छि॑ष्टाय॒ स्वाहा॑ रि॒क्ताय॒ स्वाहारि॑क्ताय॒ स्वाहा॒ प्ररि॑क्ताय॒ स्वाहा॒ सरि॑क्ताय॒ स्वाहोद्रि॑क्ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [42]
7.4.0.0
बृह॒स्पतिः॒ श्रद्यथा॒ वा ऋ॒ख्षा वै प्र॒जाप॑ति॒र्येन॑येन॒ द्वे वाव दे॑वस॒त्रे आ॑दि॒त्या अ॑कामयन्त सुव॒र्गव्वँसि॑ष्ठस्सव्वँथ्स॒राय॑ सुव॒र्गय्येँ स॒त्रम्ब्र॑ह्मवा॒दिनो॑ऽतिरा॒त्रो ज्योति॑ष्टोमं मे॒षः कूप्याभ्यो॒ऽद्भ्यो यो नमो॑ मयो॒भूः कि स्वि॒दम्बे॒ भूः प्रा॒णाय॑ सि॒ताय॒ द्वावि॑शतिः ।।22।। बृह॒स्पतिः॒ प्रति॑तिष्ठन्ति॒ वै द॑शरा॒त्रेण॑ सुव॒र्गं यो अर्व॑न्तं॒ भूस्त्रिप़॑ञ्चा॒शत् ।।53।। बृह॒स्पति॒स्सर्व॑स्मै॒ स्वाहा ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
7.4.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता सप्तमकाण्डे चतुर्थः प्रश्नः ।।
7.4.1.0
अ॒सावायु॑रा॒भ्यामे॒व पञ्च॑चत्वारिशच्च ।।1।।
7.4.1.1
बृह॒स्पति॑रकामयत॒ श्रन्मे॑ दे॒वा दधी॑र॒न्गच्छे॑यम्पुरो॒धामिति॒ स ए॒तं च॑तुर्विशतिरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै तस्मै॒ श्रद्दे॒वा अद॑ध॒ताग॑च्छत्पुरो॒धाय्यँ ए॒वं वि॒द्वास॑श्चतुर्विशतिरा॒त्रमास॑ते॒ श्रदेभ्यो मनु॒ष्या॑ दधते॒ गच्छ॑न्ति पुरो॒धाञ्ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ती॒यं वाव ज्योति॑र॒न्तरि॑ख्षं॒ गौर॒सावायुः॑ [1]
7.4.1.2
इ॒माने॒व लो॒कान॒भ्यारो॑हन्त्यभिपू॒र्वं त्र्य॒हा भ॑वन्त्यभिपू॒र्वमे॒व सु॑व॒र्गं लो॒कम॒भ्यारो॑ह॒न्त्यस॑त्त्रं॒ वा ए॒तद्यद॑छन्दो॒मय्यँच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रन्दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्यं॑ पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति बृहद्रथन्त॒राभ्यां यन्ती॒यं वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व [2]
7.4.1.3
य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्याञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं लो॒कं य॑न्ति चतुर्विशतिरा॒त्रो भ॑वति॒ चतु॑र्विशतिरर्धमा॒साः सं॑वथ्स॒रः सं॑वथ्स॒रः सु॑व॒र्गो लो॒कः सं॑वथ्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्त्यथो॒ चतु॑र्विशत्यख्षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सङ्गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुन्धतेऽतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ।। [3]
7.4.2.0
म॒नु॒ष्य॑स्य मध्य॒तः प॒शव॒स्ताभ्या॑मे॒व स॑व्वँथ्स॒रश्चतु॑र्विशतिश्च ।।2।।
7.4.2.1
यथा॒ वै म॑नु॒ष्या॑ ए॒वं दे॒वा अग्र॑ आस॒न्ते॑ऽकामय॒न्ताव॑र्तिम्पा॒प्मान॑म्मृ॒त्युम॑प॒हत्य॒ दैवी॑ स॒॒सदं॑ गच्छे॒मेति॒ त ए॒तं च॑तुर्विशतिरा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै तेऽव॑र्तिम्पा॒प्मान॑म्मृ॒त्युम॑प॒हत्य॒ दैवी॑ स॒॒सद॑मगच्छ॒न््य ए॒वं वि॒द्वा॑सश्चतुर्विशतिरा॒त्रमास॒तेऽव॑र्तिमे॒व पा॒प्मान॑मप॒हत्य॒ श्रियं॑ गच्छन्ति॒ श्रीऱ्हि म॑नु॒ष्य॑स्य [4]
7.4.2.2
दैवी॑ स॒॒सज्ज्योति॑रतिरा॒त्रो भ॑वति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒ पृष्ठ्यः॑ षड॒हो भ॑वति॒ षड्वा ऋ॒तवः॑ संवथ्स॒रस्तम्मासा॑ अर्धमा॒सा ऋ॒तवः॑ प्र॒विश्य॒ दैवी॑ स॒॒सद॑मगच्छ॒न््य ए॒वं वि॒द्वा॑सश्चतुर्विशतिरा॒त्रमास॑ते संवथ्स॒रमे॒व प्र॒विश्य॒ वस्य॑सी स॒॒सदं॑ गच्छन्ति॒ त्रय॑स्त्रयस्त्रि॒॒शा अ॒वस्ताद्भवन्ति॒ त्रय॑स्त्रयस्त्रि॒॒शाः प॒रस्तात्त्रयस्त्रि॒॒शैरे॒वोभ॒यतोऽव॑र्तिम्पा॒प्मान॑मप॒हत्य॒ दैवी॑ स॒॒सद॑म्मध्य॒तः [5]
7.4.2.3
ग॒च्छ॒न्ति॒ पृ॒ष्ठानि॒ हि दैवी॑ स॒॒सज्जा॒मि वा ए॒तत्कु॑र्वन्ति॒ यत्त्रय॑स्त्रयस्त्रि॒॒शा अ॒न्वञ्चो॒ मध्येऽनि॑रुक्तो भवति॒ तेनाजाम्यू॒र्ध्वानि॑ पृ॒ष्ठानि॑ भवन्त्यू॒र्ध्वाश्छ॑न्दो॒मा उ॒भाभ्या॑ रू॒पाभ्या॑ सुव॒र्गं लो॒कं य॒न्त्यस॑त्त्रं॒ वा ए॒तद्यद॑छन्दो॒मं यच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रन्दे॒वता॑ ए॒व पृ॒त्ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शवः॑ [6]
7.4.2.4
छ॒न्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति॒ त्रय॑स्त्रयस्त्रि॒॒शा अ॒वस्ताद्भवन्ति॒ त्रय॑स्त्रयस्त्रि॒॒शाः प॒रस्ता॒न्मध्ये॑ पृ॒ष्ठान्युरो॒ वै त्र॑यस्त्रि॒॒शा आ॒त्मा पृ॒ष्ठान्या॒त्मन॑ ए॒व तद्यज॑मानाः॒ शर्म॑ नह्य॒न्तेऽनार्त्यै बृहद्रथन्त॒राभ्यां यन्ती॒यं वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्याञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व [7]
7.4.2.5
सु॒व॒र्गं लो॒कं य॑न्ति॒ पराञ्चो॒ वा ए॒ते सु॑व॒र्गं लो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ्ख्ष॑ड॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयोर्लो॒कयोर््॑ऋ॒द्ध्वोत्ति॑ष्ठन्ति त्रि॒वृतोऽधि॑ त्रि॒वृत॒मुप॑ यन्ति॒ स्तोमा॑ना॒॒ सम्प॑त्त्यै प्रभ॒वाय॒ ज्योति॑रग्निष्टो॒मो भ॑वत्य॒यं वाव स ख्षयो॒ऽस्मादे॒व तेन॒ ख्षया॒न्न य॑न्ति चतुर्विशतिरा॒त्रो भ॑वति॒ चतु॑र्विशतिरर्धमा॒साः सं॑वथ्स॒रः सं॑वथ्स॒रः सु॑व॒र्गो लो॒कः सं॑वथ्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्त्यथो॒ चतु॑र्विशत्यख्षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सङ्गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुन्धतेऽतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ।। [8]
7.4.3.0
ओष॑धीस्सव्वँथ्स॒र ए॒वाव॑ प्रति॒ष्ठाय॒ व्यति॑ष॒क्तैका॒न्नप॑ञ्चा॒शच्च॑ ।।3।।
7.4.3.1
ऋ॒ख्षा वा इ॒यम॑लो॒मका॑सी॒थ्साका॑मय॒तौष॑धीभि॒र्वन॒स्पति॑भिः॒ प्र जा॑ये॒येति॒ सैतास्त्रि॒॒शत॒॒ रात्री॑रपश्य॒त्ततो॒ वा इ॒यमोष॑धीभि॒र्वन॒स्पति॑भिः॒ प्राजा॑यत॒ ये प्र॒जाका॑माः प॒शुका॑माः॒ स्युस्त ए॒ता आ॑सीर॒न्प्रैव जा॑यन्ते प्र॒जया॑ प॒शुभि॑रि॒यं वा अ॑ख्षुध्य॒थ्सैतां वि॒राज॑मपश्य॒त्तामा॒त्मन्धि॒त्वान्नाद्य॒मवा॑रु॒न्द्धौष॑धीः [9]
7.4.3.2
वन॒स्पतीन्प्र॒जाम्प॒शून्तेना॑वर्धत॒ सा जे॒मान॑म्महि॒मान॑मगच्छ॒द्य ए॒वं वि॒द्वास॑ ए॒ता आस॑ते वि॒राज॑मे॒वात्मन्धि॒त्वा- ऽन्नाद्य॒मव॑ रुन्धते॒ वर्ध॑न्ते प्र॒जया॑ प॒शुभि॑र्जे॒मान॑म्महि॒मानं॑ गच्छन्ति॒ ज्योति॑रतिरा॒त्रो भ॑वति सुव॒र्गस्य॑ लो॒कस्यानु॑- ख्यात्यै॒ पृष्ठ्यः॑ षड॒हो भ॑वति॒ षड्वा ऋ॒तवः॒ षट्पृ॒ष्ठानि॑ पृ॒ष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तुभिः॑ संवथ्स॒रन्ते सं॑वथ्स॒र ए॒व [10]
7.4.3.3
प्रति॑ तिष्ठन्ति त्रयस्त्रि॒॒शात्त्र॑यस्त्रि॒॒शमुप॑ यन्ति य॒ज्ञस्य॒ संत॑त्या॒ अथो प्र॒जाप॑ति॒र्वै त्र॑यस्त्रि॒॒शः प्र॒जाप॑तिमे॒वा र॑भन्ते॒ प्रति॑ष्ठित्यै त्रिण॒वो भ॑वति॒ विजि॑त्या एकवि॒॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्द॑धते त्रि॒वृद॑ग्नि॒ष्टुद्भ॑वति पा॒प्मान॑मे॒व तेन॒ निर्द॑ह॒न्तेऽथो॒ तेजो॒ वै त्रि॒वृत्तेज॑ ए॒वात्मन्द॑धते पञ्चद॒श इ॑न्द्रस्तो॒मो भ॑वतीन्द्रि॒यमे॒वाव॑ [11]
7.4.3.4
