चरकसंहिता/शारीरस्थानम्

विकिस्रोतः तः
(चरकसंहिता/चिकित्सास्थानम् इत्यस्मात् पुनर्निर्दिष्टम्)


अथातः कतिधापुरुषीयं शारीरं व्याख्यास्यामः॥५.१.१॥
इति ह स्माह भगवानात्रेयः॥२॥


निदानस्थाने ज्ञातहेत्वादिना तथा विमाने प्रतीतरसदोषादिमानेन कर्तव्यचिकित्साया अधिकरणं शरीरं ज्ञातव्यं भवति; यतोऽप्रतिपन्नेऽशेषविशेषतः शरीरे न शरीरविज्ञानाधीना चिकित्सा साध्वी भवति; अतः शरीरं कारणोत्पत्तिस्थितिवृद्ध्यादिविशेषैः प्रतिपादयितुं शारीरं स्थानमुच्यते। अत्रापि चात्यन्तदुःखोपरममोक्षकारणचिकित्सोपयुक्तपुरुषभेदादिप्रतिपादकतया प्रधानत्वेन कतिधापुरुषीयोऽध्यायोऽभिधीयते॥१-२॥

कतिधा पुरुषो धीमन्! धातुभेदेन भिद्यते।
पुरुषः कारणं कस्मात्, प्रभवः पुरुषस्य कः॥३॥
किमज्ञो ज्ञः, स नित्यः किं किमनित्यो निदर्शितः।
प्रकृतिः का, विकाराः के, किं लिङ्गं पुरुषस्य च॥४॥
निष्क्रियं च स्वतन्त्रं च वशिनं सर्वगं विभुम्।
वदन्त्यात्मानमात्मज्ञाः क्षेत्रज्ञं साक्षिणं तथा॥५॥
निष्क्रियस्य क्रिया तस्य भगवन्! विद्यते कथम्।
स्वतन्त्रश्चेदनिष्टासु कथं योनिषु जायते॥६॥
वशी यद्यसुखैः कस्माद्भावैराक्रम्यते बलात्।
सर्वाः सर्वगतत्वाच्च वेदनाः किं न वेत्ति सः॥७॥
न पश्यति विभुः कस्माच्छैलकुड्यतिरस्कृतम्।
क्षेत्रज्ञः क्षेत्रमथवा किं पूर्वमिति संशयः॥८॥
ज्ञेयं क्षेत्रं विना पूर्वं क्षेत्रज्ञो हि न युज्यते।
क्षेत्रं च यदि पूर्वं स्यात् क्षेत्रज्ञः स्यादशाश्वतः॥९॥
साक्षिभूतश्च कस्यायं कर्ता ह्यन्यो न विद्यते।
स्यात् कथं चाविकारस्य विशेषो वेदनाकृतः॥५.१.१०॥
अथ चार्तस्य भगवंस्तिसृणां कां चिकित्सति।
अतीतां वेदनां वैद्यो वर्तमानां भविष्यतीम्॥११॥
भविष्यन्त्या असम्प्राप्तिरतीताया अनागमः।
साम्प्रतिक्या अपि स्थानं नास्त्यर्तेः संशयो ह्यतः॥१२॥
कारणं वेदनानां किं, किमधिष्ठानमुच्यते।
क्व चैता वेदनाः सर्वा निवृत्तिं यान्त्यशेषतः॥१३॥
सर्ववित् सर्वसन्न्यासी सर्वसंयोगनिःसृतः।
एकः प्रशान्तो भूतात्मा कैर्लिङ्गैरुपलभ्यते॥१४॥
इत्यग्निवेशस्य [१] वचः श्रुत्वा मतिमतां वरः।
सर्वं यथावत् प्रोवाच प्रशान्तात्मा पुनर्वसुः॥१५॥


कतिधेति कतिप्रकारः। पुरुष इत्यनेन चाविशेषेण पुरुषशब्दाभिधेयोऽर्थोभिधीयते; यतः ‘खादयश्चेतनाषष्ठा’ इत्यादिना, तथा चतुर्विंशतिकभेदभिन्नश्च कर्मपुरुष एव शरीरी वाच्यः, तथा ‘चेतनाधातुरप्येकः स्मृतः पुरुषसञ्ज्ञकः’ इत्यनेनात्मैव शरीररहितः पुरुषशब्दार्थत्वेन वाच्यः। पुरुषधारणाद्धातुः; तेन धातुभेदेनेति पुरुषधारणार्थभेदेन। धीमन्निति विशेषणेन य एव धीमान् स एव पुरुषभेदादिकमिमं वक्ष्यमाणं सुसूक्ष्मं वक्तुं समर्थ इति दर्शयति। पुरुषः कारणं कस्मादिति कस्माद्धेतोः पुरुषः संसारे प्रधानं स्थायिकारणमित्यर्थः। प्रभवत्यस्मादिति प्रभवः कारणम्। योनिष्विति जातिषु। सर्वा इति परपुरुषगता [२] अपि। क्षेत्रज्ञः आत्मा। क्षेत्रम् अव्यक्तवर्जितं सर्वं वक्ष्यमाणम्। ज्ञेयमित्यादि। असति क्षेत्रे क्षेत्रज्ञानाभावान्न क्षेत्रज्ञत्वमुपपद्यते इति [३] भावः। साक्षिभूत इति साक्षिसदृशः। विशेषो वेदनाकृत इति पुत्रादिज्ञानरूपवेदनाजनितो हर्षादिविशेष इत्यर्थः। तिसृणामिति अतीतानागतवर्तमानानां दुःखरूपाणां मध्ये कां चिकित्सति। अतीतामित्यादौ किंशब्दोऽध्याहार्यः, तेन किमतीतां चिकित्सति, किं वर्तमानां, किंवा भविष्यतीमिति योज्यम्। स्थानं नास्तीति क्षणिकत्वेन चिकित्सायाः प्रवृत्तियोग्यकालावस्थानं नास्ति। वेदनानां कारणमधिष्ठानं च यद्यपि दीर्घञ्जीवितीयेऽप्युक्तं, तथाऽपीह प्रकरणवशाद्विशेषप्रतीत्याकाङ्क्षया च विशिष्टाः [४] पुनः प्रश्नाः। प्रश्नार्थाश्चामी उत्तरग्रन्थे आचार्येण प्रपञ्चनीया इति नेह [५] व्याकरणीयाः॥३-१५॥

खादयश्चेतनाषष्ठा [६] धातवः पुरुषः स्मृतः।
चेतनाधातुरप्येकः स्मृतः पुरुषसञ्ज्ञकः॥१६॥


खादय इत्यादि। खादयः “खं वायुरग्निरापः क्षितिस्तथा” इति वक्ष्यमाणाः; चेतनाषष्ठा इत्यत्र चेतनाशब्देन चेतनाधारः समनस्क आत्मा गृह्यते; खादिग्रहणेन चेन्द्रियाणि खादिमयान्यवरुद्धानि। अयं च वैशेषिकदर्शनपरिगृहीतश्चिकित्साशास्त्रविषयः पुरुषः; अयमेव “पञ्चमहाभूतशरीरिसमवायः पुरुषः” (सु. सू. १) इत्यनेन सुश्रुतेनाप्युक्तः। स्मृत इति भाषया पूर्वाचार्याणामप्ययं पुरुषशब्दवाच्योऽभिप्रेतो नास्मत्कल्पित इति दर्शयति। पुरि शरीरे शेते इति व्युत्पत्त्या य आत्मा पुरुषशब्देनोच्यते तमाह- चेतनेत्यादि। अत्र पुरुष इति कर्तव्ये [७] यत् ‘पुरुषसञ्ज्ञक’ इति करोति तेन न चेतनाधातुरूपः पुरुषश्चिकित्सायमभिप्रेतः, किन्तु शास्त्रान्तरव्यवहारानुरोधादिहाप्ययं पुरुषशब्देन सञ्ज्ञित इति दर्शयति; चिकित्साविषयस्तु षड्धातुक एव पुरुषः, अत एव तत्र सञ्ज्ञितग्रहणं न कृतम्। अयं च पुरुषशब्दो गवादावपि षड्धातुसमुदाये यद्यपि वर्तते, तथाऽपि सर्वप्रधाने नर एव विशेषेण वर्तते; तेन नातिप्रसिद्धो गवादौ पुरुषशब्दः॥१६॥

पुनश्च धातुभेदेन चतुर्विंशतिकः स्मृतः।
मनो दशेन्द्रियाण्यर्थाः प्रकृतिश्चाष्टधातुकी॥१७॥


षड्धातुरूपमेव पुरुषं पुनः साङ्ख्यदर्शनभेदाच्चतुर्विंशतिकभेदेनाह- पुनश्चेत्यादि। चतुर्विंशतिकमेव विभजते- मन इत्यादि। यद्यपि पञ्चविंशतितत्त्वमयोऽयं पुरुषः साङ्ख्यैरुच्यते, यदाह- “मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त। षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः” (सां.का.३) इति, तथाऽपीह प्रकृतिव्यतिरिक्तं चोदासीनं पुरुषमव्यक्तत्वसाधर्म्यादव्यक्तायां प्रकृतावेव प्रक्षिप्य अव्यक्तशब्देनैव गृह्णाति; तेन ‘चतुर्विंशतिकः पुरुषः’ इत्यविरुद्धम्। उदासीनस्य हि सूक्ष्मस्य भेदप्रतिपादनमिहानतिप्रयोजनमिति न कृतम्। दशेन्द्रियाणीति पञ्च कर्मेन्द्रियाणि, पञ्च बुद्धीन्द्रियाणि च। अष्टधातुकीति खादिपञ्चकबुद्ध्यव्यक्ताहङ्काररूपा; वक्ष्यति हि- “खादीनि बुद्धिरव्यक्तमहङ्कारस्तथाऽष्टमः” इति॥१७॥

लक्षणं मनसो ज्ञानस्याभावो भाव एव च।
सति ह्यात्मेन्द्रियार्थानां सन्निकर्षे न वर्तते॥१८॥
वैवृत्त्यान्मनसो ज्ञानं सान्निध्यात्तच्च वर्तते।
अणुत्वमथ चैकत्वं द्वौ गुणौ मनसः स्मृतौ॥१९॥


अत्र चतुर्विंशतिके प्रथमोद्दिष्टं मनो लक्षयितुमाह- लक्षणमित्यादि। यथा ज्ञानस्याभावो ज्ञानस्य भावश्च मनोगमको भवति तदाह- सतीत्यादि। वैवृत्त्यान्मनस इति इन्द्रियेणासंयोगात्, सान्निध्यादिति इन्द्रियेण मनसः सम्बन्धात्। एवं [८] मन्यते- यदा युगपदिन्द्रियार्था इन्द्रियैः संयुज्यन्ते तदा क्वचिदिन्द्रियार्थे ज्ञानं भवति क्वचिन्न भवतीति दृष्टं, तेनेमौ ज्ञानभावाभावौ ज्ञानकारणान्तरं [९] दर्शयतः; यच्च तत् कारणान्तरं तन्मनः। तच्च कारणं मनोरूपं यद्यात्मवद्युगपत् सर्वेन्द्रियव्यापकं स्वीक्रियते किंवा अनेकसङ्ख्यमिन्द्रियवत् स्वीक्रियते, तदा पुनरपि युगपदिन्द्रियार्थसम्बन्धे पञ्चभिर्ज्ञानैर्भवितव्यं विभुना वा मनसा, अनेकैर्वा मनोभिर्युगपदधिष्ठितत्वादिन्द्रियाणां; न च भवन्ति युगपज्ज्ञानानि, तस्माद्युगपज्ज्ञानानुदयाल्लिङ्गान्मनोऽणुरूपमेकं च सिध्यतीत्याह- अणुत्वमित्यादि॥१८-१९॥

चिन्त्यं विचार्यमूह्यं च ध्येयं सङ्कल्प्यमेव च।
यत्किञ्चिन्मनसो ज्ञेयं तत् सर्वं ह्यर्थसञ्ज्ञकम्॥५.१.२०॥
इन्द्रियाभिग्रहः कर्म मनसः स्वस्य निग्रहः।
ऊहो विचारश्च, ततः परं बुद्धिः प्रवर्तते॥२१॥


मनोगुणमभिधाय मनोविषयमाह- चिन्त्यमित्यादि। चिन्त्यं कर्तव्यतया अकर्तव्यतया वा यन्मनसा चिन्त्यते। विचार्यम् उपपत्त्यनुपपत्तिभ्यां यद्विमृश्यते। ऊह्यं च यत् सम्भावनया ऊह्यते ‘एवमेतद्भविष्यति [१०] ’ इति। ध्येयं भावनाज्ञानविषयम्। सङ्कल्प्यं गुणवत्तया दोषवत्तया वाऽवधारणाविषयम्। यत् किञ्चिदित्यनेन सुखाद्यनुक्तविषयावरोधः। मनसो ज्ञेयमिति इन्द्रियनिरपेक्षमनोग्राह्यम्। एते च मनोऽर्थाः शब्दादिरूपा एव; तेन षष्ठार्थकल्पनया न चतुर्विंशतिसङ्ख्यातिरेकः। सुखादयस्तु शब्दादिव्यतिरिक्ता मनोऽर्था बुद्धिभेदग्रहणेनैव ग्राह्याः। मनोविषयमभिधाय मनः कर्माह- इन्द्रियेत्यादि। इन्द्रियाभिग्रहः इन्द्रियाधिष्ठानं मनसः कर्म, तथा स्वस्य निग्रहो मनसः कर्म; मनो ह्यनिष्टविषयप्रसृतं मनसैव नियम्यते, “मनश्च गुणान्तरयुक्तं सद्विषयान्तरान्नियमयति” इत्याहुरेके। यदुक्तम्- “विषयप्रवणं चित्तं धृतिभ्रंशान्न शक्यते। नियन्तुमहितादर्थाद्धृतिर्हि नियमात्मिका” इति। तेन, धृत्या कारणभूतया (मन [११] ) आत्मानं नियमयतीति न स्वात्मनि क्रियाविरोधः। मनः कर्मान्तरमाह- ऊहो विचारश्चेति।- अत्रोह आलोचन(ना)ज्ञानं निर्विकल्प(क)म्, विचारो हेयोपादेयतया विकल्पनम्। चतुर्विधं हि विकल्पकारणं साङ्ख्या मन्यन्ते; तत्र बाह्यमिन्द्रियरूपम्, आभ्यन्तरं तु मनोऽहङ्कारो बुद्धिश्चेति त्रितयम्। तत्रेन्द्रियाण्यालोचयन्ति निर्विकल्पेन गृह्णन्तीत्यर्थः, मनस्तु सङ्कल्पयति हेयोपादेयतया कल्पयतीत्यर्थः, अहङ्कारोऽभिमन्यते ‘ममेदमहमत्राधिकृतः’ इति मन्यत इत्यर्थः, बुद्धिरध्यवस्यति ‘त्यजाम्येनं दोषवन्तमुपाददाम्येनं गुणवन्तम्’ इत्यध्यवसायं करोतीत्यर्थः। ऊहस्तु यद्यपि बाह्यचक्षुरादिकर्म, तथाऽपि तत्रापि मनोऽधिष्ठानमस्तीति मनः- कर्मतयोक्तः। वचनं हि “सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात्। तस्मात्त्रिविधं करणं द्वारि, द्वाराणि शेषाणि” (सां. का. ३५) इति [१२] । ततः परं बुद्धिः प्रवर्तत इति ऊहविचारानन्तरं बुद्धिरध्यवसायं करोतीत्यर्थः। अहङ्कारव्यापारश्चाभिमननमिहानुक्तोऽपि बुद्धिव्यापारेणैव सूचितो ज्ञेयः। बुद्धिर्हित्यजाम्येनमुपाददामीति वाऽध्यवसायं कुर्वती अहङ्काराभिमत एव विषये भवति; तेन बुद्धिव्यापारेणैवाहङ्कारव्यापारोऽपि गृह्यते। बुद्धौ हि सर्वकरणव्यापारार्पणं भवति। यदुक्तम्- “एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः। कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति [१३] ” (सां.का.३६)॥२०-२१॥

इन्द्रियेणेन्द्रियार्थो हि समनस्केन गृह्यते।
कल्प्यते मनसा तूर्ध्वं गुणतो दोषतोऽथवा॥२२॥
जायते विषये तत्र या बुद्धिर्निश्चयात्मिका।
व्यवस्यति तया वक्तुं कर्तुं वा बुद्धिपूर्वकम्॥२३॥


एतदेवोहविचारपूर्वकत्वं बुद्धेर्विवृणोति- इन्द्रियेणेत्यादि। गृह्यते इति ऊहमात्रेण निर्विकल्पेन गृह्यते। गुणत इति उपादेयतया। दोषत इति हेयतया। बुद्ध्यध्यवसायं विवृणोति- जायत इत्यादि। विषये तत्रेति मनसा कल्पिते विषये। निश्चयात्मिकेति स्थिरस्वरूपा अध्यवसायरूपेत्यर्थः। व्यवस्यतीति अनुष्ठानं करोति, उद्युक्तो भवतीत्यर्थः; बुद्ध्यध्यवसितमर्थं वक्तुं कर्तुं वाऽनुतिष्ठतीति [१४] यावत्। बुद्धिपूर्वकमित्यनेन यदेव बुद्धिपूर्वकमनुष्ठानं तदेवैवंविधं भवति नोन्मत्ताद्यनुष्ठानमिति दर्शयति॥२२-२३॥

एकैकाधिकयुक्तानि खादीनामिन्द्रियाणि तु।
पञ्च कर्मानुमेयानि येभ्यो बुद्धिः प्रवर्तते॥२४॥


मनोऽभिधायेन्द्रियाण्यभिधत्ते, तत्रापि ज्यायस्त्वाद् बुद्धीन्द्रियाणि, प्रागाह- एकैकेत्यादि। खादीनां मध्ये एकैकेनाधिकेन भूतेन युक्तानीन्द्रियाणि पञ्च चक्षुरादीनि; एकैकाधिकपदेन पञ्चापि पाञ्चभौतिकानि, परं चक्षुषि तेजोऽधिकमित्याद्युक्तं सूचयति। कर्मानुमेयानीति कार्यानुमेयानि; कार्यं चक्षुर्बुद्ध्यादि। येभ्यो बुद्धिः प्रवर्तत इति यानि बुद्धीन्द्रियाणि, तानीमानि पञ्चेति दर्शयति। यद्यपि च साङ्ख्ये आहङ्कारिकाणीन्द्रियाणि, यदुक्तं- “सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात्” (सां.का.२५) इति, तथाऽपि मतभेदाद्भौतिकत्वमिन्द्रियाणां ज्ञेयं; किंवा, औपचारिकमेतद्भौतिकत्वमिन्द्रियाणां ज्ञेयम्; उपचारबीजं च यद्गुणभूयिष्ठं [१५] यदिन्द्रियं गृह्णाति, तत्तद्भूयिष्ठमित्युच्यते; चक्षुस्तेजो गृह्णाति, तेन तैजसमुच्यत इत्यादि ज्ञेयम्॥२४॥

हस्तौ पादौ [१६] गुदोपस्थं वागिन्द्रियमथापि च।
कर्मेन्द्रियाणि पञ्चैव पादौ गमनकर्मणि॥२५॥
पायूपस्थं विसर्गार्थं हस्तौ ग्रहणधारणे।
जिह्वा वागिन्द्रियं वाक् च सत्या ज्योतिस्तमोऽनृता॥२६॥


अथ कर्मेन्द्रियाण्याह- हस्तावित्यादि। हस्तावेकं पादौ चैकमिन्द्रियमेकरूपकर्मकर्तृतया। गुदोपस्थं चैकैकम्। वाच उपादानहानार्थं भेदमाह- वाक् चेत्यादि। ज्योतिरिव ज्योतिः, धर्मकर्तृत्वेनोभयलोकप्रकाशकारित्वात् [१७] ; एतद्विपर्ययेण तमः अनृता॥२५-२६॥

महाभूतानि खं वायुरग्निरापः क्षितिस्तथा।
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः॥२७॥


सम्प्रत्युद्देशक्रमानुरोधादर्थेऽभिधातव्येऽर्थानां प्रकृतिग्रहणगृहीतपञ्चभूतगुणतया पराधीनत्वादष्टधातुप्रकृतिगृहीतानि भूतान्येव तावदाह- महाभूतानीत्यादि। शब्दादयो यथासङ्ख्यं खादीनां नैसर्गिका गुणा ज्ञेयाः। यस्तु गुणोत्कर्षोऽभिधातव्यः स हि अनुप्रविष्टभूतसम्बन्धादेव [१८] । तेन पृथिव्यां चतुर्भूतप्रवेशात् पञ्चगुणत्वम्, एवं जलादावपि चतुर्गुणत्वादि ज्ञेयम्॥२७॥

तेषामेकगुणः पूर्वो [१९] गुणवृद्धिः परे परे।
पूर्वः पूर्वगुणश्चैव [२०] क्रमशो गुणिषु स्मृतः॥२८॥


नैसर्गिकं गुणमभिधाय भूतान्तरप्रवेशकृतं गुणमाह- तेषामित्यादि। एकगुणः पूर्व इति पूर्वो धातुः खरूपः शब्दैकगुणः। पुंलिङ्गता च खादीनां धातुरूपताबुद्धिस्थीकृतत्वात् [२१] ; उक्तं हि- “खादयश्चेतनाषष्ठा धातवः” इति। यथा यथा च परत्वं तथा तथा च गुणवृद्धिर्यथासङ्ख्यम्। ननु, एतावताऽप्येकगुणत्वद्विगुणत्वादि [२२] न नियमेन ज्ञायते को गुणः क्व भूते इत्याह- पूर्व इत्यादि।- गुणिषु खादिषु धातुषु पूर्वो गुणः क्रमेण यथासङ्ख्यं वर्तते; न केवलं पूर्वः किन्तु पूर्वस्यापि यो गुणः, स च पूर्वगुण उत्तरे भूते वर्तते। तेन खे पूर्वे [२३] पूर्वः शब्द(ब्दो)गुणो वर्तते; वायौ तु स्पर्शः क्रमप्राप्तः पूर्वो भवति, पूर्वगुणश्च शब्द इति द्विगुणत्वम्; एवमग्न्यादौ च ज्ञेयम्। गन्धस्तूत्तरगुणान्तराभावान्न पूर्वो भवति, तथाऽपि ‘गन्धश्च तद्गुणाः’ इति ग्रन्थे तद्गुणा इतिपदापेक्षया गन्धस्य पूर्वत्वं कल्पनीयं; किंवा, पूर्व इति छत्रिणो गच्छन्तीतिन्यायेनोक्तं, तेनापूर्वोऽपि गन्धः क्रमागतः पृथिव्यां ज्ञेयः॥२८॥

खरद्रवचलोष्णत्वं भूजलानिलतेजसाम्।
आकाशस्याप्रतीघातो दृष्टं लिङ्गं यथाक्रमम्॥२९॥
लक्षणं सर्वमेवैतत् स्पर्शनेन्द्रियगोचरम्।
स्पर्शनेन्द्रियविज्ञेयः स्पर्शो हि सविपर्ययः॥५.१.३०॥


भूतानामसाधारणं लक्षणमाह- खरेत्यादि। अप्रतीघातः अप्रतिहननमस्पर्शत्वमिति यावत्; स्पर्शवद्धि गतिविघातकं भवति नाकाशः, अस्पर्शवत्त्वात्। सर्वमेवैतदिति खरत्वादि। स्पर्शनेन्द्रियगोचरमिति स्पर्शनेन्द्रियज्ञेयम्। कथमेतत् सर्वं स्पर्शनेन्द्रियज्ञेयमित्याह- स्पर्शनेत्यादि। सविपर्यय इति स्पर्शाभाव इत्यर्थः। यदिन्द्रियं यद्गृह्णाति, तत्तस्याभावमपि गृह्णाति; तेन, आकाशस्यास्पर्शत्वमपि स्पर्शनेन्द्रियग्राह्यमिति [२४] युक्तम्। द्रवत्वं चलत्वं च साङ्ख्यमते स्पर्शनग्राह्यत्वात् स्थूलभूतवातधर्मः स्पर्श एव; यद्धि स्पर्शनेन गृह्यते, तत् सर्वं महाभूतवातपरिणाम एव। एतानि च खादीनि सूक्ष्माणि तन्मात्ररूपाणि ज्ञेयानि, स्थूलभूतानि तु खादीनि विकारतया तत्रोक्तानि। प्रकृतिवर्गे सूक्ष्मरूपास्तन्मात्रा उक्ताः। वचनं हि- “तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्यः। एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च” (सां.का.३८) इति; तेनेहापि खादीनि तन्मात्रशब्दोक्तानि सूक्ष्माणि बोद्धव्यानि॥२९-३०॥

गुणाः शरीरे गुणिनां निर्दिष्टाश्चिह्नमेव च।३१।


भूतानां सूक्ष्माणां शरीरस्थानां लिङ्गान्तराण्याह- गुणा इत्यादि। गुणाः शब्दादयः। गुणिनामिति सूक्ष्मरूपभूतानाम्। एवचग्रहणात् शब्दादयश्च व्यक्ताः सूक्ष्माणां शरीरस्थानां भूतानां लक्षणं भवन्तीति वाक्यार्थः।३१।

अर्थाः शब्दादयो ज्ञेया गोचरा विषया गुणाः॥३१॥


अर्थानाह- अर्था इत्यादि। अर्थशब्देन तु ये शब्दादयोऽभिधीयन्ते [२५] ते स्थूलखादिरूपा एव ज्ञेयाः; येनाकाशपरिणाम एव शब्दः, वातपरिणामः स्पर्श इत्यादि दर्शनम्। शब्दादिग्रहणेनात्राकाशादिग्रहणं यत्, तदाकाशादिपरिणामा एव शब्दादय इति युक्तमेव। एतेन यच्छ्रोत्रग्राह्यं तत् सर्वमाकाशं शब्दश्च, यत् स्पर्शेन गृह्यते तत् सर्वं वायुः स्पर्शश्चेत्यादि ज्ञेयम्॥३१॥

या यदिन्द्रियमाश्रित्य जन्तोर्बुद्धिः प्रवर्तते।
याति सा तेन निर्देशं मनसा च मनोभवा॥३२॥
भेदात् कार्येन्द्रियार्थानां बह्व्यो वै बुद्धयः स्मृताः।
आत्मेन्द्रियमनोर्थानामेकैका [२६] सन्निकर्षजा॥३३॥
अङ्गुल्यङ्गुष्ठतलजस्तन्त्रीवीणानखोद्भवः।
दृष्टः शब्दो यथा बुद्धिर्दृष्टा संयोगजा तथा॥३४॥


सम्प्रति प्रकृतिगणप्रविष्टाया बुद्धेरुपदर्शनार्थं तस्या बुद्धेर्वृत्तिभेदात् [२७] ज्ञानविशेषरूपाण्याह- येत्यादि। यदिन्द्रियमाश्रित्येति यदिन्द्रियप्रणालिकामाश्रित्य [२८] महच्छब्दाख्यस्य बुद्धितत्त्वस्य वृत्तिविशेषरूपाणि ज्ञानानीन्द्रियप्रणालिकया भवन्ति, तदिन्द्रियजन्यत्वेनैव तानि व्यपदिश्यन्ते- चक्षुर्बुद्धिः, श्रोत्रबुद्धिरित्यादिव्यपदेशेन [२९] । मनोभवा च बुद्धिश्चिन्त्यादिविषया मनसा निर्दिश्यते; मनोबुद्धिरिति व्यपदिश्यत इत्यर्थः। इन्द्रियमनोभेदेन षट्त्वं [३०] बुद्धीनां प्रतिपाद्य बुद्धिबहुत्वं प्राह- भेदादित्यादि। कार्यस्य इन्द्रियार्थस्य च भेदात् तत्सम्बन्धेन भिद्यमाना बह्व्यो बुद्धयो भवन्ति; कार्यं [३१] सुखदुःखभेदाः; सुखदुःखप्रपञ्चेन हि तक्तार्येण कारणं ज्ञानमपि बहु भवति। इदानीं सर्वबाह्यज्ञानसाधनमाह- आत्मेत्यादि। आत्मा अव्यक्तम्। एकैकेति प्रत्येकम्। बुद्धेरनेकात्मादिमेलकजन्यत्वे दृष्टान्तमाह [३२] - अङ्गुलीत्यादि। अनेन दृष्टान्तेन शब्दद्वयमाह; अङ्गुल्यङ्गुष्ठतलजशब्द एकः, अयं चाङ्गुष्ठयन्त्रितमध्यमाङ्गुल्याः करतलसंयोगाज्जायमानतलशब्द उच्यते; तन्त्रीवीणानखोद्भवश्च वीणाशब्द एकः; अन्ये त्वेकमेवाङ्गुल्यादिजं वीणाशब्दं वर्णयन्ति। एतेन, यथा शब्दोऽङ्गुलाद्यन्यतमवैकल्येऽपि न भवति, तथा बुद्धिरप्यात्मादीनामन्यतमवैकल्येऽपि न भवतीति दर्शयति॥३२-३४॥

बुद्धीन्द्रियमनोर्थानां विद्याद्योगधरं परम्।
चतुर्विंशतिको ह्येष राशिः पुरुषसञ्ज्ञकः॥३५॥


अत्र च बुद्धिवृत्तीनां ज्ञानानां कथनेनैवाहङ्कारोऽपि सूचित एव; यतोऽहङ्कारोपजीवितैवात्मादिसंवलितेयं बुद्धिः ‘अहं पश्यामि’ इत्यादिरूपा भवति; तेन बुद्धेरहङ्कारस्य चोक्तत्वादवशिष्टमव्यकं कार्यद्वारा ब्रूते- बुद्धीत्यादि। परमिति अव्यक्तम्। बुद्ध्यादीनां योगं मेलकं धरतीति [३३] योगधरम्; अव्यक्तं हि प्रकृतिरूपं पुरुषार्थप्रवृत्तं बुद्ध्यादिमेलकं भोगसम्पादकं सृजति। एवं व्युत्पादितं चतुर्विंशतिकमुपसंहरति- चतुर्विंशतिक इत्यादि। यदि वा कर्मेन्द्रियाण्यभिधाय महाभूतानीत्यादिना अर्था एवाश्रयभूतखादिकथनेनोच्यन्ते, या यदिन्द्रियमाश्रित्येत्यादिना तु स्फुटोपलभ्यमाना बुद्धिवृत्तिभेदा उच्यन्ते, बुद्ध्यहङ्कारतन्मात्राण्यव्यक्तानि तु सूक्ष्माणि नोक्तानि, तानि सर्वाण्येव बुद्धीन्द्रियमनोर्थानामित्यादिग्रन्थे परशब्देनोच्यन्ते, तेन योगधरं परमित्यनेन मूलप्रकृतिस्तथा प्रकृतिविकृतयश्च महदादयः सप्तोच्यन्ते; एवं चतुर्विंशतिको राशिर्भवति। परत्वं च विकारापेक्षया प्रकृतीनामुपपन्नमेव॥३५॥

रजस्तमोभ्यां युक्तस्य संयोगोऽयमनन्तवान्।
ताभ्यां निराकृताभ्यां तु सत्त्ववृद्ध्या [३४] निवर्तते॥३६॥


सम्प्रत्येवंरूपपुरुषस्य सकारणं संसरणं मोक्षहेतुं चाह- रज इत्यादि। संयोगोऽयमिति चतुर्विंशतिराशिरूपो मेलकः। ताभ्यामिति रजस्तमोभ्याम्। सत्त्ववृद्ध्या कारणभूतया रजस्तमोनिवृत्त्या पुरुषरूपः संयोगो निवर्तते मोक्षो भवतीत्यर्थः। सत्त्वं वृद्धं विशुद्धज्ञानजननाद् रजस्तमसी संसारकारणे विजित्य प्रकृतिपुरुषविवेकज्ञानान्मोक्षमावहति॥३६॥

अत्र कर्म फलं चात्र ज्ञानं चात्र प्रतिष्ठितम्।
अत्र मोहः सुखं दुःखं जीवितं मरणं स्वता॥३७॥
एवं [३५] यो वेद तत्त्वेन स वेद प्रलयोदयौ।
पारम्पर्यं चिकित्सां च ज्ञातव्यं [३६] यच्च किञ्चन॥३८॥


पुनश्चतुर्विंशतिके पुरुषे कर्मफलादि दर्शयन् दोषहीने पुरुषे कर्मफलाद्यभावमर्थोद्दर्शयति- अत्रेत्यादि। फलमत्रेति यथोक्तसमुदायपुरुषे। कर्मेति अदृष्टम्। फलमिति अदृष्टफलम्। स्वता ममता। ज्ञानं च यद्यपि चतुर्विंशतितत्त्वातिरिक्तस्योदासीनस्यैव, तथाऽपि तच्चेतनया प्रकृतिरपि चेतनामापद्य चेतनैव भवतीति युक्तम् ‘अत्र ज्ञानम्’ इति। वचनं हि- “तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् [३७] ” (सां. का. २०) इति। प्रलयोदयाविति जीवितमरणे। पारम्पर्यमिति शरीरपरम्पराम्। चिकित्सां चेति नैष्ठिकी आत्यन्तिकदुःखचिकित्सा मोक्षसाधना ज्ञातव्या। यच्च किञ्चनेत्यनेनानुक्तमपि कृत्स्नं ज्ञेयमवरुणद्धि॥३७-३८॥

भास्तमः सत्यमनृतं वेदाः कर्म शुभाशुभम्।
न स्युः कर्ता [३८] च बोद्धा च पुरुषो न भवेद्यदि॥३९॥
नाश्रयो न सुखं नार्तिर्न गतिर्नागतिर्न वाक्।
न विज्ञानं न शास्त्राणि न जन्म मरणं न च॥५.१.४०॥
न बन्धो न च मोक्षः स्यात् पुरुषो न भवेद्यदि।
कारणं पुरुषस्तस्मात् कारणज्ञैरुदाहृतः॥४१॥
न चेत् कारणमात्मा स्याद्भादयः [३९] स्युरहेतुकाः।
न चैषु सम्भवेज् ज्ञानं न च तैः स्यात् प्रयोजनम्॥४२॥


पुरुषः कारणं कस्मादिति प्रश्नस्योत्तरं- भास्तम इत्यादि। भाः प्रतिभा। तमः मोहः। पुरुष इह प्रकरणे आत्माऽभिप्रेतः। आश्रयः शरीरम्। गतिश्च प्रयोजनानुसन्धानाद्भवति [४०] , एवमागतिरपि। कारणं पुरुषस्तस्मादिति भास्तमःसत्यादौ कारणं पुरुष इत्यर्थः। एतदेव भाआदिकारणत्वमात्मन आह- न चेदित्यादि। एवं मन्यते- भास्तमसी धर्माधर्मजन्ये, धर्माधर्मौ चासत्यात्मनि निराश्रयौ न भवितुमर्हतः; तथा सत्यं धर्मजनकतया उपादेयम्, अनृतं चाधर्मजनकतयाऽनुपादेयम्, एतच्चात्मनि स्थिरेऽसति धर्माधर्मजनकत्वं नास्ति, ततश्च सत्यासत्यभेदोऽप्यकिञ्चित्करत्वान्नास्ति; एवं शुभाशुभकर्मण्यपि वाच्यं; तथा कर्ता च कारणप्रतिसन्धाता न भवति, प्रतिसन्धातुरात्मनोऽभावादित्यर्थः; तथा बोद्धा च पूर्वापरावस्थाप्रतिसन्धातैव भवति; शरीरं चात्मनो भोगायतनं नात्मानं विना भवति; एवं सुखादावप्यात्मनः कारणत्वमुन्नेयम्; विज्ञानं शास्त्रार्थज्ञानं, शास्त्राणि प्रतिसन्धात्राऽऽत्मनैव कृतानि। न चैषु सम्भवेज्ज्ञानमिति आत्मानं ज्ञातारं विना न भादिषु ज्ञानं सम्भवेत्, ज्ञातुरात्मनोऽभावादित्यर्थः। न च तैः स्यात् प्रयोजनमिति भादीनामात्मार्थत्वेनासत्यात्मनि भाद्युत्पत्तेः प्रयोजनं न स्यात्, प्रयोजनाभावाच्चोत्पादो न स्यात्; सर्वेषामेव हि भावानामात्मस्थौ धर्माधर्मौ पुरुषभोगार्थमुत्पादकौ, असति भोक्तरि भोज्येनापि न भवितव्यं कारणाभावात्॥३९-४२॥

कृतं मृद्दण्डचक्रैश्च कुम्भकारादृते घटम्।
कृतं मृत्तृणकाष्ठैश्च गृहकाराद्विना गृहम्॥४३॥
यो वदेत् स वदेद्देहं सम्भूय करणैः कृतम्।
विना कर्तारमज्ञानाद्युक्त्यागमबहिष्कृतः॥४४॥


आत्मानं विना शरीरानुत्पादे दृष्टान्तद्वयं प्रमेयगौरवादाह- कृतं मृद्दण्डेत्यादि। सम्भूय करणैः कृतमित्यात्मनिरपेक्षैर्भूतैः कृतमित्यर्थः। युक्त्या अनुमानरूपया आगमेन च रहितो युक्त्यागमबहिष्कृतः; प्रत्यक्षं चात्र नोक्तं, तस्यात्मानं प्रति प्रायोऽयोग्यत्वात्॥४३-४४॥

कारणं पुरुषः सर्वैः प्रमाणैरुपलभ्यते।
येभ्यः प्रमेयं सर्वेभ्य आगमेभ्यः प्रमीयते॥४५॥


सर्वैः प्रमाणैरिति प्रत्यक्षादिभिः। येभ्य इति करण एवापादानविवक्षया पञ्चमी। आगमयन्ति बोधयन्तीति आगमाः प्रमाणान्येव; अन्ये त्वागमप्रमाणाभ्यां शास्त्राण्येव ब्रुवते॥४५॥

न ते तत्सदृशास्त्वन्ये पारम्पर्यसमुत्थिताः।
सारूप्याद्ये त एवेति निर्दिश्यन्ते नवा नवाः॥४६॥
भावास्तेषां समुदयो निरीशः सत्त्वसञ्ज्ञकः।
कर्ता भोक्ता न स पुमानिति केचिद्व्यवस्थिताः॥४७॥


निरात्मवादिमतमुत्थापयति- न ते इत्यादि। अस्मिञ् शरीरे ते क एव पृथिवीजलादयो भावाः, ये त एवेति व्यपदिश्यन्ते; ते न भवन्ति पूर्वानुभूता नानुभवन्तीत्यर्थः। यदि ते न भवन्ति, कथं तर्हि ‘ते’ इत्यभिज्ञानमित्याह- तत्सदृशास्त्वन्ये पूर्वसदृशा इत्यर्थः। पारम्पर्यसमुत्थिता इति सदृशसन्तानव्यवस्थिताः। सारूप्यादिति सदृशरूपत्वात्। तेषां समुदय इति क्षणभङ्गिनां मेलक इत्यर्थः। निरीश इति स्थाय्यात्मरहितः। सत्त्वसञ्ज्ञक इति प्राणिसञ्ज्ञकः। केचिदिति बौद्धाः। बौद्धा हि निरात्मकं क्षणिकज्ञानादिसमुदायमात्रं शरीरमिच्छन्ति; प्रतिसन्धानं च क्षणिकानामपि ज्ञानादीनां कार्यकारणभावादेकफलसन्तताविच्छन्ति॥४६-४७॥

तेषामन्यैः कृतस्यान्ये भावा [४१] भावैर्नवाः फलम्।
भुञ्जते सदृशाः प्राप्तं यैरात्मा नोपदिश्यते॥४८॥


एतद्दूषयति- तेषामित्यादि। तेषां ज्ञानसन्तानवादिनाम्, अन्येन कृतस्यौदनपाकादेः फलमन्नादि अन्ये भुञ्जत इति प्राप्नोति। एतच्चासङ्गतं, यतः फलं भोक्ष्यामीति कृत्वा भाविफलप्रत्याशया प्रवृत्तिर्युक्ता, न त्वन्यस्य भोग्यतां फलस्य पश्यन् कश्चित् प्रवर्तते; योऽपि सूपकारादिः परार्थं प्रवर्तते, सोऽपि परार्थेन स्वार्थं साधयितुकाम एवेति भावः॥४८॥

करणान्यान्यता दृष्टा कर्तुः कर्ता स एव तु।
कर्ता हि करणैर्युक्तः कारणं सर्वकर्मणाम्॥४९॥


परमतं दूषयित्वा स्वमतमाह- करणेत्यादि। करणस्य शरीरस्य परिणामिनोऽन्यान्यता दृष्टा। कर्ता चात्मा, स एव न विनाशीत्यर्थः। अत्रैव दृष्टान्तमाह- कर्ता हीत्यादि। यथाऽनेकशिल्पवित् कर्ता करणैर्वांशीसन्दंशयन्त्रादिभिः काष्ठपाटनलौहघटनादि करोति, तथाऽऽत्माऽपीत्यर्थः॥४९॥

निमेषकालाद्भावानां कालः शीघ्रतरोऽत्यये।
भग्नानां न [४२] पुनर्भावः कृतं नान्यमुपैति च॥५.१.५०॥
मतं तत्त्वविदामेतद्यस्मात्तस्मात् स कारणम्।
क्रियोपभोगे भूतानां नित्यः पुरुषसञ्ज्ञकः॥५१॥


अथायमात्मसद्भावः स्थिरोऽस्तु, शरीरारम्भकाणां भूतानां का वा गतिरित्याह- निमेषेत्यादि। भावानामिति शरीरादिभावानाम्। अत्यय इति विनाशे; शरीरस्य स्वाग्निपच्यमानस्य [४३] निमेषकालादपि शीघ्रं विनाशो भवतीत्यर्थः। अमीषां च भावानां भग्नानां न पुनर्भावः पुनरागमनं नास्तीत्यर्थः। तेन, येन शरीरेण यत् कृतं तच्छरीरं तत्फलं न प्राप्नोतीत्युक्तं भवति। अथ मा भवत्वेवं ततः किमित्याह- कृतमित्यादि।- कृतं कर्म यागादि न फलरूपतयाऽन्यमुपैति, एवं सति देवदत्तकृतेन शुभकर्मणा यज्ञदत्तादयोऽपि सुखभाजः स्युः; तस्मात् क्षणभङ्गिशरीरादतिरिक्तः [४४] कर्मकर्ता तत्फलभोक्ता चास्तीति भावः। क्रियोपभोग इति क्रियायां तत्फलभोगे च। भूतानामिति प्राणिनाम्॥५०-५१॥

अहङ्कारः फलं कर्म देहान्तरगतिः स्मृतिः।
विद्यते सति भूतानां कारणे देहमन्तरा॥५२॥


आत्मसद्भावे हेत्वन्तरमाह- अहङ्कार इत्यादि। एतेऽहङ्कारदयः स्थिर एव परमात्मनि भवन्ति, पूर्वापरकालावस्थायिवस्तुधर्मत्वादिति भावः। देहमन्तरेति देहं विना; देहातिरिक्ते कारणे सत्यहङ्कारो भवतीत्यर्थः॥५२॥

प्रभवो न ह्यनादित्वाद्विद्यते परमात्मनः।
पुरुषो राशिसञ्ज्ञस्तु मोहेच्छाद्वेषकर्मजः॥५३॥


