चारुदत्तम्/द्वितीयोऽङ्कः

विकिस्रोतः तः
← प्रथमोऽङ्कः चारुदत्तम्
द्वितीयोऽङ्कः
भासः
तृतीयोऽङ्कः →
द्वितीयोऽङ्कः
(ततः प्रविशति गणिका चेटी च।)

     गणिका---तदो तदो।[ततस्ततः।]
     चेटी---अम्महे ण किञ्चि मए भणिदं । किं तदो तदो त्ति। [अम्महे न किञ्चिन्मया भणितम् । किं ततस्तत इति।]
     गणिका---हञ्जे! किं मए मन्तिदं।[हञ्जे! किं मया मन्त्रितम्।]
     चेटी---अज्जुए! सिणेहो पुच्छदि, ण पुरोभाइदा किं चिन्तीअदि। [अज्जुके! स्नेहः पृच्छति, न पुरोभागिता। किं चिन्त्यते।]
     गणिका---हञ्जे!तुमं दाव किं ति तक्केसि।[हञ्जे! त्वं तावत् किमिति तर्कयसि।]
     चेटी---अप्पओअणदाए गणिआभावस्स अज्जुआ कं पि कामेदि त्ति तक्केमि । [अप्रयोजनतया गणिकाभावस्याज्जुका किमपि कामयत इति तर्कयामि।]
     गणिका---सुट्ठु तुए किदं। अविञ्चिदा दे दिट्ठी। ईदिसवण्णय्येव। [सुष्ठु त्वया कृतम्, अवञ्चिता ते दृष्टिः। ईदृशवर्णैव!]
     चेटी---अणलंकिदं पि अज्जुअं मण्डिदं विअ पेक्खामि। कामो हि भअवं अणवगीदो ऊसुवो तरुणजणस्स। [अनलङ्कृतामप्यज्जुकां मण्डितामिव पश्यामि। कामो हि भगवाननवगीत उत्सवस्तरुणजनस्य।]
     गणिका---हदासे! उक्कण्ठिदव्वे का दे रदी। [हताशे! उत्कण्ठितव्ये का ते रतिः।]
     चेटी---अज्जुए! इच्छामि पुच्छिदुं बहुमाणो विअ रमणीओ कोच्चि राअकुमारो। [अज्जुके! इच्छामि प्रष्टुं बहुमान इव रमणीयः कश्चिद् राजकुमारः।]
     गणिका---रमिदुं इच्छामि, ण सेविदुं। [रन्तुमिच्छामि, न सेवितुम्।]
     चेटी---किण्णु खु विज्जाविसेसरमणीओ कोच्चि ब्रम्हणदारओ। [किन्नु खलु विद्याविशेषरमणीयः कश्चिद् ब्राह्मणदारकः।]
     गणिका---अत्थि अदिबहुमदो विस्सम्भो। पूअणीओ खु सो जणो। [अस्त्यतिबहुमतो विश्रम्भः । पूजनीयः खलु स जनः।]
     चेटी---किण्णु हु वणिजदारओ कोच्चि आगन्तुओ। [किन्नु खलु वणिग्दारकः कश्चिदागन्तुकः।]
     गणिका---उन्मत्तिए! आसाच्छेदं उक्कण्ठन्ता का सहेदि। [उन्मत्तिके! आशाच्छेदमुत्कण्ठमाना का सहते।]
     चेटी---किं ण सक्कं सोदुं। को अम्हाणं मणोरहाउत्तो। [किं न शक्यं श्रोतुम्। कोऽस्माकं मनोरथावुत्तः!]