रु॒न्ध॒ते॒ स॒प्त॒द॒शो भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायन्त एकवि॒॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्द॑धते चतुर्वि॒॒शो भ॑वति॒ चतु॑र्विशतिरर्धमा॒साः सं॑वथ्स॒रः सं॑वथ्स॒रः सु॑व॒र्गो लो॒कः सं॑वथ्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्त्यथो॑ ए॒ष वै वि॑षू॒वान््वि॑षू॒वन्तो॑ भवन्ति॒ य ए॒वं वि॒द्वास॑ ए॒ता आस॑ते चतुर्वि॒॒शात्पृ॒ष्ठान्युप॑ यन्ति संवथ्स॒र ए॒व प्र॑ति॒ष्ठाय॑ [12]
7.4.3.5
दे॒वता॑ अ॒भ्यारो॑हन्ति त्रयस्त्रि॒॒शात्त्र॑यस्त्रि॒॒शमुप॑ यन्ति॒ त्रय॑स्त्रिश॒द्वै दे॒वता॑ दे॒वतास्वे॒व प्रति॑ तिष्ठन्ति त्रिण॒वो भ॑वती॒मे वै लो॒कास्त्रि॑ण॒व ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठन्ति॒ द्वावे॑कवि॒॒शौ भ॑वतः॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्द॑धते ब॒हवः॑ षोड॒शिनो॑ भवन्ति॒ तस्माद्ब॒हवः॑ प्र॒जासु॒ वृषा॑णो॒ यदे॒ते स्तोमा॒ व्यति॑षक्ता॒ भव॑न्ति॒ तस्मा॑दि॒यमोष॑धीभि॒र्वन॒स्पति॑भि॒र्व्यति॑षक्ता [13]
7.4.3.6
व्यति॑षज्यन्ते प्र॒जया॑ प॒शुभि॒र्य ए॒वं वि॒द्वास॑ ए॒ता आस॒तेऽकॢ॑प्ता॒ वा ए॒ते सु॑व॒र्गं लो॒कं य॑न्त्युच्चाव॒चान््हि स्तोमा॑नुप॒यन्ति॒ यदे॒त ऊ॒र्ध्वाः कॢ॒प्ताः स्तोमा॒ भव॑न्ति कॢ॒प्ता ए॒व सु॑व॒र्गं लो॒कं य॑न्त्यु॒भयो॑रेभ्यो लो॒कयोः कल्पते त्रि॒॒शदे॒तास्त्रि॒॒शद॑ख्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्धतेऽतिरा॒त्राव॒भितो॑ भवतो॒ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ।। [14]
7.4.4.0
ग॒च्छ॒न्ति॒ य॒न्ति॒ त्रि॒॒शद॑ख्षरा॒ द्वावि॑शतिश्च ।।4।।
7.4.4.1
प्र॒जाप॑तिः सुव॒र्गं लो॒कमै॒त्तं दे॒वा येन॑येन॒ छन्द॒सानु॒ प्रायु॑ञ्जत॒ तेन॒ नाप्नु॑व॒न्त ए॒ता द्वात्रि॑शत॒॒ रात्री॑रपश्य॒न् द्वात्रि॑शदख्षरानु॒ष्टुगानु॑ष्टुभः प्र॒जाप॑तिः॒ स्वेनै॒व छन्द॑सा प्र॒जाप॑तिमा॒प्त्वाभ्या॒रुह्य॑ सुव॒र्गं लो॒कमा॑य॒न््य ए॒वं वि॒द्वास॑ ए॒ता आस॑ते॒ द्वात्रि॑शदे॒ता द्वात्रि॑शदख्षरानु॒ष्टुगानु॑ष्टुभः प्र॒जाप॑तिः॒ स्वेनै॒व छन्द॑सा प्र॒जाप॑तिमा॒प्त्वा श्रियं॑ गच्छन्ति [15]
7.4.4.2
श्रीऱ्हि म॑नु॒ष्य॑स्य सुव॒र्गो लो॒को द्वात्रि॑शदे॒ता द्वात्रि॑शदख्षरानु॒ष्टुग्वाग॑नु॒ष्टुप्सर्वा॑मे॒व वाच॑माप्नुवन्ति॒ सर्वे॑ वा॒चो व॑दि॒तारो॑ भवन्ति॒ सर्वे॒ हि श्रियं॒ गच्छ॑न्ति॒ ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ती॒यं वाव ज्योति॑र॒न्तरि॑ख्षं॒ गौर॒सावायु॑- रि॒माने॒व लो॒कान॒भ्यारो॑हन्त्यभिपू॒र्वं त्र्य॒हा भ॑वन्त्यभिपू॒र्वमे॒व सु॑व॒र्गं लो॒कम॒भ्यारो॑हन्ति बृहद्रथंत॒राभ्यां यन्ति [16]
7.4.4.3
इ॒यं वाव र॑थंत॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्याञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं लो॒कं य॑न्ति॒ पराञ्चो॒ वा ए॒ते सु॑व॒र्गं लो॒कम॒भ्यारो॑हन्ति॒ ये परा॑चस्त्र्य॒हानु॑प॒यन्ति॑ प्र॒त्यङ्त्र्य॒हो भ॑वति॒ प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयोर्लो॒कयोर््॑ऋ॒द्ध्वोत्ति॑ष्ठन्ति॒ द्वात्रि॑शदे॒तास्तासां॒ यास्त्रि॒॒शत्त्रि॒॒शद॑ख्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्धते॒ ये द्वे अ॑होरा॒त्रे ए॒व ते उ॒भाभ्या॑ रू॒पाभ्या॑ सुव॒र्गं लो॒कं य॑न्त्यतिरा॒त्राव॒भितो॑ भवतः॒ परि॑गृहीत्यै ।। [17]
7.4.5.0
अ॒ह॒र॒न्ने॒ष्व॑वान्त॒र षोड॑श स॒ह स॒प्तद॑श च ।।5।।
7.4.5.1
द्वे वाव दे॑वस॒त्त्रे द्वा॑दशा॒हश्चै॒व त्र॑यस्त्रिशद॒हश्च॒ य ए॒वं वि॒द्वास॑स्त्रयस्त्रिशद॒हमास॑ते सा॒ख्षादे॒व दे॒वता॑ अ॒भ्यारो॑हन्ति॒ यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढः का॒मय॑ते॒ तथा॑ करोति॒ यद्य॑व॒विध्य॑ति॒ पापी॑यान्भवति॒ यदि॒ नाव॒विध्य॑ति स॒दृङ्य ए॒वं वि॒द्वास॑स्त्रयस्त्रिशद॒हमास॑ते॒ वि पा॒प्मना॒ भ्रातृ॑व्ये॒णा व॑र्तन्तेऽह॒र्भाजो॒ वा ए॒ता दे॒वा अग्र॒ आह॑रन्न् [18]
7.4.5.2
अह॒रेकोऽभ॑ज॒ताह॒रेक॒स्ताभि॒र्वै ते प्र॒बाहु॑गार्ध्नुव॒न््य ए॒वं वि॒द्वास॑स्त्रयस्त्रिशद॒हमास॑ते॒ सर्व॑ ए॒व प्र॒बाहु॑गृध्नुवन्ति॒ सर्वे॒ ग्राम॑णीय॒म्प्राप्नु॑वन्ति पञ्चा॒हा भ॑वन्ति॒ पञ्च॒ वा ऋ॒तवः॑ संवथ्स॒र ऋ॒तुष्वे॒व सं॑वथ्स॒रे प्रति॑ तिष्ठ॒न्त्यथो॒ पञ्चाख्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञ य॒ज्ञमे॒वाव॑ रुन्धते॒ त्रीण्याश्वि॒नानि॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒षु [19]
7.4.5.3
ए॒व लो॒केषु॒ प्रति॑ तिष्ठ॒न्त्यथो॒ त्रीणि॒ वै य॒ज्ञस्येन्द्रि॒याणि॒ तान्ये॒वाव॑ रुन्धते विश्व॒जिद्भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्यै॒ सर्व॑पृष्ठो भवति॒ सर्व॑स्या॒भिजि॑त्यै॒ वाग्वै द्वा॑दशा॒हो यत्पु॒रस्ताद्द्वादशा॒हमु॑पे॒युरनाप्तां॒ वाच॒मुपे॑युरुप॒दासु॑कैषां॒ वाक्स्या॑दु॒परि॑ष्टाद्द्वादशा॒हमुप॑ यन्त्या॒प्तामे॒व वाच॒मुप॑ यन्ति॒ तस्मा॑दु॒परि॑ष्टाद्वा॒चा व॑दामोऽवान्त॒रम् [20]
7.4.5.4
वै द॑शरा॒त्रेण॑ प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ यद्द॑शरा॒त्रो भव॑ति प्र॒जा ए॒व तद्यज॑मानाः सृजन्त ए॒ता ह॒ वा उ॑द॒ङ्कः शौल्बाय॒नः स॒त्त्रस्यर्द्धि॑मुवाच॒ यद्द॑शरा॒त्रो यद्द॑शरा॒त्रो भव॑ति स॒त्त्रस्यर्द्ध्या॒ अथो॒ यदे॒व पूर्वे॒ष्वहः॑सु॒ विलो॑म क्रि॒यते॒ तस्यै॒वैषा शान्ति॑र्द्व्यनी॒का वा ए॒ता रात्र॑यो॒ यज॑माना विश्व॒जित्स॒हाति॑रा॒त्रेण॒ पूर्वाः॒ षोड॑श स॒हाति॑रा॒त्रेणोत्त॑राः॒ षोड॑श॒ य ए॒वं वि॒द्वास॑स्त्रयस्त्रिशद॒हमास॑त॒ ऐ॑षां द्व्यनी॒का प्र॒जा जा॑यतेऽतिरा॒त्राव॒भितो॑ भवतः॒ परि॑गृहीत्यै ।। [21]
7.4.6.0
अ॒ति॒रा॒त्र ओज॑स्ये॒व षट्त्रि॑शच्च ।।6।।
7.4.6.1
आ॒दि॒त्या अ॑कामयन्त सुव॒र्गं लो॒कमि॑या॒मेति॒ ते सु॑व॒र्गं लो॒कं न प्राजा॑न॒न्न सु॑व॒र्गं लो॒कमा॑य॒न्त ए॒त ष॑ट्त्रिशद्रा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै ते सु॑व॒र्गं लो॒कम्प्राजा॑नन्थ्सुव॒र्गं लो॒कमा॑य॒न््य ए॒वं वि॒द्वासः॑ षट्त्रिशद्रा॒त्रमास॑ते सुव॒र्गमे॒व लो॒कम्प्र जा॑नन्ति सुव॒र्गं लो॒कं य॑न्ति॒ ज्योति॑रतिरा॒त्रः [22]
7.4.6.2
भ॒व॒ति॒ ज्योति॑रे॒व पु॒रस्ताद्दधते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै षड॒हा भ॑वन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्ति च॒त्वारो॑ भवन्ति॒ चत॑स्रो॒ दिशो॑ दि॒ख्ष्वे॑व प्रति॑ तिष्ठ॒न्त्यस॑त्त्रं॒ वा ए॒तद्यद॑छन्दो॒मय्यँच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रन्दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒मा ओज॑स्ये॒व [23]
7.4.6.3
वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति षट्त्रिशद्रा॒त्रो भ॑वति॒ षट्त्रि॑शदख्षरा बृह॒ती बाऱ्ह॑ताः प॒शवो॑ बृह॒त्यैव प॒शूनव॑ रुन्धते बृह॒ती छन्द॑सा॒॒ स्वाराज्यमाश्नुताश्नु॒वते॒ स्वाराज्यं॒ य ए॒वं वि॒द्वासः॑ षट्त्रिशद्रा॒त्रमास॑ते सुव॒र्गमे॒व लो॒कं य॑न्त्यतिरा॒त्राव॒भितो॑ भवतः सुव॒र्गस्य॑ लो॒कस्य॒ परि॑गृहीत्यै ।। [24]
7.4.7.0
वज्र॑ आ॒त्मन्प्र॒जया॒ द्वावि॑शतिश्च ।।7।।
7.4.7.1