‘प्रभवः पुरुषस्य कः’ इत्यस्योत्तरं- प्रभव इत्यादि। प्रभवः कारणम्। राशिसञ्ज्ञ इति षड्धातुसमुदायरूपश्चतुर्विंशतिराशिरूपो वा। मोहेच्छाद्वेषजनितकर्मजो मोहेच्छाद्वेषकर्मजः। मोहाद्धि भावेषु इच्छा द्वेषश्च भवति, ततः प्रवृत्तिः, प्रवृत्तेर्धर्माधर्मौ, तौ च शरीरं जनयतो भोगार्थम्॥५३॥

आत्मा ज्ञः करणैर्योगाज् ज्ञानं त्वस्य प्रवर्तते।
करणानामवैमल्यादयोगाद्वा न वर्तते॥५४॥
पश्यतोऽपि यथाऽऽदर्शे सङ्क्लिष्टे नास्ति दर्शनम्।
तत्त्वं [४५] जले वा कलुषे चेतस्युपहते तथा॥५५॥


‘किमज्ञो ज्ञः’ इत्यस्योत्तरम्- आत्मेत्यादि। करणानीह मनोबुद्धीन्द्रियाणि। न वर्तते ज्ञानमिति योजना। ननु यद्ययमात्मा ज्ञः [४६] , तत् किमित्यस्य सर्वदा ज्ञानं न भवतीत्याह- पश्यतोऽपीत्यादि। पश्यतोऽपीति चक्षुष्मतोऽपीत्यर्थः। तत्त्वमिति दर्शनविशेषणम्। तेन, म्लाने दर्पणे जले वा दर्शनं भवदप्ययथार्थग्राहितया न तत्त्वरूपं भवतीत्यर्थः। चेतसीत्युपलक्षणं, तेन चक्षुरादावप्युपहत इति ज्ञेयम्॥५४-५५॥

करणानि मनो बुद्धिर्बुद्धिकर्मेन्द्रियाणि च।
कर्तुः संयोगजं कर्म वेदना बुद्धिरेव च॥५६॥
नैकः प्रवर्तते कर्तुं भूतात्मा नाश्नुते फलम्।
संयोगाद्वर्तते सर्वं तमृते नास्ति किञ्चन॥५७॥


करणप्रस्तावाज् ज्ञाने कर्मणि वेदनायां च यावत् करणमात्मनस्तदाह- करणानीत्यादि। संयोगजमिति कर्मणा वेदनया बुद्ध्या च योज्यम्। नाश्नुते फलमेक इति योज्यम्। एक इति निष्करणः। संयोगाद्वर्तत इति करणसमुदायादुत्पद्यते [४७] । तमृत इति संयोगं विना॥५६-५७॥

न ह्येको वर्तते भावो वर्तते नाप्यहेतुकः।
शीघ्रगत्वात्स्वभावात्त्वभावो [४८] न व्यतिवर्तते॥५८॥


अत्रैव सामग्रीजन्यत्वे सर्वकार्याणामुपपत्तिमाह- न ह्येक इत्यादि। एको भावः कारणरूपः सहकारिकारणान्तररहितो न कार्यकरणे वर्तत इत्यर्थः; एवं तावदेकं कारणं कार्ये न वर्तते, कार्यं च हेतुं विना न भवतीत्याह- वर्तते नाप्यहेतुक इति; हेतुं विना भाव उत्पत्तिधर्मा न वर्तते न भवतीत्यर्थः। तेन करणयुक्तात्मजन्यं कार्यं न केवलादात्मनो हेतुरूपाद्भवतीत्युक्तं भवति। अथ हेतुं विना चेद्भावो न भवति, तत् किमभावेऽपि शारीराणां भावानां हेत्वपेक्षा न वेत्याह- शीघ्रगत्वादित्यादि। शीघ्रगत्वात् स्वभावाल्लक्षितोऽभावो न स्वभावं व्यतिवर्तते शीघ्रगत्वस्वभावं न त्यजतीत्यर्थः। तेन, अहेतुक एवाभावो भवति, भावस्तु सहेतुकः। उक्तं हि “उत्पत्तिहेतुर्भावनां न निरोधेऽस्ति कारणम्” (सू.अ.१६) इति। किंवा, शीघ्रगत्वादस्थिरत्वादभावो नावस्थान्तरमात्मनाशं प्रति गच्छतीति ग्रन्थार्थः॥५८॥

अनादिः पुरुषो नित्यो विपरीतस्तु हेतुजः।
सदकारणवन्नित्यं दृष्टं हेतुजमन्यथा॥५९॥


‘स नित्यः किमनित्यः’ इत्यस्योत्तरम्- अनादिरित्यादि। अनादिश्च पुरुषोऽव्यक्तरूप आत्मशब्दाभिधेयः। विपरीत इति आदिमान् राशिरूपः पुरुष इत्यर्थः। अत्रैवानादेर्नित्यत्वे शास्त्रान्तरसम्मतिमप्याह- सदित्यादि। सदिति त्रिविधसमये प्रमाणगम्यभावरूपम् [४९] । एतेन, प्रागभावस्याकारणवतोऽप्यभावरूपतयाऽनित्यत्वं न व्यभिचारकम्। हेतुजमन्यथेति अत्रापि भावरूपमिति योजनीयम्। तेन, हेतुजन्यस्यापि प्रध्वंसस्याविनाशित्वं परिहृतं भवति॥५९॥

तदेव भावादग्राह्यं नित्यत्व [५०] न कुतश्चन।
भावाज्ज्ञेयं तदव्यक्तमचिन्त्यं व्यक्तमन्यथा॥५.१.६०॥
अव्यक्तमात्मा क्षेत्रज्ञः शाश्वतो विभुरव्ययः।
तस्माद्यदन्यत्तद्व्यक्तं, वक्ष्यते चापरं द्वयम्॥६१॥
व्यक्तमैन्द्रियकं चैव गृह्यते तद्यदिन्द्रियैः।
अतोऽन्यत् पुनरव्यक्तं लिङ्गग्राह्यमतीन्द्रियम्॥६२॥


किं तन्नित्यत्वमित्याह- तदेवेत्यादि। भावादुत्पत्तिधर्मकात्। तन्नित्यत्वं न कुतोऽपि भावाद्भवति, नित्यं हि न कुतोऽपि भवति। ततश्चात्मा भावं प्रति निरपेक्षत्वात् सर्वेभ्यो भावेभ्योऽप्यग्रे नित्यं सदेव। तच्चैवम्भूतं नित्यमव्यक्तं ज्ञेयम्। अचिन्त्यमित्यव्यक्तविशेषणम्। अव्यक्तं च मूलप्रकृतिः। व्यक्तमन्यथेति प्रकृतेरन्यतमकार्यं महदादिकमनित्यम्; आकाशमपि विकाररूपतयाऽनित्यमेव; उदासीनपुरुषस्तु नित्य एवाव्यक्तशब्देनैव लक्षित इत्युक्तमेव। अव्यक्तधर्मान्तरव्यापकान् पर्यायानाह- अव्यक्तमित्यादि। पुनः प्रकारान्तरेण व्यक्ताव्यक्तार्थमाह [५१] - वक्ष्यत इत्यादि। अपरं द्वयमिति प्रकारान्तरकृतं व्यक्ताव्यक्तद्वयम्। लिङ्गग्राह्यमिति अनुमानग्रह्यम्। अतीन्द्रियमित्यनेन चेन्द्रियग्रहणायोग्यं यत् केनापि शब्दादिलिङ्गेन गृह्यते न तदव्यक्तं, किन्तु यन्नित्यानुमेयं मनोऽहङ्कारादि तदेवाव्यक्तम्॥६०-६२॥

खादीनि बुद्धिरव्यक्तमहङ्कारस्तथाऽष्टमः।
भूतप्रकृतिरुद्दिष्टा विकाराश्चैव षोडश॥६३॥
बुद्धीन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च।
समनस्काश्च पञ्चार्था विकारा इति सञ्ज्ञिताः॥६४॥


‘प्रकृतिः का विकाराः के’ इत्यस्योत्तरं- खादीनीत्यादि। खादीनि सूक्ष्मभूतखादीनि [५२] तन्मात्रशब्दाभिधेयानि। बुद्धिः महच्छब्दाभिधेया। अव्यक्तं मूलप्रकृतिः। अहङ्कारः बुद्धिविकारः; स च त्रिविधः- भूतादिः, तैजसः, वैकारिकश्च। भूतानां स्थावरजङ्गमानां प्रकृतिर्भूतप्रकृतिः। अत्र चाव्यक्तं प्रकृतिरेव परं, बुद्ध्यादयस्तु स्वकारणविकृतिरूपा अपि स्वकार्यापेक्षया प्रकृतिरूपा इह प्रकृतित्वेनोक्ताः। यदुक्तं- “मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त” (सां.का.३) इति। विकारा नाह- विकारा इत्यादि। एवशब्दो भिन्नक्रमेऽवधारणे, तेन विकारा एव षोडश परं न प्रकृतयः। बुद्धेरिन्द्रियाणि बुद्धीन्द्रियाणि। पञ्चार्था इति स्थूला आकाशादयः शब्दादिरूपाः; गुणगुणिनोर्हि परमार्थतो भेदो नास्त्येवास्मिन् दर्शने॥६३-६४॥

इति क्षेत्रं समुद्दिष्टं सर्वमव्यक्तवर्जितम्।
अव्यक्तमस्य क्षेत्रस्य क्षेत्रज्ञमृषयो विदुः॥६५॥


एनमेव प्रकृतिविकारसमूहं क्षेत्रक्षेत्रज्ञभेदेन विभजते- इतीत्यादि। अव्यक्तवर्जितमिति प्रकृत्युदासीनवर्जितं, प्रकृतेश्चोदासीनपुरुषचैतन्येन चैतन्यमस्त्येव॥६५॥

जायते बुद्धिरव्यक्ताद्बुद्ध्याऽहमिति मन्यते।
परं खादीन्यहङ्कारादुत्पद्यन्ते [५३] यथाक्रमम्॥६६॥
ततः सम्पूर्णसर्वाङ्गो जातोऽभ्युदित उच्यते।६७।


सम्प्रति महाप्रलयान्तरं यथाऽऽदिसर्गे बुद्ध्याद्युत्पादो भवति तदाह- जायत इत्यादि। बुद्ध्याऽहमिति मन्यत इति बुद्धेर्जातेनाहङ्कारेणाहमिति मन्यत इत्यर्थः। खादीनीति खादीनि सूक्ष्माणि तन्मात्ररूपाणि, तथैकादशेन्द्रियाणि। वचनं हि “प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः” (सां.का.२२) इति। यथाक्रममिति यस्मादहङ्कारादुत्पद्यते तेन क्रमेण; तत्र वैकृतात् सात्त्विकादहङ्कारात्तैजससहायादेकादशेन्द्रियाणि भवन्ति, भूतादेस्त्वहङ्कारात्तामसात्तैजससहायात् पञ्चतन्मात्राणि। यदुक्तं- “सात्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात्। भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम्” (सां.का.२५) इति। तत इति आहङ्कारिककार्यानन्तरं तन्मात्रेभ्य उत्पन्नस्थूलभूतसम्बन्धात्। सम्पूर्णसर्वाङ्गो जात इति आदिसर्गो(र्गे) जातः॥६६॥

पुरुषः प्रलये चेष्टैः पुनर्भावैर्वियुज्यते॥६७॥
अव्यक्ताद्व्यक्ततां याति व्यक्तादव्यक्ततां पुनः।
रजस्तमोभ्यामाविष्टश्चक्रवत् परिवर्तते॥६८॥
येषां द्वन्द्वे परा सक्तिरहङ्कारपराश्च ये।
उदयप्रलयौ तेषां न तेषां ये त्वतोऽन्यथा॥६९॥


एवमादिसर्गे प्रकृतेर्महदादिसर्गं दर्शयित्वा महाप्रलये प्रकृतावव्यक्तरूपायां
बुद्ध्यादीनां लयमाह- पुरुष इत्यादि। इष्टैर्भावैरिति पुरुषोपभोगार्थमिष्टैर्बुद्ध्यादिभिः। अन्ये तु एवम्भूतसङ्गं जन्मनि [५४] , बुद्ध्यादिवियोगं च मरणे ब्रुवते। तन्न, जन्ममरणयोर्बुद्ध्यादीनां विद्यमानत्वात्। उक्तं हि- “अतीन्द्रियैस्तैरतिसूक्ष्मरूपैरात्मा कदाचिन्न विमुक्तपूर्वः। नैवेन्द्रियैर्नैव मनोमतिभ्यां न चाप्यहङ्कारविकारदोषैः” (शा. अ. २) इति। तथाऽन्यत्राप्युक्तं- “पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम्। संसरति निरुपभोगं भावैरधिवासितं लिङ्गम्” (सां. का. ४०) इति। तस्मान्महाप्रलय एव प्रकृतौ लयः, तथाऽऽदिसर्ग एव प्रकृतेर्महदादिसृष्टिरिति। एतदेव प्रपञ्चं लयं च प्रकृतेराह- अव्यक्तादित्यादि। अव्यक्तादिति प्रकृतेः, व्यक्ततामिति महदादिमहाभूतपर्यन्तप्रपञ्चरूपतां याति। व्यक्तादिति महाभूतप्रपञ्चाद्यवस्थातः पुनरव्यक्तरूपतां याति गच्छति; महाप्रलये हि महाभूतानि तन्मात्रेषु लयं यान्ति, तन्मात्राणि तथेन्द्रियाणि चाहङ्कारे लयं यान्ति, अहङ्कारो बुद्धौ, बुद्धिश्च प्रकृताविति लयक्रमः। अयं च लयक्रमो मोक्षेऽपि भवति। परं तु तत्र तं पुरुषं प्रति पुनः सर्गं नारभते प्रकृतिः। अयं [५५] संसारः कुतो भवतीत्याह- रज इत्यादि। आविष्टो युक्तः। चक्रवत् परिवर्तत इति पुनः पुनर्लयसर्गाभ्यां युज्यते। द्वन्द्व इति रजस्तमोरूपे मिथुने। अहङ्कारपरा इति अहङ्कारान्ममेदमित्यादिमिथ्याज्ञानपराः। उदयप्रलयौ जन्ममरणे, किंवा लयसर्गौ। अतोऽन्यथेति ये रागद्वेषविमुक्ता निरहङ्काराश्च तेषां नोदयप्रलयौ भवतः॥६७-६९॥

प्राणापानौ निमेषाद्या जीवनं मनसो गतिः।
इन्द्रियान्तरसञ्चारः प्रेरणं धारणं च यत्॥५.१.७०॥
देशान्तरगतिः स्वप्ने पञ्चत्वग्रहणं तथा।
दृष्टस्य दक्षिणेनाक्ष्णा सव्येनावगमस्तथा॥७१॥
इच्छा द्वेषः सुखं दुःखं प्रयत्नश्चेतना धृतिः।
बुद्धिः स्मृतिरहङ्कारो लिङ्गानि परमात्मनः॥७२॥
यस्मात् समुपलभ्यन्ते लिङ्गान्येतानि जीवतः।
न मृतस्यात्मलिङ्गानि तस्मादाहुर्महर्षयः॥७३॥
शरीरं हि गते तस्मिञ् शून्यागारमचेतनम्।
पञ्चभूतावशेषत्वात् पञ्चत्वं गतमुच्यते॥७४॥


‘किं लिङ्गं पुरुषस्य च’ इत्यस्योत्तरं- प्राणापानावित्यादि। प्राणापानौ उच्छ्वासनिःश्वासौ। निमेषाद्या इति आद्यशब्दग्रहणेन उन्मेषाद्याः प्रेक्षणविशेषा गृह्यन्ते। मनसो गतिरिति मनसा पाटलिपुत्रगमनादिरूपा। इन्द्रियान्तरसञ्चारोऽपि मनस एव, यथा चक्षुः परित्यज्य मनः स्पर्शनमधितिष्ठतीत्यादि। प्रेरणं च तथा धारणं च मनस एवेति ज्ञेयम्। देशान्तरगतिः स्वप्ने इति छेदः। पञ्चत्वग्रहणं मरणज्ञानम्। सव्येनावगम इति सव्येनाक्ष्णा स एवायं दक्षिणाक्षिदृष्टो घट इत्यवगम इत्यर्थः। चेतना ज्ञानमात्रम्। बुद्धिस्तु ऊहापोहज्ञानम्। अथ कथमेतान्यात्मानं गमयन्तीत्याह- यस्मादित्यादि। जीवत इति पञ्चभूतातिरिक्तात्मसंयुक्तस्य [५६] । पञ्चत्वं तु यद्यपि जीवतो न भवति किन्तु मृतस्यैव, तथाऽपि पञ्चत्वं मृतशरीरे दृश्यमानं विपर्ययात् पञ्चत्वाभावाज्जीवच्छरीरलिङ्गं भवतीति ज्ञेयम्। अत्रैवोदाहृताश्च प्राणापानादयो न भूतमात्रे भवन्ति, निरात्मकेष्विष्टकामृतशरीरादिष्वदर्शनात्। न च मन एव भूतातिरिक्तमात्मा भवितुमर्हति, यतस्तस्यापि करणरूपस्य [५७] प्रेरणाद्यात्मना कर्त्रा कर्तव्यम्। नापीन्द्रियाण्यात्मत्वेन स्वीकर्तुं पार्यन्ते, यतस्तथा सति इन्द्रियान्तरोपलब्धमर्थं नेन्द्रियाणि यज्ञदत्तोपलब्धमर्थं देवदत्त इव प्रतिसन्धातुं समर्थानि भवेयुः; अस्ति चेन्द्रियान्तरोपलब्धार्थप्रतिसन्धानं, यथा- सुरभिचन्दनं स्पृशामीत्यत्र। तस्मान्मन-इन्द्रिय-भूतातिरिक्त आत्मा तिष्ठतीति ज्ञेयम्। अत्र यद्यपि बुद्धिशब्देन चेतनाधृतिस्मृत्यहङ्काराः प्राप्यन्त एव बुद्धिप्रकारत्वेन, तथाऽपि पृथक्पृथगर्थगमकत्वेन पुनः पृथगुपात्ताः। तथाहि- चेतना गुणत्वेन अचेतनखादिभूतातिरिक्तधर्मेणात्मानं गमयति, धृतिस्तु नियमात्मिका नियन्तारमात्मानं गमयति, बुद्धिस्तु ऊहापोहयोरेकं कारणं गमयत्यात्मानं, स्मृतिस्तु पूर्वानुभूतार्थस्मर्तारं स्थायिनमात्मानं गमयतीत्याद्यनुसरणीयम्। आत्माधिष्ठानाभावे शरीरे प्राणाद्यभावमाह- शरीरमित्यादि। शून्यागारमिव शून्यागारं यथा अधिष्ठातृशून्यम्, एवं मृतशरीरमपि। षड्धातुकं शरीरं, तत्र षष्ठे आत्मनि गते पञ्चभूतात्मकं [५८] शरीरं भवति, तेन पञ्चत्वं गतमुच्यते॥।७०-७४॥

अचेतनं क्रियावच्च मनश्चेतयिता परः।
युक्तस्य मनसा तस्य निर्दिश्यन्ते विभोः क्रियाः॥७५॥
चेतनावान् यतश्चात्मा ततः कर्ता निरुच्यते।
अचेतनत्वाच्च मनः क्रियावदपि नोच्यते॥७६॥


‘निष्क्रियस्य क्रिया तस्य कथम्’ इत्यस्योत्तरम्- अचेतनमित्यादि। चेतयिता पर इति पर आत्मा चेतयिता परं न तु साक्षात् क्रियावान्। ननु, यद्येवं कथं तस्य [५९] क्रियेत्याह- युक्तस्येत्यादि। आत्माधिष्ठितस्यैव मनसः क्रिया उपचारादात्मनः क्रियेत्युच्यत इत्यर्थः। एतदेवोपपादयति- चेतनावानित्यादि। चेतनेन ह्यात्मनाऽधिष्ठितं मनः क्रियासु प्रवर्तते, चेतनानधिष्ठितं तु मनः क्रियासु [६०] न प्रवर्तते; तेन यत्कृता सा क्रिया स एव क्रियावानिति व्यपदेष्टुं युज्यते, नत्वचेतनं [६१] मनः; तत् पराधीनक्रियत्वेन परमार्थतः क्रियावदपि कर्तृत्वेन नोच्यत इति वाक्यार्थः; नोच्यते इति ‘कर्तृ’ इति शेषः॥७५-७६॥

यथास्वेनात्मनाऽऽत्मानं सर्वः सर्वासु योनिषु।
प्राणैस्तन्त्रयते प्राणी नह्यन्योऽस्त्यस्य तन्त्रकः॥७७॥


सम्प्रति स्वतन्त्रत्वेऽप्यनिष्टयोनिगमनमाक्षिप्तं समादधाति- यथास्वेनेत्यादि। सर्वासु नरगोहस्तिकीटादियोनिषु। प्राणैस्तन्त्रयते प्राणैर्योजयति, आत्मनैवायं धर्माधर्मसहायेनात्मानं सर्वयोनिषु नयति, न परप्रेरितो याति; यतो नान्यः पुरुषोऽस्य प्रेरकोऽस्ति ईश्वराभावात्; किंवा सत्यपि ईश्वरे तस्यापि कर्मपराधीनत्वात्। इदमेव चास्यानिष्टयोनिगमने स्वातन्त्र्यं यद् अनिष्टयोनिगमनहेत्वधर्मकरणे स्वातन्त्र्यम्, अधर्मकरणारब्धस्वकर्मणैवायमनिच्छन्नपि नीयत इत्यनिष्टयोनिगमनं भवति; स्वातन्त्र्यं च यथोक्तं भवति॥७७॥

वशी तत् कुरुते कर्म यत् कृत्वा फलमश्नुते।
वशी चेतः समाधत्ते वशी सर्वं निरस्यति॥७८॥


‘वशी यद्यसुखैः कस्माद्भावैराक्रम्यते’ इत्यस्योत्तरं- वशीत्यादि। वशी स्वेच्छाधीनप्रवृत्तिः (इष्टेऽनिष्टे वाऽऽत्मा [६२] ,); तेन, वशी सन्नयं तानि कर्माणि करोति शुभान्यशुभानि वा आपातफलरागात्, यानि कृत्वा तत्कर्मप्रभावाच्छुभेनाशुभेन वा फलेन योगमाप्नोति। एतेन कर्तव्ये कर्मण्यस्य वशित्वं, कृतकर्मफलं त्वस्यानिच्छतोऽपि भवति; तेन तत्प्रति नास्य [६३] वशित्वम्। अन्यदपि [६४] वशित्वफलमाह- वशी चेतः समाधत्त इति। अनिष्टेऽर्थे वशी सन्नयं मनो निवर्तयति; यदि ह्ययं वशी न स्यात्, न मनो निवर्तयितुं शक्नुयात्। अपरमपि वशित्वगमकं कर्माह- वशी सर्वं निरस्यतीति। वशी सन्नयं मोक्षार्थं प्रवृत्तः सर्वारम्भं शुभाशुभफलं त्यजतीत्यर्थः। इह स्वतन्त्रः परात्मना ईश्वरादिना प्रेरितप्रवृत्तिरुच्यते; वशी तु स्वयमपि प्रवर्तमान इच्छावशात् प्रवर्तते, न प्रेरितप्रवृत्तिरूपत्वेनेप्सितेऽनीप्सिते च वर्तते इति स्वातन्त्र्यवशित्वयोर्भेदः॥७८॥

देही सर्वगतोऽप्यात्मा [६५] स्वे स्वे संस्पर्शनेन्द्रिये।
सर्वाः सर्वाश्रयस्थास्तु नात्माऽतो वेत्ति वेदनाः॥७९॥


‘सर्वाः सर्वगतत्वाच्च वेदनाः किं न वेत्ति सः’ इत्यस्योत्तरमाह- देहीत्यादि। सर्वगत इति सर्वगतोऽपि सन्, संस्पर्शनेन्द्रिय इति संस्पर्शनयुक्ते शरीरे, वेदनाः सुखदुःखरूपा वेत्ति, सर्वाश्रयस्थास्तु न वेत्तीति योजना। यस्मात् सर्वगतोऽप्यात्मा स्वकीय एव स्पर्शनवति शरीरे परं वेदना वेत्ति, तेन सर्वाश्रयस्थाः सर्ववेदना न वेत्तीति वाक्यार्थः। सर्वाश्रयस्था इति सर्वपरशरीरगताः [६६] । परशरीरे चात्मा खकर्मोपार्जितेन्द्रियाभावाद्विद्यमानोऽपि नोपलभते सुखदुःखे। स्वे स्वे शरीर इति वक्तव्ये यत् ‘संस्पर्शनेन्द्रिये’ इति करोति, तेन स्वशरीरेऽपि यत्र केशनखादौ स्पर्शनेन्द्रियं नास्ति तत्र नात्मा किञ्चिदुपलभत इति दर्शयति॥७९॥

विभुत्वमत एवास्य यस्मात् सर्वगतो महान्।
मनसश्च समाधानात् पश्यत्यात्मा तिरस्कृतम्॥५.१.८०॥
नित्यानुबन्धं मनसा देहकर्मानुपातिना।
सर्वयोनिगतं विद्यादेकयोनावपि स्थितम्॥८१॥


‘न पश्यति विभुः कस्मात्’ इत्यादिप्रश्नस्योत्तरं वक्तुं प्रवृत्तो विभुत्वसाधकार्थगुणहेतुप्राप्त्या विभुत्वमेव तावदात्मनः साधयति- विभुत्वमित्यादि। विभुत्वं सर्वगतपरिमाणयोगित्वम्। अत एवेति उक्तसर्वगतत्वात्। एतदेव स्पष्टार्थं साक्षाद्ब्रूते- यस्मादित्यादि। सर्वगतत्वं सर्वतोऽप्युपलभ्यमानत्वेन सर्वगताकाशादिपरिमाणस्यप्यस्ति, तेन तद्व्यवच्छेदार्थं ‘महान्’ इति पदं; तेन सर्वत्रोपलभ्यमानं महापरिमाणयोगिद्रव्यं विभुरुच्यत इति फलति। विभुत्वं व्युत्पाद्य कुड्यादितिरोहितज्ञानं नैकान्तेन भवतीति दर्शयन्नाह- मनस इत्यादि। समाधानं समाधिः। अनेन, योगिनः समाधिबलात्तिरोहितमपि पश्यन्तीति दर्शयति। ये तु तिरोहितं न पश्यन्ति तत्राप्युपपत्तिमाह- नित्येत्यादि। सर्वयोनिगतमप्यात्मानं मनसाऽनुबन्धगतमेकयोनाववस्थितं [६७] विद्यादिति योज्यम्। देहनिर्वर्तकेन [६८] कर्मणा अनुपात आत्मनि सम्बन्धो यस्य, तेन मनसा देहकर्मानुपातिना। एतेन, यद्यप्यात्मा कुड्यादिभिरतिरोहितस्तथाऽपि यदस्योपलब्धिसाधनं मनस्तस्यैकस्मिन्नेव शरीरे व्यवस्थितस्य व्यवधानान्न पश्यत्ययं तिरस्कृतमित्युक्तं भवति॥८०-८१॥

आदिर्नास्त्यात्मनः [६९] क्षेत्रपारम्पर्यमनादिकम्।
अतस्तयोरनादित्वात् किं पूर्वमिति नोच्यते॥८२॥


‘क्षेत्रज्ञः क्षेत्रमथवा’ इत्यादिप्रश्नस्योत्तरम्- आदिरित्यादि। क्षेत्रपारम्पर्यमिति क्षेत्रस्याव्यक्तवर्जितस्य महदादित्रयोविंशतिकस्य परम्परासन्ततेरनादित्वेनैव क्षेत्रक्षेत्रज्ञयोरिदं प्रथममिति व्यपदेशो नैव [७०] भवतीत्यर्थः। ननु यदि क्षेत्रपरम्पराऽप्यनादिस्तदा [७१] तस्यात्मवदुच्छेदो न प्राप्नोति, यदनादि तन्नित्यं भवति, यथा- आत्मेति दृष्टं? ब्रूमः- अनादित्वेऽपि यत् स्वरूपेनैवानादि तन्नोच्छिद्यते, यथा- आत्मा; यत्तु उच्छित्तिधर्मकं बुद्ध्यादि, तदुच्छिद्यत एव; सन्तानस्तु परमार्थतः सन्तानिभ्योऽतिरिक्तो नास्त्येव, यदनादिः स्यात्; तेन, सन्तानस्यानादित्वं भाक्तमेव। किञ्चैवम्भूतस्य बुद्ध्यादिसन्तानस्योच्छेदे मोक्षप्रतिपादक आगम एव प्रमाणत्वेन ज्ञेयः॥८२॥

ज्ञः साक्षीत्युच्यते नाज्ञः साक्षी त्वात्मा यतः स्मृतः।
सर्वे भावा हि सर्वेषां भूतानामात्मसाक्षिकाः॥८३॥


‘साक्षिभूतश्च कस्यायम्’ इत्यस्योत्तरं- ज्ञ इत्यादि। ज्ञो ज्ञानवान् साक्षीति लोके कथ्यते, नत्वज्ञः पाषाणादिः। तेन, ज्ञत्वेनासत्यप्यन्यस्मिन् कर्तरि साक्षीत्युच्यते इति वाक्यार्थः। सर्वेषामिति खादिभूतानाम्। सर्वे भावा इति सर्वे भूतधर्मा दर्शनयोग्याः। आत्मसाक्षिका इति आत्मोपलभ्यमानाः॥८३॥

नैकः कदाचिद्भूतात्मा लक्षणैरुपलभ्यते।
विशेषोऽनुपलभ्यस्य तस्य नैकस्य विद्यते॥८४॥
संयोगपुरुषस्येष्टो विशेषो वेदनाकृतः।
वेदना यत्र नियता विशेषस्तत्र तत्कृतः॥८५॥


‘स्यात् कथं चाविकारस्य’ इत्यादिप्रश्नस्योत्तरं- नैक इत्यादि। अविकारस्य परमात्मनो वेदनाकृतो विशेषो नास्त्येव [७२] , यत्र तु वेदनाकृतो विशेषः स राशिरूपः परमात्मव्यतिरिक्त एवेति वाक्यार्थः। भूतानामधिष्ठाता आत्मा भूतात्मा, अयं भूतात्मा एको भूतव्यतिरिक्तो न लक्षणैः प्राणापानादिभिरुक्तैरुपलभ्यते। कुतो नोपलभ्यत इत्याह- विशेष इत्यादि। एकस्य भूतरहितस्य; यदात्मनो विशेषो वेदनादिर्नोपलभ्यत एव, तेनानुपलब्धिरेवात्र प्रमाणमित्यर्थः। संयोगपुरुषः चतुर्विंशतिकः। नन्वेवमपि चतुर्विंशत्यन्तर्निविष्टस्य भूतात्मनोऽपि वेदनाकृतविशेषेण भवितव्यं, यतः समुदायधर्मः समुदायिनामेव भवति, यथा- माषराशेर्गुरुत्वं प्रत्येकं माषाणामेव गौरवेण भवतीत्याह- वेदनेत्यादि। वेदना सुखदुःखरूपा। यत्र बुद्ध्यादिसमूहे नियता व्यवस्थिता वेदना, तत्रैव तत्कृतो दैन्यहर्षादिविशेषोऽपि नियतः; तत्रैव बुद्ध्यादिराशौ वर्तते नात्मनीति भावः। बुद्ध्यादिगतेन गुणत्रयपरिणामरूपेण सुखदुःखादिना असुखदुःख एवात्मा तत्सम्बन्धात् सुखदुःखादिमान् भवति॥८४-८५॥

चिकित्सति भिषक् सर्वास्त्रिकाला वेदना इति।
यया युक्त्या वदन्त्येके सा युक्तिरुपधार्यताम्॥८६॥
पुनस्तच्छिरसः शूलं ज्वरः स पुनरागतः।
पुनः स कासो बलवांश्छर्दिः सा पुनरागता॥८७॥
एभिः प्रसिद्धवचनैरतीतागमनं मतम्।
कालश्चायमतीतानामर्तीनां पुनरागतः॥८८॥
तमर्तिकालमुद्दिश्य भेषजं यत् प्रयुज्यते।
अतीतानां प्रशमनं वेदनानां तदुच्यते॥८९॥
आपस्ताः पुनरागुर्मा याभिः शस्यं पुरा हतम्।
यथा प्रक्रियते सेतुः प्रतिकर्म तथाऽऽश्रये॥५.१.९०॥
पूर्वरूपं विकाराणां दृष्ट्वा प्रादुर्भविष्यताम्।
या क्रिया क्रियते सा च वेदनां हन्त्यनागताम्॥९१॥
पारम्पर्यानबन्धस्तु दुःखानां विनिवर्तते।
सुखहेतूपचारेण सुखं चापि प्रवर्तते॥९२॥
न समा यान्ति वैषम्यं विषमाः समतां न च।
हेतुभिः सदृशा नित्यं जायन्ते देहधातवः॥९३॥
युक्तिमेतां पुरस्कृत्य त्रिकालां वेदनां भिषक्।
हन्तीत्युक्तं चिकित्सा तु नैष्ठिकी या विनोपधाम्॥९४॥


‘अथवाऽऽर्तस्य’ इत्यादिप्रश्नस्योत्तरमाह- चिकित्सतीत्यादि। अतीतवेदनाचिकित्सा न मुख्या, किन्तु लोकप्रसिद्धोपचारेणोच्यत इति वाक्यार्थः। प्रसिद्धवचनैरिति लोकप्रसिद्धवचनैः। प्रतिकर्म चिकित्सा। आश्रय इति शरीरे। पूर्वरूपमित्यादिना अनागतवेदनाचिकित्सां समर्थयति। पूर्वरूपं यद्यपि भविष्यतामेव भवति रोगाणां, तथाऽपि भविष्यतामिति पदेन भूतेऽपि व्याधौ यानि रूपाणि भवन्ति तानि निराकरोति। उक्तं हि- “प्राक्सन्तापात्, अपि चैनं सन्तापार्तमनुबध्नन्ति” (नि. अ. १) इत्यनेन रोगावस्थायामपि पूर्वरूपसद्भावः। एवमतीतानागतवेदनाचिकित्सा व्युत्पादिता। वर्तमानचिकित्सामपि दर्शयन् पारमार्थिकं मतमाह- पारम्पर्येत्यादि। पारम्पर्यानुबन्धः सन्तानन्यायेनानुबन्धः। दुःखानामिति रोगाणाम्। सुखहेतूपचारेणेति आरोग्यहेतुचिकित्सासेवया। सुखमिति आरोग्यम्। एवं मन्यते- यदा चिकित्सा सुखहेतुः सेव्यते तदा दुःखहेतुसेवाभावाद्दुःखं नोत्पद्यते, उत्पन्नं च दुःखं रोगरूपं क्षणभङ्गित्वेन स्वयमेव नश्यति, सुखहेतुसान्निध्यात् सुखमारोग्यमुत्पद्यते; तेन चिकित्सया अनागतं दुःखं हेतुप्रतिबन्धान्निरुध्यते, सुखं च जन्यते इति सिद्धान्तः [७३] । एतदेवाह- न समा इत्यादि। समाश्च विषमाश्च क्षणभङ्गित्वस्वभावान्न वैषम्यावस्थां साम्यावस्थां वा यान्तीत्यर्थः। हेतुभिः सदृशा इति समहेतोः समाः, तथा विषमहेतोश्च विषमाः। एतच्चिकित्साप्राभृतीयेऽध्याये प्रपञ्चितमेव। चिकित्साप्रस्तावेन सकलदुःखहारिणीं चिकित्सां मोक्षफलामाह- चिकित्सा त्वित्यादि। निष्ठा अत्यन्तदुःखमोक्षो मोक्षरूपः, तदर्थं भूता नैष्ठिकी। विनोपधामिति तृष्णां विना, तृष्णाशून्या प्रवृत्तिर्मोक्षफला [७४] भवतीत्यर्थः॥८६-९४॥

उपधा हि परो हेतुर्दुःखदुःखाश्रयप्रदः।
त्यागः सर्वोपधानां च सर्वदुःखव्यपोहकः॥९५॥
कोषकारो यथा ह्यंशूनुपादत्ते वधप्रदान् [७५] ।
उपादत्ते तथाऽर्थेभ्यस्तृष्णामज्ञः सदाऽऽतुरः॥९६॥
यस्त्वग्निकल्पानर्थाञ् ज्ञो ज्ञात्वा तेभ्यो निवर्तते।
अनारम्भादसंयोगात्तं दुःखं नोपतिष्ठते॥९७॥


परो हेतुरिति मूलकारणम्। दुःखरूपेणैव दुःखाश्रयः शरीरम्। भोगतृष्णया हि प्रवर्तमानो धर्माधर्मान् दुःखशरीरोत्पादकानुपादत्ते, सर्वोपधात्यागात्तु न रागद्वेषाभ्यां क्वचित् प्रवर्तते, अप्रवर्तमानश्च न धर्माधर्मानुपादत्ते, एवमनागतधर्माधर्मोपरमः, उपात्तधर्माधर्मयोस्तु रागद्वेषशून्यस्योपभोगादेव क्षयः [७६] ; तेन सर्वथा कर्मक्षयाद्दुःखशरीराभाव इति भावः। अत्रैव तृष्णाया दुःखकारणत्वे दृष्टान्तमाह- कोषकार इत्यादि। कोषकारः स्वनामप्रसिद्धः कीटः। सदाऽऽतुर इति सदा संसारदुःखगृहीतः। अनारम्भादिति रागद्वेषपूर्वकारम्भविरहात्। असंयोगादिति आरम्भशून्यत्वेन धर्माधर्मोच्छेदकृताच्छरीरासंयोगात्; शरीराभावे च निराश्रयमकारणकं दुःखं न भवतीति भावः॥९५-९७॥

धीधृतिस्मृतिविभ्रंशः सम्प्राप्तिः कालकर्मणाम्।
असात्म्यार्थागमश्चेति ज्ञातव्या दुःखहेतवः॥९८॥


‘कारणं वेदनानां किम्’ इत्यस्योत्तरमाह- धीधृतीत्यादि। अयं चार्थः प्रकरणागतत्वादुच्यमानो न पुनरुक्ततामावहति। धीधृतिस्मृतयः प्रज्ञाभेदाः। एते च शिष्यव्युत्पत्त्यर्थं प्रज्ञाभेदत्वेनान्यथा व्युत्पाद्य इहोच्यन्ते। सम्प्राप्तिः कालकर्मणामिति कालस्य सम्प्राप्तिस्तथा कर्मणश्च सम्प्राप्तिः। कर्मसम्प्राप्तिः पच्यमानकर्मयोगः। कालसम्प्राप्तिग्रहणेन चेह ये कालव्यक्तास्ते गृह्यन्ते, नावश्यं कालजन्याः; यतः स्वाभाविकानपि कालजन्यान् तथा तृतीयकादीनप्यासात्म्येन्द्रियार्थादिजन्यान् कालजत्वेनैवेहाभिधास्यति। कर्मजास्तु प्रज्ञापराधजन्या एवेह कर्मजन्यत्वेन विशेषेण शिष्यव्युत्पत्त्यर्थं पृथगुच्यन्ते, कालव्यञ्च्यत्वेन च कर्मजा इह कालसम्प्राप्तिजन्येष्ववरोद्धव्याः। प्रज्ञापराधावरोधश्च यथा कर्मजानां, तथा प्रथमाध्याय एवोक्तम्। किञ्चाचार्येणोन्मादनिदाने स्वयमेवोक्तं यत्- “प्रज्ञापराधात् सम्भूते व्याधौ कर्मज आत्मनः” (नि. ७) इत्यादि, तथा जनपदोद्ध्वंसनीये च विमाने पुनरुक्तं- “वाय्वादीनां यद्वैगुण्यमुत्पद्यते तस्य मूलमधर्मः, तन्मूलं वाऽसत्कर्म पूर्वकृतं, तयोर्योनिः प्रज्ञापराध एव” (वि. ३) इति। तस्मादिह सम्प्राप्तिः कालकर्मणामित्यनेन न कालजन्या गदा उच्यन्ते, किं तु कालव्यञ्ज्याः॥९८॥

विषमाभिनिवेशो यो नित्यानित्ये हिताहिते।
ज्ञेयः स बुद्धिविभ्रंशः समं बुद्धिर्हि पश्यति॥९९॥


धीविभ्रंशं विवृणोति- विषमेत्यादि। विषमाभिनिवेशः अयथाभूतत्वेनाध्यवसानं नित्येऽनित्यमिति, एवं हितेऽहितमहिते वा हितमिति या बुद्धिः स बुद्धिभ्रंशः। अथ कथमयं बुद्धिविभ्रंशशब्देनोच्यत इत्याह- समं बुद्धिर्हि पश्यति; उचिता बुद्धिः समं यथाभूतं यस्मात् पश्यति, तस्मादसमदर्शनं बुद्धिविभ्रंश उचित एवेत्यर्थः॥९९॥

विषयप्रवणं सत्त्वं धृतिभ्रंशान्न शक्यते।
नियन्तुमहितादर्थाद्धृतिर्हि नियमात्मिका॥५.१.१००॥


धृतिभ्रंशमाह- विषयेत्यादि। विषयप्रवणं विषयेषु प्रसज्जत्। नियन्तुमिति व्यावर्तयितुम्। धृतिर्हि नियमात्मिकेति यस्माद् धृतिरकार्यप्रसक्तं मनो निवर्तयति स्वरूपेण, तस्मान्मनोनियमं कर्तुमशक्ता धृतिः स्वकर्मभ्रष्टा भवतीत्यर्थः॥१००॥

तत्त्वज्ञाने स्मृतिर्यस्य रजोमोहावृतात्मनः।
भ्रश्यते स स्मृतिभ्रंशः स्मर्तव्यं हि स्मृतौ स्थितम्॥१०१॥


स्मृतिभ्रंशं विवेचयति- तत्त्वेत्यादि। तत्त्वज्ञाने स्मृतिर्यस्य भ्रश्यत इति योजना। स्मर्तव्यं हि स्मृतौ स्थितमिति स्मर्तव्यत्वेन सम्मतस्यार्थस्य स्मरणं प्रशस्तस्मृतिधर्मः। तत्र च तत्त्वज्ञानस्य शिष्टानां स्मर्तव्यत्वेन सम्मतस्य यदस्मरणं, तत् स्मृत्यपराधाद्भवतीत्यर्थः॥१०१॥

धीधृतिस्मृतिविभ्रष्टः कर्म यत् कुरुतेऽशुभम्।
प्रज्ञापराधं तं विद्यात् सर्वदोषप्रकोपणम्॥१०२॥
उदीरणं गतिमतामुदीर्णानां च निग्रहः।
सेवनं साहसानां च नारीणां चातिसेवनम्॥१०३॥
कर्मकालातिपातश्च मिथ्यारम्भश्च कर्मणाम्।
विनयाचारलोपश्च पूज्यानां चाभिधर्षणम्॥१०४॥
ज्ञातानां स्वयमर्थानामहितानां निषेवणम्।
परमौन्मादिकानां च प्रत्ययानां निषेवणम्॥१०५॥
अकालादेशसञ्चारौ मैत्री सङ्क्लिष्टकर्मभिः।
इन्द्रियोपक्रमोक्तस्य सद्वृत्तस्य च वर्जनम्॥१०६॥
ईर्ष्यामानभयक्रोधलोभमोहमदभ्रमाः।
तज्जं वा कर्म यत् क्लिष्टं क्लिष्टं यद्देहकर्म च॥१०७॥
यच्चान्यदीदृशं कर्म रजोमोहसमुत्थितम्।
प्रज्ञापराधं तं शिष्टा ब्रुवते व्याधिकारणम् [७७] ॥१०८॥


