तन्त्रालोकः एकान्नविंशमाह्निकम्

विकिस्रोतः तः

तन्त्रालोकः


अथ श्रीतन्त्रालोके एकान्नविंशमाह्निकम्


अथ सद्यःसमुत्क्रान्तिप्रदा दीक्षा निरूप्यते ।

तत्क्षणाच्चोपभोगाद्वा देहपाते शिवं व्रजेत् ।
इत्युक्त्या मालिनीशास्त्रे सूचितासौ महेशिना ॥१॥

देहपाते समीपस्थे शक्तिपातस्फुटत्वतः ।
आसाद्य शांकरीं दीक्षां तस्माद्दीक्षाक्षणात्परम् ॥२॥

शिवं व्रजेदित्यर्थोऽत्र पूर्वापरविवेचनात् ।
व्याख्यातः श्रीमतास्माकं गुरुणा शम्भुमूर्तिना ॥३॥

यदा ह्यासन्नमरणे शक्तिपातः प्रजायते ।
तत्र मन्देऽथ गुर्वादिसेवयायुः क्षयं व्रजेत् ॥४॥

अथवा बन्धुमित्रादिद्वारा सास्य विभोः पतेत् ।
पूर्वं वा समयी नैव परां दीक्षामवाप्तवान् ॥५॥

आप्तदीक्षोऽपि वा प्राणाञ्जिहासुः क्लेशवर्जितम् ।
अन्त्यान्गुरुस्तदा कुर्यात्सद्य+उत्क्रान्तिदीक्षणम् ॥६॥

नत्वपक्वमले नापि शेषकार्मिकविग्रहे ।
कुर्यादुत्क्रमणं श्रीमद्गह्वरे च निरूपितम् ॥७॥

दृष्ट्वा शिष्यं जराग्रस्तं व्याधिना परिपीडितम् ।
उत्क्रमय्य ततस्त्वेनं परतत्त्वे नियोजयेत् ॥८॥

विशेषणविशेष्यत्वे कामचारविधानतः ।
पूर्वोक्तमर्थजातं श्रीशम्भुनात्र निरूपितम् ॥९॥

विधिं पूर्वोदितं सर्वं कृत्वा समयशुद्धितः ।
क्षुरिकामस्य विन्यस्येज्ज्वलन्तीं मर्मकर्तरीम् ॥१०॥

कृत्वा पूर्वोदितं न्यासं कालानलसमप्रभम् ।
संहृतिक्रमतः सार्धं सृक्छिन्दियुगलेन तु ॥११॥

आग्नेयीं धारणां कृत्वा सर्वमर्मप्रतापनीम् ।
पूरयेद्वायुना देहमङ्गुष्ठान्मस्तकान्तकम् ॥१२॥

तमुत्कृष्य ततोऽङ्गुष्ठादूर्ध्वान्तं वक्ष्यमाणया ।
कृन्तेन्मर्माणि रन्ध्रान्तात् कालरात्र्या विसर्जयेत् ॥१३॥

अनेन क्रमयोगेन योजितो हुतिवर्जितः ।
समय्यप्येति तां दीक्षामिति श्रीमालिनीमते ॥१४॥

षोडशाधारषट्चक्रलक्ष्यत्रयखपञ्चकात् ।
क्वचिदन्यतरत्राथ प्रागुक्तपशुकर्मवत् ॥१५॥

प्रविश्य मूलं कन्दादेश्छिन्दन्नैक्यविभावनात् ।
पूर्णाहुतिप्रयोगेण स्वेष्टे धाम्नि नियोजयेत् ॥१६॥

ज्ञानत्रिशूलं संदीप्तं दीप्तचक्रत्रयोज्ज्वलम् ।
चिन्तयित्वामुना तस्य वेदनं बोधनं भ्रमम् ॥१७॥

दीपनं ताडनं तोदं चलनं च पुनः पुनः ।
कन्दादिचक्रगं कुर्याद्विशेषेण हृदम्बुजे ॥१८॥

द्वादशान्ते ततः कृत्वा बिन्दुयुग्मगते क्षिपेत् ।
निर्लक्ष्ये वा परे धाम्नि संयुक्तः परमेश्वरः ॥१९॥

न तस्य कुर्यात्संस्कारं कंचिदित्याह गह्वरे ।
देवः किमस्य पूर्णस्य श्राद्धाद्यैरिति भावितः ॥२०॥

श्रीमद्दीक्षोत्तरे त्वेष विधिर्वह्निपुटीकृतः ।
हंसः पुमानधस्तस्य रुद्रबिन्दुसमन्वितः ॥२१॥

शिष्यदेहे नियोज्यैतदनुद्वग्नः शतं जपेत् ।
उत्क्रम्योर्ध्वनिमेषेण शिष्य इत्थं परं व्रजेत् ॥२२॥

एष एव विधिः श्रीमत्सिद्धयोगीश्वरीमते ।
इयमुत्क्रामणी दीक्षा कर्तव्या योगिनो गुरोः ॥२३॥

अनभ्यस्तप्राणचारः कथमेनां करिष्यति ।
वक्ष्यमाणां ब्रह्मविद्यां सकलां निष्कलोम्भिताम् ॥२४॥

कर्णेऽस्य वा पठेद्भूयो भूयो वाप्यथ पाठयेत् ।
स्वयं च कर्म कुर्वीत तत्त्वशुद्ध्यादिकं गुरुः ॥२५॥

मन्त्रक्रियाबलात्पूर्णाहुत्येत्थं योजयेत्परे ।
योगाभ्यासमकृत्वापि सद्य-उत्क्रान्तिदां गुरुः ॥२६॥

ज्ञानमन्त्रक्रियाध्यानबलात्कर्तुं भवेत्प्रभुः ।
अनयोत्क्रम्यते शिष्यो बलादेवैककं क्षणम् ॥२७॥