वसि॑ष्ठो ह॒तपु॑त्रोऽकामयत वि॒न्देय॑ प्र॒जाम॒भि सौ॑दा॒सान्भ॑वेय॒मिति॒ स ए॒तमे॑कस्मान्नपञ्चा॒शम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै सोऽवि॑न्दत प्र॒जाम॒भि सौ॑दा॒सान॑भव॒द्य ए॒वं वि॒द्वास॑ एकस्मान्नपञ्चा॒शमास॑ते वि॒न्दन्ते प्र॒जाम॒भि भ्रातृ॑व्यान्भवन्ति॒ त्रय॑स्त्रि॒वृतोऽग्निष्टो॒मा भ॑वन्ति॒ वज्र॑स्यै॒व मुख॒॒ स श्य॑न्ति॒ दश॑ पञ्चद॒शा भ॑वन्ति पञ्चद॒शो वज्रः॑ [25]
7.4.7.2
वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्र ह॑रन्ति षोडशि॒मद्द॑श॒ममह॑र्भवति॒ वज्र॑ ए॒व वी॒र्यं॑ दधति॒ द्वाद॑श सप्तद॒शा भ॑वन्त्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तैर्जा॑यन्ते॒ पृष्ठ्यः॑ षड॒हो भ॑वति॒ षड्वा ऋ॒तवः॒ षट्पृ॒ष्ठानि॑ पृ॒ष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तुभिः॑ संवथ्स॒रन्ते सं॑वथ्स॒र ए॒व प्रति॑ तिष्ठन्ति॒ द्वाद॑शैकवि॒॒शा भ॑वन्ति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्न् [26]
7.4.7.3
द॒ध॒ते॒ ब॒हवः॑ षोड॒शिनो॑ भवन्ति॒ विजि॑त्यै॒ षडाश्वि॒नानि॑ भवन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्त्यूनातिरि॒क्ता वा ए॒ता रात्र॑य ऊ॒नास्तद्यदेक॑स्यै॒ न प॑ञ्चा॒शदति॑रिक्ता॒स्तद्यद्भूय॑सीर॒ष्टाच॑त्वारिशत ऊ॒नाच्च॒ खलु॒ वा अति॑रिक्ताच्च प्र॒जाप॑तिः॒ प्राजा॑यत॒ ये प्र॒जाका॑माः प॒शुका॑माः॒ स्युस्त ए॒ता आ॑सीर॒न्प्रैव जा॑यन्ते प्र॒जया॑ प॒शुभि॑र्वैरा॒जो वा ए॒ष य॒ज्ञो यदे॑कस्मान्नपञ्चा॒शो य ए॒वं वि॒द्वास॑ एकस्मान्नपञ्चा॒शमास॑ते वि॒राज॑मे॒व ग॑च्छन्त्यन्ना॒दा भ॑वन्त्यतिरा॒त्राव॒भितो॑ भवतो॒ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ।। [27]
7.4.8.0
ए॒तच्छ॒म्बट्कु॑र्वन्ति॒ तेषा॒ञ्चतु॑स्त्रिशच्च ।।8।।
7.4.8.1
सं॒व॒थ्स॒राय॑ दीख्षि॒ष्यमा॑णा एकाष्ट॒कायां दीख्षेरन्ने॒षा वै सं॑वथ्स॒रस्य॒ पत्नी॒ यदे॑काष्ट॒कैतस्यां॒ वा ए॒ष ए॒ता रात्रिं॑ वसति सा॒ख्षादे॒व सं॑वथ्स॒रमा॒रभ्य॑ दीख्षन्त॒ आर्तं॒ वा ए॒ते सं॑वथ्स॒रस्या॒भि दीख्षन्ते॒ य ए॑काष्ट॒कायां॒ दीख्ष॒न्तेऽन्त॑नामानावृ॒तू भ॑वतो॒ व्य॑स्तं॒ वा ए॒ते सं॑वथ्स॒रस्या॒भि दीख्षन्ते॒ य ए॑काष्ट॒कायां॒ दीख्ष॒न्तेऽन्त॑नामानावृ॒तू भ॑वतः फल्गुनीपूर्णमा॒से दीख्षेर॒न्मुखं॒ वा ए॒तत् [28]
7.4.8.2
सं॒व॒थ्स॒रस्य॒ यत्फ॑ल्गुनीपूर्णमा॒सो मु॑ख॒त ए॒व सं॑वथ्स॒रमा॒रभ्य॑ दीख्षन्ते॒ तस्यैकै॒व नि॒र्या यथ्साम्मेघ्ये विषू॒वान्थ्स॒म्पद्य॑ते चित्रापूर्णमा॒से दीख्षेर॒न्मुखं॒ वा ए॒तथ्सं॑वथ्स॒रस्य॒ यच्चि॑त्रापूर्णमा॒सो मु॑ख॒त ए॒व सं॑वथ्स॒रमा॒रभ्य॑ दीख्षन्ते॒ तस्य॒ न का च॒न नि॒र्या भ॑वति चतुर॒हे पु॒रस्तात्पौर्णमा॒स्यै दीख्षेर॒न्तेषा॑मेकाष्ट॒कायां क्र॒यः सम्प॑द्यते॒ तेनै॑काष्ट॒कां न छ॒म्बट्कु॑र्वन्ति॒ तेषाम् [29]
7.4.8.3
पू॒र्व॒प॒ख्षे सु॒त्या सम्प॑द्यते पूर्वप॒ख्षम्मासा॑ अ॒भि सम्प॑द्यन्ते॒ ते पूर्वप॒ख्ष उत्ति॑ष्ठन्ति॒ तानु॒त्तिष्ठ॑त॒ ओष॑धयो॒ वन॒स्पत॒योऽनूत्ति॑ष्ठन्ति॒ तान्क॑ल्या॒णी की॒र्तिरनूत्ति॑ष्ठ॒त्यराथ्सुरि॒मे यज॑माना॒ इति॒ तदनु॒ सर्वे॑ राध्नुवन्ति ।। [30]
7.4.9.0
सु॒व॒र्गम्प॑ञ्चा॒शत् ।।9।।
7.4.9.1
सु॒व॒र्गं वा ए॒ते लो॒कं य॑न्ति॒ ये स॒त्त्रमु॑प॒यन्त्य॒भीन्ध॑त ए॒व दी॒ख्षाभि॑रा॒त्मान॑ श्रपयन्त उप॒सद्भि॒र्द्वाभ्यां॒ लोमाव॑ द्यन्ति॒ द्वाभ्या॒न्त्वच॒न्द्वाभ्या॒मसृ॒द्द्वाभ्याम्मा॒॒सन्द्वाभ्या॒मस्थि॒ द्वाभ्याम्म॒ज्जान॑मा॒त्मद॑ख्षिणं॒ वै स॒त्त्रमा॒त्मान॑मे॒व दख्षि॑णां नी॒त्वा सु॑व॒र्गं लो॒कं य॑न्ति॒ शिखा॒मनु॒ प्र व॑पन्त॒ ऋद्ध्या॒ अथो॒ रघी॑यासः सुव॒र्गं लो॒कम॑या॒मेति॑ ।। [31]
7.4.10.0
त एका॒न्नप॑ञ्चा॒शच्च॑ ।।10।।
7.4.10.1
ब्र॒ह्म॒वा॒दिनो॑ वदन्त्यतिरा॒त्रः प॑र॒मो य॑ज्ञक्रतू॒नां कस्मा॒त्तम्प्र॑थ॒ममुप॑ य॒न्तीत्ये॒तद्वा अ॑ग्निष्टो॒मम्प्र॑थ॒ममुप॑ य॒न्त्यथो॒क्थ्य॑मथ॑ षोड॒शिन॒मथा॑तिरा॒त्रम॑नुपू॒र्वमे॒वैतद्य॑ज्ञक्र॒तूनु॒पेत्य॒ ताना॒लभ्य॑ परि॒गृह्य॒ सोम॑मे॒वैतत्पिब॑न्त आसते॒ ज्योति॑ष्टोमम्प्रथ॒ममुप॑ यन्ति॒ ज्योति॑ष्टोमो॒ वै स्तोमा॑ना॒म्मुख॑म्मुख॒त ए॒व स्तोमा॒न्प्र यु॑ञ्जते॒ ते [32]
7.4.10.2
सस्तु॑ता वि॒राज॑म॒भि सम्प॑द्यन्ते॒ द्वे चर्चा॒वति॑ रिच्येते॒ एक॑या॒ गौरति॑रिक्त॒ एक॒यायु॑रू॒नः सु॑व॒र्गो वै लो॒को ज्योति॒रूर्ग्वि॒राट्सु॑व॒र्गमे॒व तेन॑ लो॒कं य॑न्ति रथंत॒रं दिवा॒ भव॑ति रथंत॒रं नक्त॒मित्या॑हुर्ब्रह्मवा॒दिनः॒ केन॒ तदजा॒मीति॑ सौभ॒रं तृ॑तीयसव॒ने ब्र॑ह्मसा॒मम्बृ॒हत्तन्म॑ध्य॒तो द॑धति॒ विधृ॑त्यै॒ तेनाजा॑मि ।। [33]
7.4.11.0
वि॒राज॑मे॒तेन॑ द्वाद॒शावे॒ताव॒द्वा अ॒ष्टौ च॑ ।।11।।
7.4.11.1
ज्योति॑ष्टोमम्प्रथ॒ममुप॑ यन्त्य॒स्मिन्ने॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ति॒ गोष्टो॑मं द्वि॒तीय॒मुप॑ यन्त्य॒न्तरि॑ख्ष ए॒व तेन॒ प्रति॑ तिष्ठ॒न्त्यायु॑ष्टोमं तृ॒तीय॒मुप॑ यन्त्य॒मुष्मि॑न्ने॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ती॒यं वाव ज्योति॑र॒न्तरि॑ख्षं॒ गौर॒सावायु॒र्यदे॒तान्थ्स्तोमा॑नुप॒यन्त्ये॒ष्वे॑व तल्लो॒केषु॑ स॒त्त्रिणः॑ प्रति॒तिष्ठ॑न्तो यन्ति॒ ते सस्तु॑ता वि॒राजम् [34]
7.4.11.2
अ॒भि सम्प॑द्यन्ते॒ द्वे चर्चा॒वति॑ रिच्येते॒ एक॑या॒ गौरति॑रिक्त॒ एक॒यायु॑रू॒नः सु॑व॒र्गो वै लो॒को ज्योति॒रूर्ग्वि॒राडूर्ज॑मे॒वाव॑ रुन्धते॒ ते न ख्षु॒धार्ति॒मार्च्छ॒न्त्यख्षो॑धुका भवन्ति॒ ख्षुथ्स॑म्बाधा इव॒ हि स॒त्त्रिणोऽग्निष्टो॒माव॒भितः॑ प्र॒धी तावु॒क्थ्या॑ मध्ये॒ नभ्यं॒ तत्तदे॒तत्प॑रि॒यद्दे॑वच॒क्रय्यँदे॒तेन॑ [35]
7.4.11.3
ष॒ड॒हेन॒ यन्ति॑ देवच॒क्रमे॒व स॒मारो॑ह॒न्त्यरि॑ष्ट्यै॒ ते स्व॒स्ति सम॑श्नुवते षड॒हेन॑ यन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्त्युभ॒यतोज्योतिषा यन्त्युभ॒यत॑ ए॒व सु॑व॒र्गे लो॒के प्र॑ति॒तिष्ठ॑न्तो यन्ति॒ द्वौ ष॑ड॒हौ भ॑वत॒स्तानि॒ द्वाद॒शाहा॑नि॒ सम्प॑द्यन्ते द्वाद॒शो वै पुरु॑षो॒ द्वे स॒क्थ्यौ द्वौ बा॒हू आ॒त्मा च॒ शिर॑श्च च॒त्वार्यङ्गा॑नि॒ स्तनौ द्वाद॒शौ [36]
7.4.11.4
तत्पुरु॑ष॒मनु॑ प॒र्याव॑र्तन्ते॒ त्रयः॑ षड॒हा भ॑वन्ति॒ तान्य॒ष्टाद॒शाहा॑नि॒ सम्प॑द्यन्ते॒ नवा॒न्यानि॒ नवा॒न्यानि॒ नव॒ वै पुरु॑षे प्रा॒णास्तत्प्रा॒णाननु॑ प॒र्याव॑र्तन्ते च॒त्वारः॑ षड॒हा भ॑वन्ति॒ तानि॒ चतु॑र्विशति॒रहा॑नि॒ सम्प॑द्यन्ते॒ चतु॑र्विशतिरर्धमा॒साः सं॑वथ्स॒रस्तथ्सं॑वथ्स॒रमनु॑ प॒र्याव॑र्त॒न्तेऽप्र॑तिष्ठितः संवथ्स॒र इति॒ खलु॒ वा आ॑हु॒र्वऱ्षी॑यान्प्रति॒ष्ठाया॒ इत्ये॒ताव॒द्वै सं॑वथ्स॒रस्य॒ ब्राह्म॑णं॒ याव॑न्मा॒सो मा॒सिमास्ये॒व प्र॑ति॒तिष्ठ॑न्तो यन्ति ।। [37]
7.4.12.0
मे॒षष्षट्त्रि॑शत् ।।12।।
7.4.12.1
मे॒षस्त्वा॑ पच॒तैर॑वतु॒ लोहि॑तग्रीव॒श्छागैः शल्म॒लिर्वृद्ध्या॑ प॒र्णो ब्रह्म॑णा प्ल॒ख्षो मेधे॑न न्य॒ग्रोध॑श्चम॒सैरु॑दु॒म्बर॑ ऊ॒र्जा गा॑य॒त्री छन्दो॑भिस्त्रि॒वृथ्स्तोमै॒रव॑न्तीः॒ स्थाव॑न्तीस्त्वावन्तु प्रि॒यं त्वा प्रि॒याणां॒ वऱ्षि॑ष्ठ॒माप्या॑नां निधी॒नां त्वा॑ निधि॒पति॑ हवामहे वसो मम ।। [38]
7.4.13.0
कूप्याभ्यश्चत्वारि॒॒शत् ।।13।।
7.4.13.1