एवं बुद्ध्यादिभ्रंशत्रयरूपप्रज्ञापराधजन्यं कर्म प्रज्ञापराधत्वेन दर्शयन्नाह- धीत्यादि। सर्वदोषशब्देन वातादयो रजस्तमसी च गृह्यन्ते। कर्मकालातिपातः चिकित्साकालातिवर्तनम्। मिथ्यारम्भ इति अयोगातियोगमिथ्यायोगरूपः। विनयाचारलोपेनैव प्राप्तमपि यत् पुनः पूज्यानामभिधर्षणाद्यभिधीयते, तद्विशेषेण प्रकोपकत्वख्यापनार्थमुदाहरणार्थं च। सङ्क्लिष्टकर्मभिरिति पतितैः। क्लिष्टमिति निन्दितम्॥१०२-१०८॥

बुद्ध्या विषमविज्ञानं विषमं च प्रवर्तनम्।
प्रज्ञापराधं जानीयान्मनसो गोचरं हि तत्॥१०९॥


सङ्क्षेपेण प्रज्ञापराधलक्षणमाह- बुद्ध्येत्यादि। विषममिति अनुचितं, विषमविज्ञानं स्वरूपत एव प्रज्ञापराधः। विषमप्रवर्तनं च प्रज्ञापराधकार्यत्वेन प्रज्ञापराधशब्देनोच्यते। मनसो गोचरं हि तदिति तद्विषमप्रवर्तनं विषमज्ञानं च मनःकार्यप्रज्ञाविषयत्वेन मनसो गोचरमित्यर्थः। विषमप्रवर्तनं च मनोगोचरजन्यत्वेनोपचारादुक्तं, विसदृशमनोविषयज्ञानाद्विषमवाग्देहप्रवृत्तिरपि भवति॥१०९॥

निर्दिष्टा कालसम्प्राप्तिर्व्याधीनां व्याधिसङ्ग्रहे।
चयप्रकोपप्रशमाः पित्तादीनां यथा पुरा॥५.१.११०॥
मिथ्यातिहीनलिङ्गाश्च वर्षान्ता रोगहेतवः।
जीर्णभुक्तप्रजीर्णान्नकालाकालस्थितिश्च [७८] या॥१११॥
पूर्वमध्यापराह्णाश्च रात्र्या यामास्त्रयश्च ये।
एषु कालेषु नियता ये रोगास्ते च कालजाः॥११२॥


व्याधीनां कालसम्प्राप्तिमाह- निर्दिष्टेत्यादि। व्याधिसङ्ग्रह इति कियन्तःशिरसीये “चयप्रकोपप्रशमाः पित्तादीनां यथाक्रमम्। भवन्त्येकैकशः षट्सु कालेष्वभ्रगमादिषु” (सू. १७) इत्यनेन तथा [७९] ह्युदाहरणेन च। तेन, कालसम्प्राप्तिर्व्याधीनां यथा- चयप्रकोपप्रशमाः पित्तादीनां पुरा निर्दिष्टा इति योज्यम्। उदाहरणान्तरमाह- मिथ्येत्यादि। जीर्णेत्यादौ जीर्णाद्यवस्थात्रयविशिष्टस्यान्नस्य कालः, तथाऽन्नस्याकालोऽजीर्णाद्यवस्थालक्षितः। प्रजीर्णं [८०] विदग्धम्। रात्रेर्यामास्त्रयश्च य इति त्रयो भागाः पूर्वरात्रमध्यरात्रापररात्ररूपाः, न तु यामः प्रहर इति ज्ञेयम्। अन्यत्रापि च भागत्रये यामविभागं कृत्वा अभिधानशास्त्रे त्रियामा निशाऽभिधीयते। तेषु कालेष्विति जीर्णान्नकालादिषु; जीर्णे अपराह्णे रात्रिशेषे च वातिका गदाः, भुक्तमात्रे पूर्वाह्णे पूर्वरात्रे च कफजा गदाः, प्रजीर्णे मध्याह्ने मध्यरात्रे च पित्तजा नियता रोगाः। अन्नाकाले चाजीर्णलक्षणे भोजनात् त्रयोऽपि दोषा भवन्तीति ज्ञेयम्। किंवा, ‘जीर्णभुक्तप्रजीर्णान्नकाला’ इति च्छेदः, तेन जीर्णाद्यवस्थायुक्तान्नकालाः पूर्ववदेव ज्ञेयाः; तथा ‘कालस्थितिश्च या’ इति योजना; कालस्थितिशब्देन बाल्यादिवयस्त्रैविध्यमुच्यते। तत्र बाल्ये श्लैष्मिकाः, यौवने पैत्तिकाः, वार्धक्ये वातिका गदा वर्धन्त [८१] इति ज्ञेयम्॥११०-११२॥

अन्येद्युष्को द्व्यहग्राही तृतीयकचतुर्थकौ।
स्वे स्वे काले प्रवर्तन्ते काले ह्येषां बलागमः॥११३॥


विषमज्वरानपि कालविशेषप्रवर्तमानमात्रत्वेन [८२] कालजे दर्शयन्नाह- अन्येद्युष्क इत्यादि। द्व्यहग्राही चतुर्थकविपर्ययः। वक्ष्यति हि- “विषमज्वर एवान्यश्चतुर्थकविपर्ययः। मध्ये अहनी ज्वरयत्यादावन्ते च मुञ्चति” (चि. ३) इति। कथं स्वकीय एव काले प्रवर्ततन्त इत्याह- काले ह्येषां बलागम इति। उक्त एव काले यस्माद् बलवन्तो भवन्ति, तस्मात्तत्रैव सञ्जातबलाः सन्तो व्यज्यन्त इत्यर्थः॥११३॥

एते चान्ये [८३] च ये केचित् कालजा विविधा गदाः।
अनागते चिकित्स्यास्ते बलकालौ विजानता॥११४॥


एतेषां चिकित्साक्रममाह- एते चेत्यादि। अन्ये चेत्यनेनान्यानपि कालविशेषप्राप्तिप्रादुर्भाविनः। शोथकुष्ठादीन् सूचयति॥११४॥

कालस्य परिणामेन जरामृत्युनिमित्तजाः।
रोगाः स्वाभाविका दृष्टाः स्वभावो निष्प्रतिक्रियः॥११५॥


स्वाभाविकानपि कालपरिणामव्यज्यमानतया इह कालजेऽवरोधयितुमाह- कालस्येत्यादि। जरामृत्युरूपान्निमित्ताज्जाता जरामृत्युनिमित्तजाः, मृत्युशब्देनेह युगानुरूपायुःपर्यवसानभवकालमृत्युर्ग्राह्यः [८४] ; किंवा जरामृत्य्वोर्यन्निमित्तं तस्माज्जाता जरामृत्युनिमित्तजाः, जरामृत्युनिमित्तं च प्राणिनां साधारणदेहनिवर्तकभूतस्वभावोऽदृष्टं च। अथ स्वाभाविकानां का चिकित्सेत्याह- स्वभाव इत्यादि। निष्प्रतिक्रिय इति साधारणचिकित्सया रसायनवर्ज्यया न प्रतिक्रियते, रसायनेन तु प्रतिक्रियत एव; तेन, “अस्य प्रयोगाच्च्यवनः सुवृद्धोऽभूत् पुनर्युवा” (चि. १ पा. १) इत्यादिरसायनप्रयोगेण [८५] समं न विरोधः; किंवा, स्वाभाविका जरादयो रसायनजनितप्रकर्षादुत्तरकालं पुनरवश्यं भवन्तीति निष्प्रतिक्रियत्वेनोक्ताः॥११५॥

निर्दिष्टं दैवशब्देन कर्म यत् पौर्वदेहिकम्।
हेतुस्तदपि कालेन रोगाणामुपलभ्यते॥११६॥


सम्प्रति कर्मसम्प्राप्तिकृतमपि गदं कालविशेषव्यज्यमानतया दर्शयन्नाह- निर्दिष्टमित्यादि। कालेनेति पच्यमानतालक्षितेन कालेन (युक्तं [८६] सत्) कर्म कारणं भवतीत्यर्थः॥११६॥

न हि कर्म महत् किञ्चित् फलं यस्य न भुज्यते।
क्रियाघ्नाः कर्मजा रोगाः प्रशमं यान्ति तत्क्षयात्॥११७॥


कर्मणः फलसम्बन्धिनियममाह- न हीत्यादि। महदिति विशेषणेन किञ्चिदमहत् कर्म प्रायश्चित्तबाधनीयफलं न ददात्यपि फलमिति दर्शयति। कर्मजानामचिकित्स्यत्वमाह- क्रियाघ्ना इत्यादि। तत्क्षयादिति कर्मक्षयात्; कर्मक्षयश्च कर्मफलोपभोगादेव परं भवति॥११७॥

अत्युग्रशब्दश्रवणाच्छ्रवणात् सर्वशो न च।
शब्दानां चातिहीनानां भवन्ति श्रवणाज्जडाः॥११८॥
परुषोद्भीषणाशस्ताप्रियव्यसनसूचकैः।
शब्दैः श्रवणसंयोगो मिथ्यासंयोग उच्यते॥११९॥
असंस्पर्शोऽतिसंस्पर्शो हीनसंस्पर्श एव च।
स्पृश्यानां सङ्ग्रहेणोक्तः स्पर्शनेन्द्रियबाधकः॥५.१.१२०॥
यो भूतविषवातानामकालेनागतश्च यः।
स्नेहशीतोष्णसंस्पर्शो मिथ्यायोग स उच्यते॥१२१॥
रूपाणां भास्वतां दृष्टिर्विनश्यत्यतिदर्शनात्।
दर्शनाच्चातिसूक्ष्माणां सर्वशश्चाप्यदर्शनात्॥१२२॥
द्विष्टभैरवबीभत्सदूरातिश्लिष्टदर्शनात् [८७] ।
तामसानां च रूपाणां मिथ्यासंयोग उच्यते॥१२३॥
अत्यादानमनादानमोकसात्म्यादिभिश्च यत्।
रसानां विषमादानमल्पादानं च दूषणम्॥१२४॥
अतिमृद्वतितीक्ष्णानां गन्धानामुपसेवनम्।
असेवनं सर्वशश्च घ्राणेन्द्रियविनाशनम्॥१२५॥
पूतिभूतविषद्विष्टा गन्धा ये चाप्यनार्तवाः।
तैर्गन्धैर्घ्राणसंयोगो मिथ्यायोगः स उच्यते॥१२६॥
इत्यसात्म्यार्थसंयोगस्त्रिविधो दोषकोपनः।१२७।


क्रमागतमसात्म्येन्द्रियार्थसंयोगं विवृणोति- अत्युग्रेत्यादि। सर्वशो न चेति सर्वथोग्रशब्दाश्रवणात् [८८] । स्पृश्यानामिति स्पृश्यत्वेनोक्तानां शास्त्रेऽभ्यङ्गोत्सादनादीनाम्। भूताः सविषिक्रिमिपि शाचादयः। यो भूतविषवातादीनां संस्पर्शः, तथाऽकालेनागतः स्नेहशीतोष्णसंस्पर्शश्चेति योजना। तत्राकाले स्नेहसंस्पर्शो यथा- अजीर्णे कफवृद्धिकाले अभ्यङ्गस्पर्शः, एवं शीते शीतस्पर्शः, उष्णे चोष्णस्पर्शोऽकालेनागतो ज्ञेयः। सर्वशश्चाप्यदर्शनादिति भास्वतां सूक्ष्माणां च सर्वथाऽदर्शनात्। अतिश्लिष्टमिति नेत्रप्रत्यासन्नम्। तामसानां च रूपाणां दर्शनाद्विनश्यति दृष्टिरिति सम्बन्धः। मिथ्यायोगः स इति द्विष्टभैरवादिदर्शनरूपः। अतिसूक्ष्मदर्शनं च मिथ्यायोग एव ज्ञेयः। ओकसात्म्यादिभिरिति विषमादानमिति सम्बन्धः। ओकसात्म्यादिवैषम्येण च राशिदोषवर्जं प्रकृत्यादिसप्तदोषा ग्रहीतव्याः। त्रिविध इति अयोगातियोगमिथ्यायोगरूपः॥११८-१२६॥

असात्म्यमिति तद्विद्याद्यन्न याति सहात्मताम्॥१२७॥


असात्म्यार्थं दर्शयति- असात्म्यमित्यादि। सहेति मिलितं शरीरेण। आत्मताम् अविकृतरूपतां न याति; एतेन, यदुपयुक्तं प्राकृतरूपोपधातकं भवति, तदसात्म्यमिति॥१२७॥

मिथ्यातिहीनयोगेभ्यो यो व्याधिरुपजायते।
शब्दादीनां स विज्ञेयो व्याधिरैन्द्रियको बुधैः॥१२८॥


इत्थमसात्म्यार्थजस्य व्याधेरिन्द्रियद्वारभूतत्वेनैन्द्रियकत्वं दर्शयन्नाह- मिथ्येत्यादि। हीनयोगेनेहायोगो ग्राह्यः। ऐन्द्रियक इति इन्द्रियद्वारभूतः॥१२८॥

वेदनानामशान्तानामित्येते [८९] हेतवः स्मृताः।
सुखहेतुः समस्त्वेकः समयोगः सुदुर्लभः॥१२९॥


दुःखरूपवेदनाहेतुं प्रपञ्चोक्तमुपसंहरति- वेदनानामित्यादि। अशान्तानामिति [९०] दुःखानाम्। अथ सुखरूपवेदनाहेतुः क इत्याह- सुखेत्यादि। समयोग इति कालबुद्धीन्द्रियार्थानां सम्यग्योगः। सुदुर्लभ इति कालादिसम्यग्योगस्य अयोगादिविरहत्वेन सुदुर्लभत्वात्। प्रायो हि कालादीनां मध्ये अन्यतरेणाप्ययोगादिना पुरुषः सम्बध्यते; तेन च नित्यातुरा एव पुरुषा भवन्ति, अल्पं च रोगमनादृत्य स्वस्थव्यपदेशः पुरुषाणां क्रियत इति भावः॥१२९॥

नेन्द्रियाणि न चैवार्थाः सुखदुःखस्य हेतवः।
हेतुस्तु सुखदुःखस्य योगो दृष्टश्चतुर्विधः॥५.१.१३०॥
सन्तीन्द्रियाणि सन्त्यर्था योगो न [९१] च न चास्ति रुक्।
न सुखं, कारणं तस्माद्योग एव चतुर्वधः॥१३१॥


सम्प्रति सम्यग्योगस्योपादेयतामयोगादीनां च हेयतां दर्शयितुं योगमेव चतुर्विधं कारणत्वेन दर्शयन्नाह- नेन्द्रियाणीत्यादि। ननु कथमिन्द्रियार्थयोः सुखदुःखकारणत्वेनोपलभ्यमानयोरप्यकारणत्वमित्याह- सन्तीत्यादि। योगो न चेति इन्द्रियार्थयोः सम्बन्धो न च। न सुखमिति च्छेदः। इन्द्रियार्थयोर्योगाभावे अकारणत्वेन, सति तु योगे कारणत्वेन, योग एवान्वयव्यतिरेकाभ्यां कारणमवधार्यत इति भावः। अयं च योग इन्द्रियार्थावधिकृत्य स्पष्टत्वेनोक्तः; तेन, प्रज्ञाकालयोरपि बोद्धव्यः। एतच्छेन्द्रियमर्थं चानुपादेयं कृत्वा चतुर्विधयोगस्य कारणत्वं योगानामेव हेयोपादेयत्वोपदर्शनार्थं कृतम्॥१३०-१३१॥

नात्मेन्द्रियं मनो बुद्धिं गोचरं [९२] कर्म वा विना।
सुखदुःखं, यथा यच्च बोद्धव्यं तत्तथोच्यते॥१३२॥


परमार्थतस्त्वात्मेन्द्रियमनोबुद्ध्यर्थादृष्टान्येव तथायुक्तानि सुखदुःखकारणानीति दर्शयन्नाह- नात्मेत्यादि। गोचर इन्द्रियार्थः। कर्म अदृष्टम्। तत्र आत्मानं विना न लोष्टादौ [९३] सुखदुःखे भवतः। इन्द्रियार्थादीनां च सुखदुःखकारणत्वं स्पष्टमेव। कर्मापि च शुभं सुखकारणम्, अशुभं च दुःखकारणम्। यद्यात्मादय एव कारणं, तर्हि किमर्थं कालाद्ययोगातियोगादय इहोच्यन्त इत्याह- यथेत्यादि। यद् बोद्धव्यं सुखदुःखं यथा
बोद्धव्यं कार्यवशाद्भवति, तत्तथैवोच्यते नान्यथा। तेन सात्म्यासात्म्येन्द्रियार्थजन्यत्वेन सुखदुःखे इह प्रतीयमाने चिकित्सायामुपयुक्ते भवतः, नात्मादिजन्यत्वेनेह [९४] सुखदुःखे अभिधीयेते; न ह्यात्मादयो दुःखहेतुतया प्रतिपन्ना अपीह हेयतया प्रतिपाद्यन्ते; किन्त्वसात्म्येन्द्रियार्थयोगादय एव दुःखहेतवस्त्यज्यन्ते, सुखहेतवः सात्म्येन्दियार्थयोगादयस्तूपादीयन्त इति भावः॥१३२॥

स्पर्शनेन्द्रियसंस्पर्शः स्पर्शो मानस एव च।
द्विविधः सुखदुःखानां वेदनानां प्रवर्तकः॥१३३॥


इदानीं सकलकारणव्यापकं योगं व्युत्पादयितुमैन्द्रियकं मानसं च स्पर्शं दर्शयितुमाह- स्पर्शनेत्यादि। स्पर्शनेन्द्रियसंस्पर्श इत्यनेनेन्द्रियाणामर्थेन सम्बन्धं स्पर्शनेन्द्रियकृतं दर्शयति; चक्षुरादीन्यपि स्पृष्टमेवार्थं जानन्ति; यदि ह्यस्पृष्टमेव चक्षुः श्रोत्रं घ्राणं वा गृह्णाति, तदा विदूरमपि गृह्णीयात्, न च गृह्णाति, तस्मात् स्पृष्ट्वैवेन्द्रियाण्यर्थं प्रतिपद्यते; मानसस्तु स्पर्शश्चिन्त्यादिनाऽर्थेन समं सूक्ष्मोऽस्त्येव, येन मनः किश्चिदेव चिन्तयति, न सर्वं; तेन यन्मनसा स्पृश्यते तदेव मनो गृह्णातीति स्थितिः॥१३३॥

इच्छाद्वेषात्मिका तृष्णा सुखदुःखात् प्रवर्तते।
तृष्णा च सुखदुःखानां कारणं पुनरुच्यते॥१३४॥
उपादत्ते हि सा भावान् वेदनाश्रयसञ्ज्ञकान्।
स्पृश्यते नानुपादाने नास्पृष्टो वेत्ति वेदनाः॥१३५॥


सुखदुःखोत्पत्तिक्रममाह- इच्छेत्यादि। सुखादिच्छारूपा तृष्णा, दुःखाच्च द्वेषरूपा तृष्णा [९५] प्रवर्तते। इयं चोत्पन्ना तृष्णा ईप्सितेऽर्थे प्रवर्तयन्ती द्विष्टे च निवर्तयन्ती प्रवृत्तिनिवृत्तिविषयस्य सुखदुःखहेतुतामपेक्ष्य सुखदुःखे जनयतीति वाक्यार्थः। यथोक्तं तृष्णायाः सुखदुःखहेतुत्वं दर्शयन्नाह- उपादत्ते हीत्यादि। वेदनाश्रयसञ्ज्ञकानिति वेदनाकारणत्वेनोक्तान् कालाद्ययोगादिरूपान्। अथ तृष्णा चेत् सुखदुःखकारणं, तत् किमिन्द्रियार्थेनापरेण कारणेनेत्याह- स्पृश्यत इत्यादि। अनुपादान इति अविद्यमानार्थरूपे [९६] स्पर्शकारणे अर्थं विना नार्थस्य स्पर्शो भवति। अथ न भवत्वर्थस्पर्शः, ततः किमित्याह- नास्पृष्टो वेत्ति वेदना इति; अर्थस्पर्शशून्यः सन् न सुखदुःखे अनुत्पन्नत्वादेव वेत्तीत्यर्थः॥१३४-१३५॥

वेदनानामधिष्ठानं मनो देहश्च सेन्द्रियः।
केशलोमनखाग्रान्नमलद्रवगुणैर्विना॥१३६॥


‘वेदनानां किमधिष्ठानम्’ इत्यस्योत्तरमाह- वेदनानामित्यादि। देहः सेन्द्रिय इति अनेन निरिन्द्रियो देहो केशलेमादिको निरस्तः। तदेव स्पष्टार्थं विवृणोति- केशेत्यादि। किंवा, इन्द्रियाण्यपि प्राधान्यख्यापनार्थं प्रथग् वेदनाश्रयत्वेनेन्द्रियग्रहणेनोच्यन्ते। वेदनाया देहेन्द्रियगतत्वं तदाधारत्वेन प्रतीयमानत्वाज्ज्ञेयम्। द्रवं मूत्रम्। गुणाः शब्दादयः। शरीरगता एते हि केशादयो न वेदनाधारा इत्यनुभव एव प्रमाणम्। या तु मूत्रपुरीषगता वेदना ग्रहणीमूत्रकृच्छ्रादौ वक्तव्या, सा मूत्रपुरीषाधारशरीरप्रदेशस्यैव बोध्या॥१३६॥

योगे मोक्षे च सर्वासां वेदनानामवर्तनम्।
मोक्षे निवृत्तिर्निःशेषा योगो मोक्षप्रवर्तकः॥१३७॥


‘क्व चैता वेदनाः सर्वा’ इत्यादिप्रश्नस्योत्तरं- योग इत्यादि। योगः ‘अनारम्भात्’ इत्यादिग्रन्थवक्ष्यमाणः। मोक्ष आत्यन्तिकशरीराद्युच्छेदः। निःशेषेति न पुनर्भवति। एतेन, योगे निवृत्ता वेदना पुनर्भवतीति सूचयति। मोक्षप्रवर्तक इति मोक्षकारणम्। किंवा, ‘योगमोक्षौ निवर्तकौ’ इति पाठः; तदा अस्मिन् पक्षे यद्यपि योगमोक्षयोर्वेदनानिवर्तकत्वं ‘योगे मोक्षे च’ इत्यादिना श्लोकार्धेनोक्तं, तथाऽपि योगमोक्षयोरिह कर्तृता [९७] वेदनानिवृत्तिं प्रति दृश्यत इति न पौनरुक्त्यम्॥१३७॥

आत्मेन्द्रियमनोर्थानां सन्निकर्षात् प्रवर्तते।
सुखदुःखमनारम्भादात्मस्थे मनसि स्थिरे॥१३८॥
निवर्तते तदुभयं वशित्वं चोपजायते।
सशरीरस्य योगज्ञास्तं योगमृषयो विदुः॥१३९॥


यथा योगो वेदनानिवर्तको भवति, यश्च योगस्तमाह- आत्मेत्यादि। अनारम्भादिति विषयोपादानार्थं मनसाऽनारम्भात् [९८] । आत्मस्थे मनसीति विषये निवृते केवलात्मज्ञानस्थे। स्थिरे इति अचले, आत्मज्ञानप्रसक्त एवेति यावत्। तदुभयमिति सुखदुःखे। योगे योगधर्मान्तरप्राप्तिमाह- वशित्वमित्यादि। वशित्वं वक्ष्यमाणमष्टविधमैश्वर्यबलम्। सशरीरस्येतिपदेन शरीरेण सहैव वशित्वं भवतीति दर्शयति॥१३८-१३९॥

आवेशश्चेतसो ज्ञानमर्थानां छन्दतः क्रिया।
दृष्टिः श्रोत्रं स्मृतिः कान्तिरिष्टतश्चाप्यदर्शनम्॥५.१.१४०॥
इत्यष्टविधमाख्यातं योगिनां बलमैश्वरम्।
शुद्धसत्त्वसमाधानात्तत् सर्वमुपजायते॥१४१॥


आवेश इत्यादि। आवेशः परपुरप्रवेशः। चेतसो ज्ञानमिति परचित्तज्ञानम्। अर्थानां छन्दतः क्रियेति अर्थानामिच्छातः करणम्। दृष्टिः अतीन्द्रियदर्शनम्। श्रोत्रम् अतीन्द्रियश्रवणम्। स्मृतिः सर्वभावतत्त्वस्मरणम्। कान्तिः अमानुषी कान्तिः। इष्टतश्चाप्यदर्शनमिति यदेच्छति तदा दर्शनयोग्य एव न दृश्यते, यदा चेच्छति तदा दृश्यते। किंवा, आवेशश्चेतस इति परचेतसः प्रवेशः, ज्ञानमिति सर्वमतीतानागतादिज्ञानं, शेषं पूर्ववत्। ऐश्वरमिति योगप्रभावादुपपन्नैश्वर्यकृतम्। शुद्धसत्त्वसमाधानादिति नीरजस्तमस्कस्य मनस आत्मनि सम्यगाधानात्॥१४०-१४१॥

मोक्षो रजस्तमोऽभावात् बलवत्कर्मसङ्क्षयात्।
वियोगः सर्वसंयोगैरपुनर्भव उच्यते॥१४२॥


अथ कथं मोक्षो भवति, कश्चेत्याह- मोक्ष इत्यादि। बलवत्कर्मसङ्क्षयादिति अवश्यभोक्तव्यफलस्य कर्मणः क्षयात्। सर्वसंयोगैरिति सर्वैरात्मसम्बन्धिभिः शरीरबुद्ध्यहङ्कारादिभिः। न पुनः शरीरादिसम्बन्धो भवतीत्यपुनर्भवः [९९] ॥१४२॥

सतामुपासनं सम्यगसतां परिवर्जनम्।
व्रतचर्योपवासौ च नियमाश्च पृथग्विधाः॥१४३॥
धारणं धर्मशास्त्राणां विज्ञानं विजने रतिः।
विषयेष्वरतिर्मोक्षे व्यवसायः परा धृतिः॥१४४॥
कर्मणामसमारम्भः कृतानां च परिक्षयः।
नैष्क्रम्यमनहङ्कारः [१००] संयोगे भयदर्शनम्॥१४५॥
मनोबुद्धिसमाधानमर्थतत्त्वपरीक्षणम्।
तत्त्वस्मृतेरुपस्थानात् सर्वमेतत् प्रवर्तते॥१४६॥


प्रस्तावान्मोक्षोपायमाह- सतामित्यादि। परा धृतिरिति अतिशयितं मनोनियमनम्। कर्मणामसमारम्भ इति अनागतधर्माधर्मसाधनानामकरणम्। कृतानां च परिक्षय इति जन्मान्तरैः कृतानां कर्मणां फलोपभोगात् परिक्षयः। नैष्कम्यं संसारनिष्क्रमणेच्छा। अनहङ्कार इति ममेदम्, अहं ‘करोमि’ इत्यादिबुद्धिवर्जनम्। संयोग इति आत्मशरीरादिसंयोगे। मनोबुद्धिसमाधानमिति मनोबुद्ध्योरात्मनि समाधानम्। सर्वमेतदिति ‘कर्मणामसमारम्भः’ इत्याद्युक्तम् [१०१] । तत्त्वस्मृतिः आत्मादीनां यथाभूतानुस्मरणं [१०२] ; सा च नात्मा शरीराद्युपकार्यः, शरीरादयश्चामी आत्मव्यतिरिक्ताः, इत्यादिस्मरणरूपस्मृतिः॥१४३-१४६॥

स्मृतिः सत्सेवनाद्यैश्च धृत्यन्तैरुपजायते।
स्मृत्वा स्वभावं भावानां स्मरन् दुःखात् प्रमुच्यते॥१४७॥


अथ स्मृतिः कथं दुःखप्रमोषे कारणमित्याह- स्मृत्वेत्यादि। स्वभावमिति प्रत्यात्मनियतरूपम्। गुरुवचनाद्धि प्रथमप्रतिपन्नमात्मादीनां रूपं परस्परभिन्नं परस्परानुपकारकत्वेन व्यवस्थितं स्मरन् न क्वचिदपि प्रवर्तते, अप्रवर्तमानश्च न दुःखेन प्रवृत्तिजन्येन युज्यत इत्यर्थः॥१४७॥

वक्ष्यन्ते कारणान्यष्टौ स्मृतिर्यैरुपजायते।
निमित्तरूपग्रहणात् सादृश्यात् सविपर्ययात्॥१४८॥
सत्त्वानुबन्धादभ्यासाज्ज्ञानयोगात् पुनः श्रुतात्।
दृष्टश्रुतानुभूतानां स्मारणात् स्मृतिरुच्यते॥१४९॥


इदानीं स्मृतिप्रस्तावात् स्मृतिकारणान्याह- वक्ष्यन्त इत्यादि। निमित्तग्रहणं कारणज्ञानं, कारणं हि दृष्ट्वा कार्यं [१०३] स्मरति। रूपग्रहणम् आकारग्रहणम् [१०४] । यथा- वने गवयं दृष्ट्वा गां स्मरति। सादृश्याद् यथा- पितुः सदृशं पुरुषं दृष्ट्वा पितरं स्मरति। सविपर्ययादिति अत्यर्थवैसादृश्यादपि स्मरणं भवति; यथा- अत्यर्थकुरूपं दृष्ट्वा प्रतियोगिनमत्यर्थसुरूपं स्मरति। सत्त्वानुबन्धादिति मनसः प्रणिधानात्, स्मर्तव्यस्मरणाय प्रणिहितमनाः स्मर्तव्यं स्मरति। अभ्यासादिति अभ्यस्तमर्थमभ्यासबलादेव स्मरति। ज्ञानयोगादिति तत्त्वज्ञानयोगात्; उपजाततत्त्वज्ञानो हि तद्बलादेव सर्वं स्मरति। पुनः श्रुतादिति श्रुतोऽप्यर्थो विस्मृतः पुनरेकदेशं [१०५] श्रुत्वा स्मर्यते। स्मृतिकारणमभिधाय स्मृतिरूपमाह- दृष्टेत्यादि।- दृष्टं प्रत्यक्षोपलक्षणं, श्रुतं त्वागमप्रतीतं [१०६] , तेन सर्वपूर्वानुभूतावरोधः। क्वचित्, ‘स्मरणं स्मृतिरुच्यते’ इति पाठः, तत्रापि नार्थभेदः॥१४८-१४९॥

एतत्तदेकमयनं मुक्तैर्मोक्षस्य दर्शितम्।
तत्त्वस्मृतिबलं, येन गता न पुनरागताः॥५.१.१५०॥
अयनं पुनराख्यातमेतद्योगस्य योगिभिः।
सङ्ख्यातधर्मैः साङ्ख्यैश्च मुक्तैर्मोक्षस्य चायनम्॥१५१॥


एवं स्मृतिं सामान्येन प्रतिपाद्य तत्त्वस्मृतेर्मोक्षसाधकत्वं दर्शयन्नाह- एतदित्यादि। एकमयनमिति श्रेष्ठः [१०७] पन्थाः। मुक्तैरिति जीवन्मुक्तैरिति ज्ञेयं, सर्वथामुक्तानां शरीराभावेनोपदर्शकत्वाभावात्। तत्त्वस्मृतिबलमिति तत्त्वस्मृतिरूपं बलं; किंवा, तत्त्वस्मृतिर्बलं यत्र मोक्षसाधनमार्गे तत्तत्त्वस्मृतिबलम्। येनेति येन यथा। गता इति मोक्षं गताः न पुनरागता इति मुक्तिं याता न पुनरागच्छन्ति॥१५०-१५१॥

सर्वं कारणवद्दुःखमस्वं चानित्यमेव च।
न चात्मकृतकं तद्धि तत्र चोत्पद्यते स्वता॥१५२॥
यावन्नोत्पद्यते सत्या बुद्धिर्नैतदहं यया।
नैतन्ममेति विज्ञाय ज्ञः सर्वमतिवर्तते॥१५३॥


इदानीं सङ्क्षेपेण संसारहेतुमज्ञानं, तथा मोक्षहेतुं च सम्यगज्ञानं दर्शयन्नाह [१०८] - सर्वमित्यादि। सर्वं कारणवदिति सर्वमुत्पद्यमानं बुद्ध्यहङ्कारशरीरादि। दुःखमिति दुःखहेतुरेव। अस्वमिति सर्वं कारणवदेवात्मव्यतिरिक्तं परमार्थतः। न चात्मकृतकमिति न चात्मनोदासीनेन कृतम्। तत्रेति कारणवति बुद्धिशरीरादौ। स्वतेति ममता ‘ममेयं बुद्धिः’ इत्यादिरूपा। अथ कियन्तं कालमियं भ्रान्त्या युतोत्पद्यते इत्याह- यावदित्यादि। सत्या बुद्धिः सम्यगज्ञानम्। यया सत्यया बुद्ध्या। नैतद् बुद्ध्याद्यहं, किन्तु भिन्न [१०९] एवाहं; तथा नैतद् बुद्ध्यादि मम, किन्तु प्रकृतेः प्रपञ्च इति विज्ञाय। ज्ञः तत्त्वसाक्षात्कारवान्। सर्वमतिवर्तत इति सर्वं बुद्ध्यादि त्यजति॥१५२-१५३॥

तस्मिंश्चरमसन्न्यासे समूलाः सर्ववेदनाः।
ससञ्ज्ञाज्ञानविज्ञाना [११०] निवृत्तिं यान्त्यशेषतः॥१५४॥


चरमसन्न्यास इति पश्चाद्भाविसकलकर्मसन्न्यासे। प्रथमं हि मोक्षोपयोगित्वेन गुरुवचनात् क्रियासन्न्यासः कृत एव, परं खानुभवविरक्तेन [१११] न कृतः; अभ्यासादुद्भूतेन [११२] ज्ञानेन साक्षाद्दृष्टभावस्वभावेन यः सर्वसन्न्यासः क्रियते, तत्र समूलाः सर्ववेदना ज्ञानादयश्च शरीरोपरमादेवोपरमन्ते। समूला इति सकारणाः, कारणं च बुद्ध्यादयः। सञ्ज्ञा आलोचनं निर्विकल्पकं, ज्ञानं सविकल्पकं, विज्ञानं बुद्ध्यवसायः; किंवा, सञ्ज्ञा नामोल्लेखेन ज्ञानं, विज्ञानं शास्त्रज्ञानम्। तत्त्वज्ञानमपि हि मोक्षं जनयित्वा निवर्तत एव, कारणाभावात्॥१५४॥

अतः परं ब्रह्मभूतो भूतात्मा नोपलभ्यते।
निःसृतः सर्वभावेभ्यश्चिह्नं यस्य न विद्यते।
ज्ञानं ब्रह्मविदां चात्र नाज्ञस्तज्ज्ञातुमर्हति॥१५५॥


‘सर्वविद्’ इत्यादिप्रश्नस्योत्तरम्- अतः परमित्यादि। ब्रह्मभूत इति प्रकृत्यादिरहितः। चिह्नं यस्य न विद्यते इत्यनेन मुक्तात्मनः प्राणापानाद्यात्मलिङ्गाभावाद्गमकं चिह्नं नास्त्येवेति दर्शद्यति। न क्षरति अन्यथात्वं न गच्छतीत्यक्षरम्। अविद्यमानं लक्षणं यस्येति अलक्षणम्। एतस्यैव मोक्षस्येतरपुरुषाज्ञेयतां दर्शयति- ज्ञानमित्यादि। ब्रह्मविदामेवात्र मनः प्रत्येति, नाज्ञानामहङ्कारादिवासनागृहीतानामित्यर्थः॥१५५॥

तत्र श्लोकः-
प्रश्नाः पुरुषमाश्रित्य त्रयोविंशतिरुत्तमाः।
कतिधापुरुषीयेऽस्मिन्निर्णीतास्तत्त्वदर्शिना॥१५६॥


सङ्ग्रहो व्यक्तः॥१५६॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने
कतिधापुरुषीयं शारीरं नाम प्रथमोऽध्यायः॥१॥


इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां शारीरस्थाने कतिधापुरुषीयं शारीरं नाम प्रथमोऽध्यायः॥१॥



अथातोऽतुल्यगोत्रीयं शारीरं व्याख्यास्यामः॥५.२.१॥
इति ह स्माह भगवानात्रेयः॥२॥


पूर्वाध्याये शरीरस्यादिसर्ग आध्यात्मिको नैष्ठिकमोक्षरूपचिकित्सोपयुक्त उक्तः, सम्प्रति गर्भादिरूपं सर्गमभिधातुमतुल्यगोत्रीयोऽभिधीयते [१] ॥१-२॥

अतुल्यगोत्रस्य रजःक्षयान्ते रहोविसृष्टं मिथुनीकृतस्य।
किं स्याच्चतुष्पात्प्रभवं च षड्भ्यो [२] यत् स्त्रीषु गर्भत्वमुपैति पुंसः॥३॥


अतुल्यगोत्रस्येति अतुल्यगोत्रस्य पुंसः। तुल्यगोत्राणां हि मैथुनेऽधर्मो भवति, धर्मशास्त्रेषु निषिद्धत्वात्। रजःक्षयान्ते इति रजःप्रवृत्त्यन्ते; ‘अन्ते’ इतिपदेन रजःप्रवृत्तित्र्यहं निषेधयति। रहोविसृष्टमिति विजने विसृष्टम्। शुक्रविसर्गश्च विजन एव प्रतिबन्धकलज्जाभावात् सम्यग्भवतीति रह इत्यनेन दर्शयति। मिथुनीकृतस्येत्यनेन सम्यङ्मैथुनप्रयोगं दर्शयति, विपरीतसुरतादींश्च निषेधति। चतुष्पादत्वषट्प्रभवत्वे उत्तरग्रन्थे एव व्यक्ते। अयं च शिष्यप्रश्नतया निवेशितो ग्रन्थः अ(प्रा)ज्ञाशिष्यस्य आचार्यसन्मतिमात्रार्थो ज्ञेयः; तेन यः शिष्यश्चतुष्पदादिविशेषं सूक्ष्मं बीजस्य जानाति, स कथं शुक्रशब्दाभिधेयं [३] न वेत्तीति न वाच्यम्॥३॥

शुक्रं तदस्य प्रवदन्ति धीरा यद्धीयते गर्भसमुद्भवाय।
वाय्वग्निभूम्यब्गुणपादवत्तत् षड्भ्यो रसेभ्यः प्रभवश्च तस्य॥४॥


पश्नस्योत्तरं- शुक्रमित्यादि। धीयत आरोप्यत इत्यर्थः। वाय्वादिपादवदिति वक्तव्ये यद् गुणपदमधिकं करोति, तेन प्रशस्तगुणवतामेव वाय्वादीनां विशुद्धशुक्रारम्भकत्वमिति दर्शयति। वाय्वादिषु शुक्रारम्भकेषु पादव्यपदेशेन सर्वेषां तुल्यशुक्रारम्भकत्वं दर्शयति। आकाशं तु यद्यपि शुक्रे पाञ्चभौतिकेऽस्ति, तथाऽपि न पुरुषशरीरान्निर्गत्य गर्भाशयं गच्छति, किन्तु भूतचतुष्टयमेव क्रियावद् [४] याति, आकाशं तु व्यापकमेव तत्रगतेन शुक्रेण सम्बद्धं भवति, तेनाकाशस्य गमनाभावादिह गर्भाशयगमनाभिधानप्रस्तावे शुक्रगतत्वेनानभिधानम्। अन्यत्रापि च भूतानां गमनप्रस्तावे आकाशं परित्यक्तमेव। यथा- “भूतैश्चतुर्भिः सहितः सुसूक्ष्मैर्मनोजवो देहमुपैति देहात्” इति। शुक्रं च षड्रसाहारोत्पन्नमेव विशुद्धं भवतीति कृत्वोक्तं- षड्भ्यो रसेभ्य इत्यादि। यत्तु मधुरस्य शुक्रजनकत्वमम्लादीनां च शुक्रविघातकत्वमुच्यते, तदत्यर्थोपयोगादिति ज्ञेयम्॥४॥

सम्पूर्णदेहः समये सुखं च गर्भः कथं केन च जायते स्त्री।
गर्भं चिराद्विन्दति सप्रजाऽपि भूत्वाऽथवा नश्यति केन गर्भः॥५॥


‘सम्पूर्णदेहः कथं जायते’ इत्येकः प्रश्नः, ‘समये कथं जायते’ इति द्वितीयः, ‘सुखं कथं जायते’ इति तृतीयः। सप्रजाऽपीति अवन्ध्याऽपि सती कथं चिरेण गर्भं विन्दति॥५॥

शुक्रासृगात्माशयकालसम्पद् यस्योपचारश्च हितैस्तथाऽन्नैः [५] ।
गर्भश्च काले च सुखी सुखं च सञ्जायते सम्परिपूर्णदेहः॥६॥
योनिप्रदोषान्मनसोऽभितापाच्छुक्रासृगाहारविहारदोषात्।
अकालयोगाद्बलसङ्क्षयाच्च गर्भं चिराद्विन्दति सप्रजाऽपि॥७॥
असृङ्गिरुद्धं [६] पवनेन नार्या गर्भं व्यवस्यन्त्यबुधाः कदाचित्।
गर्भस्य रूपं हि करोति तस्यास्तदसृगस्रवि विवर्धमानम्॥८॥
तदग्निसूर्यश्रमशोकरोगैरूष्णान्नपानैरथवा [७] प्रवृत्तम्।
दृष्ट्वाऽसृगेकं [८] न च गर्भसञ्ज्ञं केचिन्नरा भूतहृतं वदन्ति॥९॥
ओजोशनानां रजनीचराणामाहारहेतोर्न शरीरमिष्टम्।
गर्भं हरेयुर्यदि ते न मातुर्लब्धावकाशा न हरेयुरोजः॥५.२.१०॥


पञ्चानां प्रश्नानामुत्तरं- शुक्रेत्यादि। सम्पच्छब्दः शुक्रादिभिः प्रत्येकमभिसम्बध्यते। शुक्रासृगाशयानामदुष्टत्वं सम्पद्, आत्मनस्तु शुक्रशोणितसंयोगाधिष्टातुः शुभजीवकर्मयुक्तत्वं सम्पत्, कालस्य त्वनतितीक्ष्णत्वादि सम्पत्। उपचारो गर्भिण्युपचारः। काल इति नवमे दशमे वा मासे। यदुक्तं- “कालः पुनर्नवमं मासमुपादायादशमात्” (शा. अ. ४) इति। सुखीति व्याधिना केनचिन्न ग्रस्तः। सुखमिति अक्लेशेन। अकालयोगादिति ऋतुकालातिक्रमेण पुरुषेण संयोगात्, ऋतुकालश्च षोडशरात्रं यावत्। यदुक्तं हारीते- “षोडश दिवसा ऋतुकालः” इति। सुश्रुते तु द्वादशरात्रमृतुकाल उक्तः। ‘भूत्वाऽथवा नश्यति केन गर्भः’ इत्यस्योत्तरम्- असृगित्यादि। पवनेनेति दुष्टवातेन। कृते असृङ्निरोधे गर्भभ्रमो भवतीत्याह- गर्भस्य रूपमित्यादि। गर्भाशये हि विवर्धमानं रुधिरं प्रभावाद्गर्भलिङ्गानि कानिचिद्दर्शयतीत्यर्थः। असृगेकमिति असृगेव परम्। न च गर्भसञ्ज्ञमिति न गर्भं ग्रन्थाद्याकारकम्। भूतैर्गर्भानाहरणे हेतुमाह- ओजोशनानामित्यादि। ओजः अष्टबिन्दुकमश्नन्तीति ओजोशनाः। यदि त्वनाहारभूतमपि गर्भं हरेयुस्तदा मातुर्नितरामाहारभूतमोजो लब्धावकाशत्वेन हरेयुः। लब्धावकाशा इति प्राप्तगर्भिण्यभिगमनकारणाः॥६-१०॥