     गणिका---किं तुवं कामदेवाणुयाणे ण आअदा सि। [किं त्वं कामदेवानुयाने नागतासि।]
     चेटी---णं आअदम्हि। [नन्वागतास्मि।]
     गणिका---केण उदासीणं मन्तेसि। [केनोदासीनं मन्त्रयसे।]
     चेटी---भणादु,भणादु,अज्जुआ,भणादु। [भणतु, भणत्वज्जुका, भणतु।]
     गणिका---हञ्जे! सुणाहि दाव। अत्थि सत्थवाहपुत्तो चालुदत्तो णाम। [हञ्जे! श्रुणु तावत् अस्ति सार्थवाहपुत्रश्चारुदत्तो नाम।]
     चेटी---जेण सरणागदा तुवं रक्खिदा। [येन शरणागता त्वं रक्षिता।]
     गणिका---सो एव्व। [स एव।]
     चेटी---हद्धि, दरिद्दो क्खु सो। [हा धिक्, दरिद्रः खलु सः]
     गणिका---अदो क्खु कामीअदि। अदिदरिद्दपुरुससत्ता गणिआ अवअणीआ होइ। [अतः खलु काम्यते। अतिदरिद्रपुरुषसक्ता गणिका अवचनीया भवति।]
     चेटी---अज्जुए! उद्धूदपुफ्फं सहआरं महुअरा उवासन्ति। [अज्जुके! उद्धृतपुष्पं सहकारं मधुकारा उपासते।]
     गणिका---हञ्जे! एवं, उवासन्ति। दे महुअरा त्ति पुच्छीअन्ति। [हञ्जे! एवम्, उपासते। ते मधुकरा इति पृच्छ्यन्ते।]
     चेटी---किं, विहवमन्ददाए वेसवासप्पसङ्गकादरो दुक्खं त्ति जइ ण आअच्छे! [किं, विभवमन्दतया वेशवासप्रसङ्गकातरो दुःखमिति यदि नागच्छेत्।]
     गणिका---णं अहं तं कामेमि। [नन्वहं तं कामये।]
     चेटी---जइ एत्तओ बहुमाणो, किं णाभिसरीआदि। [यद्येतावान् बहुमानः, किं नाभिस्रियते।]
     गणिका---ण हु ण गच्छामि। किन्तु सहसा अभिसरिदो पच्चुअआरदुल्लभदाए पुणो मे दुल्लभो भवे त्ति विलम्बेमि। [न खलु न गच्छामि। किन्तु सहसाभिसृतः प्रत्युपकारदुर्लभतया पुनर्मे दुर्लभो भवेदिति विलम्बे।]
     चेटी---हं किं एतण्णिमित्तं तहि एव्व सो अलङ्कारो ठाविदो। [हं, किमेतन्निमित्तं तत्रैव सोऽलङ्कारः स्थापितः।]
     गणिका---ईदिसं एव्व। [ईदृशमेव।]

(ततः प्रविशत्यपटीक्षेपेण संवाहकः।)

     संवाहकः---अय्ये! सरणागदो म्हि। [आर्ये! शरणागतोऽस्मि।]
     गणिका---अलं अय्यस्स सम्भमेण। [अलमार्यस्य सम्भ्रमेण।]
     चेटी---हं क दाणिं एसो। [हं क इदानीमेषः।]
     गणिका---उम्मत्तिए! किं सरणाअदो पुच्छीअदि। [उन्मत्तिके! किं शरणागतः पृच्छ्यते।]
     चेटी---अवि णाम साहसिओ भवे। [अपि नाम साहसिको भवेत्।]
     गणिका---उम्मत्तिए ! गुणवन्तो रक्खिदव्वो होदि। [उन्मत्तिके! गुणवान् रक्षितव्यो भवति।]
     संवाहकः---अय्ये! णं भएण उवआरो विस्सरिदो, ण परिभवेण। पेक्खदु अय्या, भीदाहवा पधरिसिदाहवा आवण्णाहवा सुलभचारित्तवञ्चणाहवा अवराहेदुं समत्था होन्ति। [आर्ये! ननु भयेनोपचारो विस्मृतः, न परिभवेन, पश्यत्वार्या, भीता अथवा प्रधर्षितां अथवा आपन्ना अथवा सुलभाचारित्रवञ्चना अपराधयितुं समर्था भवन्ति।]