कूप्याभ्यः॒ स्वाहा॒ कूल्याभ्यः॒ स्वाहा॑ विक॒र्याभ्यः॒ स्वाहा॑ऽव॒ट्याभ्यः॒ स्वाहा॒ खन्याभ्यः॒ स्वाहा॒ ह्रद्याभ्यः॒ स्वाहा॒ सूद्याभ्यः॒ स्वाहा॑ सर॒स्याभ्यः॒ स्वाहा॑ वैश॒न्तीभ्यः॒ स्वाहा॑ पल्व॒ल्याभ्यः॒ स्वाहा॒ वर्ष्याभ्यः॒ स्वाहा॑ऽव॒र्ष्याभ्यः॒ स्वाहा ह्रा॒दुनीभ्यः॒ स्वाहा॒ पृष्वाभ्यः॒ स्वाहा॒ स्यन्द॑मानाभ्यः॒ स्वाहा स्थाव॒राभ्यः॒ स्वाहा॑ नादे॒यीभ्यः॒ स्वाहा॑ सैन्ध॒वीभ्यः॒ स्वाहा॑ समु॒द्रियाभ्यः॒ स्वाहा॒ सर्वाभ्यः॒ स्वाहा ।। [39]
7.4.14.0
अ॒द्भ्य एका॒न्नत्रि॒॒शत् ।।14।।
7.4.14.1
अ॒द्भ्यः स्वाहा॒ वह॑न्तीभ्यः॒ स्वाहा॑ परि॒वह॑न्तीभ्यः॒ स्वाहा॑ सम॒न्तं वह॑न्तीभ्यः॒ स्वाहा॒ शीघ्रं॒ वह॑न्तीभ्यः॒ स्वाहा॒ शीभं॒ वह॑न्तीभ्यः॒ स्वाहो॒ग्रं वह॑न्तीभ्यः॒ स्वाहा॑ भी॒मं वह॑न्तीभ्यः॒ स्वाहाऽम्भोभ्यः॒ स्वाहा॒ नभोभ्यः॒ स्वाहा॒ महोभ्यः॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [40]
7.4.15.0
वि॒वि॒दद्द्वे च॑ ।। 15 ।।
7.4.15.1
यो अर्व॑न्तं॒ जिघा॑सति॒ तम॒भ्य॑मीति॒ वरु॑णः । प॒रो मर्तः॑ प॒रः श्वा । अ॒हं च॒ त्वं च॑ वृत्रह॒न्थ्सम्ब॑भूव स॒निभ्य॒ आ । अ॒रा॒ती॒वा चि॑दद्रि॒वोऽनु॑ नौ शूर मसतै भ॒द्रा इन्द्र॑स्य रा॒तयः॑ । अ॒भि क्रत्वेन्द्र भू॒रध॒ ज्मन्न ते॑ विव्यङ्महि॒मान॒॒ रजा॑सि । स्वेना॒ हि वृ॒त्र शव॑सा ज॒घन्थ॒ न शत्रु॒रन्तं॑ विविदद्यु॒धा ते ।। [41]
7.4.16.0
नम॒ एका॒न्नत्रि॒॒शत् ।।16।।
7.4.16.1
नमो॒ राज्ञे॒ नमो॒ वरु॑णाय॒ नमोऽश्वा॑य॒ नमः॑ प्र॒जाप॑तये॒ नमोऽधि॑पत॒येऽधि॑पतिर॒स्यधि॑पतिम्मा कु॒र्वधि॑पतिर॒हम्प्र॒जानाम्भूयास॒म्मां धे॑हि॒ मयि॑ धेह्यु॒पाकृ॑ताय॒ स्वाहाऽऽल॑ब्धाय॒ स्वाहा॑ हु॒ताय॒ स्वाहा ।। [42]
7.4.17.0
इ॒न्द्रा॒ष्टात्रि॑शच्च ।।17।।
7.4.17.1
म॒यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा ऊर्ज॑स्वती॒रोष॑धी॒रा रि॑शन्ताम् । पीव॑स्वतीर्जी॒वध॑न्याः पिबन्त्वव॒साय॑ प॒द्वते॑ रुद्र मृड । याः सरू॑पा॒ विरू॑पा॒ एक॑रूपा॒ यासा॑म॒ग्निरिष्ट्या॒ नामा॑नि॒ वेद॑ । या अङ्गि॑रस॒स्तप॑से॒ह च॒क्रुस्ताभ्यः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ । या दे॒वेषु॑ त॒नुव॒मैर॑यन्त॒ यासा॒॒ सोमो॒ विश्वा॑ रू॒पाणि॒ वेद॑ । ता अ॒स्मभ्य॒म्पय॑सा॒ पिन्व॑मानाः प्र॒जाव॑तीरिन्द्र [43]
7.4.17.2
गो॒ष्ठे रि॑रीहि । प्र॒जाप॑ति॒र्मह्य॑मे॒ता ररा॑णो॒ विश्वैर्दे॒वैः पि॒तृभिः॑ संविदा॒नः । शि॒वाः स॒तीरुप॑ नो गो॒ष्ठमाक॒स्तासां व॒यम्प्र॒जया॒ स स॑देम । इ॒ह धृतिः॒ स्वाहे॒ह विधृ॑तिः॒ स्वाहे॒ह रन्तिः॒ स्वाहे॒ह रम॑तिः॒ स्वाहा॑ म॒हीमू॒ षु सु॒त्रामा॑णम् ।। [44]
7.4.18.0
सूर्य॑ एका॒की च॑रति॒ षट्च॑त्वारिशच्च ।।18।।
7.4.18.1
कि स्वि॑दासीत्पू॒र्वचि॑त्तिः॒ कि स्वि॑दासीद्बृ॒हद्वयः॑ । कि स्वि॑दासीत्पिशंगि॒ला कि स्वि॑दासीत्पिलिप्पि॒ला । द्यौरा॑सीत्पू॒र्वचि॑त्ति॒रश्व॑ आसीद्बृ॒हद्वयः॑ । रात्रि॑रासीत्पिशंगि॒लावि॑रासीत्पिलिप्पि॒ला । कः स्वि॑देका॒की च॑रति॒ क उ॑ स्विज्जायते॒ पुनः॑ । कि स्वि॑द्धि॒मस्य॑ भेष॒जं कि स्वि॑दा॒वप॑नम्म॒हत् । सूर्य॑ एका॒की च॑रति [45]
7.4.18.2
च॒न्द्रमा॑ जायते॒ पुनः॑ । अ॒ग्निऱ्हि॒मस्य॑ भेष॒जम्भूमि॑रा॒वप॑नम्म॒हत् । पृ॒च्छामि॑ त्वा॒ पर॒मन्त॑म्पृथि॒व्याः पृ॒च्छामि॑ त्वा॒ भुव॑नस्य॒ नाभिम् । पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑ पृ॒च्छामि॑ वा॒चः प॑र॒मं व्यो॑म । वेदि॑माहुः॒ पर॒मन्त॑म्पृथि॒व्या य॒ज्ञमा॑हु॒र्भुव॑नस्य॒ नाभिम् । सोम॑माहु॒र्वृष्णो॒ अश्व॑स्य॒ रेतो॒ ब्रह्मै॒व वा॒चः प॑र॒मं व्यो॑म ।। [46]
7.4.19.0
आ॒सा॒मत्ति॒ न रो॑हतो॒ जिन्व॑थ च॒त्वारि॑ च ।।19।।
7.4.19.1
अम्बे॒ अम्बा॒ल्यम्बि॑के॒ न मा॑ नयति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः । सुभ॑गे॒ काम्पी॑लवासिनि सुव॒र्गे लो॒के सम्प्रोर्ण्वा॑थाम् । आहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धम् । तौ स॒ह च॒तुरः॑ प॒दः सम्प्र सा॑रयावहै । वृषा॑ वा रेतो॒धा रेतो॑ दधा॒तूथ्स॒क्थ्योर्गृ॒दं धेह्य॒ञ्जिमुद॑ञ्जि॒मन्व॑ज । यः स्त्री॒णां जी॑व॒भोज॑नो॒ य आ॑साम् [47]
7.4.19.2
बि॒ल॒धाव॑नः । प्रि॒यः स्त्री॒णाम॑पी॒च्यः॑ । य आ॑सां कृ॒ष्णे लख्ष्म॑णि॒ सर्दि॑गृदिम्प॒राव॑धीत् । अम्बे॒ अम्बा॒ल्यम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः । ऊ॒र्ध्वामे॑ना॒मुच्छ्र॑यताद्वेणुभा॒रं गि॒रावि॑व । अथास्या॒ मध्य॑मेधता शी॒ते वाते॑ पु॒नन्नि॑व । अम्बे॒ अम्बा॒ल्यम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः । यद्ध॑रि॒णी यव॒मत्ति॒ न [48]
7.4.19.3
पु॒ष्टम्प॒शु म॑न्यते । शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनायति । अम्बे॒ अम्बा॒ल्यम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः । इ॒यं य॒का श॑कुन्ति॒काहल॒मिति॒ सर्प॑ति । आह॑तं ग॒भे पसो॒ नि ज॑ल्गुलीति॒ धाणि॑का । अम्बे॒ अम्बा॒ल्यम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः । मा॒ता च॑ ते पि॒ता च॒ तेऽग्रं॑ वृ॒ख्षस्य॑ रोहतः । [49]
7.4.19.4
प्र सु॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम॑तसयत् । द॒धि॒क्राव्ण्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ । सु॒र॒भि नो॒ मुखा॑ कर॒त्प्र ण॒ आयू॑षि तारिषत् । आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चख्ष॑से । यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ । तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ ख्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ।। [50]
7.4.20.0
ब्र॒ध्नम्पञ्च॑विशतिश्च ।।20।।
7.4.20.1
भूर्भुवः॒ सुव॒र्वस॑वस्त्वाञ्जन्तु गाय॒त्रेण॒ छन्द॑सा रु॒द्रास्त्वाञ्जन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सादि॒त्यास्त्वाञ्जन्तु॒ जाग॑तेन॒ छन्द॑सा॒ यद्वातो॑ अ॒पो अग॑म॒दिन्द्र॑स्य त॒नुव॑म्प्रि॒याम् । ए॒त स्तो॑तरे॒तेन॑ प॒था पुन॒रश्व॒मा व॑र्तयासि नः । लाजी (३) ञ्छाची (३) न््यशो॑ म॒मा (4)म् । य॒व्यायै॑ ग॒व्याया॑ ए॒तद्दे॑वा॒ अन्न॑मत्तै॒तदन्न॑मद्धि प्रजापते । यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्त॒म्परि॑ त॒स्थुषः॑ । रोच॑न्ते रोच॒ना दि॒वि । यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑ख्षसा॒ रथे । शोणा॑ धृ॒ष्णू नृ॒वाह॑सा । के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे । समु॒षद्भि॑रजायथाः ।। [51]
7.4.21.0
प्रा॒णाया॒ष्टावि॑शतिः ।। 21।।
7.4.21.1
प्रा॒णाय॒ स्वाहा व्या॒नाय॒ स्वाहा॑ऽपा॒नाय॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा॑ संता॒नेभ्यः॒ स्वाहा॒ परि॑संतानेभ्यः॒ स्वाहा॒ पर्व॑भ्यः॒ स्वाहा॑ सं॒धानेभ्यः॒ स्वाहा॒ शरी॑रेभ्यः॒ स्वाहा॑ य॒ज्ञाय॒ स्वाहा॒ दख्षि॑णाभ्यः॒ स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [52]
7.4.22.0
सि॒ताया॒ष्टात्रि॑शत् ।।22।।
7.4.22.1
सि॒ताय॒ स्वाहाऽसि॑ताय॒ स्वाहा॒ऽभिहि॑ताय॒ स्वाहाऽन॑भिहिताय॒ स्वाहा॑ यु॒क्ताय॒ स्वाहाHऽयु॑क्ताय॒ स्वाहा॒ सुयु॑क्ताय॒ स्वाहोद्यु॑क्ताय॒ स्वाहा॒ विमु॑क्ताय॒ स्वाहा॒ प्रमु॑क्ताय॒ स्वाहा॒ वञ्च॑ते॒ स्वाहा॑ परि॒वञ्च॑ते॒ स्वाहा॑ सं॒वञ्च॑ते॒ स्वाहा॑ऽनु॒वञ्च॑ते॒ स्वाहो॒द्वञ्च॑ते॒ स्वाहा॑ य॒ते स्वाहा॒ धाव॑ते॒ स्वाहा॒ तिष्ठ॑ते॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [53]