कन्यां सुतं वा सहितौ पृथग्वा सुतौ सुते वा तनयान् बहून् वा।
कस्मात् प्रसूते सुचिरेण गर्भमेकोऽभिवृद्धिं च यमेऽभ्युपैति॥११॥


कन्यामित्यादि प्रश्नाष्टकम्। कन्यां कस्मात् पृथक् प्रसूत इति प्रथमः, सुतं पृथग् वेति द्वितीयः, सहितौ कन्यासुतौ वेति तृतीयः, सुतौ सहिताविति चतुर्थः, सुते सहिते इति पञ्चमः, तनयान् बहून् वेति षष्टः, सुचिरात् कथं स्त्री प्रसूत इति सप्तमः, यमे युग्मे कथमेकोऽभिवृद्धिमभ्युपैतीत्यष्टमः॥११॥

रक्तेन कन्यामधिकेन पुत्रं शुक्रेण तेन द्विविधीकृतेन।
बीजेन कन्यां च सुतं च सूते यथास्वबीजान्यतराधिकेन॥१२॥
शुक्राधिकं द्वैधमुपैति बीजं यस्याः सुतौ सा सहितौ प्रसूते।
रक्ताधिकं वा यदि भेदमेति द्विधा सुते सा सहिते प्रसूते॥१३॥
भिनत्ति यावद्बहुधा प्रपन्नः शुक्रार्तवं वायुरतिप्रवृद्धः।
तावन्त्यपत्यानि यथाविभागं कर्मात्मकान्यस्ववशात् प्रसूते॥१४॥
आहारमाप्नोति यदा न गर्भः शोषं समाप्नोति परिस्रुतिं वा।
तं स्त्री प्रसूते सुचिरेण गर्भं पुष्टो यदा वर्षगणैरपि स्यात्॥१५॥
कर्मात्मकत्वाद्विषमांशभेदाच्छुक्रासृजोर्वृद्धिमुपैति कुक्षौ।
एकोऽधिको न्यूनतरो द्वितीय एवं [९] यमेऽप्यभ्यधिको विशेषः॥१६॥


रक्तेनेत्याद्युत्तरम्। अधिकेनेति पदं रक्तेन शुक्रेण च योजनीयम्। द्विविधीकृतेन द्विखण्डीकृतेन। यथास्वं बीजेऽन्यतरो भागोऽधिको यत्र तेन बीजेन; एतेन यदि द्विविधे भागे एकत्र रक्तमधिकम्, अपरत्र शुक्रम्, एष विभागो भवति, तदा कन्यासुतौ भवत इत्युक्तं भवति। यावद्बहुधा भिनत्तीति यावतीं बहुसङ्ख्यां करोति चतुःपञ्चादिरूपाम्। प्रपन्न आगतः शुक्रार्तवं वायुरिति सम्बन्धः। यथाविभागमिति यथा शुक्ररक्तविभागो भवति तथा कन्याः सुताश्च स्वबीजाधिक्यापेक्षया भवन्तीति। कर्मात्मकानि कर्मकारणकानि। अस्ववशात् कर्मपराधीनत्वेन। आहारमित्यादौ गर्भिण्या आहारप्राप्त्या गर्भस्याहारप्राप्तिः। शुक्रासृजोर्यः स्थूलसूक्ष्मरूपो विषमांशभेदो भवति, स जायमानगर्भकर्मवशादेव भवतीत्याह- कर्मात्मकत्वादिति॥१२-१६॥

कस्माद्द्विरेताः पवनेन्द्रियो वा संस्कारवाही नरनारिषण्डौ।
वक्री तथेर्ष्याभिरतिः कथं वा सञ्जायते वातिकषण्डको वा॥१७॥


कस्मादित्यादि प्रश्नाष्टकम्। नरषण्डो नारिषण्डश्चेति नरनारिषण्डौ॥१७॥

बीजात् समांशादुपतप्तबीजात् स्त्रीपुंसलिङ्गी भवति द्विरेताः।
शुक्राशयं गर्भगतस्य हत्वा [१०] करोति वायुः पवनेन्द्रियत्वम्॥१८॥
शुक्राशयद्वारविघट्टनेन संस्कारवाहं [११] कुरुतेऽनिलश्च।
मन्दाल्पबीजावबलावहर्षौ क्लीबौ च हेतुर्विकृतिद्वयस्य॥१९॥
मातुर्व्यवायप्रतिघेन वक्री स्याद्बीजदौर्बल्यतया पितुश्च।
ईर्ष्याभिभूतावपि मन्दहर्षावीर्ष्यारतेरेव [१२] वदन्ति हेतुम्॥५.२.२०॥
वाय्वग्निदोषाद्वृषणौ तु यस्य नाशं गतौ वातिकषण्डकः सः।
इत्येवमष्टौ विकृतिप्रकाराः कर्मात्मकानामुपलक्षणीयाः॥२१॥


बीजादिति शुक्रशोणितात्। उपतप्तबीजादिति उपतप्तबीजजनकबीजभागात्। स्त्रीपुंसलिङ्गीति स्त्रीपुरुषसाधारणनासिकाचक्षुरादिलिङ्गयुक्तः, यानि तु स्त्रीपुंसयोरसाधारणान्युपस्थध्वजस्तनश्मश्रुप्रभृतीनि तानि चास्य न सम्भवन्तीति। असाधारणानि लिङ्गानि वृद्धेन शुक्रेण रक्तेन वा जन्यानि, इह समरक्तशुक्रारब्धेन नास्त्यन्यतरवृद्धिरिति नोपस्थध्वजादिविशेषलिङ्गभवनम्। द्विधा स्त्रीत्वपुरुषत्वोपजनकत्वेन स्थितं रेतो बीजं यस्य स द्विरेताः। किंवा, स्त्रीपुंसलिङ्गीति स्त्रीपुंसयोर्यल्लिङ्गमुपस्थध्वजरूपं, तद्युक्त एव स्त्रीपुरुषलिङ्गी; उत्तरकालभावीनि त्वस्य स्तनश्मश्रुप्रभृतीनि न भवन्ति। अस्मिन् पक्षे बीजोपतापेनोत्तरकालभाविस्तनादिप्रतिबन्धः क्रियते, नोपस्थध्वजोत्पादप्रतिबन्धः कर्मवशादेवेति ब्रुवते। किंवा उपस्थध्वजौ बलवन्तौ, येन तौ गर्भकाल एव भवतः; स्तनादि तूत्तरकालभावितया दुर्बलं, दुर्बलेन बीजोपतापेन न बलवतोरुपस्थध्वजयोर्बाधः, किन्तु दुर्बलानामेव स्तनादीनामिति। यत्र समांशे शुक्रशोणिते भवतः, तत्र संयोगमहिम्नैव बीजांशतापो भवतीति ज्ञेयम्। पवनेन्द्रियं विवृणोति- शुक्राशयमित्यादि। शुक्राशयं शुक्रस्थानम्। पवनेन्द्रियत्वमिति पवनशुक्रत्वम्। शुक्रं हीन्द्रियमुच्यते, पवनस्य चेदमेवेह शुक्रत्वं- यद् व्यवायकाले शुक्रसदृशरूपतया प्रवर्तनं; अस्य हि वायुरेव परं व्यवायकाले याति। शुक्राशयद्वारेत्यादि संस्कारवाहविवरणम्। द्वारविघट्टनेनेति द्वारदूषणेन। संस्कारेण बस्तिवाजीकरणादिना परं यस्य शुक्रमदुष्टद्वारं सत् प्रवर्तते स संस्कारवाहः। अत्र च संस्कारवाहेन सुश्रुतोक्ता आसेक्यसौगन्धिककुम्भीका अन्तर्भावनीयाः, यत एतेऽपि संस्कारविशेषेणैव शुक्रं त्यजन्ति; यदुक्तं तत्र- “पित्रोरत्यल्पवीर्यत्वादासेक्यः पुरुषो भवत्। स शुक्रं प्राश्य लभते ध्वजोच्छ्रायमसंशयम्॥ यः पूतियोन्यां जायेत स सौगन्धिकसञ्ज्ञकः। स योनिशेफसोर्गन्धमाघ्नाय लभते बलम्॥ स्वे गुदेऽब्रह्मचर्याद्यः स्त्रीषु पुंवत् प्रवर्तते। कुम्भीकः स तु विज्ञेयः” (सु. शा. २) इति। नरनारीषण्डावाह- मन्देत्यादि। मन्दवेगमल्पं च बीजं ययोस्तौ तथा। अबलाविति निसर्गबलरहितौ। अहर्षाविति अनुत्साहौ। क्लीबाविति दुष्टबीजौ। अत्र यथोक्तगुणा स्त्री स्त्रीषण्डस्य, यथोक्तगुणः पुरुषस्तु पुरुष षण्डस्य हेतुरिति विज्ञेयम्। एतौ त्वबीजावेव ज्ञेयौ; यदुक्तं सुश्रुते- “अशुक्रस्त्वेव षण्डकः” (सु. शा. २) इति। मातुर्व्यवायप्रतिघेनेति व्यवायकाले मातुर्व्यवायानिच्छा विषमाङ्गन्यासो वा व्यवायप्रतिघः, तेन यस्य शुक्रं गर्भाशयं नियमान्नोपैति स वक्रीत्युच्यते [१३] । बीजदौर्बल्यतया च पितुर्वक्रीस्यादिति योजना। अत्र दुर्बलस्य कर्म दौर्बल्यं तस्य भावो दौर्बल्यता, तेन पितुर्बीजस्य दुर्बलक्रियतयेत्यर्थः। परव्यवायं दृष्ट्वा प्राप्तध्वजोच्छ्रायो व्यवायशक्तो भवति, स ईर्ष्यारतिः। यदुक्तं सुश्रुते- “दृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रवर्तते। ईर्ष्यकः स तु विज्ञेयः” (सु. शा. २) इति। कर्मात्मकानामितिपदेन एते क्लैब्यभेदाः प्राक्तनकर्मबलादेव प्रायो भवन्तीति दर्शयति॥१८-२१॥

गर्भस्य सद्योऽनुगतस्य कुक्षौ स्त्रीपुन्नपुंसामुदरस्थितानाम्।
किं लक्षणं? कारणमिष्यते किं सरूपतां येन च यात्यपत्यम्॥२२॥


गर्भस्येत्यादिपञ्च प्रश्नाः। सद्योऽनुगतस्येति सद्योगृहीतस्य। कारणमित्यादि। कारणं किं तत्, येन कारणेन सरूपतां सादृश्यमपत्यं गर्भो यातीत्यर्थः। अयं च पञ्चमः प्रश्नः॥२२॥

निष्ठीविका गौरवमङ्गसादस्तन्द्राप्रहर्षौ हृदये व्यथा च।
तृप्तिश्च बीजग्रहणं च योन्यां गर्भस्य सद्योऽनुगतस्य लिङ्गम्॥२३॥
सव्याङ्गचेष्टा पुरुषार्थिनी [१४] स्त्री स्त्रीस्वप्नपानाशनशीलचेष्टा।
सव्यात्तगर्भा [१५] न च वृत्तगर्भा सव्यप्रदुग्धा स्त्रियमेव सूते॥२४॥
पुत्रं त्वतो लिङ्गविपर्ययेण व्यामिश्रलिङ्गा प्रकृतिं तृतीयाम्।
गर्भोपपत्तौ तु मनः स्त्रिया यं जन्तुं व्रजेत्तत्सदृशं प्रसूते॥२५॥
गर्भस्य चत्वारि चतुर्विधानि भूतानि मातापितृसम्भवानि।
आहारजान्यात्मकृतानि चैव सर्वस्य सर्वाणि भवन्ति देहे॥२६॥
तेषां विशेषाद्बलवन्ति यानि भवन्ति मातापितृकर्मजानि।
तानि व्यवस्येत् सदृशत्वहेतुं सत्त्वं यथानूकमपि व्यवस्येत्॥२७॥


बीजग्रहणं शुक्रस्य योनौ निषिक्तस्यानिःसरणम्। सव्याङ्ग्प्रधानतया चेष्टते या सा सव्याङ्गचेष्टा। स्त्रिया इव स्वप्नादयो यस्याः सा स्त्रीस्वप्नपानाशनशीलचेष्टा। सव्येन पार्श्वेन आत्तो गृहीतो गर्भो यया सा सव्यात्तगर्भ; किंवा ‘सव्याङ्गगर्भा’ इति पाठः। न च वृत्तगर्भेति दीर्घगर्भेत्यर्थः। सव्ये स्तने प्रकृष्टं दुग्धं यस्याः सा सव्यप्रदुग्धा। व्यामिश्रलिङ्गा तु सव्यदक्षिणाङ्गचेष्टादिना ज्ञेया। प्रकृतिं तृतीयामिति नपुंसकम्। गर्भोपपत्तावित्यादिनासारूप्यकारणमाह। गर्भोपपत्तौ बीजग्रहणकाले मनो यं जन्तुं व्रजेद् यं प्राणिनं मनसा ध्यायति। एतच्च बीजग्रहणकालीनं मनसाऽनुध्यानं प्रभावादेव चिन्त्यमानसदृशमपत्यं करोतीति ज्ञेयं; किंवा तत्कालीनचिन्तयैव बीजं चिन्त्यमानजन्तुसदृशारम्भशक्तिकं क्रियते, दृष्टश्च मानसानामपि भावानां भूतविशेषकरणे शक्तिविशेषः; यथा- सङ्कल्पः शुक्रोदीरणं करोति, तथा दोहदाप्राप्तौ तच्चिन्तया गर्भविकृतिः, ईर्ष्याभयादीनां चौजःशुक्रक्षयकर्तृत्वमित्यादि। एतदेव च सादृश्यकारणं पश्यता पुनर्वक्तव्यं यथा- “या या यथाविधं पुत्रमाशासीत” इत्युपादाय “सा सा तांस्ताञ्जनपदान् मनसाऽनुक्रमेत्” (शा. अ. ८) इति। जन्त्वनुध्यानं सादृश्यकारणमभिधाय सादृश्यकारणान्तरमाह- गर्भस्येत्यादि। चत्वारीति निर्विशेषमाकाशं वर्जयित्वा। भूतानि चतुर्विधानीति विवृणोति- मातेत्यादि। मातृसम्भवानि रक्तगतानि, पितृसम्भवानि शुक्रगतानि, आहारजानि तु शुक्रशोणितसंयोगोत्तरकालं मातुराहासम्भूतरसजानि, आत्मजानि त्वात्मप्रतिबद्धकर्मवशभूतानि ज्ञेयानि। तत्र शुभकर्मणा सदृशरूपजनकानि, अशुभकर्मणा तु विसदृशरूपजनकानीति ज्ञेयम्। यानि त्वात्मनि सूक्ष्माणि भूतानि आतिवाहिकशरीररूपाणि, तानि सर्वसाधारण्त्वेनाविशेषसादृश्यकारणानीति नेह बोद्धव्यानि। तत्रैवं चतुर्विधानां सादृश्ये किं भवति कारणं, किम्भूतं चेत्याह- तेषामित्यादि। विशेषादितिपदेन सर्वाण्येव सादृश्यकारणानि भवन्ति, किन्तु यानि बलवन्ति तानि विशेषाद्भूयिष्टं सादृश्यं जनयन्तीति दर्शयति। अत्र चाहारजभूतानां प्राक्तनकर्मापेक्षयैव सादृश्यकारणत्वं भवतीति कृत्वा नाहारजानां ग्रहणं कृतं, तेन कर्मजेष्वेवाहारजानामवरोधो ज्ञेयः; पूर्वं तु ‘आहारजानि’ इति पदेन तेषां विद्यमानतामात्रमुक्तं ज्ञेयम्। किंवा, मातृजादीनि हि मात्रादिभिः सदृशं कुर्वन्ति, नत्वाहारजातान्याहारसदृशं कुर्वन्ति, तेन तेषामिहानुपादानम्। तथा ह्युत्तराध्याये “यानि खल्वस्य रसजानि” (शा.अ.३) इत्यादिना प्राणानुबन्धादीनि वक्तव्यानि, न च तानि सादृश्यरूपतयेह भवितुमर्हन्ति। देहसादृश्यहेतुमभिधाय मनःसादृश्यहेतुमाह- सत्त्वमित्यादि। अनूकं प्राक्तनाऽव्यवहिता देहजातिः; तेन यथानूकमिति यो देवशरीरादव्यवधानेनागत्य भवति स देवसत्त्वो भवति, यः पशुशरीरादेति स पशुसत्त्वो भवतीत्यादि। अपिशब्दात् कर्मसम्बन्धं जातिसम्बन्धं च दर्शयति; तेन कर्मवशादपि सत्त्वं राजसं, तामसं, सात्त्विकं वा भवति; तथा मानुषादिजात्यनुरूपं च भवति॥२३-२७॥

कस्मात् प्रजां स्त्री विकृतां प्रसूते हीनाधिकाङ्गीं विकलेन्द्रियां वा।
देहात् कथं देहमुपैति चान्यमात्मा सदा कैरनुबध्यते च॥२८॥


कस्मादित्यादिना विकलेन्द्रियां वेत्यन्तेनैकः प्रश्नः; तत्र विकृतामित्यस्य विवरणं- हीनेत्यादि। देहादित्यादिर्द्वितीयः। सदा कैरनुबध्यते इति तृतीयः। ये तु विकृतामितिपदेन कुरूपां, हीनाधिकाङ्गीमितिपदेन च हीनाङ्गादिरूपामेव कुरूपातिरिक्तां वदन्ति, तेषां मते प्रश्नभेदः स्यात्, तथाऽध्यायान्ते च वक्ष्यमाणा प्रश्नसङ्ख्याऽतिरिक्ता भवति॥२८॥

बीजात्मकर्माशयकालदोषैर्मातुस्तथाऽऽहारविहारदोषैः।
कुर्वन्ति दोषा विविधानि दुष्टाः संस्थानवर्णेन्द्रियवैकृतानि॥२९॥
वर्षासु काष्टाश्मघनाम्बुवेगास्तरोः सरित्स्रोतसि संस्थितस्य।
यथैव कुर्युर्विकृतिं तथैव गर्भस्य कुक्षौ नियतस्य दोषाः॥५.२.३०॥


आत्मीयं कर्म आत्मकर्म, आशयो गर्भाशयः, दोषो वैगुण्यम्। अश्मघनानि पाषाणखण्डाः; वेगाः काष्ठादीनां त्रयाणाम्॥२९-३०॥

भूतैश्चतुर्भिः सहितः सुसूक्ष्मैर्मनोजवो देहमुपैति देहात्।
कर्मात्मकत्वान्न तु तस्य दृश्यं दिव्यं विना दर्शनमस्ति रूपम्॥३१॥
स सर्वगः सर्वशरीरभृच्च स विश्वकर्मा स च विश्वरूपः।
स चेतनाधातुरतीन्द्रियश्च स नित्ययुक् सानुशयः स एव [१६] ॥३२॥
रसात्ममातापितृसम्भवानि भूतानि विद्याद्दश षट् च देहे।
चत्वारि तत्रात्मनि संश्रितानि स्थितस्तथाऽऽत्मा च चतुर्षु तेषु॥३३॥
भूतानि मातापितृसम्भवानि रजश्च शुक्रं च वदन्ति गर्भे।
आप्याय्यते शुक्रमसृक् च भूतैर्यैस्तानि भूतानि [१७] रसोद्भवानि॥३४॥
भूतानि चत्वारि तु कर्मजानि यान्यात्मलीनानि विशन्ति गर्भम्।
स बीजधर्मा ह्यपरापराणि देहान्तराण्यात्मनि याति याति॥३५॥
रूपाद्धि रूपप्रभवः प्रसिद्धः कर्मात्मकानां मनसो मनस्तः।
भवन्ति ये त्वाकृतिबुद्धिभेदारजस्तमस्तत्र च कर्म हेतुः॥३६॥


द्वितीयप्रश्नस्योत्तरं- भूतैरित्यादि। सुसूक्ष्मैरित्यनेन चातीन्द्रियत्वं दर्शयति। आकाशमिहाक्रियत्वेन देहान्तरगमनकर्मणि नोक्तम्। मनसा जवते गच्छतीति मनोजवः। एतेन चात्मनो व्यापकस्य यद्यपि देहान्तरगतिर्नास्ति, तथाऽप्यस्य मनोगतिरेव भूतसहिता गतिशब्देनोच्यत इति दर्शितं भवति। देहादिति म्रियमाणदेहात्। देहमिति उत्पद्यमानदेहम्। कर्मात्मकत्वादिति कर्माधीनत्वात्। तेन, कर्म धर्माधर्मरूपं यत्रैनं भोगार्थं नयति, तदेव देहमयं यातीत्युक्तं भवति। अथ गच्छन् किमित्ययं नोपलभ्यते म्रियमाणपुरुषादित्याह- न त्वित्यादि। तस्यात्मन आतिवाहिकशरीरयुक्तस्य दृश्यं रूपं नास्ति, अतिसूक्ष्मरूपत्वादिति भावः। अथ किं सर्व एवैनं गच्छन्तं न पश्यन्तीत्याह- दिव्यं विना दर्शनमिति।- दिव्यं दर्शनं योगिचक्षुः [१८] , तेन योगिन एव पश्यन्त्येनमिति दर्शयति। अस्यैवातिवाहिकशरीरयुक्तस्यात्मनो धर्मान्तराण्याह- स सर्वग इत्यादि। सर्वशरीरभृदिति सर्वशरीराणि भर्तुं [१९] योग्यः। विश्वकर्मकरणक्षमो विश्वकर्मा। विश्वरूपतां च नरपश्वादिशरीररूपतया कर्मवशाद्भजत इति विश्वरूपः। नित्यं बुद्ध्यादिभिर्युज्यत इति नित्ययुक्। सहानुशयेन रागादिना वर्तत इति सानुशयः। आतिवाहिकशरीररूपभूतचतुष्टयव्याकरणार्थं शरीरे यानि सम्भवन्ति भूतानि तान्येवाह- रसेत्यादि। एतानि भूतानि सारूप्यहेतुप्रस्तावोक्तान्यपि प्रकरणवशात्तथा वक्तव्यरजःशुक्राद्यनुक्तरूपप्रतिपादनार्थं च पुनरुच्यन्ते। आत्मनि संश्रितानीति आत्मकर्मणाऽऽत्मन्यातिवाहिकदेहरूपतया निबद्धानि। स्थितस्तथाऽऽत्मेति आत्मा तेषु भूतेषु देहान्तरादिक्रियार्थं [२०] स्थितः। या च गतिर्देहान्तरादिनाऽऽत्मनः, सा तद्भूतव्यवस्थितस्यैवोच्यते न व्यापकस्य, तस्य (सर्वत्र [२१] ) सर्वगतत्वादित्यर्थः। मातापितृसम्भवानि रजश्च शुक्रमिति यथासङ्ख्यं मातापितृसम्भवानि। आत्मलीनानीति नित्यमात्मसम्बद्धानि। आत्मलीनभूतानां धर्मान्तरमाह- स बीजधर्मेत्यादि। स आत्मलीनभूतसन्तानो बीजधर्मा बीजस्वरूपः, बीजं हि स्वसदृशमङ्कुरं करोति; तेन, अयमप्यात्मलीनो भूतसन्तानः सदृशं देहरूपं भूतान्तरसङ्गं कुर्वन् बीजधर्मा भवति। ‘सा बीजधर्मिणि’ इति वा पाठः, तदा सा ‘भूतसन्ततिः’ इत्यध्याहार्यम्। आत्मनीति मनोयुक्तात्मनि। याति गच्छति सति देहान्तराणि यातीति योजना। आत्मनश्च गमनं मनोगमनमेव। ‘परापराणि’ इति वा पाठः; तदा पराणि श्रेष्ठानि देवादिशरीराणि, अपराणि अश्रेष्ठानि क्रिम्यादिशरीराणीति योजनीयम्। नन्वपरिदृश्यमाना भूतचतुष्टयी मनःप्रवृत्तियुक्ता बीजधर्मिणी किमर्थं स्वीकर्तव्या, यतः परिदृश्यमानमेवेदं षाड्भौतिकं शरीरं शुक्रशोणितकारणकमस्त्वित्याह- रूपाद्धीत्यादि। रूप्यत इति रूपं भौतिकं शरीरम्। तेन, अभौतिकाच्छरीराद्भौतिकं शरीरं भवतीत्यागमप्रसिद्धम्। तेनागमादेव साङ्ख्यदर्शनरूपादातिवाहिकशरीराद् व्यक्तं शरीरमुत्पद्यत इति वाक्यार्थः। यद्यपि शुक्ररजसी कारणे, तथाऽपि यदैवातिवाहिकं सूक्ष्मभूतरूपशरीरं प्राप्नुतः, तदैव ते शरीरं जनयतः, नान्यदा, यदि शुक्रशोणितमातिवाहिकशरीरनिरपेक्षं गर्भं जनयेत्, तदा असत्यपि जीवाधिष्ठाने जनयेत्, न तु जनयति, तस्मादात्मस्थसूक्ष्मभूतादेव बीजरूपाच्छुक्रशोणितयुक्ताद्गर्भजन्मेति। एतच्चात्मस्थभूतं [२२] मातापितृजभूतेन समं शरीरकारणं कर्मवशादेव भवतीत्याह- कर्मेत्यादि। कर्मात्मकानामिति कर्मकारणकानां; किंवा यस्माद् रूपवत्तन्तुभ्यो रूपवान् पट उत्पद्यत इति प्रसिद्धं, तेनातिवाहिकशरीरेण कर्तव्यशरीरसदृशेन भवितव्यं, कारणसदृशं हि कार्यं भवति; ततश्चात्मधर्मित्वं [२३] सूक्ष्माणामात्मस्थितभूतानां सिद्धमिति भावः। अथ मनः सात्त्विकराजसतामसभेदाद्भिन्नं कुतस्तत्र तत्र पुरुषे भवतीत्याह- मनसो मनस्त इति। पूर्वजन्मन्यव्यवहिते यादृङ्मनः, इह जन्मन्यपि तादृगेव मनो भवति। उक्तं चान्यत्र “जन्म जन्म यदभ्यस्तं दानमध्ययनं तपः। तेनैवाभ्यासयोगेन तदेवाभ्यस्यते पुनः” इति। अत्रापि च मन-उत्पत्तौ कर्मात्मकानामिति योज्यम् [२४] । तेन कर्मवशादेव [२५] मनोभेदो भवति। नन्वेवं सति आत्मस्थसूक्ष्मभूतानामेकरूपत्वेनैकरूपेणैव शरीरेण सर्वप्राणिनां भवितव्यमित्याह- भवन्तीत्यादि। आकृतिः संस्थानम्। रजस्तमसी अनेकतरतमादिभेदभिन्ने तथा कर्म चानेकधा भिन्नं सत्यप्यभिन्ने सूक्ष्मभूतरूपे कारणे भेदकारणं भवतीत्यर्थः॥३१-३६॥

अतीन्द्रियैस्तैरतिसूक्ष्मरूपैरात्मा कदाचिन्न वियुक्तरूपः।
न कर्मणा नैव मनोमतिभ्यां न चाप्यहङ्कारविकारदोषैः॥३७॥
रजस्तमोभ्यां हि मनोऽनुबद्धं ज्ञानं विना तत्र हि सर्वदोषाः।
गतिप्रवृत्त्योस्तु निमित्तमुक्तं मनः सदोषं बलवच्च कर्म॥३८॥


‘आत्मा सदा कैरनुबध्यते’ इत्यस्योत्तरम्- अतीन्द्रियैरित्यादि। तैरिति बीजधर्मित्वेनोक्तैः। अहङ्कारविकारा एव दोषाः, किंवा रजस्तमसी दोषौ। अयं च सूक्ष्मभूताद्यनुबन्धो मनस एवेत्याह- रज इत्यादि। रजस्तमोभ्यां हेतुभूताभ्यां मनः सर्वैर्भूतादिभिरनुबद्धं भवति। अत्रैव हेतुमाह- ज्ञानादित्यादि। ज्ञानादिति तत्त्वज्ञानात्; तत्त्वज्ञानं विना मनः सर्वैर्दोषैर्युक्तं भवति, तत्त्वज्ञानात्तु निर्दोषं भवतीत्यर्थः। सदोषत्वे मनसः किं भवतीत्याह- गतीत्यादि। गतिः देहान्तरगमनं, प्रवृत्तिः धर्माधर्मक्रियासु प्रवृत्तिः; सदोषत्वेन मनः संसारहेतुर्भवतीति वाक्यार्थः। गतिप्रवृत्त्योर्हेत्वन्तरमाह- बलवच्च कर्मेत्यादि। बलवदिति नियतविपाकं; ‘फलवत्’ इति वा पाठः, तथाऽपि स एवार्थः। नियतं कर्मफलं कर्मबलादेव भवति। अत्र च प्रश्नोत्तरेषु यदधिकमुच्यते ‘गतिप्रवृत्त्योः’ इत्यादिना, तत् प्रकरणवशादेव ज्ञेयम्॥३७-३८॥

रोगाः कुतः संशमनं किमेषां हर्षस्य शोकस्य च किं निमित्तम्।
शरीरसत्त्वप्रभवा विकाराः कथं न शान्ताः पुनरापतेयुः॥३९॥


‘रोगाः कुतः’ इत्येकः प्रश्नः। ‘संशमनं किम्’ इति द्वितीयः। ‘हर्षस्य किं निमित्तम्’ इति तृतीयः। ‘शोकस्य किं निमित्तम्’ इति चतुर्थः। ‘शरीरसत्त्वप्रभवा विकाराः कथं न शान्ताः पुनरापतेयुः’ इति पञ्चमः। एवं सङ्ग्रहवक्ष्यमाणं षट्त्रिंशकं प्रश्नानां पूर्यते॥३९॥

प्रज्ञापराधो विषमास्तथाऽर्था हेतुस्तृतीयः परिणामकालः।
सर्वामयानां त्रिविधा च शान्तिर्ज्ञानार्थकालाः समयोगयुक्ताः॥५.२.४०॥


प्रज्ञापराधादयः प्रकरणवशात् पुनरुच्यन्ते। परिणामकाल इति कालपरिणाम इत्यर्थं॥४०॥

धर्म्याः क्रिया हर्षनिमित्तमुक्तास्ततोऽन्यथा शोकवशं नयन्ति।
शरीरसत्त्वप्रभवास्तु रोगास्तयोरवृत्त्या न भवन्ति भूयः॥४१॥


धर्म्या धर्मसाधनाः, ताश्च हर्षकारणधर्मकर्तृत्वेन हर्षकारणं भवन्ति। ततोऽन्यथेति अधर्म्याः क्रियाः। तयोरवृत्त्येति शरीरमनसोः सन्तानोच्छेदात्। मोक्षे हि शरीरमनसी निवर्तेते, ततः सर्वथा रोगसन्ताननिवृत्तिर्भवति॥४१॥

रूपस्य सत्त्वस्य च सन्ततिर्या नोक्तस्तदादिर्नहि सोऽस्ति कश्चित्।
तयोरवृत्तिः क्रियते पराभ्यां धृतिस्मृतिभ्यां परया धिया च॥४२॥


ननु यस्य निवृत्तिर्भवति तदादिमद्भवति, तत् किं शरीरमनःसन्ततिरादिमती, येन तस्या निवृत्तिर्वास्तविकरोगनिवृत्तिकारणमुच्यत इत्याह- रूपस्येत्यादि। रूपस्य शरीरस्य, रूपं हि शरीरं रूप्यमाणत्वेन रूपशब्देनोच्यते, यथा- “रूपाद्धि रूपप्रभवः” इत्यत्रोक्तम्। नोक्त इत्यागमेषु। कुतो नोक्त इत्याह- न हि सोऽस्तीति; अभावादेव नोक्त इत्यर्थः। अथ यद्यनादिमती शरीरमनःसन्ततिः, तत् कथं तस्या निवृत्तिरित्याह- तयोरित्यादि। तयोरिति शरीरसत्त्वयोः सन्तन्यमानयोः। पराभ्यामिति श्रेष्ठाभ्याम्। धृत्यादयस्तु यथा मोक्षकारणं तथोक्तं कतिधापुरुषीये। अनादिरपि च शरीरसन्ततिर्यथा विनश्यति, तथा च तत्रैवोक्तम्॥४२॥

सत्याश्रये वा द्विविधे यथोक्ते पूर्वं गदेभ्यः प्रतिकर्म नित्यम्।
जितेन्द्रियं नानुपतन्ति रोगास्तत्कालयुक्तं यदि नास्ति दैवम्॥४३॥


प्रकारान्तरेण शारीरमानसरोगाणां चिकित्सां शास्त्रे व्यवह्रियमाणामाह- सतीत्यादि। आश्रयशब्देन शरीरमनसी गृह्येते। पूर्वं गदेभ्य इति अनुत्पन्नेष्वेव रूपेषु [२६] । प्रतिकर्म नित्यमिति अनागतचिकित्सा नित्यम्। जितेन्द्रियमित्यनेन च रोगहेतुप्रज्ञापराधासात्म्येन्द्रियार्थवर्जनं [२७] दर्शयति, प्रतिकर्मनित्यतया चाशक्यपरिहारकालकृतदोषचिकित्सां दर्शयति। तत्कालयुक्तमिति तत्कालेऽवश्यं रोगकर्तृतया पच्यमानम्; एतेन, बलवद्दैवमवश्यं रोगं ददातीति दर्शयति॥४३॥

दैवं पुरा यत् कृतमुच्यते तत् तत् [२८] पौरुषं यत्त्विह कर्म दृष्टम्।
प्रवृत्तिहेतुर्विषमः स दृष्टो निवृत्तिहेतुर्हि समः स एव॥४४॥


प्रकरणाद्दैवाख्यं कर्म तदनुषङ्गत् पुरुषकारमप्याह- दैवमित्यादि। तेन, प्रकरणादुच्यमानतया [२९] जनपदोद्ध्वंसनीयोक्तकर्मलक्षणेन समं न पौनरुक्त्यम्। पुरेति जन्मान्तरे। इहेति इह जन्मनि। प्रवृत्तिहेतुरिति रोगप्रवृत्तिहेतुः। विषम इति अधर्मरूपं दैवं, रोगजनकश्च पुरुषकारः। समस्तु दैवं धर्मरूपं, रोगपरिपन्थी च पुरुषकारः। स इति पुंलिङ्गनिर्देशस्तु कर्मणि (पुल्लिङ्ग [३०] )धर्माधर्मरूपतया तथा पुरुषकारस्य प्रत्यवमर्शाज्ज्ञेयः। अन्ये तु प्रवृत्तिहेतुरित्यनेन संसारप्रवृत्तिहेतुरिति, तथा निवृत्तिहेतुरित्यनेन मोक्षहेतुरिति च वर्णयन्ति॥४४॥

हैमन्तिकं दोषचयं वसन्ते प्रवाहयन् ग्रैष्मिकमभ्रकाले।
घनात्यये वार्षिकमाशु सम्यक् प्राप्नोति रोगानृतुजान्न जातु [३१] ॥४५॥


अथ कथं कालवृत्तदोषनिमित्तरोगपरिहारः प्रतिकर्मणा कर्तव्य इत्याह- हैमन्तिकमित्यादि। वसन्त इति चैत्रे। अभ्रकाल इति श्रावणे। घनात्यय इति मार्गशीर्षे। यदुक्तं- “माधवप्रथमे मासि” (सू.अ.७) इत्यादि। प्रवाहयन्नित्यनेन यथायोग्यतया वमनादिनेति ज्ञेयम्॥४५॥

नरो हिताहारविहारसेवी समीक्ष्यकारी विषयेष्वसक्तः।
दाता समः सत्यपरः क्षमावानाप्तोपसेवी च भवत्यरोगः॥४६॥
मतिर्वचः कर्म सुखानुबन्धं सत्त्वं विधेयं विशदा च बुद्धिः।
ज्ञानं तपस्तत्परता च योगे यस्यास्ति तं नानुपतन्ति [३२] रोगाः॥४७॥
तत्र श्लोकः।
इहाग्निवेशस्य महार्थयुक्तं षट्त्रिंशकं प्रश्नगणं महर्षिः।
अतुल्यगोत्रे भगवान् यथावन्निर्णीतवान् ज्ञानविवर्धनार्थम्॥४८॥


हेत्वन्तरं रोगाभावकारणमाह- नर इत्यादि। सम इति भूतेषु समचित्तः। सुखानुबन्धमिति लिङ्गविपरिणामान्मत्या वचसा च योज्यम्। तेन कायवाङ्मनःकर्माण्युत्तरकालीनसुखफलानि शुभानि गृह्यन्ते। सत्त्वं विधेयं स्वायत्तं मनः। विशदा बुद्धिरिति न कश्मला बुद्धिः। बुद्धिश्चेह ऊहापोहवती विवक्षिता। मतिस्तु स्मृतिचिन्तादि। ज्ञानं तत्त्वज्ञानम्। शेषं सुगमम्॥४६-४८॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थानेऽतुल्यगोत्रीयं शारीरं नाम द्वितीयोऽध्यायः॥२॥


इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां शारीरस्थानेऽतुल्यगोत्रीयं शारीरं नाम द्वितीयोऽध्यायः॥२॥




अथातः खुड्डिकां गर्भावक्रान्तिं शारीरं व्याख्यास्यामः॥५.३.१॥
इति ह स्माह भगवानात्रेयः॥२॥


पूर्वाध्याये शुक्रशोणिते गर्भकारणत्वेनोक्ते, नतु कृत्स्नं गर्भकारणमुक्तम्, अतः सम्पूर्णगर्भकारणाभिधानार्थं खुड्डिकागर्भावक्रान्तिरुच्यते। खुड्डिकामिति अल्पाम्। गर्भस्यावक्रान्तिः मेलकः, उत्पत्तिरिति यावत्॥१-२॥

पुरुषस्यानुपहतरेतसः स्त्रियाश्चाप्रदुष्टयोनिशोणितगर्भाशयाया यदा भवति संसर्गः ऋतुकाले, यदा चानयोस्तथायुक्ते [१] संसर्गे शुक्रशोणितसंसर्गमन्तर्गर्भाशयगतं जीवोऽवक्रामति सत्त्वसम्प्रयोगात्तदा गर्भोऽभिनिर्वतेते, स सात्म्यरसोपयोगादरोगोऽभिवर्धते सम्यगुपचारैश्चोपचर्यमाणः, ततः प्राप्तकालः सर्वेन्द्रियोपपन्नः परिपूर्णशरीरो बलवर्णसत्त्वसंहननसम्पदुपेतः सुखेन जायते समुदयादेषां भावानां- मातृजश्चायं गर्भः पितृजश्चात्मजश्च सात्म्यजश्च रसजश्च, अस्ति च खलु सत्त्वमौपपादुकमिति [२] होवाच भगवानात्रेयः॥३॥


पुरुषस्येत्यादि। अनुपहतरेतस इति पदेनैव पुरुषस्येति लभ्यते, यतः पुरुषस्यैव रेतसो गर्भजनकत्वमुक्तं; तेन पुरुषस्येति पदेन य एव सम्पूर्णधातुः पुरुषशब्दवाच्यो बालव्यतिरिक्तस्तं ग्राहयति। स्त्रियाश्चेति पदमर्थलब्धं सद् यौवनवतीं स्त्रियं लम्भयति। संसर्गः मैथुनम्। ऋतौ पुष्पदर्शने प्रशस्तः कालः ऋतुकालः; तेन ऋतुकालस्यादित्र्यहं निषेधयति। यतः “रजस्वलाभिगमनमलक्ष्मीमुखानां” (सू. २५) इत्यादिना ऋतौ त्र्यहं निषिद्धम्। आर्तवदर्शनं च शरदाद्यृतुसाधर्म्याद् ऋतुशब्देनोच्यते। यथा ऋतावुप्तानि बीजानि प्ररोहन्ति, तथा आर्तवदर्शनाख्येऽपि ऋतौ शुक्ररूपं बीजमुप्तमिति [३] ऋतुसाधर्म्यम्। न केवलमेवम्भूतः संसर्ग एव गर्भकारणं, किं तु जीवाधिष्ठाने सतीत्याह- यदेत्यादि। तथायुक्त इति अदुष्टरेतसः पुरुषस्य अदुष्टयोन्यादेश्च स्त्रियाः संसर्गे। अयं चार्थः पुरुषस्येत्यादिनैव लब्धोऽपि पुनः शुक्रशोणितसंसर्गमित्यादिग्रन्थवक्ष्यमाणाधिकधर्मविध्यर्थमनूद्यते, तेन न पौनरुक्त्यम्। किंवा, पुरुषस्येत्यादिना पूर्वं मैथुनात् प्रागनुपहतरेतस्त्वाद्युक्तं, तथायुक्ते चेत्यनेन तु मैथुनसमयेऽपि शुक्रयोन्यादीनामदुष्टिरुच्यते। मैथुनकाले हि ईर्ष्यादिना शुक्रदुष्टिः सम्भाव्यते। शुक्रशोणितसंसर्गमिति शुक्रशोणितमेलकम्। अन्तरित्यनेन गर्भाशयबाह्यगतं संसर्गमकारणं गर्भस्य निषेधयति। जीवशब्देन चेतनाधातुरात्मा। नन्वात्मा व्यापकः, तत् कथमयमवक्रामतीत्याह- सत्त्वेत्यादि। सत्त्वसम्प्रयोगादिति मनोगमनादित्यर्थः। तद् यथोक्तं- “युक्तस्य मनसा तस्य निर्दिश्यन्ते विभोः क्रियाः” (शा.अ.१) इति। यद्यप्यात्मा विभुत्वात् सर्वगतत्वेन न क्वचिदपि याति, तथाऽपि यत्रास्य कर्मवशान्मनो याति, तत्रैव चैतन्योपलब्धेरात्माऽपि गत इति व्यपदिश्यत इति भावः। अथैवमुत्पन्नो गर्भः कथमभिवर्धते, कथं वा जायत इत्याह- सम्यगुपचारैरिति; गर्भहितकरैराहारविहारैरित्यर्थः। प्राप्तकाल इति प्राप्तप्रसवकालः, प्रसवकालो नवमदशममासौ। परिपूर्णशरीर इति सर्वाङ्गोपचितदेहः। सम्पच्छब्दो बलादिभिः प्रत्येकमभिसम्बध्यते। समुदयादिति सम्यङ्मेलकात्। एषामित्यनेन पुरुषस्येत्यादिग्रन्थोक्तान् रेत-आर्तव-जीव-सत्त्व-सात्म्य-रस-सम्यगुपचारान् प्रत्यवमृशति। एतदेव समुदायप्रभवत्वं गर्भस्य प्रत्येकं मात्रादिगर्भकारणव्युत्पादनेन दर्शयन्नाह- मातृजश्चेत्यादि। सात्म्यजश्चेत्यत्र सात्म्यशब्देन रसव्यतिरिक्तरूपादि, तथा आचारश्च सात्म्यो ग्राह्यः। सात्म्यरसस्तु ‘रसज’ इत्यनेनैव गृहीतः। औपपादुकमिति आत्मनः शरीरान्तरसम्बन्धोपपादकम्। एतच्च व्याकृतमेव पूर्वम्। अत्र यद्यपि पुरुषस्यानुपहतरेतस इत्यनेन पितैव प्रथममुक्तः, तथाऽपि मातृप्रधानतां गर्भस्य दर्शयितुं मातृजश्चायमिति प्रथमं कृतं; माता च गर्भे प्रधानं कारणं, येन आसेकात् प्रभृति प्रसवपर्यन्तं मातुरेव गुणदोषावनुविदधाति गर्भः; प्रथमं तु पुरुषस्य मैथुने स्वातन्त्र्यात् तथा शरीरधारकप्रधानास्थिकारणत्वाच्चाग्रेऽभिधानं कृतम्॥३॥