     गणिका---भोदु, भोदु। विस्सत्थो भोदु अय्यो। गणिआ क्खु अहं।[भवतु, भवतु । विश्वस्तो भवत्वार्यः । गणिका खल्वहम्।]
     संवाहकः---अभिजणेण, ण सीलेण। [अभिजनेन, न शीलेन।]
     गणिका---ह़ञ्जे! एवं विअ। [हञ्जे! एवमिव।]
     चेटी---अज्जुआ अय्यं पुच्छदि, कुदो अय्यस्स भअं ति। [अज्जुका आर्य पृच्छति, कुत आर्यस्य भयमिति।]
     संवाहकः---अय्ये! धणिआदो। [आर्ये! धनिकात्।]
     गणिका---जइ एवं, आसणं देदु अय्यस्स। [यद्येवम्, आसनं दीयतामार्यस्य।]
     चेटी---तह। (आसनं ददाति।) [तथा।]
     गणिका---उवविसदु अय्य। [उपविशत्वार्यः।]
     संवाहकः---(स्वागतम्) पूआविसेसेण जाणामि कय्यं त्ति। (उपविशति।) [पूजाविशेषेण जानामि कार्यमिति।]
     गणिका---हञ्जे! एवं विअ। [हञ्जे। एवमिव।]
     चेटी---अज्जुए! तह। अय्य! राअमग्गे विस्सत्थसम्पादं अय्यं कादुं इच्छदि अज्जुआ । कस्स किं कत्तव्वं। [अज्जुके! तथा। आर्य! राजमार्गविश्वस्तसम्पातमार्यं कर्तुमिच्छत्यज्जुका । कस्य किं कर्तव्यम्।]
     संवाहकः---सुणादु अय्या। [श्रुणोत्वार्या।]
     गणिका---अवहिदम्हि। [अवहितास्मि।]
     संवाहकः---पाडलिपुत्तं मे जम्मभूमी। पकिदीए वणिजओ अहं। तदो भाअधेअ परिवुत्तवाए दसाए संवाहअवुत्तिं उवजीवामो। [पाटलिपुत्रं मे जन्मभूमिः। प्रकृत्या वणिगहम्। ततो भागधेयपरिवृत्ततया दशया संवाहकवृत्तिमुपजीवामि।]
     गणिका---संवाहओ अय्यो। सुउमारा कला सिक्खिदा अय्येण। [संवाहक आर्यः सुकुमारा कला शिक्षितार्येण।]
     संवाहकः--कलेति सिक्खिदा। आजीविअं दाणिं संवृत्तं। [कलेति शिक्षिता। अजीविकेदानीं संवृत्ता।]
     गणिका---णिव्वेदसूअअं विअ वअणं अय्यस्स। तदो तदो। [निर्वेदसूचकमिव वचनमार्यस्य। ततस्ततः।]
     संवाहकः---अज्जुए! सो दाणि अहं आअन्तुआणं सुणिअ पुरुसविसेसको दूहलेण आअदो म्हि इमं उज्जअणि। [अज्जुके! स इदानीमहमागन्तुकानां श्रुत्वा पुरुषविशेषकौतूहलेनागतोऽस्मी मामुज्जयनीम्।]
     गणिका---तदो तदो। [ततस्ततः।]
     संवाहकः---तदो इह आअदमत्त एव्व कोच्चि सत्थवाहपुत्तो समासादिदो। [तत इहागतमात्र एव कश्चित् सार्थवाहपुत्रः समासादितः।]
     गणिका---केरिसो। [कीदृशः।]
     संवाहकः---आइदिमन्तो अविब्भसमन्तो अणुच्छित्तो ललिदो ललिददाए अविम्हओं चउरो महुरो दक्खो सदक्खिञ्ञो अभिमदो आइदो तुट्ठो होदि। दय्य ण विकत्थेदि। अप्पं वि सुमरदि, बहुअं पि अवइदं विसुमरदि। अज्जुए! किं बहुणा,तस्स कुलपुत्तस्स गुणाणं चउब्भाअं पि सुदिग्घेण वि गिम्हदिअहेण वण्णिदुं ण सक्कं। किं बहुणा, दक्खिञ्ञदाए परकेरअं विअ अत्तणो सरीरं धारेदि। [आकृतिमान् अविभ्रन् अनुत्सिक्तो ललितो ललिततयाविस्मयश्चतुरो मधुरो दक्षः सदाक्षिण्योऽभिमत आचितस्तुष्टो भवति। दत्त्वा न विकत्थते। अल्पमपि स्मरति,बहुकमप्यपकृतं विस्मरति। अज्जुके। किं बहुना, तस्य कुलपुत्रस्य गुणानां चतुर्भागमपि सुदीर्घेणापि ग्रष्मदिवसेन वर्णयितुं न शक्यम्! किं बहुना, दक्षिणतया परकीयमिवात्मनः शरीरं धारयति।]