7.5.0.0
गावो॒ गाव॒स्सिषा॑सन्तीः प्रथ॒मे मा॒सि स॑मा॒न्यो॑ यदि॒ सोमौ॑ षड॒हैरु॒त्सृज्या(३)न्दे॒वाना॑म॒र्क्ये॑ण॒ चर्माव॑ पृथि॒व्यै द॒त्वते॒ कस्त्वा॒ग्नये॒ यो वै यः प्रा॑ण॒तो य आत्म॒दा आ ब्रह्म॒न्नाक्रा॒ञ्जज्ञि॒ बीज॑माग्ने॒योऽष्टाक॑पालो॒ऽग्नयेऽ॑हो॒मुचे॒ऽ- ष्टाक॑पालो॒ऽग्नये॒ सम॑नम॒द्ये ते॒ पन्था॑नो॒ यो वा अश्व॑स्य॒ मेध्य॑स्य॒ शिरः॒ प़ञ्च॑विशतिः ।।25।। गावः॑ समा॒न्य॑स्सव॑नमष्टा॒भिर्वा ए॒ते दे॒वकृ॑तञ्चाभि॒जित्या॒ इत्या॑हु॒र्वरु॑णो॒ऽद्भिस्साम्ने॒ चतुः॑पञ्चा॒शत् ।। 54 ।। गावो॒ योनि॑स्समु॒द्रो बन्धुः॑ ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
7.5.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता सप्तमकाण्डे पञ्चमः प्रश्नः ।।
7.5.1.0
गो॒स॒त्त्रव्वाँ ए॑ति सव्वँथ्स॒रोऽर्धमा॒सा मि॑थु॒नम्म॑ध्य॒तो दे॑व॒याने॑नै॒व वी॒र्य॑न्त्रयो॑दश च ।।1।।
7.5.1.1
गावो॒ वा ए॒तथ्स॒त्त्रमा॑सताशृ॒ङ्गाः स॒तीः शृङ्गा॑णि नो जायन्ता॒ इति॒ कामे॑न॑ तासां॒ दश॒ मासा॒ निष॑ण्णा॒ आस॒न्नथ॒ शृङ्गाण्यजायन्त॒ ता उद॑तिष्ठ॒न्नरा॒थ्स्मेत्यथ॒ यासां॒ नाजा॑यन्त॒ ताः सं॑वथ्स॒रमा॒प्त्वोद॑तिष्ठ॒न्नरा॒थ्स्मेति॒ यासां॒ चाजा॑यन्त॒ यासां च॒ न ता उ॒भयी॒रुद॑तिष्ठ॒न्नरा॒थ्स्मेति॑ गोस॒त्त्रं वै [1]
7.5.1.2
सं॒व॒थ्स॒रो य ए॒वं वि॒द्वासः॑ संवथ्स॒रमु॑प॒यन्त्यृ॑ध्नु॒वन्त्ये॒व तस्मात्तूप॒रा वाऱ्षि॑कौ॒ मासौ॒ पर्त्वा॑ चरति स॒त्त्राभि॑जित॒॒ ह्य॑स्यै॒ तस्माथ्संवथ्सर॒सदो॒ यत्किं च॑ गृ॒हे क्रि॒यते॒ तदा॒प्तमव॑रुद्धम॒भिजि॑तं क्रियते समु॒द्रं वा ए॒ते प्र प्ल॑वन्ते॒ ये सं॑वथ्स॒रमु॑प॒यन्ति॒ यो वै स॑मु॒द्रस्य॒ पारं॒ न पश्य॑ति॒ न वै स तत॒ उदे॑ति संवथ्स॒रः [2]
7.5.1.3
वै स॑मु॒द्रस्तस्यै॒तत्पा॒रं यद॑तिरा॒त्रौ य ए॒वं वि॒द्वासः॑ संवथ्स॒रमु॑प॒यन्त्यनार्ता ए॒वोदृच॑ङ्गच्छन्ती॒यं वै पूर्वो॑ऽतिरा॒त्रो॑ऽ- सावुत्त॑रो॒ मनः॒ पूर्वो॒ वागुत्त॑रः प्रा॒णः पूर्वो॑ऽपा॒न उत्त॑रः प्र॒रोध॑न॒म्पूर्व॑ उ॒दय॑न॒मुत्त॑रो॒ ज्योति॑ष्टोमो वैश्वान॒रो॑ऽतिरा॒त्रो भ॑वति॒ ज्योति॑रे॒व पु॒रस्ताद्दधते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै चतुर्वि॒॒शः प्रा॑य॒णीयो॑ भवति चतु॑र्विशतिरर्धमा॒साः [3]
7.5.1.4
सं॒व॒थ्स॒रः प्र॒यन्त॑ ए॒व सं॑वथ्स॒रे प्रति॑ तिष्ठन्ति॒ तस्य॒ त्रीणि॑ च श॒तानि॑ ष॒ष्टिश्च॑ स्तो॒त्रीया॒स्ताव॑तीः संवथ्स॒रस्य॒ रात्र॑य उ॒भे ए॒व सं॑वथ्स॒रस्य॑ रू॒पे आप्नुवन्ति॒ ते सस्थि॑त्या॒ अरि॑ष्ट्या॒ उत्त॑रै॒रहो॑भिश्चरन्ति षड॒हा भ॑वन्ति॒ षड्वा ऋ॒तवः॑ संवथ्स॒र ऋ॒तुष्वे॒व सं॑वथ्स॒रे प्रति॑ तिष्ठन्ति॒ गौश्चायु॑श्च मध्य॒तः स्तोमौ॑ भवतः संवथ्स॒रस्यै॒व तन्मि॑थु॒नम्म॑ध्य॒तः [4]
7.5.1.5
द॒ध॒ति॒ प्र॒जन॑नाय॒ ज्योति॑र॒भितो॑ भवति वि॒मोच॑नमे॒व तच्छन्दा॑स्ये॒व तद्वि॒मोकं॑ य॒न्त्यथो॑ उभ॒यतोज्योतिषै॒व ष॑ड॒हेन॑ सुव॒र्गं लो॒कं य॑न्ति ब्रह्मवा॒दिनो॑ वद॒न्त्यास॑ते॒ केन॑ य॒न्तीति॑ देव॒याने॑न प॒थेति॑ ब्रूया॒च्छन्दा॑सि॒ वै दे॑व॒यानः॒ पन्था॑ गाय॒त्री त्रि॒ष्टुब्जग॑ती॒ ज्योति॒र्वै गा॑य॒त्री गौस्त्रि॒ष्टुगायु॒र्जग॑ती यदे॒ते स्तोमा॒ भव॑न्ति देव॒याने॑नै॒व [5]
7.5.1.6
तत्प॒था य॑न्ति समा॒न साम॑ भवति देवलो॒को वै साम॑ देवलो॒कादे॒व न य॑न्त्य॒न्याअ॑न्या॒ ऋचो॑ भवन्ति मनुष्यलो॒को वा ऋचो॑ मनुष्यलो॒कादे॒वान्यम॑न्यं देवलो॒कम॑भ्या॒रोह॑न्तो यन्त्यभिव॒र्तो ब्र॑ह्मसा॒मम्भ॑वति सुव॒र्गस्य॑ लो॒कस्या॒भिवृ॑त्त्या अभि॒जिद्भ॑वति सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै विश्व॒जिद्भ॑वति॒ विश्व॑स्य॒ जित्यै॑ मा॒सिमा॑सि पृ॒ष्ठान्युप॑ यन्ति मा॒सिमास्यतिग्रा॒ह्या॑ गृह्यन्ते मा॒सिमास्ये॒व वी॒र्यं॑ दधति मा॒साम्प्रति॑ष्ठित्या उ॒परि॑ष्टान्मा॒साम्पृ॒ष्ठान्युप॑ यन्ति॒ तस्मा॑दु॒परि॑ष्टा॒दोष॑धयः॒ फलं॑ गृह्णन्ति ।। [6]
7.5.2.0
ति॒ष्ठा॒मेति॒ तासा॒न्तस्मा॒द्द्वे च॑ ।।2।।
7.5.2.1
गावो॒ वा ए॒तथ्स॒त्त्रमा॑सताशृ॒ङ्गाः स॒तीः शृ॑ङ्गाणि॒ सिषा॑सन्ती॒स्तासां॒ दश॒ मासा॒ निष॑ण्णा॒ आस॒न्नथ॒ शृङ्गाण्यजायन्त॒ ता अ॑ब्रुव॒न्नरा॒थ्स्मोत्ति॑ष्ठा॒माव॒ तं काम॑मरुथ्स्महि॒ येन॒ कामे॑न॒ न्यष॑दा॒मेति॒ तासा॑मु॒ त्वा अ॑ब्रुवन्न॒र्धा वा॒ याव॑ती॒र्वासा॑महा ए॒वेमौ द्वा॑द॒शौ मासौ॑ संवथ्स॒र स॒म्पाद्योत्ति॑ष्ठा॒मेति॒ तासाम् [7]
7.5.2.2
द्वा॒द॒शे मा॒सि शृङ्गा॑णि॒ प्राव॑र्तन्त श्र॒द्धया॒ वाश्र॑द्धया वा॒ ता इ॒मा यास्तू॑प॒रा उ॒भय्यो॒ वाव ता आर्ध्नुव॒न््याश्च॒ शृङ्गा॒ण्यस॑न्व॒न््याश्चोर्ज॑म॒वारु॑न्धत॒र्ध्नोति॑ द॒शसु॑ मा॒सूत्तिष्ठ॑न्नृ॒ध्नोति॑ द्वाद॒शसु॒ य ए॒वं वेद॑ प॒देन॒ खलु॒ वा ए॒ते य॑न्ति वि॒न्दति॒ खलु॒ वै प॒देन॒ यन्तद्वा ए॒तदृ॒द्धमय॑न॒न्तस्मा॑दे॒तद्गो॒सनि॑ ।। [8]
7.5.3.0
स॒मु॒द्रव्वैँ चतु॑स्त्रिशच्च ।।3।।
7.5.3.1
प्र॒थ॒मे मा॒सि पृ॒ष्ठान्युप॑ यन्ति मध्य॒म उप॑ यन्त्युत्त॒म उप॑ यन्ति॒ तदा॑हु॒र्यां वै त्रिरेक॒स्याह्न॑ उप॒सीद॑न्ति द॒ह्रं वै साप॑राभ्यां॒ दोहाभ्यां दु॒हेऽथ॒ कुतः॒ सा धोख्ष्यते॒ यां द्वाद॑श॒ कृत्व॑ उप॒सीद॒न्तीति॑ संवथ्स॒र स॒म्पाद्योत्त॒मे मा॒सि स॒कृत्पृ॒ष्ठान्युपे॑यु॒स्तद्यज॑माना य॒ज्ञम्प॒शूनव॑ रुन्धते समु॒द्रं वै [9]
7.5.3.2
ए॒ते॑ऽनवा॒रम॑पा॒रम्प्र प्ल॑वन्ते॒ ये सं॑वथ्स॒रमु॑प॒यन्ति॒ यद्बृ॑हद्रथन्त॒रे अ॒न्वर्जे॑यु॒र्यथा॒ मध्ये॑ समु॒द्रस्य॑ प्ल॒वम॒न्वर्जे॑युस्ता॒दृक्त- दनु॑थ्सर्गम्बृहद्रथन्त॒राभ्या॑मि॒त्वा प्र॑ति॒ष्ठां ग॑च्छन्ति॒ सर्वेभ्यो॒ वै कामेभ्यः स॒न्धिर्दु॑हे॒ तद्यज॑मानाः॒ सर्वा॒न्कामा॒नव॑ रुन्धते ।। [10]
7.5.4.0
आ॒दि॒त्यस्तस्यै॒व द्वे च॑ ।।4।।
7.5.4.1
स॒मा॒न्य॑ ऋचो॑ भवन्ति मनुष्यलो॒को वा ऋचो॑ मनुष्यलो॒कादे॒व न य॑न्त्य॒न्यद॑न्य॒थ्साम॑ भवति देवलो॒को वै साम॑ देवलो॒कादे॒वान्यम॑न्यम्मनुष्यलो॒कम्प्र॑त्यव॒रोह॑न्तो यन्ति॒ जग॑ती॒मग्र॒ उप॑ यन्ति॒ जग॑तीं॒ वै छन्दा॑सि प्र॒त्यव॑रोहन्त्याग्रय॒णं ग्रहा॑ बृ॒हत्पृ॒ष्ठानि॑ त्रयस्त्रि॒॒श स्तोमा॒स्तस्मा॒ज्ज्याया॑सं॒ कनी॑यान्प्र॒त्यव॑रोहति वैश्वकर्म॒णो गृ॑ह्यते॒ विश्वान्ये॒व तेन॒ कर्मा॑णि॒ यज॑माना॒ अव॑ रुन्धत आदि॒त्यः [11]
7.5.4.2
गृ॒ह्य॒त॒ इ॒यं वा अदि॑तिर॒स्यामे॒व प्रति॑ तिष्ठन्त्य॒न्योन्यो गृह्येते मिथुन॒त्वाय॒ प्रजात्या अवान्त॒रं वै द॑शरा॒त्रेण॑ प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ यद्द॑शरा॒त्रो भव॑ति प्र॒जा ए॒व तद्यज॑मानाः सृजन्त ए॒ता ह॒ वा उ॑द॒ङ्कः शौल्बाय॒नः स॒त्त्रस्यर्द्धि॑मुवाच॒ यद्द॑शरा॒त्रो यद्द॑शरा॒त्रो भव॑ति स॒त्त्रस्यर्द्ध्या॒ अथो॒ यदे॒व पूर्वे॒ष्वहः॑सु॒ विलो॑म क्रि॒यते॒ तस्यै॒वैषा शान्तिः॑ ।। [12]
7.5.5.0
छन्दो॑भिरे॒वैषा॒मवैका॒न्नवि॑श॒तिश्च॑ ।।5।।
7.5.5.1
यदि॒ सोमौ॒ ससु॑तौ॒ स्याताम्मह॒ति रात्रि॑यै प्रातरनुवा॒कमु॒पाकु॑र्या॒त्पूर्वो॒ वाच॒म्पूर्वो॑ दे॒वताः॒ पूर्व॒श्छन्दा॑सि वृङ्क्ते॒ वृष॑ण्वतीम्प्रति॒पदं॑ कुर्यात्प्रातःसव॒नादे॒वैषा॒मिन्द्रं॑ वृ॒ङ्क्तेऽथो॒ खल्वा॑हुः सवनमु॒खेस॑वनमुखे का॒र्येति॑ सवनमु॒खाथ्स॑वनमुखादे॒वैषा॒मिन्द्रं॑ वृङ्क्ते संवे॒शायो॑पवे॒शाय॑ गायत्रि॒यास्त्रि॒ष्टुभो॒ जग॑त्या अनु॒ष्टुभः॑ प॒ङ्क्त्या अ॒भिभूत्यै॒ स्वाहा॒ छन्दा॑सि॒ वै सं॑वे॒श उ॑पवे॒शश्छन्दो॑भिरे॒वैषाम् [13]