नेति भरद्वाजः, किं कारणं- न हि माता न पिता नात्मा न सात्म्यं न पानाशनभक्ष्यलेह्योपयोगा गर्भं जनयन्ति, न च परलोकादेत्य गर्भं सत्त्वमवक्रामति (१)।४।


पूर्वपक्षोद्धारेण सिद्धान्तं ग्राहयितुं मात्रादिगर्भकारणानि भरद्वाजमुखेनाक्षिपति- नेत्यादि। नेतीत्यनेन सामान्येनात्रेयवचनस्योक्तस्याक्षेपः। किं कारणमित्यनेन कस्मादात्रेयवचनमेतद्विरुद्धमित्यत्र कारणं पृच्छतो नहि मातेत्यादिनोक्तमात्रादिकारणानामकारणत्वं भरद्वाजः प्रतिजानीते॥४ (१)॥

यदि हि मातापितरौ गर्भं जनयेतां, भूयस्यः स्त्रियः पुमांसश्च भूयांसः पुत्रकामाः, ते सर्वे पुत्रजन्माभिसन्धाय मैथुनधर्ममापद्यमानाः पुत्रानेव जनयेयुर्दुहितॄर्वा दुहितृकामाः, न तु काश्चित् स्त्रियः केचिद्वा पुरुषा निरपत्याः स्युरपत्यकामा [४] वा परिदेवेरन् (२)।४।


यदि हीत्यादिना मात्रादीनामकारणत्वे हेतुं ब्रूते। किंवा, मात्रादीनामकारणत्वं भरद्वाजेन प्रतिज्ञातं तत्र ‘किं कारणमिति’ हेतुप्रश्नः, ततः ‘नहि माता’ इत्यादिना हेतुकथनम्। अस्य चायमर्थः- यत्- न मात्रादयो गर्भकारणत्वेन प्रत्यक्षेण दृश्यन्ते, ततो न मात्रादयो गर्भकारणम्। यदि हीत्यादिना तूपपत्तिविरोधोऽपि मात्रादिकारणत्वेऽस्तीति दर्शयति; तेन न पौनरुक्त्यम्। मैथुनधर्मः व्यवायः। पुत्रकामाः पुत्रानेव जनयेयुः, दुहितृकामा दुहितॄर्वा जनयेयुरिति योजना। नतु काश्चित् स्त्रिय इत्यत्र मैथुनमापद्यमाना एव स्त्रियः पुरुषाश्च परिदेवेरन् न चेति योजना [५] । मातापित्रधीनत्वेन गर्भस्य यदैवेच्छन्त्यपत्यं, तदैव मैथुनमापद्यमानाः सापत्याः स्युः; ततश्च सर्वापत्यत्वेन न केचित् परिदेवेरन्नित्यर्थः॥४ (२)॥

न चात्माऽऽत्मानं जनयति।
यदि ह्यात्माऽऽत्मानं जनयेज्जातो वा जनयेदात्मानमजातो वा, तच्चोभयथाऽप्ययुक्तम्।
न हि जातो जनयति सत्त्वात्, न चाजातो जनयत्यसत्त्वात्, तस्मादुभयथाऽप्यनुपपत्तिः।
तिष्ठतु तावदेतत्।
यद्ययमात्माऽऽत्मानं शक्तो जनयितुं स्यात्, न त्वेनमिष्टास्वेव कथं योनिषु जनयेद्वशिनमप्रतिहतगतिं कामरूपिणं तेजोबलजववर्णसत्त्वसंहननसमुदितमजरमरुजममरम्; एवंविधं ह्यात्माऽऽत्मानमिच्छत्यतो वा भूयः (३)।४।


आत्मजत्वं गर्भस्य निषेधयति- न चात्मेत्यादि। मनुष्यकरितुरगादिरूपेण आत्मानं जनयतीत्यर्थः। सत्त्वादिति जन्यस्यात्मनो विद्यमानत्वात्, न च विद्यमानो जन्यत इत्यर्थः। असत्त्वादिति कारणभूतस्यात्मनोऽजातपक्षेऽसत्त्वान्न कारणत्वमुपपन्नमित्यर्थः। अत्रैव दूषाणान्तरमाह- तिष्ठत्वित्यादि। योनिष्विवि जातिषु। अतो वा भूय इति यथोक्तगुणयुक्तादप्यधिकं शक्रादिपरमर्धितुल्यमित्यर्थः॥४ (३)॥

असात्म्यजश्चायं गर्भः।
यदि हि सात्म्यजःस्यात्, तर्हि सात्म्यसेविनामेवैकान्तेन प्रजा स्यात्, असात्म्यसेविनश्च निखिलेनानपत्याः स्युः, तच्चोभयमुभयत्रैव दृश्यते (४)।४।


तच्चोभयमिति सप्रजत्वमनपत्यत्वं च। उभयत्रेति सात्म्यसेविन्यसात्म्यसेविन्यपि॥४ (४)॥

अरसजश्चायं गर्भः।
यदि हि रसजः स्यात्, न केचित् स्त्रीपुरुषेष्वनपत्याः स्युः, न हि कश्चिदस्त्येषां यो रसान्नोपयुङ्क्ते; श्रेष्ठरसोपयोगिनां चेद्गर्भा जायन्त इत्यभिप्रेतमिति, एवं सत्याजौरभ्रमार्गमायूरगोक्षीरदधिघृतमधुतैलसैन्धवेक्षुरसमुद्गशालिभृतानामेवैकान्तेन प्रजा स्यात्, श्यामाकवरकोद्दालककोरदूषककन्दमूलभक्षाश्च निखिलेनानपत्याः स्युः, तच्चोभयमुभयत्र दृश्यते (५)।४।


यो रसान्नोपयुङ्क्ते इति रसश्चेद्गर्भकारणं तं च सर्व एव स्त्रीपुरुषाः सेवन्ते, तेन सर्व एव सापत्याः स्युरिति भावः। अथ रसजो गर्भ इत्यस्य श्रेष्ठरस इत्यर्थो वर्ण्यते, तत्रापि दूषणमाह- श्रेष्ठेत्यादि॥४ (५)॥

न खल्वपि परलोकादेत्य सत्त्वं गर्भमवक्रामति; यदि ह्येनमवक्रामेत्, नास्य किञ्चित् पौर्वदेहिकं स्यादविदितमश्रुतमदृष्टं वा, स च तच्च न किञ्चिदपि स्मरति (६)॥४॥
तस्मादेतद्ब्रूमहे- अमातृजश्चायं गर्भोऽपितृजश्चानात्मजश्चासात्म्यजश्चारसजश्च, न चास्ति सत्त्वमौपपादुकमिति (होवाच भरद्वाजः [६] )॥४॥


‘अस्ति च सत्त्वमौपपादुकम्’ इति यदुक्तं, तद्दूषयति- न खल्वपीत्यादि। पौर्वदेहिकमिति पूर्वदेहानुभूतम्। अविदितमदृष्टं वेति इह जन्मन्यपि पूर्वदेहानुभूतं नाविदितमदृष्टं वा स्यात्; विदितं प्रत्यक्षव्यतिरिक्तप्रमाणोपलब्धं, दृष्टं तु प्रत्यक्षोपलब्धम्, एतद्विपर्ययादविदितमदृष्टं च विज्ञेयम्। न च किञ्चिदपि स्मरतीति नच पूर्वजन्मानुभूतं स्मरतीत्यर्थः। एवं मन्यते- यन्मनः पौर्वदेहिकमनुभवति तच्चेह जन्मन्यप्यनुवर्तते, तथा यत् तेन जन्मान्तरेऽनुभूतं तदिह जन्मन्यपि तथैव स्मरतु; यथा- देवदत्तो बाल्यानुभूतं यौवने स्मरति, न चायं तथा स्मरति; तेन न पूर्वापरजन्मन्येकं सत्त्वमिति। तस्मादित्यादिना दूषणदूषितमर्थं पुनर्निगमनेन दर्शयति॥४॥

नेति भगवानात्रेयः, सर्वेभ्य एभ्यो भावेभ्यः समुदितेभ्यो गर्भोऽभिनिर्वर्तते॥५॥


भरद्वाजमतमात्रेयवचसा दूषयति- नेतीत्यादि। समुदितेभ्य इति वचनात् प्रत्येकं मात्रादीनामितरकारणनिरपेक्षाणां गर्भकारणत्वं निषेधयति। तेन, मात्रादिगर्भकारणसान्निध्येऽपि गर्भकारणान्तरजीवावक्रमाद्यभावाद् गर्भानुत्पादो युक्त एव। न च सामग्रीजन्ये कार्ये एकदेशस्याजनकत्वेनाकारणत्वम्। एवं सति तन्तूनामपि पटकारणानां कारणान्तरासान्निध्ये पटाजनकत्वेनाकारणत्वं स्यादिति भावः। इदमेव गर्भस्य मात्रादिजन्यत्वं यत्- मात्रादिव्यतिरेकेणानुत्पद्यमानत्वम्॥५॥

मातृजश्चायं गर्भः।
न हि मातुर्विना गर्भोत्पत्तिः स्यात्, न च जन्म जरायुजानाम्।
यानि खल्वस्य गर्भस्य मातृजानि, यानि चास्य मातृतः सम्भवतः सम्भवन्ति, तान्यनुव्याख्यास्यामः; तद्यथा- त्वक्च लोहितं च मांसं च मेदश्च नाभिश्च हृदयं च क्लोम च यकृच्च प्लीहा च वृक्कौ च बस्तिश्च पुरीषाधानं चामाशयश्च पक्वाशयश्चोत्तरगुदं चाधरगुदं च क्षुद्रान्त्रं च स्थूलान्त्रं च वापा च वपावहनं चेति (मातृजानि)॥६॥


एवंविधमेव मातुस्तावत् कारणत्वमाह- मातृजश्चायं गर्भ इत्यादिना। गर्भोत्पत्तौ मातुः कारणत्वं दर्शयित्वा जरायुजजन्मनि कारणत्वमाह- न च जन्मेत्यादि। जरायुः अमरा, येन वेष्टिता मनुष्यादयः प्रजायन्ते; जरायुणा वेष्टिता जायन्ते इति जरायुजामनुष्यादयः संस्वेदजानां मशकादीनामुद्भिज्जादीनां भेकादीनां च मातरं विनाऽपि जन्म भवति। अण्डजानामपि यद्यपि माता कारणं भवत्येव जन्मनि, तथाऽपि जरायुजस्य मानुषस्येह प्रकरणेऽभिप्रेतत्वेनाण्डजान् विहाय जरायुजानामिति कृतम्। किंवा, जरायुजस्याभिव्यक्तिरूपे जन्मनि यावदभिव्यक्ति यथा माता कारणं भवति, न तथाऽण्डजे; तत्र कूर्मादावण्डोत्पत्तिमात्र एव माता कारणं, न जन्मन्यभिव्यक्तिरूपे। यत्तु ‘पितुर्विना न जरायुजानां जन्म’ इति वक्ष्यति, तज्जरायुजोत्पादे पितुरवश्यापेक्षणीयत्वोपदर्शनार्थम्; अण्डजास्तु मत्स्यादयः पितरं विनाऽपि ऋतुविशेषप्राप्त्यैव भवन्तीति भावः। मातृजानीत्यस्य विवरणं- यान्यस्य मातृतः सम्भवतः सम्भवन्तीति सम्भवतो गर्भस्य यानि मातृत इति मातुरागताच्छोणितात् सम्भवन्त्युत्पद्यन्ते, तानि मातृजानि त्वगादीन्यनुव्याख्यास्याम इति योजना। एवमन्यत्रापि यानि त्वित्यादिग्रन्थो व्याख्येयः। मातृजत्वं च त्वगादीनामागमगम्यगेव। पुरीषाधानं पक्वाशयः। उत्तरगुदाधरगुदौ गुदोत्तराधरभागौ। वपावहनं ‘तैलवर्तिका’ इति कथ्यते [७] ॥६॥

पितृजश्चायं गर्भः।
नहि पितुरृते गर्भोत्पत्तिः स्यात्, न च जन्म जरायुजानाम्।
यानि खल्वस्य गर्भस्य पितृजानि, यानि चास्य पितृतः सम्भवतः सम्भवन्ति, तान्यनुव्याख्यास्यामः; तद्यथा- केशश्मश्रुनखलोमदन्तास्थिसिरास्नायुधमन्यः शुक्रं चेति (पितृजानि)॥७॥


शुक्रमिति विच्छिद्यपाठेन शुक्रस्य सर्वधातुसारस्योपादेयतां दर्शयति॥७॥

आत्मजश्चायं गर्भः।
गर्भात्मा ह्यन्तरात्मा यः, तं ‘जीव’ इत्याचक्षते शाश्वतमरुजमजरममरमक्षयमभेद्यमच्छेद्यमलोड्यं विश्वरूपं विश्वकर्माणमव्यक्तमनादिमनिधनमक्षरमपि।
स गर्भाशयमनुप्रविश्य शुक्रशोणिताभ्यां संयोगमेत्य गर्भत्वेन जनयत्यात्मनाऽऽत्मानम्, आत्मसञ्ज्ञा हि गर्भे।
तस्य पुनरात्मनो जन्मानादित्वान्नोपपद्यते, तस्मान्न [८] जात एवायमजातं गर्भं जनयति, अजातो ह्ययमजातं गर्भं जनयति; स चैव गर्भः कालान्तरेण बालयुवस्थविरभावान् प्राप्नोति, स यस्यां यस्यामवस्थायां वर्तते तस्यां तस्यां जातो भवति, या त्वस्य पुरस्कृतातस्यां जनिष्यमाणश्च, तस्मात् स एव जातश्चाजातश्च युगपद्भवति; यस्मिंश्चैतदुभयं सम्भवति जातत्वं जनिष्यमाणत्वं च स जातो जन्यते, स चैवानागतेष्ववस्थान्तरेष्वजातो जन्ययत्यात्मनाऽऽत्मानम्।
सतो ह्यवस्थान्तरगमनमात्रमेव हि जन्म चोच्यते तत्र तत्र वयसि तस्यां तस्यामवस्थायां; यथा- सतामेव शुक्रशोणितजीवानां प्राक् संयोगाद्गर्भत्वं न भवति, तच्च संयोगाद्भवति; यथा- सतस्तस्यैव पुरुषस्य प्रागपत्यात् पितृत्वं न भवति, तच्चापत्याद्भवति; तथा सतस्तस्यैव गर्भस्य तस्यां तस्यामवस्थायां जातत्वमजातत्वं चोच्यते॥८॥


आत्मज इत्यादिना आत्मजत्वं व्युत्पादयति। अन्तरात्मोच्यत इत्यनेन गर्भकारणभूतमात्मानं षड्धातुसमुदायवर्त्यात्मशब्दाभिधेयाद् व्यावर्तयति। आचक्षत इति आगमेषु शाश्वतादिशब्दैर्ब्रुवते वृद्धाः। अलोड्यमिति अक्षोभ्यम्। गर्भत्वेन जनयत्यात्मानमिति गर्भस्वरूपो यः षड्धातुक आत्मा तं जनयतीत्यर्थः। गर्भस्यात्मशब्दाभिधेयतामाह- आत्मसञ्ज्ञा हि गर्भे इति। तस्येत्यनेन परमात्मानं प्रत्यवमृशति। यस्मादस्यानादित्वाज्जन्म नोपपद्यते तस्माज्जात एवायमजातं गर्भं जनयतीति पक्षोऽन, इति योज्यम्। अथ जातः स न चेज्जनयति कथं तर्हि जनयतीत्यह- अजातो ह्ययमिति; नित्यो ह्ययमित्यर्थः। तेन नित्यत्वेनाकाशवन्न जातः सन्नन्तरात्मा गर्भस्वरूपमात्मानं जनयति। अतश्चान्तरात्मरूपतया नित्यविद्यमानत्वेनाजातः सन् गर्भरूपावस्थायां जात उच्यते। एवमजातत्वं जातत्वं चात्मनि द्वयमपि व्यपदिश्यते। एतदेवात्मनि जातत्वमजातत्वं च दर्शयितुं दृष्टान्तार्थं गर्भ एव जातत्वमजातत्वं च दर्शयति- स चैवेत्यादि। पुरस्कृतेति अग्रे भविष्यन्ती। यथा- बालस्य वृद्धत्वावस्थाऽजाता जन्यत इति च, तथा अजातो जनयत्यात्मनाऽऽत्मनमिति च शब्दप्रयोगसमर्थनमात्रमेतद् विवक्षाभेदाद्बोद्धव्यम्। अनेन चात्मन्यवस्थाभेदकृतजातत्वसमर्थनेन ‘जातो वाजनयेत्, अजातो वा’ इत्यादिग्रन्थकृतपूर्वपक्षः शब्दप्रयोगसमर्थनतया परिहृतः। परमार्थतस्तु नित्यत्वेनाजात एवात्मा आत्मनोऽजातावस्थां गर्भादिरूपां जनयति। तेन, नासतः कारणत्वं सतो वा जन्यत्वमिति पक्षः स्थित एव। सतो हीत्यादिना सत्कार्यपक्षं साङ्ख्यमतं दर्शयति। किंवा वयोभेदेन यदेवावस्थान्तरगमनं [९] तदेव जन्मेति दर्शयति। तस्यां तस्यामवस्थायामिति च्छेदः। पितृत्वमिति पितृत्वेन व्यपदेश इत्यर्थः॥८॥

न खलु गर्भस्य न च मातुर्न पितुर्न चात्मनः सर्वभावेषु यथेष्टकारित्वमस्ति; ते किञ्चित् स्ववशात् कुर्वन्ति, किञ्चित् कर्मवशात्, क्वचिच्चैषां करणशक्तिर्भवति, क्वचिन्न भवति।
यत्र सत्त्वादिकरणसम्पत्तत्र यथाबलमेव यथेष्टकारित्वम्, अतोऽन्यथा विपर्ययः।
न च करणदोषादकरणमात्मासम्भवति गर्भजनने, दृष्टं चेष्टा योनिरैश्वर्यं मोक्षश्चात्मविद्भिरात्मायत्तम्।
नह्यन्यः सुखदुःखयोः कर्ता।
न चान्यतो गर्भो जायते जायमानः, नाङ्कुरोत्पत्तिरबीजात्॥९॥


यदुक्तं- यद्यात्मा आत्मानं जनयति तदा वशित्वादिगुणयुक्तं जनयेदिति, तत्रोत्तरमाह- न खल्वित्यादि। गर्भस्य सर्वभावेषु न मात्रादीनां यथेष्टकारित्वमिति योज्यम्। अत्र च यद्यप्यात्मैव प्रकृतः, तथाऽपि तुल्यसमाधानत्वेन मातापितरावप्युपात्तौ। यथा आत्मनः सर्वभावेषु यथेष्टकारित्वेनेष्टयोनिगमनादिप्रसक्तिः समाधीयते, तथा मातापित्रोरपि यथेष्टकारित्वेन पुत्रानेव जनयेयुरित्यादिपूर्वपक्षः [१०] परिहृतो भवति। अथ कुत एवात्मादीनां यथेष्टकारित्वं क्वचिन्न भवतीत्याह- किञ्चिदित्यादि। किञ्चिदिति न सर्वम्। तत्र मातापितरौ स्ववशौ मैथुनं गर्भकारणं सात्म्यरससेवादिकं चाचरतः, गर्भस्य जीवाधिष्ठानादौ तु कर्माधीने परवशौ; तथा, आत्माऽपि गर्भस्य चैतन्ये तथा धर्माधर्महेतुक्रियानुष्ठाने स्ववशः, कर्मजन्ये इष्टानिष्टयोन्यादिगमने तु धर्माधर्मपराधीन एव; तेन कर्माधीने विषये न मात्रादीनां यथेष्टकारित्वम्। यथेष्टकारित्वमपि मात्रादीनां क्वचिद्दर्शयन्नाह- क्वचिच्चैषामित्यादि। करणमुपकरणं साधनोपाय इति यावत्। सत्त्वं मनः, आदि प्रधानं येषां तानि सत्त्वादीनि मन-इन्द्रियशुक्रशोणितादीनि। यथाबलमिति यथाकर्म; बलशब्देनेहादृष्टमुच्यते [११] । एतेन, यत्र मात्रादीनां पुत्रेच्छायामिष्टयोनिगमनादिकरणशक्तिर्भवति [१२] , कर्म चानुगुणं भवति, तत्रेप्सितपुत्रादिष्विष्टयोनिगमनादि कार्यं भवति; यथा- यदि तत्र विशुद्धभूरिशुक्रः पुरुषो भवति, स्त्री च विशुद्धयोन्याश्रयत्वादिगुणयुक्ता, पुत्रजनकं च कर्मं तयोर्बलवत्, तदा पुत्रजन्माभिसन्धाय मैथुनमापद्यमानौ ईप्सितं पुत्रं जनयतः; तथा आत्माऽपि विशुद्धसत्त्वादिगुणयुक्तः शुभकर्मवान् तत्काले [१३] इष्टां योनिमनुध्यायति, तदाऽभीष्टयोनिगमनं सम्पादयत्यात्मन इत्यादि यथेष्टकारित्वोदाहरणं ज्ञेयम्। अतोऽन्यथा इति सत्त्वादिकरणाशक्तौ विगुणे च दैवे। विपर्यय इति न यथेष्टकारित्वम्। किंवा, क्वचिच्च मैथुनादावेषां पित्रादीनां स्ववशत्वं, तत् किमिति जीवोपक्रमादावपि न स्ववशत्वमेषां भवतीत्याह- क्वचिच्चैषामित्यादि। क्वचिदेव कार्ये यस्मात् किञ्चित् करणं मात्रादीनां शक्तं न सर्वत्र, तेन सर्वेष्वेव गर्भस्य भावेषु न स्ववशत्वमिति भावः। यत्रापि चैते मात्रादयः स्ववशाः सन्तः कुर्वन्ति, तत्रापि स्वीयस्वीयकरणयुक्ता एव कुर्वन्तीत्याह- यत्र सत्त्वेत्यादि। यथाबलमिति यथाशक्ति। अनेन च मात्रादयो गर्भस्य येषु विशेषेषु शक्ताः, तेषु सत्त्वादिकरणसम्पत्तौ यथेष्टकारिणो भवन्ति, न त्वशक्ये विषये उपहतकरणा वा यथेष्टकारिणो भवन्तीति दर्शयति। अतोऽन्यथा विपर्यय इत्यस्य चार्थोऽग्रे व्याकृतः। ननु सत्त्वादिकरणदोषाच्चेदयमात्मा गर्भं न जनयति तथाविधं, हन्त तर्ह्यकारणमेवायमात्मा, कारणं हि यद्भवति तत् करोत्येव कार्यमित्याह- न चेत्यादि। करणदोषादकुर्वन् गर्भं कदाचिदात्मान गर्भजनने कारणं भवतीति न, अपितु भवत्येव कारणम्; एवं मन्यते- मृदाद्यभावात् घटमकुर्वन्नपि कुम्भकारः कारणमेव घटस्य भवति, घटजननशक्तियुक्तत्वात्; तथा आत्माऽपि करणदोषादकुर्वन्नपि तथाविधं गर्भं, तज्जननशक्तत्वेन भूयोदृष्टत्वात् कारणमेव भवति। तथेष्टयोनिगमने प्रसक्तिरपि प्रोद्भाविता आत्मनः कारणत्वेन सा क्वचिद्भवतीत्यपि दर्शयन्नाह- दृष्टं चेत्यादि। आत्माधीना योनिः पुरुषं प्रति इष्टा योनिः; तथा ऐश्वर्यादयश्चात्माधीना दृष्टाः, यथोक्तं कतिधापुरुषीये- “आवेशश्चेतसो ज्ञानं” (शा. १) इत्यादिना। आत्मनः कारणत्वे हेत्वन्तरमाह- न ह्यन्य इत्यादि।- हि यस्मादात्मनोऽन्यः सुखदुःखयोः कर्ता नास्ति, किं त्वात्मैव [१४] सुखदुःखसाधनेन्द्रियकर्मशरीरादिकर्ता; तेन आत्मा कारणं गर्भस्य सुखदुःखाद्याधारस्येति भावः। अथ भूतान्येव कस्मात् संयोगवशाच्चेतनामासाद्य सुखादिकारणानि न भवन्तीत्याह- न चान्यत इत्यादि। अन्यत इति विजातीयात्। जायमान इति उत्पद्य मानः। सदृशमेव कारणात् कार्यमुत्पद्यते; येन न शणस्याङ्कुरोत्पत्तिर्नारिकेलबीजाद्भवति; अबीजादिति कार्यत्वेनाभिमताङ्कुरस्याबीजात्। एतेन, गर्भस्य यच्चैतन्यं तदचेतनेभ्यो भूतेभ्यो न भवति, किन्तु चेतनाधातोरात्मन एवेति दर्शयति॥९॥

यानि तु खल्वस्य गर्भस्यात्मजानि, यानि चास्यात्मतः सम्भवतः सम्भवन्ति, तान्यनुव्याख्यास्यामः तद्यथा- तासु तासु योनिषूत्पत्तिरायुरात्मज्ञानं मन इन्द्रियाणि प्राणापानौ प्रेरणं धारणमाकृतिस्वरवर्णविशेषाः सुखदुःखे इच्छाद्वेषौ चेतना धृतिर्बुद्धिः स्मृतिरहङ्कारः प्रयत्नश्चेति (आत्मजानि)॥५.३.१०॥


एवमात्मजत्वं गर्भस्य व्युत्पाद्यात्मजान् विशेषानाह- यानीत्यादि। प्रेरणं धारणं चेन्द्रियाणामेव। अत्र च तत्तद्देवादिपश्वादियोनिगमनादौ धर्माधर्मजन्ये धर्माधर्मस्यापि जनकत्वेनात्मैव मूलकारणमुच्यते; आत्मज्ञानप्राणापानप्रेरणादौ तु मनःकरण आत्मैवाव्यवधानेन कारणम्॥१०॥

सात्म्यजश्चायं गर्भः।
नह्यसात्म्यसेवित्वमन्तरेण स्त्रीपुरुषयोर्वन्ध्यत्वमस्ति, गर्भेषु वाऽप्यनिष्टो भावः।
यावत् खल्वसात्म्यसेविनां स्त्रीपुरुषाणां त्रयो दोषाः प्रकुपिताः शरीरमुपसर्पन्तो न शुक्रशोणितगर्भाशयोपघातायोपपद्यन्ते, तावत् समर्था गर्भजननाय भवन्ति।
सात्म्यसेविनां पुनः स्त्रीपुरुषाणामनुपहतशुक्रशोणितगर्भाशयानामृतकाले सन्निपतितानां जीवस्यानवक्रमणाद्गर्भा न प्रादुर्भवन्ति।
नहि केवलं सात्म्यज एवायं गर्भः, समुदयोऽत्र कारणमुच्यते।
यानि खल्वस्य गर्भस्य सात्म्यजानि, यानि चास्य सात्म्यतः सम्भवतः सम्भवन्ति, तान्यनुव्याख्यास्यामः; तद्यथा- आरोग्यमनालस्यमलोलुपत्वमिन्द्रियप्रसादः स्वरवर्णबीजसम्पत् प्रहर्षभूयस्त्वं चेति (सात्म्यजानि)॥११॥


सात्म्यजश्चेत्यादिना सात्म्यजत्वं व्युत्पादयति, असात्म्यसेवां च गर्भोपघातिनीं दर्शयन् सात्म्यसेवाया गर्भं प्रति कारणत्वं द्रढयति। असात्म्यसेविनामपि प्रजाभवनोपपत्तिं दर्शयन् ‘असात्म्यसेविनश्च निखिलेनापत्याः स्युः’ इति पूर्वपक्षं परिहरति। सात्म्यसेविनां पुनरित्यादिना तु ग्रन्थेन ‘सात्म्यसेविनामेकान्तेन प्रजा स्यात्’ इति यदुक्तं तत् परिहरति। सन्निपतितानामिति व्यवायमापन्नानाम्। अत्र स्वरवर्णौ सात्म्यजत्वेन तथा आत्मजत्वेन चोक्तौ, तेन द्वावप्यत्र कारणमिति ज्ञेयम्॥११॥

रसजश्चायं गर्भः।
न हि रसादृते मातुः प्राणयात्राऽपि स्यात्, किं पुनर्गर्भजन्म।
न [१५] चैवासम्यगुपयुज्यमाना रसा गर्भमभिनिर्वर्तयन्ति, न च केवलं सम्यगुपयोगादेव रसानां गर्भाभिनिर्वृत्तिर्भवति, समुदायोऽप्यत्र [१६] कारणमुच्यते।
यानि तु खल्वस्य गर्भस्य रसजानि, यानि चास्य रसतः सम्भवतः सम्भवन्ति, तान्यनुव्याख्यास्यामः; तद्यथा- शरीरस्याभिनिर्वृत्तिरभिवृद्धिः प्राणानुबन्धस्तृप्तिः पुष्टिरुत्साहश्चेति (रसजानि)॥१२॥


प्राणयात्राऽपि स्यादिति गर्भधारणकारणभूताया मातुरपि प्राणस्थितिरित्यर्थः। न चैवासम्यगुपयुज्यमाना इत्यादिना असात्म्यरसोपयोगस्य गर्भोपघातित्वं दर्शयति। असात्म्यरसोपयोगिनां प्रजाभवनं यत्, तदसात्म्यसेविप्रजाभवनन्यायतुल्यमिति नेह पुनर्दर्शितम्। समुदायोऽप्यत्र कारणमित्यनेन तु असम्यग्रससेविनां चापत्यभवने कारणं धर्मादि दर्शयति। अभिनिर्वृत्तिः अङ्गप्रत्यङ्गव्यक्तता। प्राणानुबन्ध इति बलानुबन्धः पुष्टिः उपचयः। वृद्धिस्तु दैर्घ्येण वृद्धिः। उत्साहः बलम्। इति शब्दः प्रकारे; तेनैवम्प्रकाराण्यन्यान्यपि वर्णादीनि रसजानीति दर्शयति। एवं पूर्वत्रापि इतिशब्दो [१७] व्याख्येयः। यदा त्वितिशब्दः परिसमाप्त्यर्थस्तदाऽप्याविष्कृतानां रसजानां परिसमाप्तिर्ज्ञेया; तेन अनाविष्कृता वर्णादयोऽपि रजसा लभ्यन्ते॥१२॥

अस्ति खलु सत्त्वमौपपादुकं; यज्जीवं [१८] स्पृक्शरीरेणाभिसम्बध्नाति, यस्मिन्नपगमनपुरस्कृते शीलमस्य व्यावर्तते, भक्तिर्विपर्यस्यते, सर्वेन्द्रियाण्युपतप्यन्ते, बलं हीयते, व्याधय आप्याय्यन्ते, यस्माद्धीनः प्राणाञ्जहाति, यदिन्द्रियाणामभिग्राहकं च ‘मन’ इत्यभिधीयते; तत्त्रिविधमाख्यायते- शुद्धं, राजसं, तामसमिति।
येनास्य खलु मनो भूयिष्ठं, तेन द्वितीयायामाजातौ [१९] सम्प्रयोगो भवति; यदा तु तेनैव शुद्धेन संयुज्यते, तदा जातेरतिक्रान्ताया अपि स्मरति।
स्मार्तं हि ज्ञानमात्मनस्तस्यैव मनसोऽनुबन्धादनुवर्तते, यस्यानुवृत्तिं पुरस्कृत्य पुरुषो ‘जातिस्मर’ इत्युच्यते।
यानि खल्वस्य गर्भस्य सत्त्वजानि, यान्यस्य सत्त्वतः सम्भवतः सम्भवन्ति, तान्यनुव्याख्यास्यामः; तद्यथा- भक्तिः शीलं शौचं द्वेषः स्मृतिर्मोहस्त्यागो मात्सर्यं शौर्यं भयं क्रोधस्तन्द्रोत्साहस्तैक्ष्ण्यं मार्दवं गाम्भीर्यमनवस्थितत्वमित्येवमादयश्चान्ये, ते सत्त्वविकारा यानुत्तरकालं सत्त्वभेदमधिकृत्योपदेक्ष्यामः।
नानाविधानि खलु सत्त्वानि, तानि सर्वाण्येकपुरुषे भवन्ति, न च भवन्त्येककालम्, एकं तु प्रायोवृत्त्याऽऽह [२०] ॥१३॥


अस्तीत्यादिना मनस औपपादुकत्वमाक्षिप्तं समादधाति। अपिशब्दोऽवधारणे। अत्र च ‘यज्जीवं स्पृक्शरीरेणाभिसम्बध्नाति’ इत्यादिना मनसोऽसाधारणधर्मकथनमेवौपपादुकसाधनं [२१] भवति, मनोव्यतिरेकेणैतदुच्यमानधर्माणामसिद्धेः। नित्यमात्मानं स्पृशतीति स्पृक्, शरीरमातिवाहिकशरीरं; तेन स्पृक्शरीरेण कारणभूतेन जीवमात्मरूपमभिसम्बध्नाति भोगायतनशरीरेणेत्यर्थः। आतिवाहिकशरीरसद्भावश्च “भूतैश्चतुर्भिः सहितः सुसूक्ष्मैर्मनोजवो देहमुपैति देहात्” (शा. २) इत्यनेन प्रतिपादितः।किंवा, जीवम् आत्मानं, स्पृक्शरीरेणेति स्पर्शवता शरीरेण, यन्मनोऽभिसम्बध्नाति तदुपपादुकमस्तीति योजना। एवं मन्यते- यदि मनोऽत्रात्मनः शरीरसम्बन्धेन स्वीक्रियते तदा व्यापकत्वादात्मनः सर्वत्रैवोपलब्ध्या भवितव्यं, न च भवति; तस्माद्यत्रैव स्पर्शवति शरीरे मनः [२२] प्रतिबद्धं भवति तत्रैवायं सुखाद्युपलभते। स्पृगितिविशेषणेन शरीरस्य मूत्रनखकेशादौ मनोगमनाभावादात्मनोऽनुपलब्धिं दर्शयति। अपगमनपुरस्कृते इति देहान्तरगमनाभिमुखे। भक्तिः इच्छा। यस्माद्धीन इति मनसा त्यक्तः। येनेति यथाभूतेन सात्त्विकेन राजसेन तामसेन वा मनसा भूयिष्ठमित्यभिप्रायः। द्वितीयायामाजाताविति द्वितीयजन्मनि; पूर्वजन्मनि यादृशं मनस्तादृशमेव जन्मान्तरे प्रायो भवतीत्यर्थः। केचित्तु, ‘तेन न द्वितीयायां’ इत्यादि पठन्ति। तत्रापि प्रायो द्वितीये जन्मनि तुल्येन मनसा योगो न भवति, कदाचित्तु भवतीत्यर्थः। यदुक्तं ‘नास्य किञ्चित् पौर्वदेहिकमविदितं स्यात्’ इति, तत् पौर्वदेहिकं ज्ञानं क्वचिद्भवतीति दर्शयन्नाह- यदा त्वित्यादि। शुद्धेनेति विशुद्धसत्त्वगुणेन। तस्यैवेति वक्ष्यमाणेन यस्येत्यनेन सम्बध्यते। योनियन्त्रपीडायां हि उद्भूतेन तमसा विप्लुतं मनो नातिक्रान्तजन्मगतं [२३] स्मरति; यस्तूद्भूतसत्त्वस्तमसा नाभिभूयते, स स्मरत्येवातिक्रान्तजन्मानुभूतमिति भावः। पुरस्कृत्येति कारणत्वेनावधार्य। अयं च मनोधर्मसमूह इन्द्रियोपक्रमणीयोक्तोऽपि पुनरिह प्रकरणवशादुच्यमानो न पुनरुक्तदोषमावहति। यद्यपि सत्त्वस्य गर्भजनकत्वं [२४] साक्षान्नोक्तं, तथाऽपि सत्त्वस्य यदुपपादुकत्वं गर्भं प्रति तेनैव सत्त्वस्य गर्भजनकत्वं प्रतिज्ञातं मन्तव्यम्। तेन ‘यानि खल्वस्य गर्भस्य सत्त्वजानि’ इत्यादिना गर्भे सत्त्वजभावकथनमुपपन्नमेव। गर्भकारणस्यापि च सत्त्वस्योपपादुकभाषया कारणत्वं यदुक्तं तद्देहाद्देहान्तरगमनरूपमनोधर्मस्य गर्भकारणत्वातिरिक्तस्य प्रतिपादनार्थम्। नानाविधानीति नानाविधसात्त्विकराजसतामंसवृत्तिभिन्नानि। तान्येकपुरुषे भवन्तीत्यनेनैक एव पुरुषः कदाचिद्धर्मक्रियायां सात्त्विको भवति, कदाचित् कामचिन्तायां राजसः, कदाचिन्मोहे [२५] तमोमय इति दर्शयति। न भवन्त्येककालमिति एकदैव सात्त्विकादयो धर्मा न भवन्ति, किन्तु पर्यायेण भवन्ति। ननु यद्येकपुरुष एव सर्वे सात्त्विकादयो भवन्ति, तत् कथम् ‘अयं सात्त्विकः’ इत्यादिव्यपदेशो भवतीत्याह- एकं त्वित्यादि। प्रायोवृत्त्येति [२६] भूयिष्ठा यस्य सात्त्विकवृत्तयो भवन्ति [२७] स सात्त्विकः, यस्य भूयिष्ठं राजस्यो वृत्तयो भवन्ति स राजस उच्यते इत्यादि। एतदेव पूर्वमुक्तं- “यद्गुणं चाभीक्ष्णं पुरुषमनुवर्तते सत्त्वं, तत्सत्त्वमेवोपदिशन्ति बाहुल्यानुशयात्” (सू. ८) इति॥१३॥

एवमयं नानाविधानामेषां गर्भकराणां भावानां समुदायादभिनिर्वर्तते गर्भः; यथा- कूटागारं नानाद्रव्यसमुदायात्, यथा वा- रथो नानारथाङ्गसमुदायात्; तस्मादेतदवोचाम- मातृजश्चायं गर्भः, पितृजश्च, आत्मजश्च, सात्म्यजश्च, रसजश्च, अस्ति च सत्त्वमौपपादुकमिति (होवाच भगवानात्रेयः)॥१४॥


एवं मात्रादिकारणव्युत्पादनेन गर्भस्य समुदायप्रभवतां व्युत्पादितां दृष्टान्तेन द्रढयन्नाह- एवमयमित्यादि। कूटागारं वर्तुलाकारं गृहं जेन्ताकस्वेदप्रतिपादितम्; अन्ये तु वस्त्रादिकृतं सञ्चारिगृहं कूटागारमाहुः। अत्र च प्रकरणे यद्यपि मात्रादीनां सर्वेषां समुदितानामेव गर्भं प्रति कारणत्वं, तथाऽपि मातापित्रात्मसत्त्वानि विहाय सात्म्यरसयोरेव कारणत्वव्युत्पादने यत् ‘समुदायोऽप्यत्र कारणम्’ इत्युक्तं तत्रैवं मन्यते- अत्र यथा मात्रादयश्चत्वारोऽवश्यं गर्भं प्रति कारणभूता न तथा सात्म्यं रसो वा; येन शुक्रशोणितसत्त्वात्मसंसर्गादेव गर्भो भवति, नावश्यं गर्भमेलके सात्म्यरसयोरपेक्षा; गर्भमेलकोत्तरकालं सात्म्यरसाभ्यां गर्भस्य हि पुष्ट्यादयो जन्यन्ते, तेन सात्म्ये रसे चावश्यं समुदायापेक्षां दर्शयता तत्रैव ‘समुदायोऽप्यत्र कारणम्’ इत्युक्तं, मात्रादयस्तु परस्परसमुदायमपेक्षमाणा अपि नावश्यं सात्म्यरससमुदायमादिगर्भमेलकेऽपेक्षन्त इति कृत्वा पुनस्तत्र समुदायापेक्षित्वं [२८] नोक्तम्। समुदायादेषां भावानामित्यनेन ग्रन्थेन यत् परस्परसमुदायापेक्षित्वं मात्रादीनां चतुर्णां, तदुक्तमेव। यदपि [२९] गर्भं प्रत्यविशेषेण सात्म्यरसयोरपि कारणत्वं, ‘सात्म्यजश्चायं, रसजश्चायं’ इत्यनेनोक्तं, तद्गर्भमेलकोत्तरकालं कारणत्वेन, तथा मातापित्रोरपि विशुद्धशुक्रशोणितोत्पादहेतुतया पारम्पर्येण कारणत्वादिति ज्ञेयम्॥१४॥

भरद्वाज उवाच- यद्ययमेषां नानाविधानां गर्भकराणां भावानां समुदायादभिनिर्वर्तते गर्भः कथमयं सन्धीयते, यदि चापि सन्धीयते कस्मात् समुदायप्रभवः सन् गर्भो मनुष्यविग्रहेण जायते, मनुष्यश्च मनुष्यप्रभव उच्यते; तत्र चेदिष्टमेतद्यस्मान्मनुष्यो मनुष्यप्रभवस्तस्मादेव मनुष्यविग्रहेण जायते, यथा- गौर्गोप्रभवः, यथा- चाश्वोऽश्वप्रभव इति; एवं सति यदुक्तमग्रे समुदयात्मक इति तदयुक्तम्।
यदि च मनुष्यो मनुष्यप्रभवः, कस्माज्जडान्धकुब्जमूकवामनमिम्मिनव्यङ्गोन्मत्तकुष्ठिकिलासिभ्यो जाताः पितृसदृशरूपा [३०] न भवन्ति।
अथात्रापि बुद्धिरेवं स्यात्- स्वेनैवायमात्मा चक्षुषा रूपाणि वेत्ति, श्रोत्रेण शब्दान्, घ्राणेन गन्धान्, रसनेन रसान्, स्पर्शनेन स्पर्शान्, बुद्ध्या बोद्धव्यमित्यनेन हेतुना न जडादिभ्यो जाताः पितृसदृशा [३१] भवन्ति।
अत्रापि प्रतिज्ञाहानिदोषः स्यात्, एवमुक्ते ह्यात्मा सत्स्विन्द्रियेषु ज्ञः स्यादसत्स्वज्ञः; यत्र चैतदुभयं सम्भवति ज्ञत्वमज्ञत्वं च, सविकारश्चात्मा [३२] ।
यदि च दर्शनादिभिरात्मा विषयान् वेत्ति, निरिन्द्रियो दर्शनादिविरहादज्ञः स्यात्, अज्ञत्वादकारणम्, अकारणत्वाच्च नात्मेति वाग्वस्तुमात्रमेतद्वचनमनर्थं स्यादिति (होवाच भरद्वाजः)॥१५॥