     गणिका---(अपवार्य) हज्जे! को णु क्खु सो अय्यचारुदत्तस्स गुणाणं अणुकरेदि। [हञ्जे! को नु खलु स आर्यचारुदत्तस्य गुणानामनुकरोति।]
     चेटी---मम वि कोदूहलं सोदुं। को णु खु उज्जअणि अत्तणो गुणेहिं मण्डेदि। [ममापि कौतुहलं श्रोतुम्! को नु खलूज्जयनीमात्मनो गुणैर्मण्डयति।]
     गणिका---तदो तदो। [ततस्ततः।]
     संवाहकः---तदो तस्स गुणविक्किणिदसरीरो विस्सरिदकलत्तो उवजीविओ संवुत्तो। [ततस्ततस्य गुणविक्रीतशरीरो विस्मृतकलत्र उपजीवी संवृत्तः।]
     गणिका---किं सो दरिद्दो। [किं स दरिद्रः।]
     संवाहकः---कहं अणाचक्खिदे अय्या जाणादि। [कथमनाख्यात आर्या जानाति।]
     गणिका---एअस्सिं दुल्लहो गुणविभवो त्ति । तदो तदो । [एकस्मिन् दुर्लभो गुणविभव इति। ततस्ततः।]
     चेटी---को णाम सो अय्यो। [को ना स आर्यः।]
     संवाहकः---अय्यचारुदत्तो णाम। [आर्यचारुदत्तो नाम।]
     गणिका---जुज्जइ। तदो तदो। [युज्यते। ततस्ततः।]
     संवाहकः---तदो सो विभवमन्ददाए अस्साहीणपरिजणो विसज्जिअकुडुम्बभरणो चारित्तमत्तावसेसो सत्थवाहकुले पडिवसिदि । अहं पि तेण अय्येण अब्भणुञ्ञादो---अण्णं उवचिट्ठदु त्ति । कहं अण्णं एरिस मणुस्सरअणं लभैअं त्ति, कहं च तस्स कोमलललिदमहुरसरीरप्परिसकिदत्थं मे हत्थं साहारणसरीरसम्मद्देण सोअणीअं करिस्सं त्ति जादणिव्वेदो बद्धसरीरक्खणत्थं जूदोवजीवी संवृत्तो। [ततः स विभवमन्दतया स्वाधीनपरिजनो विसर्जितकुटुम्बमरणश्चारित्रमात्रावशेषः सार्थवाहकुले प्रतिवसति। अहमपि तेनार्येणाभ्यनुज्ञातोऽन्यमुपतिष्ठितामिति । कथमन्यमीदृशं मनुष्यरत्नं लभेयेति, कथं च तस्य कोमलललितमधुरशरीरस्पर्शकृतार्थं मे हस्तं साधारणशरीरसम्मर्देन शोचनीयं करिष्यामीति जातनिर्वेदो दग्धशरीररक्षणार्थं द्यूतोपजीवी संवृत्तः ।]

(गणिका संहर्षबाष्पं चेटीमवलोकयति।)

     चेटी---तदो तदो। [ततस्ततः ।]
     संवाहकः---तदो बहूणि दिणाणि मए पराइदेण पुरुसेण कदाइ अहं पि दहसु सुवण्णेसु पराइदो म्हि। [ततो बहूनि दिनानि मया पराजितेन पुरुषेण कदाचिदहमपि दशसु सुवर्णेषु पराजितोऽस्मि।]
     गणिका---तदो तदो। [ततस्ततः।]
     संवाहकः---तदो अज्ज वेसमग्गे जइच्छोवणदो समासादिदो म्हि। तस्स भएण इह पविट्ठो। एवं अय्या जाणादु। [ततोऽद्य वेशमार्गे यदृच्छोपनतः समासादितोऽस्मि । तस्य भयेनेह प्रविष्टः। एवमार्या जानातु।]
     गणिका---(आत्मगतम्) अहो अच्चाहिदं एवं खु मण्णे वासपादपविणासेण पक्खिणो आहिण्डन्ति त्ति। (प्रकाशम्) एवं गदे अत्तकेरओ अय्यो हला! एहि तं जणं विसज्जेहि। [अहो अत्याहितम्। एवं खलु मन्ये वासपादपविनाशेन पक्षिण आहिण्डन्त इति। एवं गत आत्मीय आर्यः । हला! एहं तं जनं विसर्जय।]