7.5.5.2
छन्दा॑सि वृङ्क्ते सज॒नीय॒॒ शस्य॑व्विँह॒व्य॑ शस्य॑म॒गस्त्य॑स्य कयाशु॒भीय॒॒ शस्य॑मे॒ताव॒द्वा अ॑स्ति॒ याव॑दे॒तद्याव॑दे॒वास्ति॒ तदे॑षां वृङ्क्ते॒ यदि॑ प्रातःसव॒ने क॒लशो॒ दीर्ये॑त वैष्ण॒वीषु॑ शिपिवि॒ष्टव॑तीषु स्तुवीर॒न््यद्वै य॒ज्ञस्या॑ति॒रिच्य॑ते॒ विष्णुं॒ तच्छि॑पिवि॒ष्टम॒भ्यति॑ रिच्यते॒ तद्विष्णुः॑ शिविपि॒ष्टोऽति॑रिक्त ए॒वाति॑रिक्तं दधा॒त्यथो॒ अति॑रिक्तेनै॒वाति॑रिक्तमा॒प्त्वाव॑ रुन्धते॒ यदि॑ म॒ध्यंदि॑ने॒ दीर्ये॑त वषट्का॒रनि॑धन॒॒ साम॑ कुर्युर्वषट्का॒रो वै य॒ज्ञस्य॑ प्रति॒ष्ठा प्र॑ति॒ष्ठामे॒वैन॑द्गमयन्ति॒ यदि॑ तृतीयसव॒न ए॒तदे॒व ।। [14]
7.5.6.0
उ॒दच॒त्युद्येऽह॑रा॒प्त्वा पञ्च॑दश च ।।6।।
7.5.6.1
ष॒ड॒हैर्मासान्थ्स॒म्पाद्याह॒रुथ्सृ॑जन्ति षड॒हैऱ्हि मासान्थ्स॒म्पश्य॑न्त्यर्धमा॒सैर्मासान्थ्स॒म्पाद्याह॒रुथ्सृ॑जन्त्यर्धमा॒सैऱ्हि मासान्थ्स॒म्पश्य॑न्त्यमावा॒स्य॑या॒ मासान्थ्स॒म्पाद्याह॒रुथ्सृ॑जन्त्यमावा॒स्य॑या॒ हि मासान्थ्स॒म्पश्य॑न्ति पौर्णमा॒स्या मासान्थ्स॒म्पाद्याह॒रुथ्सृ॑जन्ति पौर्णमा॒स्या हि मासान्थ्स॒म्पश्य॑न्ति॒ यो वै पू॒र्ण आ॑सि॒ञ्चति॒ परा॒ स सि॑ञ्चति॒ यः पू॒र्णादु॒दच॑ति [15]
7.5.6.2
प्रा॒णम॑स्मि॒न्थ्स द॑धाति॒ यत्पौर्णमा॒स्या मासान्थ्स॒म्पाद्याह॑रुथ्सृ॒जन्ति॑ संवथ्स॒रायै॒व तत्प्रा॒णं द॑धति॒ तदनु॑ स॒त्त्रिणः॒ प्राण॑न्ति॒ यदह॒र्नोथ्सृ॒जेयु॒र्यथा॒ दृति॒रुप॑नद्धो वि॒पत॑त्ये॒व सं॑वथ्स॒रो वि प॑ते॒दार्ति॒मार्च्छे॑यु॒र्यत्पौर्णमा॒स्या मासान्थ्स॒म्पाद्याह॑रुथ्सृ॒जन्ति॑ संवथ्स॒रायै॒व तदु॑दा॒नं द॑धति॒ तदनु॑ स॒त्त्रिण॒ उत् [16]
7.5.6.3
अ॒न॒न्ति॒ नार्ति॒मार्च्छ॑न्ति पू॒र्णमा॑से॒ वै दे॒वाना॑ सु॒तो यत्पौर्णमा॒स्या मासान्थ्स॒म्पाद्याह॑रुथ्सृ॒जन्ति॑ दे॒वाना॑मे॒व तद्य॒ज्ञेन॑ य॒ज्ञम्प्र॒त्यव॑रोहन्ति॒ वि वा ए॒तद्य॒ज्ञं छि॑न्दन्ति॒ यत्ष॑ड॒हसं॑तत॒॒ सन्त॒मथाह॑रुथ्सृ॒जन्ति॑ प्राजाप॒त्यम्प॒शुमाल॑भन्ते प्र॒जाप॑तिः॒ सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒व य॒ज्ञ सं त॑न्वन्ति॒ यन्ति॒ वा ए॒ते सव॑ना॒द्येऽहः॑ [17]
7.5.6.4
उ॒थ्सृ॒जन्ति॑ तु॒रीयं॒ खलु॒ वा ए॒तथ्सव॑नं॒ यथ्सान्ना॒य्यय्यँथ्सान्ना॒य्यम्भव॑ति॒ तेनै॒व सव॑ना॒न्न य॑न्ति समुप॒हूय॑ भख्षयन्त्ये॒तथ्सो॑मपीथा॒ ह्ये॑तऱ्हि॑ यथायत॒नं वा ए॒तेषा॑ सवन॒भाजो॑ दे॒वता॑ गच्छन्ति॒ येऽह॑रुथ्सृ॒जन्त्य॑नुसव॒नं पु॑रो॒डाशा॒न्निर्व॑पन्ति यथायत॒नादे॒व स॑वन॒भाजो॑ दे॒वता॒ अव॑ रुन्धते॒ऽष्टाक॑पालान्प्रातःसव॒न एका॑दशकपाला॒- न्माध्य॑न्दिने॒ सव॑ने॒ द्वाद॑शकपालास्तृतीयसव॒ने छन्दा॑स्ये॒वाप्त्वाव॑ रुन्धते वैश्वदे॒वं च॒रुं तृ॑तीयसव॒ने निर्व॑पन्ति वैश्वदे॒वं वै तृ॑तीयसव॒नन्तेनै॒व तृ॑तीयसव॒नान्न य॑न्ति ।। [18]
7.5.7.0
नादि॑ष्टङ्कु॒र्वन्ति॑ द्वाद॒शभि॒रिति॑ विश॒तिश्च॑ ।।7।।
7.5.7.1
उ॒थ्सृज्या (३) न्नोथ्सृज्या (३) मिति॑ मीमासन्ते ब्रह्मवा॒दिन॒स्तद्वा॑हुरु॒थ्सृज्य॑मे॒वेत्य॑मावा॒स्या॑यां च पौर्णमा॒स्यां चो॒थ्सृज्य॒मित्या॑हुरे॒ते हि य॒ज्ञं वह॑त॒ इति॒ ते त्वाव नोथ्सृज्ये॒ इत्या॑हु॒र्ये अ॑वान्त॒रं य॒ज्ञम्भे॒जाते॒ इति॒ या प्र॑थ॒मा व्य॑ष्टका॒ तस्या॑मु॒थ्सृज्य॒मित्या॑हुरे॒ष वै मा॒सो वि॑श॒र इति॒ नादि॑ष्टम् [19]
7.5.7.2
उथ्सृ॑जेयु॒र्यदादि॑ष्टमुथ्सृ॒जेयु॑र्या॒दृशे॒ पुनः॑ पर्याप्ला॒वे मध्ये॑ षड॒हस्य॑ स॒म्पद्ये॑त षड॒हैर्मासान्थ्स॒म्पाद्य॒ यथ्स॑प्त॒ममह॒- स्तस्मि॒न्नुथ्सृ॑ज्येयु॒स्तद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेयुरै॒न्द्रं दधीन्द्रा॑य म॒रुत्व॑ते पुरो॒डाश॒मेका॑दशकपालं वैश्वदे॒वं द्वाद॑शकपालम॒ग्नेर्वै वसु॑मतः प्रातःसव॒नय्यँद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पालं नि॒र्वप॑न्ति दे॒वता॑मे॒व तद्भा॒गिनीं कु॒र्वन्ति॑ [20]
7.5.7.3
सव॑नमष्टा॒भिरुप॑ यन्ति॒ यदैन्द्रं दधि॒ भव॒तीन्द्र॑मे॒व तद्भा॑ग॒धेया॒न्न च्या॑वय॒न्तीन्द्र॑स्य॒ वै म॒रुत्व॑तो॒ माध्यं॑दिन॒॒ सव॑नं॒ यदिन्द्रा॑य म॒रुत्व॑ते पुरो॒डाश॒मेका॑दशकपालं नि॒र्वप॑न्ति दे॒वता॑मे॒व तद्भा॒गिनीं कु॒र्वन्ति॒ सव॑नमेकाद॒शभि॒रुप॑ यन्ति॒ विश्वे॑षां॒ वै दे॒वाना॑मृभु॒मतां तृतीयसव॒नय्यँद्वैश्वदे॒वं द्वाद॑शकपालं नि॒र्वप॑न्ति दे॒वता॑ ए॒व तद्भा॒गिनीः कु॒र्वन्ति॒ सव॑नं द्वाद॒शभिः॑ [21]
7.5.7.4
उप॑ यन्ति प्राजाप॒त्यम्प॒शुमा ल॑भन्ते य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञस्यान॑नुसर्गायाभिव॒र्त इ॒तः षण्मा॒सो ब्र॑ह्मसा॒मम्भ॑वति॒ ब्रह्म॒ वा अ॑भिव॒र्तो ब्रह्म॑णै॒व तथ्सु॑व॒र्गं लो॒कम॑भिव॒र्तय॑न्तो यन्ति प्रतिकू॒लमि॑व॒ हीतः सु॑व॒र्गो लो॒क इन्द्र॒ क्रतुं॑ न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा । शिख्षा॑ नो अ॒स्मिन्पु॑रुहूत॒ याम॑नि जी॒वा ज्योति॑रशीम॒हीत्य॒मुत॑ आय॒ता षण्मा॒सो ब्र॑ह्मसा॒मम्भ॑वत्य॒यव्वैँ लो॒को ज्योतिः॑ प्र॒जा ज्योति॑रि॒ममे॒व तल्लो॒कम्पश्य॑न्तोऽभि॒वद॑न्त॒ आ य॑न्ति ।। [22]
7.5.8.0
सद॑सस्सप्तद॒शं प्र॒जाप॑तेर्गायति दि॒ग्भ्य ए॒वान्नाद्य॒म्प्रत्येका॑दश च ।।8।।
7.5.8.1
दे॒वानां॒ वा अन्तं॑ ज॒ग्मुषा॑मिन्द्रि॒यं वी॒र्य॑मपाक्राम॒त्तत्क्रो॒शेनावा॑ रुन्धत॒ तत्क्रो॒शस्य॑ क्रोश॒त्वय्यँत्क्रो॒शेन॒ चात्वा॑ल॒स्यान्ते स्तु॒वन्ति॑ य॒ज्ञस्यै॒वान्तं॑ ग॒त्वेन्द्रि॒यं वी॒र्य॑मव॑ रुन्धते स॒त्त्रस्यर्द्ध्या॑हव॒नीय॒स्यान्ते स्तुवन्त्य॒ग्निमे॒वोप॑द्र॒ष्टारं॑ कृ॒त्वर्द्धि॒मुप॑ यन्ति प्र॒जाप॑ते॒ऱ्हृद॑येन हवि॒र्धाने॒ऽन्तः स्तु॑वन्ति प्रे॒माण॑मे॒वास्य॑ गच्छन्ति श्लो॒केन॑ पु॒रस्ता॒थ्सद॑सः [23]
7.5.8.2
स्तु॒व॒न्त्यनु॑श्लोकेन प॒श्चाद्य॒ज्ञस्यै॒वान्तं॑ ग॒त्वा श्लो॑क॒भाजो॑ भवन्ति न॒वभि॑रध्व॒र्युरुद्गा॑यति॒ नव॒ वै पुरु॑षे प्रा॒णाः प्रा॒णाने॒व यज॑मानेषु दधाति॒ सर्वा॑ ऐ॒न्द्रियो॑ भवन्ति प्रा॒णेष्वे॒वेन्द्रि॒यं द॑ध॒त्यप्र॑तिहृताभि॒रुद्गा॑यति॒ तस्मा॒त्पुरु॑षः॒ सर्वाण्य॒न्यानि॑ शी॒र्ष्णोऽङ्गा॑नि॒ प्रत्य॑चति॒ शिर॑ ए॒व न पञ्च॑द॒श र॑थन्त॒रम्भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्धते सप्तद॒शम् [24]
7.5.8.3
बृ॒हद॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायन्त एकवि॒॒शम्भ॒द्रं द्वि॒पदा॑सु॒ प्रति॑ष्ठित्यै॒ पत्न॑य॒ उप॑ गायन्ति मिथुन॒त्वाय॒ प्रजात्यै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ सो॑ऽकामयता॒साम॒ह रा॒ज्यम्परी॑या॒मिति॒ तासा॑ राज॒नेनै॒व रा॒ज्यम्पर्यै॒त्तद्रा॑ज॒नस्य॑ राजन॒त्वय्यँद्रा॑ज॒नम्भव॑ति प्र॒जाना॑मे॒व तद्यज॑माना रा॒ज्यम्परि॑ यन्ति पञ्चवि॒॒शम्भ॑वति प्र॒जाप॑तेः [25]
7.5.8.4
आप्त्यै॑ प॒ञ्चभि॒स्तिष्ठ॑न्तः स्तुवन्ति देवलो॒कमे॒वाभि ज॑यन्ति प॒ञ्चभि॒रासी॑ना मनुष्यलो॒कमे॒वाभि ज॑यन्ति॒ दश॒ सम्प॑द्यन्ते॒ दशाख्षरा वि॒राडन्नं॑ वि॒राजै॒वान्नाद्य॒मव॑ रुन्धते पञ्च॒धा वि॑नि॒षद्य॑ स्तुवन्ति॒ पञ्च॒ दिशो॑ दि॒ख्ष्वे॑व प्रति॑ तिष्ठ॒न्त्येकै॑क॒यास्तु॑तया स॒माय॑न्ति दि॒ग्भ्य ए॒वान्नाद्य॒॒ सम्भ॑रन्ति॒ ताभि॑रुद्गा॒तोद्गा॑यति दि॒ग्भ्य ए॒वान्नाद्यम् [26]