पुनर्भरद्वाजः पृच्छति- यद्ययमित्यादि। कथं सन्धीयत इति कया परिपाठ्या मिलतीत्यर्थः। मनुष्यविग्रहेण जायत इति मनुष्यजातौ कस्मान्मनुष्यविग्रहेणैव जायत इत्यर्थः। समुदायात्मक इति यदुक्तं तदयुक्तमिति अत्र मात्राद्यतिरिक्तजातेः कारणत्वकथनेन तथा जातेरेव मनुष्यादिरूपाया बलवत्कारणत्वेन यथोक्तमात्रादिसमुदायप्रभवत्वं न युक्तमिति भावः। दूषणान्तरमाह- यदि चेत्यादि। जडो जडबुद्धिः, मिन्मिनः सानुनासिकाव्यक्तस्वरः। पितृसदृशरूपा इत्यत्र पितृशब्देन मातापितरौ ग्राह्यौ। कारणसदृशरूपत्वेन चेन्मनुष्या भवन्ति तदा जडादिरूपकारणजाता अपि कारणसदृशत्वेन जडादिरूपाः स्युरिति भावः। अत्र जडादिबहूदाहरणकरणं पक्षस्य बहूदाहरणसिद्धत्वेन दृढत्वप्रतिपादनार्थम्। कृतपूर्वपक्षे समाधानमाशङ्कते- अथात्रेत्यादि। स्वेनैवेति आत्मकर्मोपार्जितेनैव। तेन, इन्द्रियाणि यस्मादात्मजान्युक्तानि न तु मातापितृरूपमनुष्यजन्यानि, ततश्च पित्रोरिन्द्रियं प्रत्यकारणत्वेन न तदिन्द्रियसदृशानीन्द्रियाण्यस्य भवन्तीति भावः। स्वेनैवेति श्रोत्रादिभिरभिसम्बध्यते। जडादिभिर्जाता इत्यत्र आदिशब्दः प्रकारवाची, तेन कुब्जकुष्ट्यादीनां ग्रहणम्। कुब्जत्वकुष्ठाद्याधारभूतं हि शरीरं नात्मजं, किन्तु मातापितृजमेव; ततश्च कुब्जादिजातस्य कुब्जत्वादिप्रसङ्गेनैवापकृतत्वं तदवस्थमेव। आशङ्कितं समाधानं दूषयति- अत्रापीत्यादि। प्रतिज्ञादोषः स्यादिति “अत्मा ज्ञः” (शा. १) इत्यादिना आत्मनो ज्ञत्वप्रतिज्ञायाः, तथा “निर्विकारः परस्त्वात्मा” (सू. १) इत्यादिना कृताया निर्विकारत्वप्रतिज्ञाया दोषः स्यादिति भावः। असत्स्वज्ञ इत्यनेन कदाचिदज्ञत्वात् प्रतिज्ञातं ज्ञत्वं व्याहतम्, इन्द्रियाधीनत्वेन ज्ञत्वमात्मनः पराधीनं सन्न वास्तवं स्यादिति भावः। यत्रेत्यादिना सविकारत्वं साधयति। ज्ञत्वपरित्यागेनाज्ञत्वे प्रकृतेरन्यथाभूतत्वेन [३३] विकारो भवतीति भावः। सविकार इति ‘विकारवान्’ इत्यर्थो मतुब्लोपाज्ज्ञेयः। आत्मन इन्द्रियाधीनत्वेन ज्ञत्वे दूषणान्तरमाह- यदि चेत्यादि। अज्ञत्वादकारणमिति अज्ञत्वात् ज्ञानपूर्वकशरीरप्रेरणादौ न कारणं स्यादित्यर्थः। अकारणत्वाच्च नात्मेति शरीरप्रेरणादौ बुद्धिनिष्पाद्येऽकारणत्वादचेतनपञ्चभूतातिरिक्तश्चेतनाभिध आत्मशब्दवाच्य इत्यर्थः। वाग्वस्तुमात्रमिति अर्थरहितशब्दमात्रमेतद्- यदुच्यते- आत्मा स्वेन चक्षुषा रूपं पश्यतीत्यादि॥१५॥

आत्रेय उवाच- पुरस्तादेतत् प्रतिज्ञातं- सत्त्वं जीवं [३४] स्पृक्शरीरेणाभिसम्बध्नातीति।
यस्मात्तु समुदायप्रभवः सन् स गर्भो मनुष्यविग्रहेण जायते, मनुष्यो मनुष्यप्रभव इत्युच्यते, तद्वक्ष्यामः- भूतानां चतुर्विधा योनिर्भवति- जराय्वण्डस्वेदोद्भिदः।
तासां खलु चतसृणामपि योनीनामेकैका योनिरपरिसङ्ख्येयभेदा भवति, भूतानामाकृतिविशेषापरिसङ्ख्येयत्वात्।
तत्र जरायुजानामण्डजानां च प्राणिनामेते गर्भकरा भावा यां यां योनिमापद्यन्ते, तस्यां तस्यां योनौ तथातथारूपा भवन्ति; यथा- कनकरजतताम्रत्रपुसीसकान्यासिच्यमानानि तेषु तेषु मधूच्छिष्टविग्रहेषु, तानि यदा मनुष्यबिम्बमापद्यन्ते तदा मनुष्यविग्रहेण जायन्ते, तस्मात् समुदायप्रभावः सन् गर्भो मनुष्यविग्रहेण जायते; मनुष्यश्च मनुष्यप्रभव उच्यते, तद्योनित्वात्॥१६॥


आत्रेयः समादधाति- पुरस्तादित्यादि।- एतच्च ‘कथमयं सन्धीयते’ इत्यस्योत्तरम्। सत्त्वं शुक्रार्तवसन्धानकारणमित्यर्थः। भूतानामिति प्राणिनाम्। योनिः जातिः, यदाऽपि योनिशब्दः कारणवचनस्तदाऽपि जरायुजादिरूपयोनिजाता अपि जरायुजादय एवोच्यन्ते, कार्ये कारणोपचारात्। आकृतिः संस्थानं, तस्या विशेषाः परस्परविसदृशाकृतय एव नर-करि-तुरगादि-रूपाः। सम्भवे योनिभेदं दर्शयित्वा यथा योन्यनुकारो भवति तदाह- तत्रेत्यादि। गर्भकारा भावाः शुक्रादयः। मधूच्छिष्टविग्रहेष्विति सिक्थकेन मृत्तिकायां निर्मितसञ्चकरूपविग्रहेषु। मनुष्यबिम्बमिति मनुष्याकारं सिक्थककृतं सञ्चकम्। कनकादिबहुद्रव्योदाहरणं यथा कनकादीनां बहूनामपि मनुष्यसञ्चकसिक्थकस्थानां मनुष्याकृतिजनकत्वं, तथा शुक्रादीनामपि बहूनां मनुष्ययोनिपतितानां मनुष्यविग्रहकर्तृत्वमिति साधर्म्योदाहरणार्थम्। समुदायात्मकः सन्निति यद्यपि समुदायजन्यस्तथाऽपि योनिरूपकारणमहिम्ना स्वयोनिसदृश एव भवति नान्ययोनिसदृशः; न च कारणधर्मः पर्यनुयोगमर्हति। तेन, शुक्रादिसमुदायोऽपि कारणं भवति, मातापितरौ विशेषेण गर्भस्य सजातीयत्वे कारणं भवत इति न काचित् क्षतिः। तद्योनित्वादिति विशेषेण मनुष्यस्य कारणत्वात्॥१६॥

यच्चोक्तं- यदि च मनुष्यो मनुष्यप्रभवः, कस्मान्न जडादिभ्यो जाताः पितृसदृशरूपा भवन्तीति; तत्रोच्यते- यस्य यस्य ह्यङ्गावयवस्य बीजे बीज भाग उपतप्तो भवति, तस्य तस्याङ्गावयवस्य विकृतिरुपजायते, नोपजायते चानुपतापात्; तस्मादुभयोपपत्तिरप्यत्र।
सर्वस्य चात्मजानीन्द्रियाणि, तेषां भावाभावहेतुर्दैवं; तस्मान्नैकान्ततो जडादिभ्यो जाताः पितृसदृशरूपा भवन्ति॥१७॥


बीज इति शुक्रशोणिते। बीजस्याङ्गप्रत्यङ्गनिर्वर्तको भागो बीजभागः। उभयोपपत्तिरप्यत्रेति पितृसदृशरूपा भवन्ति न भवन्ति चेत्यर्थः। आत्मजानीति आत्मप्रतिबद्धकर्मजानि। भावाभावहेतुर्दैवमिति इन्द्रियभावे इन्द्रियजनकं शुभम्, इन्द्रियाभावे चाशुभं दैवं हेतुरित्यर्थः। उपसंहरति- तस्मादित्यादि। एवं मन्यते- मनुष्यबीजं हि प्रत्यङ्गबीजभागसमुदायात्मकं स्वसदृशप्रत्यङ्गसमुदायरूपपुरुषजनकम्, इन्द्रियाणि च भोगसाधनानि आत्मप्रतिबद्धकर्माधीनानि; तेन पिता यदि कुष्ठ्यपि भवति, बीजं चादुष्टं भवति कुष्ठाधारत्वगादिजनकं, ततो निष्कुष्ठान्येव त्वगादीन्यनुपतप्तत्वगादिबीजात् सदृशानि जायन्ते; यदा त्वतिवृद्धकुष्ठतया पित्रोर्बीजमपि कुष्ठजनकदोषेण दुष्टं भवति, तदा दुष्टत्वगादिबीजभागात् कुष्ठदुष्टैव त्वग् जायते। यदुक्तं- “दम्पत्योः कुष्ठबाहुल्याद्दुष्टशोणितशुक्रयोः। यदपत्यं तयोर्जातं ज्ञेयं तदपि कुष्ठितम्” (सु. नि. ५) इति। एवं कुष्ठिनोऽपि यदि हेतुबलाद् बीजे कुष्ठजनको दोषो भवति, तदा कुष्ठिनोऽपि कुष्ठवदपत्यं भवति। अन्धत्वादाविन्द्रियोपघातरूपे दुर्दैवमेव कारणं; तच्चान्धापत्येऽप्यवश्यमस्ति; तेन यदाऽन्धेऽपत्ये दृष्ट्युपघातकमशुभं भवति, तदा काकतालीयन्यायादन्धजातोऽप्यन्धो दृश्यते। एवं कुब्जादौ जडादौ च व्याख्येयम्॥१७॥

न चात्मा सत्स्विन्द्रियेषु ज्ञः, असत्सु वा भवत्यज्ञः; न ह्यसत्त्वः कदाचिदात्मा, सत्त्वविशेषाच्चोपलभ्यते ज्ञानविशेष इति॥१८॥


या चाज्ञत्वप्रसक्तिरात्मन्युक्ता, तत्राह- न चेत्यादि। इन्द्रियभावे तथेन्द्रियाभावेऽपि नित्यं ज्ञानवानेवात्मा इति प्रतिज्ञार्थः [३५] । न ह्यसत्त्वः कदाचिदित्यत्र हिशब्दो हेतौ; तेन यस्मात् सर्वदा समनस्क एवात्मा, तेन बाह्येन्द्रियाभावेऽप्यन्तःकरणमनोयोगान्नित्यमात्मा मनःकरणको [३६] ज्ञानवानेवायमित्यर्थः। यत्त्वेतद्बाह्यविषयगतं ज्ञानं, तत् सत्त्वस्येन्द्रियाधिष्ठानविशेषाद्भवति; तेन, इन्द्रियभावे [३७] इन्द्रियजन्यं विशिष्टं ज्ञानं भवति; यत्तु केवलमनोजन्यमात्मज्ञानं, तद् भवत्येव सर्वदा; तस्माद्यन्नित्यभावि मनोसन्निधिमात्रजन्यमात्मज्ञानं, तत् सदैवास्ति॥१८॥

भवन्ति चात्र-
न कर्तुरिन्द्रियाभावात् कार्यज्ञानं प्रवर्तते।
या क्रिया वर्तते भावैः [३८] सा विना तैर्न वर्तते॥१९॥
जानन्नपि मृदोऽभावात् कुम्भकृन्न प्रवर्तते।२०।


न चास्य ज्ञानजननशक्तिः पराहता भवतीत्याशयेनाह- नेत्यादि। यत्वैतदैन्द्रियकं विषयोपभोगवत्तद्भवति कदाचित्, कदाचिच्चेन्द्रियाभावान्न भवतीत्यध्यात्मविदो मन्यन्ते; किञ्च बाह्यज्ञानेऽपि ज्ञानजननशक्त एवायमात्मा, परं करणाभावात् कदाचिन्न प्रवर्तते। कार्यज्ञानमिति कार्यप्रवृत्तिजनकबाह्यविषयज्ञानं; तेन निर्विषयं ज्ञानमात्मन इन्द्रियाभावे भवतीति सूचयति [३९] । भावैरित्यत्र ‘यैः’ इति शेषः। वर्तते उत्पद्यते। अत्रैव दृष्टान्तमाह- जानन्नपीत्यादि। जानन्नपीति घटं कर्तुं जानन्नपीत्यर्थः। मृदो मृत्तिकाया अभावात्॥१९॥-

श्रूयतां चेदमध्यात्ममात्मज्ञानबलं [४०] महत्॥५.३.२०॥
इन्द्रियाणि च सङ्क्षिप्य [४१] मनः सङ्क्षिप्य चञ्चलम्।
प्रविश्याध्यात्ममात्मज्ञः स्वे ज्ञाने पर्यवस्थितः॥२१॥
सर्वत्रावहितज्ञानः सर्वभावान् परीक्षते।२२।


आत्मनो ज्ञत्वे साधनान्तरमाह- श्रूयतामित्यादि। आत्मानमधि अध्यात्मम्। आत्मनो ज्ञानस्य बलमात्मज्ञानबलम्। सङ्क्षिप्येति विषयेभ्यो व्यावर्त्य। मनः सङ्क्षिप्येति मनोऽप्यात्मव्यतिरिक्तविषयान्निगृह्य। चञ्चलमिति स्वभावतः। स्वे ज्ञाने इति आत्मज्ञाने। सर्वभावान् परीक्षत इति विनाऽपीन्द्रियैः समाधिबलादेव यस्मात् सर्वज्ञो भवति, तस्माज्ज्ञस्वभाव एव निरिन्द्रियोऽप्यात्मा॥२०-२१॥-

गृह्णीष्व चे(वे)दमपरं भरद्वाज विनिर्णयम्॥२२॥
निवृत्तेन्द्रियवाक्चेष्टः सुप्तः स्वप्नगतो [४२] यदा।
विषयान् सुखदुःखे च वेत्ति नाज्ञोऽप्यतः स्मृतः॥२३॥
नात्मज्ञानादृते चैकं ज्ञानं किञ्चित् प्रवर्तते।
न ह्येको वर्तते भावो वर्तते नाप्यहेतुकः॥२४॥


अपरमपि लौकिकं निरिन्द्रियस्य ज्ञानसद्भावोदाहरणमाह- गृह्णीष्वेत्यादि। स्वप्नगत इति स्वप्नदर्शनावस्थां प्राप्तः। आत्मज्ञानविषयज्ञानयोर्विशेषमाह- नात्मेत्यादि। आत्मज्ञानान्नित्याद्विना, किञ्चिज्ज्ञानं विषयजम्, एकम् सहायं, न प्रवर्तते इन्द्रियादिकरणरूपसहायं विना नोत्पद्यते। आत्मज्ञानं च नित्यमेव साङ्ख्येऽप्युक्तं [४३] - “चिच्छक्तिरपरिणामिनी” इत्यादिना “आत्मनः” इत्यन्तेन। अत्रोपपत्तिमाह- न ह्येको वर्तते भाव इति। भावः उत्पत्तिधर्मा, एकः सन् कारणरहितः सन्, न वर्तते नोत्पद्यते। तथा भावः कारणजन्यत्वे सत्यपि अहेतुक इति अकर्तृको न वर्तते नोत्पद्यते, किन्तु कर्तृकुम्भकाराधिष्ठितान्येव मृच्चक्रादीनि प्रवर्तन्ते; तस्माद्विषयज्ञानान्यपि इन्द्रियमनोर्थैस्तथा कर्त्रा चात्मना जन्यन्त इति भावः॥२२-२४॥

तस्माज्ज्ञः प्रकृतिश्चात्मा द्रष्टा कारणमेव च।
सर्वमेतद्भरद्वाज निर्णीतं जहि संशयम्॥२५॥


उपसंहरति- तस्मादित्यादि। अत्र चात्मनो ज्ञत्वाज्ञत्वप्रसक्त्याऽऽपादितं सविकारत्वमात्मनो नित्यज्ञानसाधनेनैव [४४] परिहृतमिति कृत्वा न पृथक् परिहृतम्। भरद्वाजशब्देनेह नात्रेयगुरुरुच्यते, किन्तु अन्य एव भरद्वाजगोत्रः कश्चित्; तेन, तस्य संशयच्छेदनमात्रेयेणोपपन्नमेव॥२५॥

तत्र श्लोकौ-
हेतुर्गर्भस्य निर्वृत्तौ वृद्धौ जन्मनि चैव यः।
पुनर्वसुमतिर्या च भरद्वाजमतिश्च या॥२६॥
प्रतिज्ञाप्रतिषेधश्च विशदश्चात्मनिर्णयः।
गर्भावक्रान्तिमुद्दिश्य खुड्डीकां तत्प्रकाशितम्॥२७॥


सङ्ग्रहे हेतुशब्दो गर्भादिषु जन्मान्तेषु सम्बध्यते। प्रतिज्ञाप्रतिषेधो भरद्वाजकृतो ज्ञेयः। तत्साधनं च यदात्रेयस्य तत् ‘विशदश्चात्मनिर्णयः’ इत्यनेनोक्तम्। तदिति सामान्येन मात्रादिप्रत्यवमर्शान्नपुंसकम्॥२६-२७॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने
खुड्डीकागर्भावक्रान्तिशारीरं नाम तृतीयोऽध्यायः॥३॥


इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां शारीरस्थाने खुड्डीकागर्भावक्रान्तिशारीरं नाम तृतीयोऽध्यायः॥३॥





अथातो महतीं गर्भावक्रान्तिं शारीरं व्याख्यास्यामः॥५.४.१॥
इति ह स्माह भगवानात्रेयः॥२॥


खुड्डीकागर्भावक्रान्तिप्रपञ्चत्वान्महत्या गर्भावक्रान्तेरनन्तरमभिधानम्॥१-२॥

यतश्च गर्भः सम्भवति, यस्मिंश्च गर्भसञ्ज्ञा, यद्विकारश्च गर्भः, यया चानुपूर्व्याऽभिनिर्वर्तते कुक्षौ, यश्चास्य वृद्धिहेतुः, यतश्चास्याजन्म भवति, यतश्च जायमानः कुक्षौ विनाशं प्राप्नोति, यतश्च कार्त्स्न्येनाविनश्यन् विकृतिमापद्यते, तदनुव्याख्यास्यामः॥३॥


यत इति यतः कारणात्। यद्विकार इति यन्मय इत्यर्थः। ययाऽऽनुपूर्व्या येनानुक्रमेणेत्यर्थः। कार्त्स्न्येनाविनश्यन्निति मरणमगच्छन्॥३॥

मातृतः पितृत आत्मतः सात्म्यतो रसतः सत्त्वत इत्येतेभ्यो भावेभ्यः समुदितेभ्यो गर्भः सम्भवति।
तस्य ये येऽवयवा यतो यतः सम्भवतः सम्भवन्ति तान् विभज्य मातृजादीनवयवान् पृथक् पृथगुक्तमग्रे॥४॥


ये ये भावा मातृजपितृजप्रभृतयस्त्वग्लोहितादयः, यतो यतो मात्रादेः सम्भवन्ति, तान् मातृजादीनवयवान् पृथग्विभज्य, अग्रे पूर्वाध्याये; तेनात्र मातृजादयो नोक्ता इति वाक्यार्थः फलति। अयं चार्थो यद्यपि पूर्वाध्याय एवोक्तो “मातृजश्चायं” (शा. ३) इत्यादिना, तथाऽपि प्रश्नक्रमविशुद्ध्यनुरोधात् [१] पुनरिह कृतः; येन प्रथमं कारणं, तदनु कार्यरूपो गर्भः, तदनु गर्भधर्मोऽभिधेय इति क्रमेण प्रश्नः शोभते॥४॥

शुक्रशोणितजीवसंयोगे तु खलु कुक्षिगते गर्भसञ्ज्ञा भवति॥५॥


यत्तु “शुक्रशोणितसंसर्गमन्तर्गर्भाशयगतं” इत्यादिना, “गर्भोऽभिनिर्वर्तते” (शा.अ.३) इत्यन्तेनोक्तं, तत्रायमसौ गर्भशब्दाभिधेयोऽर्थ इति नाभिहितम्, अपेक्षते च; तेनेह गर्भसञ्ज्ञाभिधेयार्थव्याकरणमपुनरुक्तमेव। कुक्षिगते इति कुक्ष्येकदेशगतगर्भाशयगते। संयोगे इति सम्यग्योगे; तेन जीवस्यातिवाहिकशरीरेण योगः सङ्गृह्यते, न चात्मनो व्यापकत्वेन यो योगो गर्भजनकः। एवम्भूतश्च संयोगो यद्यपि कुक्षावेव भवति, तथाऽपि सिद्धमेवार्थं शिष्यं प्रतिपादयितुं “कुक्षिगते” इति पदं कृतम्॥५॥

गर्भस्तु खल्वन्तरिक्षवाय्वग्नितोयभूमिविकारश्चेतनाधिष्ठानभूतः।
एवमनया युक्त्या पञ्चमहाभूतविकारसमुदायात्मको गर्भश्चेतनाधिष्ठानभूतः; स ह्यस्य षष्ठो धातुरुक्तः॥६॥


गर्भस्त्वित्यादि। गर्भारम्भकाण्यपि भूम्यादीनि परित्यज्यान्तरिक्षमादौ कृतं, वक्ष्यमाणभूतग्रहणानुरोधात्। वक्ष्यति हि- ‘अन्तरिक्षं पूर्वमन्येभ्यो गुणेभ्य उपादत्ते’ इत्यादि। चेतनाधिष्ठानभूत इति आत्मनो भोगायतनस्वरूप इत्यर्थः, चेतनाशब्देन ह्यात्मोच्यते; किंवा, भूतशब्दः सादृश्ये; तेनाधिष्ठानमिवात्मनः शरीरं, न तु परमार्थतो निराश्रयस्यात्मनो भोगायतनत्वव्यतिरेकेण शरीरमाश्रयो भवति। अनया युक्त्येति अनया भूतविकाररूपया [२] योजनया पञ्चमहाभूतविकारसमुदायात्मको भवति, अन्यया [३] युक्त्या कतिधापुरुषीयोक्तश्चतुर्विंशतिको भवति, तथा मातृजादिरूपचिन्तया मात्रादिसमुदायात्मको भवतीत्यर्थः। न चैतेषां पक्षाणां विरोधोऽस्ति; यतो मातृजादिव्यपदेशेऽपि पञ्चमहाभूतविकारत्वमविरुद्धमेव, येन मातृजादयोऽप्यस्य महाभूतविकारा एव; उक्तं हि- “रसात्ममातापितृसम्भवानि भूतानि विद्याद्दश षट् च देहे” (शा. २) इति; चतुर्विंशतिकत्वेऽपि च पञ्चमहाभूतात्मकरूपतैव तत्र प्रपञ्चिता। स हीत्यादि। अस्येति गर्भस्य॥६॥

यया चानुपूर्व्याऽभिनिर्वर्तते कुक्षौ तां व्याख्यास्यामः- गते पुराणे रजसि नवे चावस्थिते शुद्धस्नातां स्त्रियमव्यापन्नयोनिशोणितगर्भाशयामृतुमतीमाचक्ष्महे।
तया सह तथाभूतया यदा पुमानव्यापन्नबीजो मिश्रीभावं गच्छति, तदा तस्य हर्षोदीरितः परः शरीरधात्वात्मा शुक्रभूतोऽङ्गादङ्गात् सम्भवति।
स तथा हर्षभूतेनात्मनोदीरितश्चाधिष्ठितश्च [४] बीजरूपो धातुः पुरुषशरीरादभिनिष्पत्त्योचितेन पथा गर्भाशयमनुप्रविश्यार्तवेनाभिसंसर्गमेति॥७॥


गत इति निवृत्ते [५] । पुराण इति ऋतुकालातिक्रमसञ्चिते। नवे चावस्थित इतिवचनेन नवेऽप्यनवस्थिते गर्भकारणत्वं नास्तीति दर्शयति। शुद्धस्नातामित्यनेन शुद्धस्नातैव स्त्री गम्या नास्नाता, अशुद्धत्वादिति दर्शयति। स्त्यायत्यस्यां गर्भ इति स्त्री; अनेन वन्ध्यां निरस्यति। ऋतुमतीमित्यत्र प्रशंसायां मतुप्। तया सहेति तया स्त्रिया। तथाभूतयेति तादृगृतुयुक्तया। हर्षः प्रीतिविशेषः, तेनोदीरितः प्रेरितः। पर इति सारः; किंवा परकालोत्पन्नः परः, शुक्रं हि सर्वधातुभ्यः परमुत्पद्यते [६] । शरीरधात्वात्मेति शरीरधातुरूपः। शुक्रभूत इति शुक्ररूप एवाङ्गादङ्गात् सम्भवति व्यज्यते। तेन नाङ्गेभ्यः शुक्रमुत्पद्यते, किन्तु शुक्ररूपतयैव स्थितं व्यज्यते। वचनं हि- “सर्वत्रानुगतं देहे शुक्रं” (चि. अ. २पा. ४) इति। हर्षभूतेनेति हर्षमयतां [७] गतेन; उदीरितश्चाधिष्ठितश्चेत्यनेन उदीरणकाले तथा निःसरणकाले हर्षमयात्माधिष्ठानं शुक्रस्य गर्भाशयप्राप्तिकारणं दर्शयति; यदि शुक्रप्रवृत्तिकाले पुरुषो हर्षरहितः स्यान्न तदा सम्यक् शुक्रप्रवृत्तिः, तथा वेगविघातान्न गर्भाशयप्राप्तिर्भवति। बीजरूपो धातुः शुक्रम्। अभिसंसर्गां सम्यङ्मूर्च्छनम्॥७॥

तत्र पूर्वं चेतनाधातुः सत्त्वकरणो [८] गुणग्रहणाय प्रवर्तते; स हि हेतुः कारणं निमित्तमक्षरं कर्ता मन्ता वेदिता [९] बोद्धा द्रष्टा धाता ब्रह्मा विश्वकर्मा विश्वरूपः पुरुषः प्रभवोऽव्ययो नित्यो गुणी ग्रहणं प्रधानमव्यक्तं जीवो ज्ञः पुद्गलश्चेतनावान् विभुर्भूतात्मा चेन्द्रियात्मा चान्तरात्मा चेति।
स गुणोपादानकालेऽन्तरिक्षं पूर्वतरमन्येभ्यो गुणेभ्य उपादत्ते, यथा- प्रलयात्यये सिसृक्षुर्भूतान्यक्षरभूत आत्मा सत्त्वोपादानः पूर्वतरमाकाशं सृजति, ततः क्रमेण व्यक्ततरगुणान् धातून् वाय्वादिकांश्चतुरः; तथा देहग्रहणेऽपि प्रवर्तमानः पूर्वतरमाकाशमेवोपादत्ते, ततः क्रमेण व्यक्ततरगुणान् धातून् वाय्वादिकांश्चतुरः।
सर्वमपि तु खल्वेतद्गुणोपादानमणुना कालेन भवति॥८॥


सत्त्वं मनः करणं यस्य स सत्त्वकरणः; आत्मा निष्क्रियत्वेन क्रियावता [१०] मनसा यत् कार्यं करोति, तच्च कार्यं मनसा क्रियमाणमप्यचेतनेन चेतनावत आत्मन एवोच्यते। वचनं हि- “चेतनावान् यतश्चात्मा ततः कर्ता निरुच्यते” (शा. १) इति। गुणग्रहणायेत्यत्र गुणशब्देन गुणगुणिनोरभेदोपचाराद्गुणवन्ति भूतान्युच्यन्ते। किंवा, गुणोऽप्रधानं, प्रधानं चात्मा, तद्व्यतिरिक्तानि च भूतानि गुणाः। कस्मादात्मा भूतानि गृह्णात्यप्रधानरूपाणीत्याशङ्कायामात्मनः प्राधान्यख्यापकान् पर्यायानाह- स हीत्यादि। न क्षरतीत्यक्षरम्। गुणी भूतरूपगुणवानित्यर्थः। गृह्णाति भूतानीति ग्रहणम्। एतैः पर्यायैरात्मनोऽभिधेयस्येतरपदार्थोपकार्यत्वेनाश्रयत्वं [११] प्रसिद्धं दर्श्यते। पूर्वतरं प्रथममेव। अन्येभ्यो गुणेभ्य इति वाय्वादिभ्यः। अत्र गर्भे भूतग्रहणक्रमे दृष्टान्तमाह- यथेत्यादि। प्रलयस्य महाप्रलयस्य, अत्यये इति आदिसर्ग इत्यर्थः। सिसृक्षुरिति स्रष्टुमिच्छुः। भूतानि आकाशादीनि। सत्त्वोपादान इति मनःकरणः। महाप्रलये हि विकारस्य प्रकृतौ लयात् प्रकृतिपुरुषावेव परमव्यक्तरूपौ तिष्ठतः, ततश्च सर्गारम्भे प्रकृतेर्महदादिप्रपञ्च उत्पद्यते क्रमेण; तत्र प्रथममाकाशमुत्पद्यते, ततो वाय्वादीनि व्यक्तानीति साङ्ख्यसिद्धान्तः। आकाशस्य च जन्यत्वं साङ्ख्यमतेनैव ज्ञेयम्। देहग्रहणेऽपीति गर्भस्वरूपग्रहणेऽपि। उपादत्त इति शुक्रशोणितगतमाकाशमाकाशमयतया स्वीकरोति। व्यक्ततरगुणानिति आकाशमेकगुणमपेक्ष्य शब्दस्पर्शगुणो वायुर्व्यक्ततरः [१२] , तमपेक्ष्य शब्दस्पर्शरूपगुण तेजो व्यक्ततरमित्यादि [१३] । अयं च भूतग्रहणक्रम आगमसिद्ध एव, नात्र युक्तिस्तथाविधा हृदयङ्गमाऽस्ति। एतच्च भूतग्रहणं लघुनैव कालेन भवतीति दर्शयन्नाह- सर्वमित्यादि॥८॥

स सर्वगुणवान् गर्भत्वमापन्नः प्रथमे मासि सम्मूर्च्छितः सर्वधातुकलुषीकृतः [१४] खेटभूतो भवत्यव्यक्तविग्रहः सदसद्भूताङ्गावयवः॥९॥
द्वितीये मासि घनः सम्पद्यते पिण्डः [१५] पेश्यर्बुदं वा।
तत्र घनः पुरुषः, पेशी स्त्री, अर्बुदं नपुंसकम्॥५.४.१०॥


सर्वधातुकलुषीकृत इति अव्यक्तसर्वधातुतया कलुषीकृतः। धातुशब्देन च भूतान्युच्यन्ते, किंवा रसादिधातुबीजानि। खेटः श्लेष्मा; तेन खेटभूत इति श्लेष्मसदृश इत्यर्थः। अव्यक्तविग्रह इत्यस्य विवरणं- सदसद्भूताङ्गावयव इति; विद्यमानाविद्यमानाङ्गप्रत्यङ्ग इत्यर्थः; अङ्गानां च बीजरूपतया स्थितत्वेन सत्त्वम्, अव्यक्तभावाच्चासत्त्वम् [१६] । किंवा, सदसद्भूताङ्गावयवो घनः सम्पद्यते इति योजना। घनः कठिनः। पिण्डो ग्रन्थ्याकारः। पेशी दीर्घा मांसपेश्याकारा। अर्बुदं वर्तुलोन्नतम्॥९-१०॥

तृतीये मासि सर्वेन्द्रियाणि सर्वाङ्गावयवाश्च यौगपद्येनाभिनिर्वर्तन्ते॥११॥


अङ्गानि शिरःप्रभृतीनि, तदवयवाश्चेत्यङ्गावयवाः। यौगपद्येनेति वचनेन “कुमारस्य शिरः पूर्वमभिनिर्वर्तते” (शा. ६) इत्यादिवक्ष्यमाणान्येकीयमतानि निषेधयति। यौगपद्येन हि सर्वाङ्गनिर्वृत्तिरिति सिद्धान्तः॥११॥

तत्रास्य केचिदङ्गावयवा मातृजादीनवयवान् विभज्य पूर्वमुक्ता यथावत्।
महाभूतविकारप्रविभागेन त्विदानीमस्य [१७] तांश्चैवाङ्गावयवान् कांश्चित् पर्यायान्तरेणापरांश्चानुव्याख्यास्यामः।
मातृजादयोऽप्यस्य महाभूतविकारा एव।
तत्रास्याकाशात्मकं शब्दः श्रोत्रं लाघवं सौक्ष्म्यं विवेकश्च, वाय्वात्मकं स्पर्शः स्पर्शनं रौक्ष्यं प्रेरणं धातुव्यूहनं चेष्टाश्च शारीर्यः, अग्न्यात्मकं रूपं दर्शनं प्रकाशः पक्तिरौष्ण्यं च, अबात्मकं रसो रसनं शैत्यं मार्दवं स्नेहः क्लेदश्च, पृथिव्यात्मकं गन्धो घ्राणं गौरवं स्थैर्यं मूर्तिश्चेति॥१२॥


केचिदिति न सर्वे। तत्र मातृजाद्यङ्गकथनेन शब्दादयो य इह भूतविकारत्वेन वक्ष्यन्ते ते न सर्वे प्रोक्ताः, किं तु केचिदेव त्वगादयः। पर्यायान्तरेणेतिवचनाद्ये मातृजादयः ‘त्वक् च लोहितं च’ (शा.अ.३) इत्यादिनोक्तास्त इह न साक्षाद्वक्तव्याः, किन्तु ये त्वग्गता मूर्तिस्नेहमार्दवादयस्ते भूतजन्यत्वेनोच्यमानास्त्वचोऽभिधायका भवन्ति। एवं शोणितादिगतभूतविकारकथनेन शोणितादिकथनं ज्ञेयम्। त्वगादयो वक्ष्यमाणा इति भूतविकारसमुदायरूपा एव। त्वगादीनां मातृजादिरूपेण यदभिधानं, तन्मात्राद्यधीनत्वप्रतिपत्त्यर्थम्। पुनश्चेह भूतजन्यत्वेनाभिधानमङ्गानां क्षये वा वृद्धौ वा सत्यां तत्कारणभूतभूतोपयोगप्रतिषेधाभ्यां वृद्धिक्षयजननज्ञानार्थम्। यदङ्गं यद्भूतप्रभवं तदङ्गं तद्भूतप्रधानेन द्रव्येण वर्धते, क्षीयते च तद्विपरीतेन। लाघवं यद्यपि वायौ पठन्ति- “रूक्षः शीतो लघुश्चैव” (सू.अ.१) इत्यादिना, तथाऽपि आकाशेऽतिशयितं ज्ञेयं, तेनेहाकाशविकारे पठन्ति; आकाशं हि अत्यर्थसूक्ष्मत्वाद्वातादपि लघु। विवेको विच्छेदः। धातुव्यूहनं धातुरचना धातुवहनं च। दृश्यतेऽनेनेति दर्शनं चक्षुरिन्द्रियम्। मूर्तिः काठिन्यम्॥१२॥

एवमयं लोकसम्मितः पुरुषः।
यावन्तो हि लोके मूर्तिमन्तो भावविशेषास्तावन्तः पुरुषे, यावन्तः पुरुषे तावन्तो लोके इति; बुधास्त्वेवं द्रष्टुमिच्छन्ति॥१३॥


एतद्भूतविकारमयत्वं शरीरस्य लोकसाम्येन ज्ञातं सन्मोक्षस्यापि परमाभीष्टस्य कारणं भवतीति लोकसाम्यं दर्शयन्नाह- एवमयमित्यादि। एवमिति पञ्चभूतविकारमयत्वेन। लोकसम्मिति इति लोकतुल्यः। इह च भूतविकारमयत्वं यच्छरीरस्योक्तं तेन भूतविकारमयत्वमधिकृत्य सादृश्यमुक्तं लोकपुरुषयोः; यत्त्वाध्यात्मिकं लोकपुरुषयोः साम्यं पुरुषविचये वक्तव्यं, तदपीहानुक्तमपि ‘यावन्तो हि’ इत्यादिविशेषाभिधानेन सूचितं ज्ञेयम्। तेन, यावन्तो भावविशेषा आध्यात्मिका अन्तरात्मसत्त्वाहङ्कारादयो, भौतिका वा मूर्तिक्लेदादयः, ते पुरुषगता लोकेनापि समाना इति ज्ञेयम्। एतच्च लोकपुरुषयोः साम्यं पुरुषविचये व्यक्तं भविष्यति। एतच्च लोकपुरुषयोः साम्यकथनं मुमुक्षूणामेवोपयुक्तमिति दर्शयन्नाह- बुधास्त्वेवमित्यादि। बुधाः सम्यग्ज्ञानवन्तः, मोक्षयुक्ता इति यावत्। लोकपुरुषसाम्यकथनं च मोक्षार्थमेवेति पुरुषविचये स्वयमेव वक्ष्यति॥१३॥

एवमस्येन्द्रियाण्यङ्गावयवाश्च यौगपद्येनाभिनिर्वर्तन्तेऽन्यत्र तेभ्यो भावेभ्यो येऽस्य जातस्योत्तरकालं जायन्ते; तद्यथा- दन्ता व्यञ्जनानि व्यक्तीभावस्तथायुक्तानि [१८] चापराणि।
एषा प्रकृतिः, विकृतिः पुनरतोऽन्यथा।
सन्ति खल्वस्मिन् गर्भे केचिन्नित्या भावाः, सन्ति चानित्याः केचित्।
तस्य य एवाङ्गावयवाः सन्तिष्ठन्ते, त एव स्त्रीलिङ्गं पुरुषलिङ्गं नपुंसकलिङ्गं वा बिभ्रति।
तत्र स्त्रीपुरुषयोर्ये वैशेषिका भावाः प्रधानसंश्रया गुणसंश्रयाश्च, तेषां यतो भूयस्त्वं ततोऽन्यतरभावः।
तद्यथा- क्लैब्यं भीरुत्वमवैशारद्यं मोहोऽनवस्थानमधोगुरुत्वमसहनं शैथिल्यं मार्दवं गर्भाशयबीजभागस्तथायुक्तानि चापराणि स्त्रीकराणि, अतो विपरीतानि पुरुषकराणि, उभयभागावयवा [१९] नपुंसककराणि भवन्ति॥१४॥


प्रकृतां तृतीयमासभवामिन्द्रियाद्यङ्गाभिनिर्वृत्तिमुपसंहरति- एवमस्येत्यादि। युगपदेव यौगपद्यं; यौगपद्यमित्यभिधानमिन्द्रियाणामपि सर्वाङ्गाभिनिर्वृत्तेः समकालतोपदर्शनार्थम्। किं दन्तादयोऽपि तृतीयमासे भवन्तीत्याशङ्क्याह- अन्यत्रेत्यादि। व्यञ्जनानि श्मश्रुस्तनादीनि। व्यक्तीभावः शुक्ररजसोराविर्भावः। तथायुक्तानीति जातोत्तरकालजत्वेन दन्तादिसदृशानि चाङ्गानि बुद्ध्यादीनि [२०] । एषा प्रकृतिरिति इन्द्रियाण्यङ्गावयवाश्च युगपद्भवन्ति, दन्तादयश्च जातस्यापि चिरेण भवन्तीत्येवंरूपो मनुष्यस्वभाव इत्यर्थः। अन्यथेति कदाचित् सदन्त एव जायत इत्यादिका विकृतिर्मनुष्यस्य। अथ कस्माद्दन्तादयो गर्भादिजायमाना विकृतित्वेनोच्यन्त [२१] इत्याह- सन्तीत्यादि। खलुशब्दो हेतौ। नित्या इति यावच्छरीरभाविनः करचरणादयः, अनित्याश्च न यावच्छरीरभाविनो दन्तादयः। एतेन, अनित्यस्वभावानां दन्तादीनां गर्भाद्यजायमानत्वान्नित्यत्वं विकृतिरिति युक्तमित्यर्थः। अथ नित्यानित्येषु मध्ये के स्त्र्यादिलिङ्गं बिभ्रतीत्याह- तस्येत्यादि। सन्तिष्ठन्त इति यावच्छरीरं [२२] तिष्ठन्ति। एतेन, य एव नित्या उपस्थादयस्त एव स्त्रीलिङ्गतां पुंलिङ्गतां वा बिभ्रति। तत्रोपस्थरूपो नित्यो भावः स्त्रीलिङ्गं, शेफश्च पुंलिङ्गम्, उपस्थलिङ्गाकारविरहितं च रन्ध्रमात्रं नपुंसकलिङ्गं भवति। किंवा, स्त्रिया यल्लिङ्गं स्तनादि, पुरुषस्य वा श्मश्रुप्रभृति, नपुंसकस्य वा स्त्रीपुंसमानाकाररूपं [२३] जातोत्तरकालभावि, तदपि य एव नित्या भावा उरःकपोलप्रभृतयस्त एव कालवशाद्बिभ्रतीति वाक्यार्थः। उर एव हि स्तनारम्भकबीजयुक्तं स्त्रिया उत्तरकालं स्तनवद्भवति, एवं कपोल एव श्मश्रुबीजयुक्तः श्मश्रुवान् भवति। न चावश्यं यत् स्तनश्मश्रुप्रभृतीनां बीजं चेदस्ति शरीरे, तत् किमिति गर्भात् प्रभृति स्तनादि न जायत इति; यतो बीजमहिमाऽयं- यत् स्वकाल एव कार्यं करोति। यथा- अवनिपतितमपि शाल्यादिबीजमृतुप्राप्तावेवाङ्कुरं जनयति; न च स्वभाव उपालम्भमर्हति। ‘यदैवाङ्गावययवाः सन्तिष्ठन्ते, तदैव स्त्र्यादिलिङ्गं बिभ्रति’ इत्यादिपाठपक्षे तु व्यक्त [२४] एवार्थः। अथ कुतः समाने शुक्रादौ कारणे स्त्र्यादिविशेषो भवतीत्याह- वैशेषिका इति। वैशेषिका विशिष्टाः परस्परव्यावृत्ता इति यावत्। प्रधानसंश्रया इति आत्मसंश्रयाः। गुणसंश्रया इति शुक्रशोणितगतभूतसंश्रयाः; गुणशब्देनेह भूतान्युच्यन्ते। यत इति सप्तम्यां तसिः; तेन यस्मिन् वैशेषिके भावे भूयस्त्वं दैववशाद्भवति, ततो भावादन्यतरस्य स्त्रीरूपस्य पुंरूपस्य वा गर्भस्योत्पत्तिर्भवति; यदि स्त्रीकरा भावा क्लैब्यादयो भूयांसो भवन्ति तदा स्त्री जायते, विपर्यये पुमानित्यर्थः। तत्र स्त्रीकरान् भावानाह- तद्यथेत्यादि। अवैशारद्यं मोहः। शैथिल्यम् अनिबिडसंयोगता, यथा- दृढशणतन्तुविरलवापितपटस्य शैथिल्यं; मार्दवं तु निबिडसंयोगस्यापि सहजावयवमार्दवं, यथा- पट्टसूत्रे निरन्तरवापितपटस्य [२५] मृदुत्वम्। क्लैब्याद्यनवस्थानपर्यन्तं प्रधानसंश्रयं, शेषं गुणसंश्रयम्। तथायुक्तानीत्यनेन योनिबीजभागादीनि ग्राहयति। एते चाधोगुरुत्वादयो रजोधिक एव बीजे भवन्तीति ज्ञेयम्। तेन, “रक्तेन कन्यामधिकेन” (शा. २) इति यदुक्तं तदनेन समं न विरुद्धं भवति। विपरीतानि अक्लैब्यादीनीत्यर्थः। उभयभागावयवा इति स्त्रीपुरुषकारका अवयवाः। नपुंसककराणीति नपुंसकनिर्देशोऽव्यक्तगुणाभिप्रायेण। तेन प्रथमं नपुंसककराणीति अव्यक्तगुणसन्दोहाभिप्रायेण प्रयुक्तं, ततः कानि तानीत्यपेक्षायां विशेषपरिग्रहादुभयभागावयवा इति पुंलिङ्गेन निर्देशो ज्ञेयः॥।१४॥