कालस्योल्लङ्घ्य भोगो हि क्षणिकोऽस्यास्तु किं ततः ।
सद्य उत्क्रान्तिदा चान्या यस्यां पूर्णाहुतिं तदा ॥२८॥

दद्याद्यदास्य प्राणाः स्युर्ध्रुवं निष्क्रमणेच्छवः ।
विनापि क्रियया भाविब्रह्मविद्याबलाद्गुरुः ॥२९॥

कर्णजापप्रयोगेण तत्त्वकञ्चुकजालतः ।
निःसारयन्यथाभीष्टे सकले निष्कले द्वये ॥३०॥

तत्त्वे वा यत्र कुत्रापि योजयेत्पुद्गलं क्रमात् ।
समयी पुत्रको वापि पठेद्विद्यामिमां तथा ॥३१॥

तत्पाठात्तु समय्युक्तां रुद्रांशापत्तिमश्नुते ।
एतौ जपे चाध्ययने यस्मादधिकृतावुभौ ॥३२॥

नाध्यापनोपदेशे वा स एषोऽध्ययनादृते ।
पठतोस्त्वनयोर्वस्तुस्वभावात्तस्य सा गतिः ॥३३॥

यथा निषिद्धभूतादिकर्मा मन्त्रं स्मरन्स्वयम् ।
आविष्टेऽपि क्वचिन्नैति लोपं कर्तृत्ववर्जनात् ॥३४॥

यथा च वाचयञ्शास्त्रं समयी शून्यवेश्मनि ।
न लुप्यते तदन्तःस्थप्राणिवर्गोपकारतः ॥३५॥

तथा स्वयं पठन्नेष विद्यां वस्तुस्वभावतः ।
तस्मिन्मुक्ते न लुप्येत यतो किंचित्करोऽत्र सः ॥३६॥

ननु चादीक्षिताग्रे स नोच्चरेच्छास्त्रपद्धतिम् ॥३७॥

हन्त कुड्याग्रतोऽप्यस्य निषेधस्त्वथ कथ्यते ।
पर्युदासेन यः श्रोतुमवधारयितुं क्षमः ॥३८॥

स एवात्र निषिद्धो नो कुड्यकीटपतत्रिणः ।
तर्हि पाषाणतुल्योऽसौ विलीनेन्द्रियवृत्तिकः ॥३९॥

तस्याग्रे पठतस्तस्य निषेधोल्लङ्घना कथम् ।
स तु वस्तुस्वभावेन गलिताक्षोऽपि बुध्यते ॥४०॥

अक्षानपेक्षयैवान्तश्चिच्छक्त्या स्वप्रकाशया ।
प्राग्देहं किल तित्यक्षुर्नोत्तरं चाधितष्ठिवान् ॥४१॥

मध्ये प्रबोधकबलात् प्रतिबुध्येत् पुद्गलः ।
मन्त्राः शब्दमयाः शुद्धविमर्शात्मतया स्वयम् ॥४२॥

अर्थात्मना चावभान्तस्तदर्थप्रतिबोधकाः ।
तेनास्य गलिताक्षस्य प्रबोधो जायते स्वयम् ॥४३॥

स्वचित्समानजातीयमन्त्रामर्शनसंनिधेः ।
यथा ह्यल्पजवो वायुः सजातीयविमिश्रितः ॥४४॥

जवी तथात्मा संसुप्तामर्शोऽप्येवं प्रबुध्यते ।
प्रबुद्धः स च संजातो न चादीक्षित उच्यते ॥४५॥

दीक्षा हि नाम संस्कारो न त्वन्यत्सोऽस्ति चास्य हि ।
अत एव निजं शास्त्रं पठति क्वापि सामये ॥४६॥

तच्छ्रुत्वा कोऽपि धन्यश्चेन्मुच्यते नास्य सा क्षतिः ।
शास्त्रनिन्दां मैष कार्षीद्द्वयोः पातित्यदायिनीम् ॥४७॥

इत्येवंपरमेतन्नादीक्षिताग्रे पठेदिति ।
यथा च समयी काष्ठे लोष्टे वा मन्त्रयोजनाम् ॥४८॥

कुर्वंस्तस्मिंश्चलत्येति न लोपं तद्वदत्र हि ।
यतोऽस्य प्रत्ययप्राप्तिप्रेप्सोः समयिनस्तथा ॥४९॥

प्रवृत्तस्य स्वभावेन तस्मिन्मुक्ते न वै क्षतिः ।
साधकस्तु सदा साध्ये फले नियतियन्त्रणात् ॥५०॥

मक्षिकाश्रुतमन्त्रोऽपि प्रायश्चित्तौचितीं चरेत् ।
इत्थं सद्यःसमुत्क्रान्तिर्योक्ता तामाज्ञया गुरोः ॥५१॥

समय्यादिरपि प्रोक्तकाले प्रोक्तार्थसिद्धये ।
स्वयं कुर्यात्समभ्यस्तप्राणचारगमागमः ॥५२॥

अकृताधिकृतिर्वापि गुरुः समयशुद्धये ।
अधस्तनपदावस्थो नतु ज्ञानेद्धचेतनः ॥५३॥

इतीयं सद्य उत्क्रान्तिः सूचिता मालिनीमते ।
स्वयं वा गुरुणा वाथ कार्यत्वेन महेशिना ॥५४॥

सर्वं भोगं विरूपं तु मत्वा देहं त्यजेद्यदि ।
तदा तेन क्रमेणाशु योजितः समयी शिवः ॥५५॥

उक्तेयं सद्य-उत्क्रान्तिर्या गोप्या प्राणवद्बुधैः ॥५६॥