7.5.8.5
स॒म्भृत्य॒ तेज॑ आ॒त्मन्द॑धते॒ तस्मा॒देकः॑ प्रा॒णः सर्वा॒ण्यङ्गान्यव॒त्यथो॒ यथा॑ सुप॒र्ण उ॑त्पति॒ष्यञ्छिर॑ उत्त॒मं कु॑रु॒त ए॒वमे॒व तद्यज॑मानाः प्र॒जाना॑मुत्त॒मा भ॑वन्त्यास॒न्दीमु॑द्गा॒ता रो॑हति॒ साम्राज्यमे॒व ग॑च्छन्ति प्ले॒ङ्ख होता॒ नाक॑स्यै॒व पृ॒ष्ठ रो॑हन्ति कू॒र्चाव॑ध्व॒र्युर्ब्र॒ध्नस्यै॒व वि॒ष्टपं॑ गच्छन्त्ये॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेष्वे॒व य॑थापू॒र्वम्प्रति॑ तिष्ठ॒न्त्यथो॑ आ॒क्रम॑णमे॒व तथ्सेतुं॒ यज॑मानाः कुर्वते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।। [27]
7.5.9.0
व्यृ॑द्ध॒मख्षो॑धुका॒स्ता समाम्प्र॒जाः प॑र॒मामे॒व च॑ त्रि॒॒शच्च॑ ।।9।।
7.5.9.1
अ॒र्क्ये॑ण॒ वै स॑हस्र॒शः प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ताभ्य॒ इलान्दे॒नेरां॒ लूता॒मवा॑रुन्द्ध॒ यद॒र्क्य॑म्भव॑ति प्र॒जा ए॒व तद्यज॑मानाः सृजन्त॒ इलान्दम्भवति प्र॒जाभ्य॑ ए॒व सृ॒ष्टाभ्य॒ इरां॒ लूता॒मव॑ रुन्धते॒ तस्मा॒द्या समा॑ स॒त्त्र समृ॑द्धं॒ ख्षोधु॑का॒स्ता समाम्प्र॒जा इष॒॒ ह्या॑सा॒मूर्ज॑मा॒दद॑ते॒ या समां॒ व्यृ॑द्ध॒मख्षो॑धुका॒स्ता समाम्प्र॒जाः [28]
7.5.9.2
न ह्या॑सा॒मिष॒मूर्ज॑मा॒दद॑त उत्क्रो॒दं कु॑र्वते॒ यथा॑ ब॒न्धान्मु॑मुचा॒ना उ॑त्क्रो॒दं कु॒र्वत॑ ए॒वमे॒व तद्यज॑माना देवब॒न्धान्मु॑मुचा॒ना उ॑त्क्रो॒दं कु॑र्वत॒ इष॒मूर्ज॑मा॒त्मन्दधा॑ना वा॒णः श॒तत॑न्तुर्भवति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्त्या॒जिं धा॑व॒न्त्यन॑भिजितस्या॒भिजि॑त्यै दुन्दु॒भीन्थ्स॒माघ्न॑न्ति पर॒मा वा ए॒षा वाग्या दु॑न्दु॒भौ प॑र॒मामे॒व [29]
7.5.9.3
वाच॒मव॑ रुन्धते भूमिदुन्दु॒भिमा घ्न॑न्ति॒ यैवेमां वाक्प्रवि॑ष्टा॒ तामे॒वाव॑ रुन्ध॒तेऽथो॑ इ॒मामे॒व ज॑यन्ति॒ सर्वा॒ वाचो॑ वदन्ति॒ सर्वा॑सां वा॒चामव॑रुद्ध्या आ॒र्द्रे चर्म॒न्व्याय॑च्छेते इन्द्रि॒यस्याव॑रुद्ध्या॒ आन्यः क्रोश॑ति॒ प्रान्यः श॑सति॒ य आ॒क्रोश॑ति पु॒नात्ये॒वैना॒न्थ्स स यः प्र॒शस॑ति पू॒तेष्वे॒वान्नाद्यं॑ दधा॒त्यृषि॑कृतं च [30]
7.5.9.4
वा ए॒ते दे॒वकृ॑तं च॒ पूर्वै॒र्मासै॒रव॑ रुन्धते॒ यद्भू॑ते॒च्छदा॒॒ सामा॑नि॒ भव॑न्त्यु॒भय॒स्याव॑रुद्ध्यै॒ यन्ति॒ वा ए॒ते मि॑थु॒नाद्ये सं॑वथ्स॒रमु॑प॒यन्त्य॑न्तर्वे॒दि मि॑थु॒नौ सम्भ॑वत॒स्तेनै॒व मि॑थु॒नान्न य॑न्ति ।। [31]
7.5.10.0
चर्मैका॒न्नप॑ञ्चा॒शत् ।।10।।
7.5.10.1
चर्माव॑ भिन्दन्ति पा॒प्मान॑मे॒वैषा॒मव॑ भिन्दन्ति॒ माप॑ राथ्सी॒र्माति॑ व्याथ्सी॒रित्या॑ह सम्प्र॒त्ये॑वैषाम्पा॒प्मान॒मव॑ भिन्दन्त्युदकु॒म्भान॑धिनि॒धाय॑ दा॒स्यो॑ मार्जा॒लीय॒म्परि॑ नृत्यन्ति प॒दो नि॑घ्न॒तीरि॒दम्म॑धुं॒ गाय॑न्त्यो॒ मधु॒ वै दे॒वानाम्पर॒मम॒न्नाद्य॑म्पर॒ममे॒वान्नाद्य॒मव॑ रुन्धते प॒दो नि घ्न॑न्ति मही॒यामे॒वैषु॑ दधति ।। [32]
7.5.11.0
स॒व्वँर््ष॑ते॒ रैभीभ्यः॒ स्वाहा॒ द्वे च॑ ।।11।।
7.5.11.1
पृ॒थि॒व्यै स्वाहा॒न्तरि॑ख्षाय॒ स्वाहा॑ दि॒वे स्वाहा॑ सम्प्लोष्य॒ते स्वाहा॑ स॒म्प्लव॑मानाय॒ स्वाहा॒ सम्प्लु॑ताय॒ स्वाहा॑ मेघायिष्य॒ते स्वाहा॑ मेघाय॒ते स्वाहा॑ मेघि॒ताय॒ स्वाहा॑ मे॒घाय॒ स्वाहा॑ नीहा॒राय॒ स्वाहा॑ नि॒हाका॑यै॒ स्वाहा प्रास॒चाय॒ स्वाहा प्रच॒लाका॑यै॒ स्वाहा॑ विद्योतिष्य॒ते स्वाहा॑ वि॒द्योत॑मानाय॒ स्वाहा॑ संवि॒द्योत॑मानाय॒ स्वाहा स्तनयिष्य॒ते स्वाहा स्त॒नय॑ते॒ स्वाहो॒ग्र स्त॒नय॑ते॒ स्वाहा॑ वऱ्षिष्य॒ते स्वाहा॒ वऱ्ष॑ते॒ स्वाहा॑भि॒वऱ्ष॑ते॒ स्वाहा॑ परि॒वऱ्ष॑ते॒ स्वाहा॑ सं॒वऱ्ष॑ते [33]
7.5.11.2
स्वाहा॑नु॒वऱ्ष॑ते॒ स्वाहा॑ शीकायिष्य॒ते स्वाहा॑ शीकाय॒ते स्वाहा॑ शीकि॒ताय॒ स्वाहा प्रोषिष्य॒ते स्वाहा प्रुष्ण॒ते स्वाहा॑ परिप्रुष्ण॒ते स्वाहोद्ग्रहीष्य॒ते स्वाहोद्गृह्ण॒ते स्वाहोद्गृ॑हीताय॒ स्वाहा॑ विप्लोष्य॒ते स्वाहा॑ वि॒प्लव॑मानाय॒ स्वाहा॒ विप्लु॑ताय॒ स्वाहा॑तप्स्य॒ते स्वाहा॒तप॑ते॒ स्वाहो॒ग्रमा॒तप॑ते॒ स्वाह॒र्ग्भ्यः स्वाहा॒ यजु॑र्भ्यः॒ स्वाहा॒ साम॑भ्यः॒ स्वाहाङ्गि॑रोभ्यः॒ स्वाहा॒ वेदेभ्यः॒ स्वाहा॒ गाथाभ्यः॒ स्वाहा॑ नाराश॒॒सीभ्यः॒ स्वाहा॒ रैभीभ्यः॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [34]
7.5.12.0
म॒न॒स्विने॒ स्वाहाऽनात्मने॒ स्वाहा॒ द्वे च॑ ।।12।।
7.5.12.1
द॒त्वते॒ स्वाहा॑ऽद॒न्तका॑य॒ स्वाहा प्रा॒णिने॒ स्वाहाऽप्रा॒णाय॒ स्वाहा॒ मुख॑वते॒ स्वाहा॑ऽमु॒खाय॒ स्वाहा॒ नासि॑कवते॒ स्वाहा॑- ऽनासि॒काय॒ स्वाहाऽख्ष॒ण्वते॒ स्वाहा॑ऽन॒ख्षिका॑य॒ स्वाहा॑ क॒र्णिने॒ स्वाहा॑ऽक॒र्णका॑य॒ स्वाहा॑ शीऱ्ष॒ण्वते॒ स्वाहा॑ऽ- शी॒ऱ्षका॑य॒ स्वाहा॑ प॒द्वते॒ स्वाहा॑ऽपा॒दका॑य॒ स्वाहा प्राण॒ते स्वाहाऽप्रा॑णते॒ स्वाहा॒ वद॑ते॒ स्वाहाऽव॑दते॒ स्वाहा॒ पश्य॑ते॒ स्वाहाऽप॑श्यते॒ स्वाहा॑ शृण्व॒ते स्वाहाऽशृ॑ण्वते॒ स्वाहा॑ मन॒स्विने॒ स्वाहा [35]
7.5.12.2
अ॒म॒नसे॒ स्वाहा॑ रेत॒स्विने॒ स्वाहा॑ऽरे॒तस्का॑य॒ स्वाहा प्र॒जाभ्यः॒ स्वाहा प्र॒जन॑नाय॒ स्वाहा॒ लोम॑वते॒ स्वाहा॑ऽलो॒मका॑य॒ स्वाहा त्व॒चे स्वाहा॒ऽत्वक्का॑य॒ स्वाहा॒ चर्म॑ण्वते॒ स्वाहा॑ऽच॒र्मका॑य॒ स्वाहा॒ लोहि॑तवते॒ स्वाहा॑ऽलोहि॒ताय॒ स्वाहा॑ मास॒न्वते॒ स्वाहा॑ऽमा॒॒सका॑य॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहाऽस्ना॒वका॑य॒ स्वाहाऽस्थ॒न्वते॒ स्वाहा॑ऽन॒स्थिका॑य॒ स्वाहा॑ मज्ज॒न्वते॒ स्वाहा॑ऽम॒ज्जका॑य॒ स्वाहा॒ऽङ्गिने॒ स्वाहा॑ऽन॒ङ्गाय॒ स्वाहा॒ऽऽत्मने॒ स्वाहाऽनात्मने॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [36]
7.5.13.0
कस्त्वा॒ऽष्टात्रि॑शत् ।।13।।
7.5.13.1
कस्त्वा॑ युनक्ति॒ स त्वा॑ युनक्तु॒ विष्णु॑स्त्वा युनक्त्व॒स्य य॒ज्ञस्यर्द्ध्यै॒ मह्य॒॒ संन॑त्या अ॒मुष्मै॒ कामा॒यायु॑षे त्वा प्रा॒णाय॑ त्वाऽपा॒नाय॑ त्वा व्या॒नाय॑ त्वा॒ व्यु॑ष्ट्यै त्वा र॒य्यै त्वा॒ राध॑से त्वा॒ घोषा॑य त्वा॒ पोषा॑य त्वाराद्घो॒षाय॑ त्वा॒ प्रच्यु॑त्यै त्वा ।। [37]
7.5.14.0
अ॒ग्नयेऽदि॑त्या॒ अनु॑मत्यै स॒प्तच॑त्वारिशत् ।।14।।
7.5.14.1
अ॒ग्नये॑ गाय॒त्राय॑ त्रि॒वृते॒ राथं॑तराय वास॒न्ताया॒ष्टाक॑पाल॒ इन्द्रा॑य॒ त्रैष्टु॑भाय पञ्चद॒शाय॒ बाऱ्ह॑ताय॒ ग्रैष्मा॒यैका॑दशकपालो॒ विश्वेभ्यो दे॒वेभ्यो॒ जाग॑तेभ्यः सप्तद॒शेभ्यो॑ वैरू॒पेभ्यो॒ वाऱ्षि॑केभ्यो॒ द्वाद॑शकपालो मि॒त्रावरु॑णाभ्या॒मानु॑ष्टुभाभ्यामेक- वि॒॒शाभ्यां वैरा॒जाभ्या॑ शार॒दाभ्याम्पय॒स्या॑ बृह॒स्पत॑ये॒ पाङ्क्ता॑य त्रिण॒वाय॑ शाक्व॒राय॒ हैम॑न्तिकाय च॒रुः स॑वि॒त्र आ॑तिच्छन्द॒साय॑ त्रयस्त्रि॒॒शाय॑ रैव॒ताय॑ शैशि॒राय॒ द्वाद॑शकपा॒लोऽदि॑त्यै॒ विष्णु॑पत्न्यै च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपा॒लोऽनु॑मत्यै च॒रुः का॒य एक॑कपालः ।। [38]
7.5.15.0
अशान्तस्सुषुवा॒णेनैक॑चत्वारिशच्च ।।15।।
7.5.15.1
यो वा अ॒ग्नाव॒ग्निः प्र॑ह्रि॒यते॒ यश्च॒ सोमो॒ राजा॒ तयो॑रे॒ष आ॑ति॒थ्यं यद॑ग्नीषो॒मीयोऽथै॒ष रु॒द्रो यश्ची॒यते॒ यथ्संचि॑ते॒ऽग्नावे॒तानि॑ ह॒वीषि॒ न नि॒र्वपे॑दे॒ष ए॒व रु॒द्रोऽशान्त उपो॒त्थाय॑ प्र॒जाम्प॒शून््यज॑मानस्या॒भि म॑न्येत॒ यथ्संचि॑ते॒ऽग्नावे॒तानि॑ ह॒वीषि॑ नि॒र्वप॑ति भाग॒धेये॑नै॒वैन॑ शमयति॒ नास्य॑ रु॒द्रोऽशान्तः [39]