तस्य यत्कालमेवेन्द्रियाणि सन्तिष्ठन्ते, तत्कालमेव चेतसि वेदना निर्बन्धं प्राप्नोति; तस्मात्तदा प्रभृति गर्भः स्पन्दते, प्रार्थयते च जन्मान्तरानुभूतं यत् किञ्चित्, तद्द्वैहृदय्यमाचक्षते वृद्धाः।
मातृजं चास्य हृदयं मातृहृदयेनाभिसम्बद्धं भवति रसवाहिनीभिः [२६] संवाहिनीभिः; तस्मात्तयोस्ताभिर्भक्तिः संस्पन्दते [२७] ।
तच्चैव कारणमवेक्षमाणा न [२८] द्वैहृदय्यस्य विमानितं गर्भमिच्छन्ति कर्तुम्।
विमानने ह्यस्य दृश्यते विनाशो विकृतिर्वा।
समानयोगक्षेमा हि तदा भवति गर्भेण केषुचिदर्थेषु माता।
तस्मात् प्रियहिताभ्यां गर्भिणीं विशेषेणोपचरन्ति कुशलाः॥१५॥


सन्तिष्ठन्त इति अभिनिर्वर्तन्ते। वेदना सुखदुःखोपलब्धिः। निर्बन्धं प्राप्नोतीति सम्बन्धं प्राप्नोति, इन्द्रियोत्पादसमकालमेव सुखदुःखज्ञो [२९] भवतीति वाक्यार्थः। तस्मादिति सुखदुःखसम्बन्धात्; सुखोत्पादनार्थं दुःखपरिहारार्थं च स्पन्दते चलति, तथा प्रार्थयते च सुखहेतून् [३०] जन्मान्तरानुभूतानित्यर्थः। तद्गर्भप्रार्थनायुक्तं मातृहृदयं द्वैहृदय्यमिति वृद्धा ज्ञानवृद्धा आचक्षते। द्विहृदयस्य भावद् द्वैहृदय्यं मातृहृदयं गर्भहृदयेन समं हृदयद्वयं भवति। ननु गर्भहृदयं कथं मातृहृदयेन सम्बद्धं भवतीत्याह- मातृजमिति; मातृकारणकार्तवजम्। रसवाहिनीभिरिति गर्भपोषणार्थाभिर्मातृहृदयगर्भनाभिप्रतिबद्धाभी रसवाहिनीभिः। एतेन, यद् गर्भः प्रार्थयते, तया प्रार्थनया रसवाहिनीभिर्हृदयमागतया माताऽपि तत्प्रार्थनावती भवति एवं मातृप्रार्थनयाऽपि गर्भः प्रार्थनावान् भवति। तयोरिति मातृगर्भयोः। भक्तिः इच्छा। ताभिरिति रसवाहिनीभिः। संस्पन्दत इति मातृहृदयाद्गर्भहृदयं याति, गर्भहृदयाच्च मातृहृदयमित्यर्थः। गर्भस्य विनाशो विकृतिर्वेति महता इच्छाविघातेन विनाशः, स्वल्पेन तु विकृतिः; किंवा गर्भेच्छापूर्विका मातुरिच्छा, तद्विघातेन विनाशो गर्भस्य, सा हीच्छा विहता साक्षाद्गर्भसम्बन्धितया सुकुमारतरं गर्भं वातप्रकोपाद्विनाशयति; या तु मातुरिच्छा विहता, सा मातरि वातक्षोभं जनयती समानयोगक्षेमे गर्भेऽपि मनाग्विकृतिजननाद्विकृतिं जनयति। एतदेव दर्शयति- समानयोगक्षेमा हीत्यादि।- योगः सुखहेतुयोगः, क्षेमः प्रत्यवायपरिहारः, एतौ योगक्षेमौ मातुर्गर्भेण समानौ भवतः। केषुचिदर्थेष्वितिवचनादतुल्ययोगक्षेमता च क्वचिद्भवतीति दर्शयति। तेन, नावश्यं मातुर्विकाराः क्षुदादयो गर्भे विकृतिमावहन्ति, गर्भस्य वा मातरीति दर्शयति। गर्भिणी विशेषेणेतिवचनादगर्भिण्यपि स्त्री ऋतुकाले प्रियहितोपचरणीया। यदुक्तं- “सहचर्यश्चैनां प्रियहिताभ्यां सततमुपचरेयुः” (शा. ८) इत्यादि॥१५॥

तस्या गर्भापत्तेर्द्वैहृदय्यस्य च विज्ञानार्थं लिङ्गानि समासेनोपदेक्ष्यामः।
उपचारसाधनं [३१] ह्यस्य ज्ञाने, ज्ञानं च लिङ्गतः, तस्मादिष्टो लिङ्गोपदेशः।
तद्यथा- आर्तवादर्शनमास्यसंस्रवणमनन्नाभिलाषश्छर्दिररोचकोऽम्लकामता च विशेषेण श्रद्धाप्रणयनमुच्चावचेषु भावेषु गुरुगात्रत्वं चक्षुषोर्ग्लानिः स्तनयोः स्तन्यमोष्ठयोः स्तनमण्डलयोश्च कार्ष्ण्यमत्यर्थं श्वयथुः पादयोरीषल्लोमराज्युद्गमो योन्याश्चाटालत्वमिति गर्भे पर्यागते रूपाणि भवन्ति॥१६॥


उपचारसाधनं यथोचितोपचारकरणम्। अस्येति गृहीतस्य गर्भस्य तथा द्वैहृदय्यस्य च। तत्र गृहीतगर्भोपचारो यथा- “शङ्किता चेद्गर्भमापन्ना क्षीरमनुपस्कृतं काले काले पिबेत्” (शा.अ.८) इत्यादि द्विहृदयोपचारं चात्रैव वक्ष्यति। ज्ञानमिति गर्भस्य द्विहृदयस्य च ज्ञानम्। अम्लकामता विशेषेणेति च्छेदः। श्रद्धा इच्छा। उच्चावचेष्विति उच्चनीचेषु, भक्षणीयत्वेन कृतेषु चाकृतेषु चेत्यर्थः। ईषत् पादयोः श्वयथुः। चाटालत्वं विवृतत्वम्। एतानि च लक्षणानि स्वरूपेण गर्भस्य भवन्ति, तृतीयमासयुक्तानि तु द्वैहृदय्यस्य च लिङ्गानि भवन्तीति ज्ञेयम्॥१६॥

सा यद्यदिच्छेत्तत्तदस्यै दद्यादन्यत्र गर्भोपघातकरेभ्यो भावेभ्यः॥१७॥
गर्भोपघातकरास्त्विमे भावा भवन्तिः; तद्यथा- सर्वमतिगुरूष्णतीक्ष्णं दारुणाश्च चेष्टाः; इमांश्चान्यानुपदिशन्ति वृद्धाः- देवतारक्षोऽनुचरपरिरक्षणार्थं न रक्तानि वासांसि बिभृयान्न मदकराणि मद्यान्यभ्यवहरेन्न यानमधिरोहेन्न मांसमश्नीयात् सर्वेन्द्रियप्रतिकूलांश्च भावान् दूरतः परिवर्जयेत्, यच्चान्यदपि किञ्चित् स्त्रियो विद्युः॥१८॥


दारुणाश्चेष्टा व्यवायादिकाः [३२] । देवतारक्षोऽनुचरेभ्यः परिरक्षणं देवतारक्षोऽनुचरपरिरक्षणम्। यदित्यादि। यच्चान्यत् स्त्रियो गर्भकालासेव्यत्वेन विद्युस्तदपि वर्जयेत्। वदन्ति हि स्त्रियः- “न गर्भिणी कूपमवलोकयेत्, न नदीपारं यायात्” इत्यादि। वृद्धस्त्रीवचनमप्यागममूलमेव, इह तु ग्रन्थविस्तरभयान्न दर्शितमिति भावः॥१७-१८॥

तीव्रायां तु खलु प्रार्थनायां काममहितमप्यस्यै हितेनोपहितं दद्यात् प्रार्थनाविनयनार्थम्।
प्रार्थनासन्धारणाद्धि वायुः प्रकुपितोऽन्तःशरीरमनुचरन् गर्भस्यापद्यमानस्य विनाशं वैरूप्यं वा कुर्यात्॥१९॥


प्रार्थना ईप्सितार्थयाञ्चा, तस्यास्तु तीव्रत्वं बलवदिच्छाजन्यत्वमेव। हितोपहितमिति हितेन युक्तं, किंवा कल्पनया हितम्। प्रार्थनाया विनयनं विस्फोटनं, तदर्थम्। प्रार्थना च प्रार्थितलाभेनैवापयाति। प्रार्थनाविमानने दोषमाह- प्रार्थनेत्यादि। प्रार्थनायाः सम्यग्धारणं प्रार्थनासन्धारणम्। एतच्च स्तोकक्रमेणापि प्रार्थितादाने सति भवति, यथोक्तविधिना वा हितादाने सति इच्छा मनाक् समग्रा वा खण्डिता भवति। इच्छाविघातश्च मनःक्षोभकरभयादिवद्वातप्रकोपको भवति। आपद्यमानस्येत्यनेन गर्भस्यातितरुणत्वेन मनागपि वातक्षोभासहत्वं दर्शयति। वैरूप्यविनाशविकल्पस्तु वातप्रकोपप्रकर्षापकर्षकृतो ज्ञेयः॥१९॥

चतुर्थे मासि स्थिरत्वमापद्यते गर्भः, तस्मात्तदा गर्भिणी गुरुगात्रत्वमधिकमापद्यते विशेषेण॥५.४.२०॥


तृतीयमासानुपूर्वीकथनप्रस्तावागतं गर्भस्य विशेषमभिधाय क्रमागतां चतुर्थमासानुपूर्वीमाह- चतुर्थ इत्यादि। स्थिरत्वमिति निबिडत्वम्। अत एव निबिडेन गुरुतरेण गर्भेणाक्रान्ता गर्भिणी गुरुगात्रा भवतीति युक्तम्॥२०॥

पञ्चमे मासि गर्भस्य मांसशोणितोपचयो भवत्यधिकमन्येभ्यो मासेभ्यः, तस्मात्तदा गर्भिणी कार्श्यमापद्यते विशेषेण॥२१॥


अधिकमन्येभ्य इत्यनेन मासान्तरेष्वपि स्तोकक्रमेण मांसादिवृद्धिं दर्शयति। येन शारीरेण भावेन गर्भ उपचीयते, तेन गर्भिणी हीयत इति युक्तमेव। यतो गर्भमांसादिपोषणेनैव क्षीण आहाररसो [३३] न मातुर्मांसादि सम्यक् पोषयति॥२१॥

षष्ठे मासि गर्भस्य बलवर्णोपचयो भवत्यधिकमन्येभ्यो मासेभ्यः, तस्मात्तदा गर्भिणी बलवर्णहानिमापद्यते विशेषेण॥२२॥


बलवर्णयोरुपचयो बलवर्णोपचयः; किंवा, उपचयो धातुपुष्टिः॥२२॥

सप्तमे मासि गर्भः सर्वैर्भावैराप्याय्यते, तस्मात्तदा गर्भिणी सर्वाकारैः क्लान्ततमा भवति॥२३॥


सर्वभावैरिति मांसशोणितादिभिः। युगपदेव सर्वैः सप्तमे गर्भ आप्याय्यते, पूर्वेषु तु मासेषु न सर्वैर्युगपदिति विशेषः। सर्वाकारैरिति सर्वमांसशोणितादिजन्यरूपैः। क्लान्ततमेति हीनतमा॥२३॥

अष्टमे मासि गर्भश्च मातृतो गर्भतश्च माता रसहारिणीभिः [३४] संवाहिनीभिर्मुहुर्मुहुरोजः परस्परत आददाते गर्भस्यासम्पूर्णत्वात् [३५] ।
तस्मात्तदा गर्भिणीमुहुर्महुर्मुदा युक्ता भवति मुहुर्मुहुश्च म्लाना, तथा गर्भः; तस्मात्तदा गर्भस्य जन्म व्यापत्तिमद्भवत्योजसोऽनवस्थितत्वात् [३६] ।
तं चैवार्थमभिसमीक्ष्याष्टमं मासमगण्यमित्याचक्षते कुशलाः॥२४॥


अष्टम इत्यादि। रसवाहिनीभिरिति मातृहृदये गर्भनाड्यां च सम्बद्धाभी रसवाहिनीभिः। परस्परत ओज आददाते इति मातुरोजो गर्भ आदत्ते, गर्भस्य चौजो माता आदत्ते। ओजोऽनवस्थाने हेतुमाह- गर्भस्यासम्पूर्णत्वादिति। यस्माद्गर्भोऽसम्पूर्णः, तस्मादनिष्पन्नाश्रयं गर्भौजोऽनवस्थितं भवति। मातुरोजो गर्भं गच्छतीति यदुच्यते, तद्गर्भौज एव मातृसम्बद्धं सन्मात्रोज इति व्यपदिश्यते; यदि तु मातुरेव यदोजस्तद्गर्भं गच्छतीत्यर्थः स्यात्, तदा गर्भस्यासम्पूर्णत्वादिति हेतुः सम्पूर्णमातृदेहस्थितस्यौजसो गमनेऽसङ्गतः स्यात्; तथा, यथा गर्भौजसो मातर्यवस्थानसमये जन्म गर्भमरणकरं भवति, तथा मातुरोजसो गर्भोवस्थाने सति यद्गर्भजन्म, तत्र मातुरपि मरणं स्यात्; न चैतदिष्टं, येनोभयथाऽपि गर्भस्यैवात्र मरणमुच्यते न मातुः, ‘तदा गर्भस्य जन्म व्यापत्तिमद्भवति’ इतिवचनेन। जतूकर्णेऽप्यष्टमे जन्म गर्भविनाशायैव दर्शितम्। यदुक्तं- “स्त्रीगर्भावन्योन्यस्य ओज आददातेऽष्टमे, तस्मात्तदा प्रसूतिर्गर्भविनाशायैव” इति। अन्ये तु वर्णयन्ति- यत- “सत्यपि मातुरोजसो गर्भगमने जन्मादृष्टवशादेव गर्भस्यैव मरणाय भवति, न मातुः” इति। सुश्रुतव्याख्यातारस्तु- “अष्टममासे नैरृतभागत्वाच्च गर्भस्य सत्यप्योजोऽनवस्थाने तुल्ये गर्भस्यैव नाशो न मातुः” इति वर्णयन्ति। गर्भिणी मुहुर्मुहुर्मुदा युक्ता भवतीति गर्भौजोयोगाद्धर्षयुक्ता भवति, ओजोविगमनात्तु मुहुर्मुहुर्ग्लाना भवतीति योज्यम्। तथा गर्भ इति गर्भिणीवद्गर्भोऽपि मुहुर्मुहुर्मुदायुयुक्तो भवति, मुहुर्मुहुर्ग्लानो भवति। तस्मादिति पूर्वोक्तं गर्भव्यापत्तिहेतुं साक्षाद्ब्रूते। ओजसोऽनवस्थितत्वादिति एतच्च व्याकृतमेव। अष्टममासस्य विशेषान्तरमाह- तं चैवेत्यादि। तं चैवार्थमिति गर्भव्यापत्तिरूपमर्थम्। अगण्यमिति न गणनया गर्भिण्यां प्रतिपादनीयम्। यदि हि गर्भिणी गण्यमानमष्टमं मासं गर्भजन्मव्यापत्तिकरं शृणुयात् ततो भीता स्यात्, तद्भयाच्च गर्भस्य वातक्षोभाद् व्यापत् स्यादिति भावः॥२४॥

तस्मिन्नेकदिवसातिक्रान्तेऽपि नवमं मासमुपादाय प्रसवकालमित्याहुरादशमान्मासात्।
एतावान् प्रसवकालः, वैकारिकमतः [३७] परं कुक्षाववस्थानं गर्भस्य॥२५॥


तस्मिन्निति अष्टमे मासि। आदशमादिति वचनं प्रशस्ततरप्रसवकालाभिप्रायेण। सुश्रुते द्वादशमासपर्यन्तं सम्यक्प्रसवकालाभिधानं स्तोकदोषयोरेकादशद्वादशमासयोरल्पदोषत्वेनादोषपक्ष एव निक्षेपाद् बोद्धव्यम्॥२५॥

एवमनयाऽऽनुपूर्व्याऽभिनिर्वर्तते कुक्षौ॥२६॥


दत्तमुत्तरमुपसंहरति- एवमित्यादि॥२६॥

मात्रादीनां खलु गर्भकराणां भावानां सम्पदस्तथा वृत्तस्य सौष्ठवान्मातृतश्चैवोपस्नेहोपस्वेदाभ्यां कालपरिणामात् स्वभावसंसिद्धेश्च कुक्षौ वृद्धिं प्राप्नोति॥२७॥


‘यश्चास्य वृद्धिहेतुः’ इति प्रश्नस्योत्तरं- मात्रादीनामित्यादि। आदिग्रहणात् पित्रात्मसात्म्यरससत्त्वानि “मातृजश्चयं” (शा.अ.४) इत्यादिग्रन्थोक्तानि गृह्यन्ते। वृत्तस्य मातुराचाररूपस्य सौष्ठवं सुष्ठुत्वं वृत्तसौष्ठवम्। मातृत इति पदं वृत्तसौष्ठवेन तथा उपस्नेहोपस्वेदाभ्यां च सम्बध्यते। रससात्म्यसौष्ठवं तु मात्रादिसम्पदा लब्धमेव। उपस्नेहो धातुनिष्यन्दसम्बन्धः, उपस्वेदः शरीरस्योष्मणा परं गर्भस्य स्वेदनम्; उपस्वेदश्च गर्भवृद्धिकरो भवत्येव, यथा- अण्डजानां पक्षतेरुपस्वेदनं वृद्धिकरं दृष्टम्। कालपरिणामादिति यथा यथा कालप्रकर्षस्तथा तथा वर्धते गर्भः। वृद्धिहेत्वन्तरमाह- स्वभावसंसिद्धेश्चेति। स्वभावेनैव कर्मजन्येन गर्भो भवति वर्धिष्णुरित्यर्थः। कर्मणा हि भोगलक्षणशरीरनिर्वर्तकेनारभ्यमाणं [३८] गर्भशरीरं वर्धिष्णुस्वभावमेवारब्धं, तेन वर्धत एव॥२७॥

मात्रादीनामेव तु खलु गर्भकराणां भावानां व्यापत्तिनिमित्तमस्याजन्म भवति॥२८॥


‘कुतश्चास्याजन्म भवति’ इत्यस्योत्तरं- मात्रेत्यादि। व्यापत्तिनिमित्तमिति व्यापत्तिकारणकं; तत्र मातुर्व्यापच्छोणितगर्भाशयादिदुष्टिः, पितुर्व्यापच्छुक्रदुष्टिरित्याद्यनुसरणीयम्॥२८॥

ये ह्यस्य कुक्षौ वृद्धिहेतुसमाख्याता भावास्तेषां विपर्ययादुदरे विनाशमापद्यते, अथवाऽप्यचिरजातः स्यात्॥२९॥


‘यतश्च जायमानः’ इत्यादिप्रश्नस्योत्तरं- ये ह्यस्येत्यादि। वृद्धिहेतुसमाख्याता भावाः “मात्रादीनां तु खलु गर्भकराणां भावानां सम्पदः” इत्यादिग्रन्थोक्ताः। अथवाऽप्यचिरजात इति यदा मात्रादीनां सर्वथा दोषवत्त्वेन विपर्ययो भवति, तदा विनाशमापद्यते गर्भः; यदा त्वल्पदोषवत्तया मनाग्विपर्ययो भवति, तदा अचिरजातो विपद्यत इति ज्ञेयम् [३९] ॥२९॥

यतस्तु कार्त्स्न्येनाविनश्यन् विकृतिमापद्यते, तदनुव्याख्यास्यामः- यदा स्त्रिया दोषप्रकोपणोक्तान्यासेवमानाया दोषाः प्रकुपिताः शरीरमुपसर्पन्तः शोणितगर्भाशयावुपपद्यन्ते [४०] , न च कार्त्स्न्येन शोणितगर्भाशयौ दूषयन्ति, तदेयं [४१] गर्भं लभते स्त्री; तदा तस्य गर्भस्य मातृजानामवयवानामन्यतमोऽवयवो विकृतिमापद्यत एकोऽथवाऽनेके, यस्य यस्य ह्यवयवस्य बीजे बीजभागे वा दोषाः प्रकोपमापद्यन्ते, तं तमवयवं विकृतिराविशति।
यदा ह्यस्याः शोणिते गर्भाशयबीजभागः प्रदोषमापद्यते, तदा वन्ध्यां जनयति; यदा पुनरस्याः शोणिते गर्भाशयबीजभागावयवः प्रदोषमापद्यते, तदा पूतिप्रजां जनयति; यदा त्वस्याः शोणिते गर्भाशयबीजभागावयवः स्त्रीकराणां च शरीरबीजभागानामेकदेशः प्रदोषमापद्यते, तदा स्त्र्याकृतिभूयिष्ठामस्त्रियं वार्तां [४२] नाम जनयति, तां स्त्रीव्यापदमाचक्षते॥५.४.३०॥


अवशिष्टप्रश्नस्योत्तरं दर्शयितुमाह- यतस्त्वित्यादि। अत्राविनश्यन्नित्यत्र विनाशेन विकृतिरभिप्रेता, विकृतावपि विनाशशब्दो दृष्टः; यथा- असच्छीलत्वेन विकृते पुरुषे ‘विनष्टोऽयम्’ इति व्यपदेशः; एवं च सत्येकदेशेनापि विकृतौ विनाशशब्ददर्शने कार्त्स्न्येनेति विशेषणं युक्तं [४३] भवति। दोषप्रकोपणेनैव दोषप्रकोपणसेवायां लब्धायां पुनर्दोषप्रकोपणोक्तान्यासेवमानाया इति पदं दोषाणां स्वहेतुसेवया बलवन्तं प्रकोपं दर्शयितुं, परहेतुसेवयाऽपि हि स्तोकमात्रया अनुबन्धरूपदोषप्रकोपो भवति; यथा- अम्लेन पित्तं जन्यमानं श्लेष्मानुगतं जन्यते। ‘नतु कार्त्स्न्येन दूषयन्ति’ इति वचनेन कार्त्स्न्येन दुष्टौ गर्भजन्मैव न भवतीति दर्शयति। मातृजानामिति त्वग्लोहितादीनाम्। अन्यतम इति जातावेकवचनम्। तत्रैकोऽप्यवयवोऽन्यतमः, तथा अनेकेऽवयवा अन्यतमशब्देन प्रोक्ताः [४४] । अत एव ‘एकोऽथवाऽनेके’ इत्यन्यतमविवरणमुपपन्नं भवति। अन्यथा त्वन्यतमपदेनैकस्यैवावयवस्य गृहीतत्वात् ‘अनेके’ इति विवरणमसङ्गतं स्यात्। कुतः पुनरेकस्यानेकस्य वा विकृतिर्भवतीत्याह- यस्येत्यादि। बीज इति कृत्स्न एवारम्भके बीजे। बीजभागे वेत्यवयवबीजस्यैकदेशे। एतां विकृतिमेव शृङ्गग्राहिकतया वक्तुमाह- यदेत्यादि। शोणित इति आर्तवे। गर्भाशयजनको बीजभागो गर्भाशयबीजभागः; किंवा गर्भाशयस्य तथा बीजस्य चार्तवरूपस्य जनको भागः। गर्भाशयार्तवे च मातृजावयवमध्ये पतिते शोणितजन्ये एव; तेन, आर्तवेतरबीजभागस्य दुष्टिरुपपन्ना। आर्तवं च यद्यपि द्वादशवर्षादूर्ध्वं व्यज्यते, तथाऽपि आर्तवोत्पत्तिर्गर्भकाल [४५] एव भवति। येन सतामेवार्तवदन्तश्मश्रुप्रभृतीनां काले व्यक्तिर्भवति; तेन, आर्तवारम्भकस्यापि बीजस्य गर्भकाले प्रदोष उपपन्नः [४६] । प्रदोष इत्यत्र प्रशब्देन दुष्टिप्रकर्षं प्रकृष्टवन्ध्यतारूपकार्यजनकं दर्शयति। गर्भाशयस्य तथाऽऽर्तवस्य चोपघातेन स्त्रिया वन्ध्यत्वं व्यक्तमेव। गर्भाशयबीजभागावयव इत्यत्रापि पूर्ववद्व्याख्येयम्। अवयवशब्देन गर्भाशयस्यार्तवस्य चैकदेश इहोच्यते। पूतिप्रजामिति म्रियमाणापत्याम्; अन्ये तु क्लिन्नाङ्गप्रत्यङ्गां पूतिमाहुः। स्त्रीकराणां शरीरबीजभागानामिति स्त्रीत्वव्यञ्जकस्तनोपस्थलोमराज्यादिजनकबीजभागानाम्। अस्त्रियमिति असम्पूर्णस्त्रीलक्षणाम्। वार्तां नामेति वार्तासञ्ज्ञा शास्त्रसमयकृता। स्त्रीव्यापदिति स्त्रीनिमित्ताऽऽर्तवदोषकृता व्यापत्। एवं तां पुरुषव्यापदमाचक्षते इत्यत्रापि पुरुषव्यापद्व्याख्येया॥३०॥

एवमेव [४७] पुरुषस्य यदा बीजे बीजभागः प्रदोषमापद्यते, तदा वन्ध्यं जनयति; यदा पुनरस्य बीजे बीजभागावयवः प्रदोषमापद्यते, तदा पूतिप्रजं जनयति; यदा त्वस्य बीजे बीजभागावयवः पुरुषकराणां च शरीरबीजभागानामेकदेशः प्रदोषमापद्यते, तदा पुरुषाकृतिभूयिष्ठमपुरुषं तृणपुत्रिकं [४८] नाम जनयति; तां पुरुषव्यापदमाचक्षते॥३१॥


बीजे इति शुक्रे। शुक्ररूपबीजजनको भागो बीजभागः। तदा वन्ध्यमित्यनेन पुरुषवन्ध्यं ब्रूते, इहापि प्रदोषव्याख्या पूतिप्रजाव्याख्या च पूर्ववत्। अपुरुषमिति असमस्तपुरुषलक्षणयुक्तम्। तृणपुत्रिकसञ्ज्ञाऽपि [४९] शास्त्रसमयसिद्धैव। वार्तातृणपुत्रिकयोर्व्यवायेच्छा परं भवति, नतु व्यवायसामर्थ्यमिति ब्रुवते॥३१॥

एतेन मातृजानां पितृजानां चावयवानां विकृतिव्याख्यानेन सात्म्यजानां रसजानां सत्त्वजानां चावयवानां विकृतिर्व्याख्याता भवति॥३२॥


एवं मातापितृजावयवैकदेशविकृतिवत् सात्म्यरससत्त्वजावयवविकृत्यतिदेशार्थमाह- एतेनेत्यादि। सात्म्यविभ्रमात्तु सात्म्यजानामारोग्यानालस्यादीनामन्यतमेन हीयते। एवं रससत्त्वयोरप्युन्नेयम्॥३२॥

निर्विकारः परस्त्वात्मा सर्वभूतानां निर्विशेषः; सत्त्वशरीरयोस्तु विशेषाद्विशेषोपलब्धिः॥३३॥


आत्मजोऽप्ययं गर्भ उक्तः, तत् कथमिह तद्विकृत्या विकृतिर्गर्भस्य नोच्यत इत्याह- निर्विकार इत्यादि। पर इत्यनेन मनःशरीरादिसमुदायादात्मानं व्यवच्छिनत्ति। सर्वभूतानां निर्विशेष इति सर्वेषु भूतेषु वर्तमानोऽप्ययं परमात्मा तुल्य एव। यस्तु तत्र सुखदुःखादिविशेष [५०] उपलभ्यते, स शरीरविशेषस्य तथा मनोविशेषस्य च सुखदुःखादिविशेषकारणस्य [५१] विशेषादुपलभ्यते; एतदेव ‘शरीरसत्त्वयोस्तु’ इत्यादिनोक्तम्। सुखादयस्तु न परमात्मविकाराः, किन्तु बुद्धिधर्मा एवेति दर्शितमेव। यानि चात्मजत्वेन गर्भे “तासु तासु योनिषूत्पत्तिः” (शा. ३) इत्यादिना ग्रन्थेन दर्शितानि, तान्यपि परमात्मविकारा न भवन्ति, किन्तु सत्त्वरजस्तमःप्रबलतारूपविकारजमनोविकारजन्यधर्माधर्मजन्यान्येव। तेन, सूक्ष्मचिन्तायामात्मजानि यान्युक्तानि, तान्यपि सत्त्वजान्येव। ततश्चेहात्मजावयवविकारोऽपि सत्त्वजावयवविकार एव बोद्धव्य इति भावः॥३३॥

तत्र त्रयः शरीरदोषा वातपित्तश्लेष्माणः, ते शरीरं दूषयन्ति; द्वौ पुनः सत्त्वदोषौ रजस्तमश्च, तौ सत्त्वं दूषयतः।
ताभ्यां च सत्त्वशरीराभ्यां दुष्टाभ्यां विकृतिरुपजायते, नोपजायते चाप्रदुष्टाभ्याम्॥३४॥


‘शरीरसत्त्वयोस्तु’ इत्यादिना शरीरमनसी दुःखरूपविकारेऽपि कारणमुक्ते; तत्रैव च यैर्दोषैः शरीरं, मनश्च याभ्यां दोषाभ्यां युक्तं दुःखकारणं भवति, तानाह- तत्र त्रय इत्यादि। विकृतिरुपजायत इति शारीरमानसरोगरूपा विकृतिरुपजायते॥३४॥

तत्र शरीरं योनिविशेषाच्चतुर्विधमुक्तमग्रे॥३५॥


सम्प्रति, शरीरसत्त्वयोस्तु विशेषादित्यनेन दर्शिताञ् शरीरसत्त्वविशेषानेवाह- तत्रेत्यादि। चतुर्विधमिति जरायुजाण्डजोद्भिज्जसंस्वेदजम्। अग्रे इति खुड्डिकायाम्॥३५॥

त्रिविधं खलु सत्त्वं- शुद्धं, राजसं, तामसमिति।
तत्र शुद्धमदोषमाख्यातं कल्याणांशत्वात्, राजसं सदोषमाख्यातं रोषांशत्वात्, तामसमपि सदोषमाख्यातं मोहांशत्वात्।
तेषां तु त्रयाणामपि सत्त्वानामेकैकस्य भेदाग्रमपरिसङ्ख्येयं तरतमयोगाच्छरीरयोनिविशेषेभ्यश्चान्योन्यानुविधानत्वाच्च।
शरीरं ह्यपि सत्त्वमनुविधीयते, सत्त्वं च शरीरम्।
तस्मात् कतिचित्सत्त्वभेदाननूकाभिनिर्देशेन निदर्शनार्थमनुव्याख्यास्यामः॥३६॥


कल्याणांशत्वादिति शुभरूपांशत्वात् [५२] । मनो हि कल्याणभाग-रोषभाग-मोहभागैस्त्रिभागं; तत्र रोषांशमोहांशौ सदोषौ, अधर्महेतुतया। भेदाग्रमिति भेदप्रमाणम्। तरतमयोगादिति शुचितर-शुचितममनोभेदयोगात्। शरीरविशेषा बाल-युव-स्थविरादिविशेषाः, योनिविशेषास्तु मनुष्यपश्वादिजातिविशेषाः; किंवा, शरीरस्य नरपश्वादिजातिकृता विशेषाः शरीरयोनिविशेषाः, तेभ्यः। अथ शरीरभेदात् कथं मनोभेदो भवतीत्याह- अन्योन्यानुविधानाच्च। एतदेव विभजते- शरीरं ह्यपीत्यादि। सत्त्वानुरूपं शरीरं भवति, यदि शुद्धसत्त्वं भवति तदा देवादिशरीरं भवतीत्यादि; तथा शरीरानुरूपं च सत्त्वं भवति; यथा- पशुशरीरे तामसं, मनुष्यशरीरे राजसं, देवशरीरे सात्त्विकमित्यादि ज्ञेयम्। किंवा, अन्योन्यानुविधानादिति सत्त्वरजस्तमसां परस्परानुविधानादित्यर्थः। अस्मिन् पक्षे ‘शरीरं ह्यपि सत्त्वमनुविधीयते’ इत्यादिना ग्रन्थेन व्यवहितमपि शरीरानुविधानं मनसो दुर्बोधत्वाद् व्याक्रियत इति व्याख्येयम्। सत्त्वभेदानिति मनोभेदान्। अनूकाभिनिर्देशेन सादृश्यनिर्देशेन॥३६॥

तद्यथा- शुचिं सत्याभिसन्धं जितात्मानं संविभागिनं ज्ञानविज्ञानवचनप्रतिवचनसम्पन्नं स्मृतिमन्तं कामक्रोधलोभमानमोहेर्ष्याहर्षामर्षापेतं समं सर्वभूतेषु ब्राह्मं विद्यात् (१)।
इज्याध्ययनव्रतहोमब्रह्मचर्यपरमतिथिव्रतमुपशान्तमदमानरागद्वेषमोहलोभरोषं प्रतिभावचनविज्ञानोपधारणशक्तिसम्पन्नमार्षं विद्यात् (२)।
ऐश्वर्यवन्तमादेयवाक्यं यज्वानं शूरमोजस्विनं तेजसोपेतमक्लिष्टकर्माणं दीर्घदर्शिनं धर्मार्थकामाभिरतमैन्द्रं विद्यात् (३)।
लेखास्थवृत्तं प्राप्तकारिणमसम्प्रहार्यमुत्थानवन्तं स्मृतिमन्तमैश्वर्यलम्भिनं [५३] व्यपगतरागेर्ष्याद्वेषमोहं याम्यं विद्यात् (४)।
शूरं धीरं शुचिमशुचिद्वेषिणं यज्वानमम्भोविहाररतिमक्लिष्टकर्माणं स्थानकोपप्रसादं वारुणं विद्यात् (५)।
स्थानमानोपभोगपरिवारसम्पन्नं धर्मार्थकामनित्यं शुचिं सुखविहारं व्यक्तकोपप्रसादं कौबेरं विद्यात् (६)।
प्रियनृत्यगीतवादित्रोल्लापकश्लोकाख्यायिकेतिहासपुराणेषु कुशलं गन्धमाल्यानुलेपनवसनस्त्रीविहारकामनित्यमनसूयकं गान्धर्वं विद्यात् (७)।
इत्येवं शुद्धस्य सत्त्वस्य सप्तविधं भेदांशं विद्यात् कल्याणांशत्वात्; तत्संयोगात्तु ब्राह्ममत्यन्तशुद्धं व्यवस्येत्॥३७॥


संविभागिनमिति सम्यक्फलविभजनशीलम्। अतिथौ यथोचितमर्घ्यादियुक्तं [५४] व्रतमाचरतीति अतिथिव्रतः। लेखा कर्तव्याकर्तव्यमर्यादा, तत्र स्थितं वृत्तं यस्य स लेखास्थवृत्तः, तम्; अलङ्घितकर्तव्याकर्तव्यमित्यर्थः। असम्प्रहार्यमिति अशक्यवारणम्। ऐश्वर्यं लभत इति ऐश्वर्यलम्भी। स्थाने उचिते कोपः प्रसादश्च यस्य स स्थानकोपप्रसादः। सुखविहारमिति सुखक्रीडनम्। उल्लापः स्तोत्रम्। विहारः क्रीडा, किंवा स्त्रीभिः समं विहरणं स्त्रीविहारः। गान्धर्वमिति गान्धर्वसत्त्वम्। एवं ब्राह्ममित्यादावपि ज्ञेयम्। एवं च ब्राह्मादिभिः सत्त्ववाचकैः पदैरेवंशब्दप्रत्यवमृष्टैः सत्त्वस्य सप्तविधभेदकथनं समानकारणादुपपन्नं [५५] भवति। शुद्धस्येति सत्त्वगुणबहुलस्य। अथ कथमेते ब्राह्मादयः शुद्धसत्त्वस्यैव भेदा इत्याह- कल्याणांशत्वादिति। तत्संयोगादिति कल्याणांशसत्त्वस्य सम्यग्योगात्॥३७॥

शूरं चण्डमसूयकमैश्वर्यवन्तमौपधिकं [५६] रौद्रमननुक्रोशमात्मपूजकमासुरं विद्यात् (१)।
अमर्षिणमनुबन्धकोपं छिद्रप्रहारिणं क्रूरमाहारातिमात्ररुचिमामिषप्रियतमं स्वप्नायासबहुलमीर्ष्युं राक्षसं विद्यात् (२)।
महाशनं [५७] स्त्रैणं स्त्रीरहस्काममशुचिं शुचिद्वेषिणं भीरुं भीषयितारं विकृतविहाराहारशीलं पैशाचं विद्यात् (३)।
क्रुद्धशूरमक्रुद्धभीरुं तीक्ष्णमायासबहुलं सन्त्रस्तगोचरमाहारविहारपरं [५८] सार्पं विद्यात् (४)।
आहारकाममतिदुःखशीलाचारोपचारमसूयकमसंविभागिनमतिलोलुपमकर्मशीलं प्रैतं विद्यात् (५)।
अनुषक्तकाममजस्रमाहारविहारपरमनवस्थितममर्षणमसञ्चयं शाकुनं विद्यात् (६)।
इत्येवं खलु राजसस्य सत्त्वस्य षङ्विधं भेदांशं विद्यात्, रोषांशत्वात्॥३८॥


औपधिकमिति छद्मप्रचारिणम्। अननुक्रोशमिति निर्दयम्। स्त्रिया समं रहसि स्थातुमिच्छतीति स्त्रीरहस्कामः। क्रुद्धशूरमक्रुद्धभीरुमिति क्रोधे सति शूरं, क्रोधेऽसति भीरुम्। गोचरशब्देन गोचरे विषये प्रचारो लक्ष्यते, तेन सन्त्रस्तगोचरमिति सन्त्रस्तविषयप्रचारम्। पिशाचाद्भिन्न एव यथोक्ताचारः प्रेतः, तेन प्रैतमपि सत्त्वं पृथगुक्तम्॥३८॥

निराकरिष्णुममेधसं [५९] जुगुप्सिताचाराहरं मैथुनपरं स्वप्नशीलं पाशवं विद्यात् (१)।
भीरुमबुधमाहारलुब्धमनवस्थितमनुषक्तकामक्रोधं सरणशीलं तोयकामं मात्स्यं विद्यात् (२)।
अलसं केवलमभिनिविष्टमाहारे सर्वबुद्ध्यङ्गहीनं वानस्पत्यं विद्यात् (३)।
इत्येवं तामसस्य सत्त्वस्य त्रिविधं भेदांशं विद्यान्मोहांशत्वात्॥३९॥


सरणशीलमिति गमनशीलम्। बुद्ध्यङ्गानि ऊहापोहविचारस्मृत्यादीनि उक्तानि॥३९॥

इत्यपरिसङ्ख्येयभेदानां त्रयाणामपि सत्त्वानां भेदैकदेशो व्याख्यातः; शुद्धस्य सत्त्वस्य सप्तविधो ब्रह्मर्षिशक्रयमवरुणकुबेरगन्धर्वसत्त्वानुकारेण, राजसस्य षड्विधो दैत्यपिशाचराक्षससर्पप्रेतशकुनिसत्त्वानुकारेण, तामसस्य त्रिविधः पशुमत्स्यवनस्पतिसत्त्वानुकारेण, कथं च यथासत्त्वमुपचारः स्यादिति॥५.४.४०॥


सुखस्मरणार्थं शुद्धादिभेदेन बन्धीकृत्य [६०] सत्त्वभेदानाह- शुद्धस्येत्यादि। वनस्पतिसत्त्वानुकारेणेत्यन्तो ग्रन्थो भेदैकदेशो व्याख्यात इत्यनेन संयोजनीयः, क्रियान्तराभावात्। एते च सत्त्वभेदाः प्रायेण भवन्ति मनुष्येष्विति कृत्वा एत एवोदाहरणार्थमुक्ताः; एवमनुक्ता अपि विष्णु-शङ्कर-व्याघ्रादिसत्त्वानुकारेण सत्त्वभेदा बोद्धव्या एवेति दर्शयति। कथमित्यादि कथं नाम यथासत्त्वं सर्वप्राणिमनोभिर्मनुष्याणामुपचारः स्यादित्येतदर्थमुदाहरणरूपा अमी सत्त्वभेदा व्याख्याता इति वाक्यार्थः॥४०॥

केवलश्चायमुद्देशो यथोद्देशमभिनिर्दिष्टो भवति गर्भावक्रान्तिसम्प्रयुक्तः [६१] ; तस्य चार्थस्य विज्ञाने सामर्थ्यं गर्भकराणां च भावानामनुसमाधिः, विधातश्च विघातकराणां भावानामिति॥४१॥


यथाप्रतिज्ञं व्याख्यातार्थमुपसंहरति- केवल इत्यादि। केवलः कृत्स्नः। उद्देश इति ‘यतश्चायं गर्भः’ इत्यादिग्रन्थकृतः। यथोद्देशमिति उद्देशक्रमानतिक्रमेण। सामर्थ्यमिति प्रयोजनम्। अनुसमाधिः अनुष्ठानम्। विघातः वर्जनम्। विघातकराणामिति गर्भविघातकराणाम्॥४१॥

तत्र श्लोकाः-
निमित्तमात्मा प्रकृतिर्वृद्धिः कुक्षौ क्रमेण च।
वृद्धिहेतुश्च गर्भस्य पञ्चार्थाः शुभसञ्ज्ञिताः॥४२॥
अजन्मनि च यो हेतुर्विनाशे विकृतावपि।
इमांस्त्रीनशुभान् भावानाहुर्गर्भविघातकान्॥४३॥
शुभाशुभसमाख्यातानष्टौ भावानिमान् भिषक्।
सर्वथा वेद यः सर्वान् स राज्ञः कर्तुमर्हति॥४४॥
अवाप्त्युपायान् गर्भस्य स एवं ज्ञातुमर्हति।
ये च गर्भविघातोक्ता भावास्तांश्चाप्युदारधीः॥४५॥