     चेटी---तह। (निष्क्रान्ता) [तथा।]
     गणिका---ण खु अय्येण अत्थणिमित्ता चिन्ता कादव्वा। अय्यचारुदत्तो एव देदि त्ति अय्यो जाणादु। [न खल्वार्येणार्थनिमित्ता चिन्ता कर्तव्या। आर्यचारुदत्त एव ददातीत्यार्यो जानातु।]
     चेटी---अज्जुए! विसज्जिदो सो जणो, परितुट्ठो गदो अ। [अज्जुके! विसर्जितः स जनः, परितुष्टो गतश्च।]
     संवाहकः---अणुग्गहिदो म्हि। [अनुगृहीतोऽस्मि।]
     गणिका---गच्छदु अय्यो सुहिज्जणदंसणेण पीदिं णिव्वत्तेदुं। [गच्छत्वार्य सुहृज्जनदर्शनेन प्रीतिं निर्वर्तयितुम्।]
     संवाहकः---अज्ज एव कदाइ णिव्वेदेण पव्वजेअं । जइ इअं परिअणे सङ्कन्ता कला भवे, तदो अय्याए अणुग्गहिदो भवेअं। [अद्यैव कदाचिन्निर्वेदेन प्रव्रजेयम्। यदीयं परिजने सङ्क्रान्ता कला भवेत्, तत आर्ययानुगृहीतो भवेयम्।]
     गणिका---जस्स किदे इश्रं कला सिक्खिदा, सो एव्व अय्येण उवचिट्ठिदव्वो भविस्सदि। [यस्य कृते इयं कला शिक्षिता, स एवार्येणोपस्थातव्यो भविष्यति।]
     संवाहकः---(स्वगतम्) णिउणं खु पच्चाचक्खिदो म्हि। को हि णाम अप्पणा किदं पच्चुअआरेण विणासेदि। (प्रकाशम्) अय्ये ! गच्छामि दाव अहं। [निपुणं खलु प्रत्याख्यातोऽस्मि । को हि नामात्मना कृतं प्रत्युपकारेण विनाशयति। आर्ये! गच्छामि तावदहम्।]
     गणिका---गच्छदु अय्यो पुणोदंसणाअ। [गच्छत्वार्यः पुनर्दर्शनाय।]
     संवाहकः---अय्ये! तह। (निष्क्रान्तः।) [आर्ये! तथा ।]
     गणिका---हं सद्दो विअ। [हं शब्द इव।]

(प्रविश्य)

     चेटी---विच्छित्तिए! विच्छित्तिए! कहिं कहिं अज्जुआ। [विच्छित्तिके! विच्छित्तिके! कुत्र कुत्राज्जुका।]
     गणिका---हञ्जे! किं एदं। [हञ्जे किमेतत्।]
     चेटः---हं विप्पलद्धो म्हि, वादाअणणिक्खामिद पुव्वकाआए ओणमिअपओहराए कण्णऊरस्स परिष्फन्दो अज्जुआए जेण ण दिट्ठो। [हं, विप्रलब्धोऽस्मि, वातायननिष्क्रामितपूर्वकाययाऽवनमितपयोधरया कर्णपूरस्य परिस्पन्दोऽज्जुकया येन न दृष्टः।]
     गणिका---लहुजणस्स सुलहो विम्हओ। किं दे उस्सेअस्स कारणम्।[लघुजनस्य सुलभो विस्मयः। किं ते उत्सेकस्य कारणम्।]
     चेटः---सुणादु अज्जुआ एसो उग्गवेगेण ओगाहणणिव्वत्तिदेण पस्सुदमदगन्धं राअमग्गं करन्तेण मङ्गलहत्थिणा भद्दकवोदएण अणोअपुरुससङ्कुलेसु राअमग्गेसु उत्तरिअपडविराअदाए अहिअलक्खणीओ लोच्चि प्पव्वइदो समासादिदो। [श्रृणोत्वज्जुका एष उग्रवेगेनावगाहनत्रिवर्तितेन प्रस्रुतमदगन्धं राजमार्गं कुर्वता मङ्गलहस्तिना भद्रकपोतकेनानेकपुरुषसङ्कुलेषु राजमार्गेषुत्तरीयपटविरागतयाऽधिकलक्षणीयः कश्चित् प्रव्रजितः समासादितः।]