7.5.15.2
उ॒पो॒त्थाय॑ प्र॒जाम्प॒शून॒भि म॑न्यते॒ दश॑ ह॒वीषि॑ भवन्ति॒ नव॒ वै पुरु॑षे प्रा॒णा नाभि॑र्दश॒मी प्रा॒णाने॒व यज॑माने दधा॒त्यथो॒ दशाख्षरा वि॒राडन्नं॑ वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठत्यृ॒तुभि॒र्वा ए॒ष छन्दो॑भिः॒ स्तोमैः पृ॒ष्ठैश्चे॑त॒व्य॑ इत्या॑हु॒र्यदे॒तानि॑ ह॒वीषि॑ नि॒र्वप॑त्यृ॒तुभि॑रे॒वैनं॒ छन्दो॑भिः॒ स्तोमैः पृ॒ष्ठैश्चि॑नुते॒ दिशः॑ सुषुवा॒णेन॑ [40]
7.5.15.3
अ॒भि॒जित्या॒ इत्या॑हु॒र्यदे॒तानि॑ ह॒वीषि॑ नि॒र्वप॑ति दि॒शाम॒भिजि॑त्या ए॒तया॒ वा इन्द्रं॑ दे॒वा अ॑याजय॒न्तस्मा॑दिन्द्रस॒व ए॒तया॒ मनु॑म्मनु॒ष्यास्तस्मान्मनुस॒वो यथेन्द्रो॑ दे॒वानां॒ यथा॒ मनु॑र्मनु॒ष्या॑णामे॒वम्भ॑वति॒ य ए॒वं वि॒द्वाने॒तयेष्ट्या॒ यज॑ते॒ दिग्व॑तीः पुरोनुवा॒क्या॑ भवन्ति॒ सर्वा॑सां दि॒शाम॒भिजि॑त्यै ।। [41]
7.5.16.0
यः प्रा॑ण॒तो द्यौरा॑दि॒त्योऽष्टात्रि॑शत् ।।16।।
7.5.16.1
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ । य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम । उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णामि॒ तस्य॑ ते॒ द्यौर्म॑हि॒मा नख्ष॑त्राणि रू॒पमा॑दि॒त्यस्ते॒ तेज॒स्तस्मै त्वा महि॒म्ने प्र॒जाप॑तये॒ स्वाहा ।। [42]
7.5.17.0
य आत्म॒दाः पृ॑थि॒व्य॑ग्निरेका॒न्नच॑त्वारि॒॒शत् ।।17।।
7.5.17.1
य आत्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः । यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम । उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णामि॒ तस्य॑ ते पृथि॒वी म॑हि॒मौष॑धयो॒ वन॒स्पत॑यो रू॒पम॒ग्निस्ते॒ तेज॒स्तस्मै त्वा महि॒म्ने प्र॒जाप॑तये॒ स्वाहा ।। [43]
7.5.18.0
आ ब्रह्म॒न्नेक॑चत्वारिशत् ।।18।।
7.5.18.1
आ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒माऽस्मिन्रा॒ष्ट्रे रा॑ज॒न्य॑ इष॒व्यः॑ शूरो॑ महार॒थो जा॑यता॒न्दोग्ध्री॑ धे॒नुर्वोढा॑ऽ- न॒ड्वाना॒शुः सप्तिः॒ पुरं॑धि॒र्योषा॑ जि॒ष्णू र॑थे॒ष्ठाः स॒भेयो॒ युवाऽस्य यज॑मानस्य वी॒रो जा॑यतान्निका॒मेनि॑कामे नः प॒र्जन्यो॑ वऱ्षतु फ॒लिन्यो॑ न॒ ओष॑धयः पच्यन्ताय्योँगख्षे॒मो नः॑ कल्पताम् ।। [44]
7.5.19.0
वा॒युस्ते॑ वाजि॒न््युङ्ङनु॒ त्वा र॑भे स्व॒स्ति मा॒ सन्त्रिच॑त्वारिशच्च ।।19।।
7.5.19.1
आक्रा॑न््वा॒जी पृ॑थि॒वीम॒ग्निं युज॑मकृत वा॒ज्यर्वाक्रा॑न््वा॒ज्य॑न्तरि॑ख्षं वा॒युं युज॑मकृत वा॒ज्यर्वा॒ द्यां वा॒ज्याऽक्र॑स्त॒ सूर्यं॒ युज॑मकृत वा॒ज्यर्वा॒ग्निस्ते॑ वाजि॒न््युङ्ङनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम्पा॑रय वा॒युस्ते॑ वाजि॒न््युङ्ङनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम् [45]
7.5.19.2
पा॒र॒यादि॒त्यस्ते॑ वाजि॒न््युङ्ङनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम्पा॑रय प्राण॒धृग॑सि प्रा॒णम्मे॑ दृह व्यान॒धृग॑सि व्या॒नम्मे॑ दृहापान॒धृग॑स्यपा॒नम्मे॑ दृह॒ चख्षु॑रसि॒ चख्षु॒र्मयि॑ धेहि॒ श्रोत्र॑मसि॒ श्रोत्र॒म्मयि॑ धे॒ह्यायु॑र॒स्यायु॒र्मयि॑ धेहि ।। [46]
7.5.20.0
जज्ञि॒ बीज॒मेक॑त्रिशत् ।।20।।
7.5.20.1
जज्ञि॒ बीज॒व्वँऱ्ष्टा॑ प॒र्जन्यः॒ पक्ता॑ स॒स्य सु॑पिप्प॒ला ओष॑धयः स्वधिचर॒णेय सू॑पसद॒नोऽग्निः स्व॑ध्य॒ख्षम॒न्तरि॑ख्ष सुपा॒वः पव॑मानः सूपस्था॒ना द्यौः शि॒वम॒सौ तप॑न््यथापू॒र्वम॑होरा॒त्रे प॑ञ्चद॒शिनोऽर्धमा॒सास्त्रि॒॒शिनो॒ मासाः कॢ॒प्ता ऋ॒तवः॑ शा॒न्तः सं॑वथ्स॒रः ।। [47]
7.5.21.0
आ॒ग्ने॒यश्चतु॑र्विशतिः ।।21।।
7.5.21.1
आ॒ग्ने॒योऽष्टाक॑पालः सौ॒म्यश्च॒रुः सा॑वि॒त्रोऽष्टाक॑पालः पौ॒ष्णश्च॒रू रौ॒द्रश्च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपालो मृगाख॒रे यदि॒ नागच्छे॑द॒ग्नयेऽ॑हो॒मुचे॒ऽष्टाक॑पालः सौ॒र्यम्पयो॑ वाय॒व्य॑ आज्य॑भागः ।। [48]
7.5.22.0
अ॒ग्नयेऽ॑हो॒मुचे त्रि॒॒शत् ।।22।।
7.5.22.1
अ॒ग्नयेऽ॑हो॒मुचे॒ऽष्टाक॑पाल॒ इन्द्रा॑याहो॒मुच॒ एका॑दशकपालो मि॒त्रावरु॑णाभ्यामागो॒मुग्भ्याम्पय॒स्या॑ वायोसावि॒त्र आ॑गो॒मुग्भ्यां च॒रुर॒श्विभ्या॑मागो॒मुग्भ्यां धा॒ना म॒रुद्भ्य॑ एनो॒मुग्भ्यः॑ स॒प्तक॑पालो॒ विश्वेभ्यो दे॒वेभ्य॑ एनो॒मुग्भ्यो॒ द्वाद॑शकपा॒लोऽनु॑मत्यै च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपालो॒ द्यावा॑पृथि॒वीभ्या॑महो॒मुग्भ्यां द्विकपा॒लः ।। [49]
7.5.23.0
अ॒द्भ्यः सम॑नम॒द्यथा॒ मह्य॑ञ्च॒त्वारि॑ च ।।23।।
7.5.23.1
अ॒ग्नये॒ सम॑नमत्पृथि॒व्यै सम॑नम॒द्यथा॒ग्निः पृ॑थि॒व्या स॒मन॑मदे॒वम्मह्य॑म्भ॒द्राः संन॑तयः॒ सं न॑मन्तु वा॒यवे॒ सम॑नमद॒न्तरि॑ख्षाय॒ सम॑नम॒द्यथा॑ वा॒युर॒न्तरि॑ख्षेण॒ सूर्या॑य॒ सम॑नमद्दि॒वे सम॑नम॒द्यथा॒ सूर्यो॑ दि॒वा च॒न्द्रम॑से॒ सम॑नम॒न्नख्ष॑त्रेभ्यः॒ सम॑नम॒द्यथा॑ च॒न्द्रमा॒ नख्ष॑त्रै॒र्वरु॑णाय॒ सम॑नमद॒द्भ्यः सम॑नम॒द्यथा [50]
7.5.23.2
वरु॑णो॒ऽद्भिः साम्ने॒ सम॑नमदृ॒चे सम॑नम॒द्यथा॒ साम॒र्चा ब्रह्म॑णे॒ सम॑नमत्ख्ष॒त्राय॒ सम॑नम॒द्यथा॒ ब्रह्म॑ ख्ष॒त्रेण॒ राज्ञे॒ सम॑नमद्वि॒शे सम॑नम॒द्यथा॒ राजा॑ वि॒शा रथा॑य॒ सम॑नम॒दश्वेभ्यः॒ सम॑नम॒द्यथा॒ रथोऽश्वैः प्र॒जाप॑तये॒ सम॑नमद्भू॒तेभ्यः॒ सम॑नम॒द्यथा प्र॒जाप॑तिर्भू॒तैः स॒मन॑मदे॒वम्मह्य॑म्भ॒द्राः संन॑तयः॒ सं न॑मन्तु ।। [51]
7.5.24.0
ये ते॒ चतु॑श्चत्वारिशत् ।।24।।
7.5.24.1
ये ते॒ पन्था॑नः सवितः पू॒र्व्यासो॑ऽरे॒णवो॒ वित॑ता अ॒न्तरि॑ख्षे । तेभि॑र्नो अ॒द्य प॒थिभिः॑ सु॒गेभी॒ रख्षा॑ च नो॒ अधि॑ च देव ब्रूहि । नमो॒ऽग्नये॑ पृथिवि॒ख्षिते॑ लोक॒स्पृते॑ लो॒कम॒स्मै यज॑मानाय देहि॒ नमो॑ वा॒यवेऽन्तरिख्ष॒ख्षिते॑ लोक॒स्पृते॑ लो॒कम॒स्मै यज॑मानाय देहि॒ नमः॒ सूर्या॑य दिवि॒ख्षिते॑ लोक॒स्पृते॑ लो॒कम॒स्मै यज॑मानाय देहि ।। [52]
7.5.25.0
व्यात्त॑मवह॒द्द्वाद॑श च ।।25।।
7.5.25.1
यो वा अश्व॑स्य॒ मेध्य॑स्य॒ शिरो॒ वेद॑ शीऱ्ष॒ण्वान्मेध्यो॑ भवत्यु॒षा वा अश्व॑स्य॒ मेध्य॑स्य॒ शिरः॒ सूर्य॒श्चख्षु॒र्वातः॑ प्रा॒णश्च॒न्द्रमाः॒ श्रोत्र॒न्दिशः॒ पादा॑ अवान्तरदि॒शाः पर््श॑वोऽहोरा॒त्रे नि॑मे॒षोऽर्धमा॒साः पर्वा॑णि॒ मासाः सं॒धानान्यृ॒तवोऽङ्गा॑नि संवथ्स॒र आ॒त्मा र॒श्मयः॒ केशा॒ नख्ष॑त्राणि रू॒पन्तार॑का अ॒स्थानि॒ नभो॑ मा॒॒सान्योष॑धयो॒ लोमा॑नि॒ वन॒स्पत॑यो॒ वाला॑ अ॒ग्निर्मुख॑व्वैँश्वान॒रो व्यात्तम् [53]
7.5.25.2
स॒मु॒द्र उ॒दर॑म॒न्तरि॑ख्षम्पा॒युर्द्यावा॑पृथि॒वी आ॒ण्डौ ग्रावा॒ शेपः॒ सोमो॒ रेतो॒ यज्ज॑ञ्ज॒भ्यते॒ तद्वि द्यो॑तते॒ यद्वि॑धूनु॒ते तथ्स्त॑नयति॒ यन्मेह॑ति॒ तद्व॑ऱ्षति॒ वागे॒वास्य॒ वागह॒र्वा अश्व॑स्य॒ जाय॑मानस्य महि॒मा पु॒रस्ताज्जायते॒ रात्रि॑रेनम्महि॒मा प॒श्चादनु॑ जायत ए॒तौ वै म॑हि॒माना॒वश्व॑म॒भितः॒ सम्ब॑भूवतु॒र््हयो॑ दे॒वान॑वह॒दर्वासु॑रान््वा॒जी ग॑न्ध॒र्वानश्वो॑ मनु॒ष्यान्थ्समु॒द्रो वा अश्व॑स्य॒ योनिः॑ समु॒द्रो बन्धुः॑ ।। [54]
"https://sa.wikisource.org/w/index.php?title=तैत्तिरीयसंहिता-५-७&oldid=218046" इत्यस्माद् प्रतिप्राप्तम्