     गणिका---हं, तदो तदो। [हं, ततस्ततः।]
     चेटः---तदो मए हत्थिहत्थामद्दताडिअमाणो दन्तन्तरपरिवत्तमाणो हत्थिहत्थपडिदचरणो तदो हा हा विपाडिदो हा हा हदो त्ति जणवादे संवृत्ते तदो दिण्णकरप्पहारेण परिवत्तिदं हत्थिं करिअ मोइदो सो परिव्वाजो। [ततो मया हस्तिहस्ता मर्दताड्यमानो दन्तान्तरपरिवर्तमानो हस्तिहस्तपतितचरणः ततो हा हा विपाटितो, हा हा हत इति जनवादे संवृत्ते ततो दत्तकरप्रहारेण परिवर्तितं हस्तिनं कृत्वा मोचितः स परिव्राट्।]
     गणिका---पिअं मे। तदो तदो। [प्रियं मे! ततस्ततः।]
     चेटः---तदो सव्वो जणो भणादि--अहो चेडस्स कम्म त्ति। ण उण कोच्चि किं पि इच्छ दाउं। तदो अज्जुए ! केण वि कुलवुत्तेण उइदाणि आभरणट्ठाणाणि विलोइअ अङ्गुट्ठेणाणि अ वि उण अलद्धं पेक्खिअ दव्वं उवालभिअ दिग्धं णिस्ससिअ एत्तओ मे विभवो त्ति करिअ परिजणहत्थे अअं पावरओ पेसिदो। [ततः सर्वो जनो भणति--अहो चेटस्य कर्मेति। न पुनः कश्चित् किमपीच्छति दातुम्। ततोऽज्जुके! केनापि कुलपुत्रेणोचितान्याभरणस्थानानि विलोक्याङ्गुष्ठेनानीयापि पुनरलब्धं प्रेश्य देवमुपालभ्य दीर्घ निःश्वस्यैतावान् मे विभव इति कृत्वा परिजन हस्तेऽयं प्रावारकः प्रेषितः।]
     गणिका---(चेटीमवलोक्य) को णु खु अय्यचारुदत्तस्स गुणाणं अणुकरेदि। [को नु खल्वार्यचारुदत्तस्य गुणाननुकरोति।]
     चेटी---अज्जुए! मम वि कोदूहलं अत्थि। को णु खु एसो। [अज्जुके! ममापि कौतूहलमस्ति। को नु खल्वेषः।]
     गणिका---केण वि साहुणा पुरुषेण होदब्वं। [केनापि साधुना पुरुषेण भवितव्यम्।]
     चेटी---साहु पुच्छीअदु दाव। [साधु पृच्छ्यतां तावत्।]
     गणिका---हञ्जे! एकपुरसपक्खवादिदा सब्वगुणाणं हन्ति। [हञ्जे! एकपुरुषपक्षपातिता सर्वगुणान् हन्ति।]
     चेटी---(चेटं प्रति) भद्द! से णाम तुवं जाणासि। [भद्र! अस्य नाम त्वं जानासि।]
     चेटः---ण हु जाणामि। [न खलु जानामि।]
     गणिका---अदिलहु तुए किदं। [अतिलघु त्वया कृतम्।]
     चेटी---जइ एवं इह तुए को त्ति मन्तिदं। [यद्येवम्, इह त्वया क इति मन्त्रितम्।]
     चेटः---अहं एत्तअं तु जाणामि---भद्दओ अविम्हओ त्ति। [अहमेतावत् तु जानामि---भद्रकोऽविस्मय इति।]
     गणिका---एहि दाव तं पेक्खामो। [एहि तावत् तं पश्यामः।]
     चेटः---पेक्खदु पेक्खदु अज्जुआ। एसो गच्छइ। [पश्यतु पश्यत्वज्जुका। एष गच्छति।]
     गणिका---(प्रासादाद् विलोक्य) हञ्जे! एसो हि सो अय्यचारुदत्तो एव्व जण्णोववीदमत्तपावरओ गच्छइ। ता जाब दूरं गओ ण भविस्सदि एसो, पेक्खम्ह दाव णं। [हञ्जे! एष हि स आर्यचारुदत्त एव यज्ञोपवीतमात्रप्रावारको गच्छति। तद् यावद् दूरं गतो न भविष्यत्येष, पश्यामस्तावदेनम्।]

(निष्क्रान्ताः सर्वे।)

इति द्वितीयोऽङ्कः !