अथैतेषु मध्ये के ते गर्भस्य शुभा ये गर्भेऽनुष्ठेयाः, के वा अशुभा ये वर्जनीया इत्याह- निमित्तमित्यादि। निमित्तमिति ‘यतश्च गर्भः सम्भवति’ इति ग्रन्थोद्दिष्टोऽर्थः। आत्मेति गर्भरूप आत्मा ‘यस्मिंश्च गर्भसञ्ज्ञा’ इति ग्रन्थोद्दिष्टोऽर्थः। प्रक्रियतेऽस्माद्गर्भ इति प्रकृतिः ‘यद्विकारश्च गर्भः’ इति ग्रन्थोद्दिष्टोऽर्थः। वृद्धिः कुक्षौ क्रमेण चेति ‘ययाऽनुपूर्व्या कुक्षावभिनिर्वर्तते गर्भः’ इति ग्रन्थोद्दिष्टोऽर्थः। वृद्धिहेतुरिति ‘यश्चास्य वृद्धिहेतुः’ इत्यादिनोद्दिष्टोऽर्थः। अजन्मनि च यो हेतुरित्यनेन ‘यतश्चास्याजन्म भवति’ इत्युद्दिष्टोऽर्थो गृह्यते। विनाशे च यो हेतुरित्यनेन ‘यतश्च जायमानः कुक्षौ विनाशं प्राप्नोति’ इत्युक्तोऽर्थो गृह्यते। विकृतावपाये हेतुरित्यनेन ‘यतश्च कार्त्स्न्येन’ इत्यादिनोक्तार्थसङ्ग्रहः। गर्भविघातत्वेनोक्ता गर्भविघातोक्ताः॥४२-४५॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने
महतीगर्भावक्रान्तिशारीरं नाम चतुर्थोऽध्यायः॥४॥


इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां शारीरस्थाने महतीगर्भावक्रान्तिशारीरं नाम चतुर्थोऽध्यायः॥४॥



अथातः पुरुषविचयं शारीरं व्याख्यास्यामः॥१॥
इति ह स्माह भगवानात्रेयः॥२॥


पूर्वाध्यायेऽभिहितं “यावन्तो हि लोके भावास्तावन्तः पुरुषे” (शा.अ.४) इति, तच्च न प्रपञ्चितं बहुवाच्यत्वात्; अतः प्रपञ्चाभिधानार्थं पुरुषविचयं ब्रूते। पुरुषस्य विचयनं लोकसामान्येन [१] गणनं पुरुषविचयः, तमधिकृत्य कृतोऽध्यायः पुरुषविचयः॥१-२॥

‘पुरुषोऽयं लोकसम्मितः’ इत्युवाच भगवान् पुनर्वसुरात्रेयः।
यावन्तो हि लोके (मूर्तिमन्तो [२] ) भावविशेषास्तावन्तः पुरुषे, यावन्तः पुरुषे तावन्तो लोके; इत्येवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच- नैतावता वाक्येनोक्तं वाक्यार्थमवगाहामहे, भगवता बुद्ध्या भूयस्तरमतोऽनुव्याख्यायमानं शुश्रूषामह इति॥३॥
तमुवाच भगवानात्रेयः- अपरिसङ्ख्येया लोकावयवविशेषाः, पुरुषावयवविशेषा अप्यपरिसङ्ख्येयाः; तेषां यथास्थूलं कतिचिद्भावान् सामान्यमभिप्रेत्योदाहरिष्यामः, तानेकमना निबोध सम्यगुपवर्ण्यमानानग्निवेश!।
षड्धातवः समुदिताः ‘पुरुष’ इति शब्दं लभन्ते; तद्यथा- पृथिव्यापस्तेजो वायुराकाशं ब्रह्म चाव्यक्तमिति, एत एव च षड्धातवः समुदिताः ‘पुरुष’ इति शब्दं लभन्ते॥४॥


सम्मितः तुल्यः। लोकसम्मितत्वमेव विभजते- यावन्तो हीत्यादि। भगवता बुद्ध्याऽनुव्याख्यायमानमिति योजना। लोकस्य तरुतृणपश्वादिरूपा अवयवाः, तथा पुरुषस्य च स्नायुकण्डराधमन्यादिरूपा अवयवा अपरिसङ्ख्येयाः; तेन, कार्त्स्न्याभिधानमशक्यम्; अतो ये ये लोकपुरुषयोः स्थूला अवयवाः, ते ते सामान्यप्रतिपादनार्थमुच्यन्त इति वाक्यार्थः। ब्रह्मणो विवरणम्- अव्यक्तमिति॥३-४॥

तस्य पुरुषस्य पृथिवी मूर्तिः, आपः क्लेदः, तेजोऽभिसन्तापः, वायुः प्राणः, वियत् सुषिराणि, ब्रह्म अन्तरात्मा।
यथा खलु ब्राह्मी विभूतिर्लोके तथा पुरुषेऽप्यान्तरात्मिकी विभूतिः, ब्रह्मणो विभूतिर्लोके प्रजापतिरन्तरात्मनो विभूतिः पुरुषे सत्त्वं, यस्त्विन्द्रो लोके स पुरुषेऽहङ्कारः, आदित्यस्त्वादानं, रुद्रो रोषः, सोमः प्रसादः, वसवः सुखम्, अश्विनौ कान्तिः, मरुदुत्साहः, विश्वेदेवाः सर्वेन्द्रियाणि सर्वेन्द्रियार्थाश्च, तमो मोहः, ज्योतिर्ज्ञानं, यथा लोकस्य सर्गादिस्तथा पुरुषस्य गर्भाधानं, यथा कृतयुगमेवं बाल्यं, यथा त्रेता तथा यौवनं, यथा द्वापरस्तथा स्थाविर्यं, यथा कलिरेवमातुर्यं, यथा युगान्तस्तथा मरणमिति।
एवमेतेनानुमानेनानुक्तानामपि लोकपुरुषयोरवयवविशेषाणामग्निवेश! सामान्यं विद्यादिति॥५॥


तस्येत्यादिना पुरुषे षड्धातून् दर्शयति। मूर्तिः काठिन्यम्। लोके षड्धातवो व्यक्ता एवेति न पुनर्विवेचिताः। ब्राह्मीति आत्मविशेषस्य जगत्स्रष्टुर्विभूतिः। प्रजापतिः दक्षनामा। आदानं ग्रहणम्; आदित्योऽप्याददातीत्यादानसाम्यमादित्यस्य। इह च मनःप्रभृतिषु प्राजापत्यादिरूपता आगमसिद्धैव ज्ञेया। सर्वेन्दियार्था विश्वेदेवा एव। सर्गादिरिति प्रलयानन्तरः कालः। अनुक्तानामित्यनेन मतिः बृहस्पतिः, कामः गन्धर्वः, इत्यादि सामान्यमूह्यम्॥५॥

एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच- एवमेतत् सर्वमनपवादं यथोक्तं भगवता लोकपुरुषयोः सामान्यम्।
किन्न्वस्य सामान्योपदेशस्य प्रयोजनमिति॥६॥
भगवानुवाच- शृण्वग्निवेश! सर्वलोकमात्मन्यात्मानं च सर्वलोके सममनुपश्यतः सत्या [३] बुद्धिः समुत्पद्यते।
सर्वलोकं ह्यात्मनि पश्यतो भवत्यात्मैव सुखदुःखयोः कर्ता नान्य इति।
कर्मात्मकत्वाच्च हेत्वादिभिर्युक्तः सर्वलोकोऽहमिति विदित्वा ज्ञानं पूर्वमुत्थाप्यतेऽपवर्गायेति।
तत्र संयोगापेक्षीलोकशब्दः।
षड्धातुसमुदायो हि सामान्यतः सर्वलोकः॥७॥


अनपवादमिति अबाध्यमानम्। किन्न्वस्य प्रयोजनमिति आयुर्वेदे किमप्येतत् साम्यकथने प्रयोजनमित्यर्थः। सत्या बुद्धिरुत्पद्यते इति अस्य योजनायां ‘किञ्चास्याः प्रयोजनम्’ इति शेषो ज्ञेयः। यथा च लोकपुरुषसाम्यं सत्यबुद्धिजनकं भवति तदाह- सर्वलोकं हीत्यादि। आत्मनि पश्यत इति आत्मनोऽभेदेन पश्यतः। आत्मशब्देन षड्धातुसमुदायात्मकः पुरुष इहोच्यते; तेन, यत्किञ्चिल्लोकगतं सुखदुःखजनकं, तदात्मरूपमेव; तेन बाह्यलोककृतमपि आत्मकृतमेव वैषयिकं नित्यदुःखानुसक्तं हेयं सुखं, तथा निसर्गहेयं दुःखं च पश्यन् रागद्वेषनिर्मुक्तः सन् सत्यज्ञानवान् भवतीति भावः। अथ सत्यज्ञानस्यापि किं प्रयोजनमित्याह- कर्मेत्यादि। लोकपुरुषसाम्यज्ञानेऽपि सत्यज्ञानस्यापवर्गानुष्ठानं प्रयोजनमिति वाक्यार्थः। अत्र कर्मात्मकत्वादिति कर्माधीनत्वात्। हेत्वादयोऽग्रे वक्ष्यमाणाः [४] । कर्मपरवशः सन् हेत्वादिभिर्युक्तोऽयमात्मा प्रवर्तते, तत् कर्म तत्त्वज्ञानात् प्रवृत्त्युपरमे सति कारणाभावान्नोपपद्यते; उत्पन्नं च कर्म अरक्तस्य तत्त्वज्ञानेन, अदृष्टस्य चोपभोगात्, आत्यन्तिककर्मक्षयादात्यन्तिककर्मफलाभावरूपो मोक्षो भवतीति भावः। संयोगापेक्षीति षड्धातुमेलके पुरुषरूपे वर्तते इत्यर्थः। लोकशब्देनेह प्रकरणे लोकत इति कृत्वा पुरुष एवोच्यते, न जगद्रूपो लोकः। यतः, हेत्वादयो येऽत्र कर्मपरवशत्वेन लोके वक्तव्याः, ते पुरुष एव सम्भवन्ति। सर्वशब्देन सर्वप्राणिनो ग्राहयति॥६-७॥

तस्य हेतुः, उत्पत्तिः, वृद्धिः, उपप्लवः, वियोगश्च।
तत्र हेतुरुत्पत्तिकारणं, उत्पत्तिर्जन्म, वृद्धिराप्यायनम्, उपप्लवो दुःखागमः, षड्धातुविभागो वियोगः सजीवापगमः स प्राणनिरोधः स भङ्गः स लोकस्वभावः।
तस्य मूलं सर्वोपप्लवानां च प्रवृत्तिः, निवृत्तिरुपरमः।
प्रवृत्तिर्दुःखं, निवृत्तिः सुखमिति यज्ज्ञानमुत्पद्यते तत् सत्यम्।
तस्य हेतुः सर्वलोकसामान्यज्ञानम्।
एतत्प्रयोजनं सामान्योपदेशस्येति॥८॥


हेत्वादिपञ्चकं निर्दिश्य विभजते- तस्य हेतुरित्यादि। तस्य मूलमिति तस्य जीवापगमस्य कारणम्। सर्वोपप्लवानां चेति सर्वदुःखानाम्। प्रवृत्तिः रागद्वेषमूला प्रवृत्तिः। निवृत्तिरिति अप्रवृत्तिः। उपरमशब्दस्तु तस्येत्यनेन तथा सर्वोपप्लवानां चेत्यनेन च सम्बध्यते। तेन दुःखानां मरणस्य चोपरमो निवृत्तिकृत एव; निवृत्तिजन्यत्वेन च कार्यकारणयोरभेदोपचारादुपरमोऽपि निवृत्तिशब्दस्य सामानाधिकरण्येनोच्यते। प्रवृत्तिर्दुःखमिति च तथा निवृत्तिः सुखमिति च कार्यकारणयोरभेदोपचाराद्बोद्धव्यम्। सत्यज्ञानस्वरूपमाह [५] - इति यज्ज्ञानमित्यादि। इतीति पूर्वप्रत्यवमर्शकम्। एतस्मिन् सत्यज्ञाने लोकपुरुषसामान्यज्ञानस्य हेतुत्वं दर्शयन्नाह- तस्येत्यादि॥८॥

अथाग्निवेश उवाच- किम्मूला भगवन्! प्रवृत्तिः, निवृत्तौ च क उपाय इति॥९॥
भगवानुवाच- मोहेच्छाद्वेषकर्ममूला प्रवृत्तिः।
तज्जा ह्यहङ्कारसङ्गसंशयाभिसम्प्लवाभ्यवपातविप्रत्ययाविशेषानुपायास्तरुणमिव द्रुममतिविपुलशाखास्तरवोऽभिभूय पुरुषमवतत्यैवोत्तिष्ठन्ते; यैरभिभूतो न सत्तामतिवर्तते।
तत्रैवञ्जातिरूपवित्तवृत्तबुद्धिशीलविद्याभिजनवयोवीर्यप्रभावसम्पन्नोऽहमित्यहङ्कारः, यन्मनोवाक्कायकर्म नापवर्गाय स सङ्गः, कर्मफलमोक्षपुरुषप्रेत्यभावादयः सन्ति वा नेति संशयः, सर्वावस्थास्वनन्योऽहमहं स्रष्टा स्वभावसंसिद्धोऽहमहं शरीरेन्द्रियबुद्धिस्मृतिविशेषराशिरिति ग्रहणमभिसम्प्लवः, मम मातृपितृभ्रातृदारापत्यबन्धुमित्रभृत्यगणो गणस्य चाहमित्यभ्यवपातः, कार्याकार्यहिताहितशुभाशुभेषु विपरीताभिनिवेशो विप्रत्ययः, ज्ञाज्ञयोः प्रकृतिविकारयोः प्रवृत्तिनिवृत्त्योश्च सामान्यदर्शनमविशेषः, प्रोक्षणानशनाग्निहोत्रत्रिषवणाभ्युक्षणावाहनयाजनयजनयाचनसलिलहुताशनप्रवेशादयः समारम्भाः प्रोच्यन्ते ह्यनुपायाः।
एवमयमधीधृतिस्मृतिरहङ्काराभिनिविष्टः सक्तः ससंशयोऽभिसम्प्लुतबुद्धिरभ्यवपतितोऽन्यथादृष्टिरविशेषग्राही विमार्गगतिर्निवासवृक्षः सत्त्वशरीरदोषमूलानां सर्वदुःखानां भवति।
एवमहङ्कारादिभिर्दोषैर्भ्राम्यमाणो नातिवर्तते प्रवृत्तिं, सा च मूलमघस्य॥१०॥


प्रवृत्तेः संसाररूपायाः, तथा निवृत्तेर्मोक्षरूपायाः कारणमुपायं च पृच्छति- किम्मूलेत्यादि। मोहेत्याद्युत्तरम्। मोहेच्छाद्वेषकर्ममूलेति मोहान्मिथ्याज्ञानरूपादिच्छाद्वेषौ, तयोश्च धर्माधर्मरूपं कर्म, तच्च मूलं संसारस्येत्यर्थः। कथमेते मोहादयः संसारकारणमित्याह- तज्जा हीत्यादि। अत्र चाहङ्कारादौ यथायोग्यतया मोहादीनां कारणत्वं ज्ञेयम्। अहङ्कारादयश्चाष्टावग्रे वक्ष्यमाणा ज्ञेयाः। अवतत्येति व्याप्य। न सत्तामतिवर्तते इति न [६] संसारे स्थितिमतिवर्तते। अत्राद्युक्तमहङ्कारं विवृणोति- तत्रैवमित्यादि। जात्यादिभिः प्रभावान्तैः सम्पन्न उत्कृष्टोऽहमिति ज्ञानमहङ्कारः। यदित्यादि सङ्गविवरणम्। कर्मफलादयः सन्ति न वेति यज्ज्ञानं, तत् संशयः। अभिसम्प्लवमाह- सर्वेत्यादि। आत्मनोऽभिमत अनात्मन्यभिसम्प्लवोऽभिसम्प्लवः; आत्मनोऽनात्मगोचरतया आत्मबुद्धिरित्यर्थः। सर्वावस्थास्विति सर्वासु शरीरावस्थासु षड्धातुसमुदायरूप एवानन्य [७] इति यज्ज्ञानं तदिह ज्ञेयं; परमात्मनस्तु सर्वावस्थास्वनन्यत्वमिति यज्ज्ञानं, तत् सम्यग्ज्ञानमेव। एवमहं स्रष्टाऽहं स्वभावसंसिद्ध इत्यत्रापि शरीर एवाहङ्कारविषयो ज्ञेयः। अहं शरीरेन्द्रियबुद्धिविशेषराशिरित्यत्र शरीरादिष्वचेतनेष्वहङ्कारास्पदत्वेन चेतनत्वाभिमानो विरुद्ध इति ज्ञेयम्। ममेत्यादिना अभ्यवपातमाह; अभ्यवपातः परमार्थतोऽनात्मीये ममता। कार्येत्यादिना विप्रत्ययं ब्रूते। विपरीताभिनिवेशो विपर्ययेण ज्ञानं; यथा- कार्ये अकार्यम्, अकार्ये कार्यमित्यादि। ज्ञाज्ञयोरित्यादिनाऽविशेषमाह। अविशेषो विशेषाप्रतीतिः, विप्रत्ययस्तु विशेषाणां विपर्ययेण ग्रहणमिति भेदः। प्रोक्षणेत्यादिना अनुपायमाह। अनुपाया इति अन्योपायाः सन्तोऽपि परमपुरुषार्थे मोक्षे अनुपायाः। त्रिषवणं त्रिसन्ध्यस्नानम्। सम्प्रत्यहङ्कारादीनां धीधृतिस्मृतिविभ्रंशमूलत्वेनाधीधृतिस्मृत्यभिधानपूर्वकं संसाररूपप्रवृत्तिनित्यानुबन्धशारीरमानसदुःखकारणत्वं व्युत्पादितानामहङ्कारादीनां सङ्क्षिप्याह- एवमित्यादिना। निवासवृक्ष इव निवासवृक्षः; तेन यथा निवासवृक्षः पक्षिणां नित्यमाश्रयो भवति, एवमहङ्कारादियुक्तोऽपि रोगस्य निवासो भवतीति दर्शयति। भ्राम्यमाण इति पुनः पुनरपि शरीरान्तराणि नीयमानः। नातिवर्तते प्रवृत्तिमिति संसारं न परित्यजति। एवं मोहेच्छाजन्यकर्ममूलतां प्रवृत्तेर्दर्शयित्वा, प्रवृत्तेरपि कर्मकारणतामाह- सा च मूलमघस्येति। प्रवृत्तिरपि धर्माधर्मरूपस्याघस्य मूलम्; इह च धर्माधर्मावविशेषेण संसारदुःखकारणतया अघशब्देनोक्तौ॥९-१०॥

निवृत्तिरपवर्गः; तत् परं प्रशान्तं तत्तदक्षरं तद्ब्रह्म स मोक्षः॥११॥
तत्र मुमुक्षूणामुदयनानि व्याख्यास्यामः।
तत्र लोकदोषदर्शिनो मुमुक्षोरादित एवाचार्याभिगमनं, तस्योपदेशानुष्ठानम्, अग्नेरेवोपचर्या, धर्मशास्त्रानुगमनं, तदार्थावबोधः, तेनावष्टम्भः, तत्र यथोक्ताः क्रियाः, सतामुपासनम्, असतां परिवर्जनम्, असङ्गतिर्दुर्जनेन, सत्यं सर्वभूतहितमपरुषमनतिकाले परीक्ष्य वचनं, सर्वप्राणिषु चात्मनीवावेक्षा, सर्वासामस्मरणमसङ्कल्पनमप्रार्थनमनभिभाषणं च स्त्रीणां, सर्वपरिग्रहत्यागः, कौपीनं प्रच्छादनार्थं, धातुरागनिवसनं, कन्थासीवनहेतोः सूचीपिप्पलकं, शौचाधानतोर्जलकुण्डिका, दण्डधारणं, भैक्षचर्यार्थं पात्रं, प्राणधारणार्थमेककालमग्राम्यो यथोपपन्नोऽभ्यवहारः, श्रमापनयनार्थं शीर्णशुष्कपर्णतृणास्तरणोपधानं, ध्यानहेतोः कायनिबन्धनं, वनेष्वनिकेतवासः, तन्द्रानिन्द्रालस्यादिकर्मवर्जनं, इन्द्रियार्थेष्वनुरागोपतापनिग्रहः, सुप्तस्थितगतप्रेक्षिता हारविहारप्रत्यङ्गचेष्टादिकेष्वारम्भेषु स्मृतिपूर्विका प्रवृत्तिः, सत्कारस्तुतिगर्हावमानक्षमत्वं, क्षुत्पिपासायासश्रमशीतोष्णवातवर्षासुखदुःखसंस्पर्शसहत्वं, शोकदैन्यमानोद्वेगमदलोभरागेर्ष्याभयक्रोधादिभिरसञ्चलनम्, अहङ्कारादिषूपसर्गसञ्ज्ञा, लोकपुरुषयोः सर्गादिसामान्यावेक्षणं, कार्यकालात्ययभयं, योगारम्भे सततमनिर्वेदः, सत्त्वोत्साहः, अपवर्गाय धीधृतिस्मृतिबलाधानं; नियमनमिन्द्रियाणां चेतसि, चेतस आत्मनि, आत्मनश्च; धातुभेदेन शरीरावयवसङ्ख्यानमभीक्ष्णं, सर्वं कारणवद्दुःखमस्वमनित्यमित्यभ्युपगमः, सर्वप्रवृत्तिष्वघसञ्ज्ञा [८] , सर्वसन्न्यासे सुखमित्यभिनिवेशः; एष मार्गोऽपवर्गाय, अतोऽन्यथा बध्यते; इत्युदयनानि व्याख्यातानि॥१२॥


सम्प्रति निवृत्तावुपायं वक्तुं निवृत्तिमेव तावदुपादेयताप्रतिपादकपर्यायैराह- निवृत्तिरित्यादि। ‘उत्’ इत्यव्ययं मोक्ष इत्यर्थे; उदयनानि [९] हि मोक्षोपाया इत्यर्थः। लोकदोषदर्शिन इति हेतुगर्भं विशेषणं; तेन नित्यं दुःखाक्रान्तलोकदर्शनाद्विरक्तस्य सत इति दर्शयति। आचार्य इह मोक्षशास्त्रोपदेष्टा। तेनावष्टम्भ इति शात्रावबोधेन धैर्यं करणीयं, मनागपि तत्र कथन्ता न कर्तव्येत्यर्थः। यथोक्ताः क्रियाः ‘कर्तव्याः’ इति शेषः। आत्मनीवावेक्षेति यथा आत्मन्यनपकार्यताबुद्धिस्तथा सर्वप्राणिषु कर्तव्या। असङ्कल्पनमिति अभावनम्। कौपीनं प्रच्छादनार्थमिति कटिवेष्टनार्थं; किंवा कौपीनार्थं प्रच्छादनार्थं च। सूचीपिप्पलकं सूचीस्थापनपात्रम्। भैक्षचर्यार्थं पात्रं भिक्षापात्रमित्यर्थः। प्राणयात्रार्थमित्यनेन यावन्मात्रेणाहारेण प्राणयात्रा भवति तावन्मात्र आहारः कर्तव्यः, न तु रागादिति दर्शयति। एवं श्रमापनयनार्थमित्यादावपि तावन्मात्रप्रयोजनता व्याख्येया। कायनिबन्धनं योगपट्टम्। अनिकेतवास इति अगृहवासः, एतेन वनेऽपि न गृहं कृत्वा स्थातव्यमिति दर्शयति। इन्द्रियार्थेषु शब्दादिषु अनुरागस्य तथोपतापस्य च द्वेषरूपस्य निग्रहः कर्तव्यः। स्मृतिपूर्विका प्रवृत्तिरिति कोऽहं, किमर्थं [१०] रागत्यागादिकमारभ्यते, इत्यादि सर्वदा स्मर्तव्यमित्यर्थः। सत्कारः पूजा, सत्कारे स्तुतौ च सत्यामहृष्टत्वं, तथा गर्हायामवमाने च निर्द्वेषत्वं सत्कारादिक्षमित्वं ज्ञेयम्। क्षुधादिषु चानुद्वेगः क्षुधादिसहत्वम्। असंवसनम् असंवासः। अहङ्कारादयोऽष्टाविहैवोक्ताः। उपसर्गसञ्ज्ञेति अनर्थहेतुत्वभावना। लोकपुरुषयोः सर्गादिसामान्यावेक्षणामिति यथा इहैव लोकपुरुषयोरादिसर्गतः प्रभृति सामान्यमुक्तं, तथाऽवेक्षणमित्यर्थः। कार्यकालात्ययभयमिति मोक्षानुगुणकर्तव्यस्य कालातिपातभयं करणीयम्। नियमनमिन्द्रियाणां चेतसीति इन्द्रियाणि बाह्मविषयनिवृत्तानि [११] मनस्येव नियतानि कर्तव्यानि; चेतसश्चिन्त्यादिविषयेभ्यो व्यावृत्तस्य परमात्मन्यात्मज्ञानार्थं [१२] नियमनं कर्तव्यम्; आत्मनश्चात्मनि नियमनमिति योजना। तेन, आत्माऽपीन्द्रियादिविषयेभ्यो व्यावर्त्यात्मनि नियन्तव्यः। धातुभेदेन शरीरावयवसङ्ख्यानमिति शरीरस्य रसमलस्नाय्वादिरूपतया ज्ञानम्। शरीरं हि रसमलस्नाय्वादिरूपतया भाव्यमानं वैराग्यहेतुर्भवति; यथा- “मज्जाऽस्थ्ना रजसा प्लीह्ना यकृता शकृताऽपि च। पूर्णाः स्नायुसिराभिश्च स्त्रियश्चर्मप्रसेविकाः” इत्यादिका वैराग्यभावना। कारणवदित्यनेन नित्यात्मव्यतिरिक्तं सर्वमनित्यं दर्शयति। दुःखमिति दुःखहेतुः। अस्वमिति आत्मव्यतिरिक्तमनात्मीयं च। सर्वसन्न्यासे सर्वप्रवृत्त्युपरमे॥११-१२॥

भवन्ति चात्र-
एतैरविमलं सत्त्वं शुद्ध्युपायैर्विशुध्यति।
मृज्यमान इवादर्शस्तैलचेलकचादिभिः॥१३॥
ग्रहाम्बुदरजोधूमनीहारैरसमावृतम्।
यथाऽर्कमण्डलं भाति भाति सत्त्वं तथाऽमलम्॥१४॥
ज्वलत्यात्मनि संरुद्धं तत् सत्त्वं संवृतायने।
शुद्धः स्थिरः प्रसन्नार्चिर्दीपो दीपाशये यथा॥१५॥


अविमलमिति क्रियाविशेषणम्। ग्रहः राहुः। सत्त्वस्य पञ्चैवेन्द्रियाणि ज्ञानावरकाणि भवन्तीति कृत्वा [१३] सूर्यस्यापि पञ्चैव ग्रहादयश्चावरका उक्ताः। ज्वलतीति केवलात्मज्ञानजनकत्वेन प्रकाशते। आत्मनि संरुद्धमिति इन्द्रियेभ्यो [१४] व्यावृत्यात्मनियतम्। संवृतायन इति आत्मपक्षेऽपि संवृतेन्द्रियरूपच्छिद्रे आत्मनीति ज्ञेयम्। दीपाशयः दीपधारिका, गृहं वा॥१३-१५॥

शुद्धसत्त्वस्य या शुद्धा सत्या बुद्धिः प्रवर्तते।
यया भिनत्त्यतिबलं महामोहमयं तमः॥१६॥
सर्वभावस्वभावज्ञो यया भवति निःस्पृहः।
योगं यया साधयते साङ्ख्यः सम्पद्यते यया॥१७॥
यया नोपैत्यहङ्कारं नोपास्ते कारणं यया।
यया नालम्बते किञ्चित् सर्वं सन्न्यस्यते यया॥१८॥
याति ब्रह्म यया नित्यमजरं शान्तमव्ययम् [१५] ।
विद्या सिद्धिर्मतिर्मेधा प्रज्ञा ज्ञानं च सा मता॥१९॥


शुद्धसत्त्वमभिधाय तज्जन्यां मोक्षसाधनत्वेनात्यर्थोपादेयां सत्यां बुद्धिं विविधैरुपयुक्तैः स्वरूपैराह- शुद्धेत्यादि। महामोहः अनादिमिथ्याज्ञानम्। निःस्पृह इति उपादित्साजिहासाशून्यः। योगमिति विषयव्यावृत्तस्य मनस आत्मन्येव परं योगम्। सङ्ख्या तत्त्वज्ञानं, तया वर्तत इति साङ्ख्यः। नोपास्ते कारणमिति न सुखदुःखकारणं सेवते। नालम्बते किञ्चिदिति क्वचिदप्यास्थानं [१६] न करोति। सन्न्यस्यत इति सर्वत्रोदासीनो भवति। ब्रह्मेति मोक्षम्। विद्यासिद्ध्यादयश्च यद्यपि ज्ञानविशेषेऽपि प्रसिद्धाः, तथाऽपीह प्रकरणात् तत्त्वज्ञानपरा एव ज्ञेयाः॥१६-१९॥

लोके विततमात्मानं लोकं चात्मनि पश्यतः।
परावरदृशः शान्तिर्ज्ञानमूला न नश्यति॥२०॥


लोके विततमात्मानमिति लोकरूपमात्मानं, तथा लोकं चात्मनि शरिरात्ममेलकरूपे पश्यतः, ‘व्यवस्थितं’ इति शेषः। परावरदृश इति परम् आत्मानम्, अवराणि आत्मव्यतिरिक्तानि प्रवृत्यादीनि, यः पश्यति तस्य परावरदृशः। ज्ञानमूलेत्यनेन मोहमूलामस्थिरां शान्तिं निरस्यति॥२०॥

पश्यतः सर्वभावान् हि सर्वावस्थासु सर्वदा।
ब्रह्मभूतस्य संयोगो न शुद्धस्योपपद्यते॥२१॥


अथ जीवन्मुक्तस्य किमिति सुखदुःखहेतुधर्माधर्मसंयोगो न भवतीत्याह- पश्यत इत्यादि। पश्यति इति पश्यत एव परं, न तु [१७] रज्यतो नापि द्विषत इत्यर्थः। ब्रह्मभूतस्येति ब्रह्मसदृशस्य जीवन्मुक्तस्येति व्याख्येयं; सर्वथा मुक्ते हि ज्ञानमपि नास्ति, तेन पश्यत इति न स्यात्। संयोग इति धर्माधर्मसम्बन्धः॥२१॥

नात्मनः करणाभावाल्लिङ्गमप्युपलभ्यते।
स सर्वकरणायोगान्मुक्त इत्यभिधीयते॥२२॥


अथ मुक्तात्मनः किं लक्षणमित्याह- नेत्यादि। आत्मन इति मुक्तात्मनः। करणाभावादिति मनःप्रभृतिकरणाभावात्। उक्तं हि- “करणानि मनोबुद्धिर्बुद्धिकर्मेन्द्रियाणि च” (शा.अ.१) इति, मनःप्रभृत्यभावाच्च शरीराभावोऽप्यर्थलब्ध एव; सर्वाभावाच्चात्मनि किमपि लक्षणं नास्ति, स्वरूपेण चात्माऽतीन्द्रिय एव; तेन आत्मा उपलब्धियोग्यताभावान्नोपलभ्यते, तल्लिङ्गान्यप्यभावादेव नोपलभ्यन्त इति भावः॥२२॥

विपापं विरजः शान्तं परमक्षरमव्ययम्।
अमृतं ब्रह्म निर्वाणं पर्यायैः शान्तिरुच्यते॥२३॥
एतत्तत् सौम्य! विज्ञानं यज्ज्ञात्वा मुक्तसंशयाः।
मुनयः प्रशमं जग्मुर्वीतमोहरजःस्पृहाः॥२४॥


विपापमित्यादिना मोक्षस्वरूपप्रकाशकान् पर्यायानाह। यज्ज्ञात्वेति ज्ञानं प्राप्येत्यर्थः; किंवा, स्वप्रकाशकत्वाज्ज्ञानस्य ज्ञानमपि ज्ञेयं भवतीति बोद्धव्यम्॥२३-२४॥

तत्र श्लोकौ-
सप्रयोजनमुद्दिष्टं लोकस्य पुरुषस्य च।
सामान्यं मूलमुत्पत्तौ निवृत्तौ मार्ग एव च॥२५॥
शुद्धसत्त्वसमाधानं सत्या बुद्धिश्च नैष्ठिकी।
विचये पुरुषस्योक्ता निष्ठा च परमर्षिणा॥२६॥


सङ्ग्रहे शुद्धसत्त्वसमाधानमित्यनेन ‘एतैरविमलं’ इत्यादिना ‘दीपाशये यथा’ इत्यन्तेन ग्रन्थेनोक्तार्थः सङ्गृहीतः। ‘शुद्धसत्त्वस्य’ इत्यादिना सत्या बुद्धिरुक्ता। नैष्ठिकीति सत्याबुद्धेरेव विशेषणं; नैष्ठिकी मोक्षसाधिका; निष्ठा मोक्षः॥२५-२६॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने
पुरुषविचयशारीरं नाम पञ्चमोऽध्यायः॥५॥


इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां शारीरस्थाने पुरुषविचयशारीरं नाम पञ्चमोऽध्यायः॥५॥



अथातः शरीरविचयं शारीरं व्याख्यास्यामः॥१॥
इति ह स्माह भगवानात्रेयः॥२॥
शरीरविचयः शरीरोपकारार्थमिष्यते।
ज्ञात्वा हि शरीरतत्त्वं शरीरोपकारकरेषु भावेषु ज्ञानमुत्पद्यते।
तस्माच्छरीरविचयं प्रशंसन्ति कुशलाः॥३॥


पुरुषविचयं मोक्षोपयुक्तत्वेन पुरुषोपकारकमभिधाय, व्याक्रियमाणचिकित्सोपयुक्तं [१] शरीरोपकारकं शरीरविचयं ब्रूते। शरीरस्य विचयनं विचयः शरीरस्य प्रविभागेन ज्ञानमित्यर्थः। शरीरोपकारार्थमिति शरीरारोग्यार्थम्। अथ कथं शरीरज्ञानं शरीरोपकारकमित्याह- ज्ञात्वा हीत्यादि। शरीरस्य रक्तादिरूपस्य स्वभावरूपं तत्त्वं ज्ञात्वैव इदमस्य वृद्धस्य धातोरसमानगुणतया ह्रासकत्वेनोपकारकमिति, तथोक्तविपर्ययाच्चापकारकमिति ज्ञानं जायते, नोपकार्यशरीरतत्त्वज्ञानेऽसतीति वाक्यार्थः॥१-३॥

तत्र शरीरं नाम चेतनाधिष्ठानभूतं पञ्चमहाभूतविकारसमुदायात्मकं समयोगवाहि [२] ।
यदा ह्यस्मिञ् शरीरे धातवो वैषम्यमापद्यन्ते तदा क्लेशं विनाशं वा प्राप्नोति।
वैषम्यगमनं हि पुनर्धातूनां वृद्धिह्रासगमनमकार्त्स्न्येन प्रकृत्या च॥४॥


समुदितस्यैव तावच्छरीरस्य स्वरूपमाह- तत्रेत्यादि। चेतनाशब्देन ज्ञानकारणमात्मोच्यते, भूतशब्द उपमाने; तेन, चेतनाया आत्मसम्बन्धिन्याः शरीरे एवोपलम्भादात्मनः शरीरमधिष्ठानमिति भवति; परमार्थस्तु चेतना आत्माश्रया, आत्मा च निराश्रय एव; किंवा चेतनस्यात्मनोऽधिष्ठानभूतमिति चेतनाधिष्ठानभूतम्। पञ्चानां महाभूतानां विकारा रसादयः शरीरारम्भकाः, तेषां समुदायो मेलकः, स आत्मा स्वरूपं यस्य तत्तथा। समुदायशब्देन च समुदायारम्भका धातव एवोच्यन्ते; तेन, न संयोगमात्रस्य शरीरत्वप्रसक्तिः। किंवा, समुदायः संयोग एवोच्यतां, तथाऽपि समुदाय आत्मा कारणं यस्य शरीरस्य द्रव्यरूपस्य तत् पञ्चमहाभूतविकारसमुदायात्मकं शरीरमेव। समेन उचितप्रमाणेन धातूनां मेलकेन सम्यङ्नीरोगतया वहतीति समयोगवाहि। यदा तु धातूनां न्यूनातिरिक्तत्वेन विषमो मेलको भवति, तदा असमयोगवाहीति दर्शयन्नाह- यदा हीत्यादि। लघुना वैषम्येण रोगमात्रजनकेन क्लेशं, महता त्वसाध्यरोगजनकेन वैषम्येण विनाशं मरणं प्राप्नोति शरीरम्। अथ किं तद्वैषम्यमित्याह- वैषम्यगमनमित्यादि। वैषम्यगमनं वैषम्यावस्थाप्राप्तिः, वैषम्यमेव कादाचित्कमित्यर्थः; यदि हि वैषम्यमित्येव ब्रूयात्, तदा सहजसिद्धमपि धातूनां यन्न्यूनातिरिक्तत्वेन वैषम्यं तदपि शिष्येण गृह्येत; तेन, गमनपदप्रक्षेपात् सहजं वैषम्यं परित्यज्य स्वप्रमाणापेक्षयैव कदाचिदुत्पद्यमानं वैषम्यं दर्शयति। वृद्धिह्रासगमनं चेह व्यस्तं समस्तं च वैषम्यं ज्ञेयम्। वृद्धिह्रासस्यैव विशेषानाह- अकार्त्स्न्येन प्रकृत्या चेति; अकार्त्स्न्येति एकदेशेन, प्रकृत्येति सकलेन स्वभावेन। एतेन च रसादीनां चांशेन वृद्धिह्रासौ, तथा कार्त्स्न्येन वृद्धिह्रासावुपगृहीतौ भवतः। अन्ये तु, ‘अकार्त्स्न्येन’ इतिपदं क्लेशं विनाशं वा प्राप्नोतीत्यनेन समं योजयन्ति। तेन, यदाऽपि धातवो वैषम्यमापद्यन्ते, तदाऽपि नावश्यं क्लेशविनाशौ भवतः, अकार्त्स्न्येनेतिपदेन क्लेशविनाशव्यभिचारस्याभिहितत्वात्; दृष्टं चैतत्, यथा- वृष्यप्रयोगाच्छुक्रवृद्धौ सत्यामपि न क्लेशविनाशौ भवतः, तथा बालस्य वर्धमानधातोरपि गुण एव परं दृश्यते। तच्च नातिसुन्दरं, यतो बालस्य वर्धमानधातोरपि वयोऽनुरूपाः प्राकृतमानस्थिता एव धातवो भवन्ति, तेन न ते प्राकृतमाना वृद्धा उच्यन्ते; या तु वृष्यप्रयोगजा शुक्रवृद्धिः, सा यदि विकारकारिका न भवति तदा तु प्राकृतमानान्तर्गतैव। एतदेव धातूनां प्राकृतमानं- यदविकारकारित्वम्। अञ्जल्यादिमानं तु अदूरान्तरेणाभिहितमपि नित्यपरोक्षतया पुनः स्वाभाविकधातुलक्षणैरेव ज्ञातव्यं; तस्माच्छुक्रस्य यावती वृद्धिरदोषा, तावती प्राकृतमानावस्थारूपैव। प्राकृतमानातिरिक्तौ चेह वृद्धिह्रासौ वैषम्यगमनशब्देनोच्येते, तस्मादाद्यैव व्याख्या। तथा न केवलं वृद्धिह्रासगमनमेव वैषम्यगमनं, किन्तु प्रकृत्या च वैषम्यगमनं धातूनां भवतीति व्याख्यानयन्ति; तथाहि- “प्रकृतिस्थं यदा पित्तं मारुतः श्लेष्मणः क्षये” (सू.अ.१७) इत्यादौ प्रकृतिस्थस्यापि दोषस्य विकारकर्तृत्वमुच्यते, विकारकारकस्य च दोषस्य प्रकृतिस्थताऽपि वैषम्यार्थक्रियाकारित्वेन वैषम्यशब्देनोच्यते। तदपि नातिसुन्दरम्। येन, प्रदेशान्तरेष्वपि त्रिविधां गतिं प्रतिपाद्य प्रकृतिस्थता धातूनां निर्विकारा एवोक्ता; यथा- “क्षीणा जहति लिङ्गं स्वं, समाः स्वं कर्म कुर्वते। दोषाः प्रवृद्धाः स्वं लिङ्गं दर्शयन्ति यथाबलम्” (सू.अ.१७); तथा “विकारो धातुवैषम्यं साम्यं प्रकृतिरुच्यते। सुखसञ्ज्ञकमारोग्यं विकारो दुःखमेव च” (सू.अ.९) एवमादिषु। यत्तु “प्रकृतिस्थं यदा पित्तं” इत्यादौ स्वमानावस्थितस्यापि पित्तादेर्विकारकर्तृत्वं, तच्छरीरप्रदेशान्तरनीतस्य पित्तादेस्तत्र तत्र प्रदेशे वृद्धस्यैव विकारकर्तृत्वं; स्वमानस्थितोऽपि दोषः प्रदेशान्तरं नीतः सन् तत्प्रदेशस्थदोषापेक्षया वृद्ध एव भवति, तेन तत्रापि वृद्धस्यैव विकारकर्तृत्वं, प्रपञ्चितश्चायमर्थस्तत्रैव ग्रन्थे। यत्रापि स्वमानस्थितानामेव रक्तादीनां वातादिदुष्ट्या विकारकर्तृत्वं, तत्रापि वातादय एव वृद्धाः प्राधान्येन विकारकराः, रक्तादयोऽपि तत्र दुष्टदोषसम्बन्धाधीनस्वगुणा वृद्धस्वगुणा वा भवन्ति, ततो गुणहानिवृद्धिभ्यां वृद्धिह्रासौ दूष्येऽपि तिष्ठत एवेति न प्रकृतिस्थस्य विकारकारित्वमिति पश्यामः॥४॥

यौगपद्येन तु विरोधिनां धातूनां वृद्धिह्रासौ भवतः।
यद्धि यस्य धातोर्वृद्धिकरं तत्ततो विपरीतगुणस्य धातोः प्रत्यवायकरं सम्पद्यते॥५॥


उपयुक्तभेषजेन यथा वृद्धिह्रासौ भवतस्तदाह- यौगपद्येनेत्यादि। विरोधिनामिति परस्परविरुद्धगुणानाम्। एतदेवोपपत्त्या साधयन्नाह- यद्धीत्यादि। यद्धि भेषजं, यथा- क्षीरं कफशुक्रादिवृद्धिकरं, तत् कफशुक्रादेर्विपरीतगुणस्य वातादेः प्रत्यवायकरं भवति, ह्रासकरं भवतीत्यर्थः। विपरीतस्येति कर्तव्ये यद्विपरीतगुणस्येति करोति, तेन जातिवैपरीत्याद्गुणवैपरीत्यमेव ह्रासकारणं प्राधान्येन दर्शयति। तेन, गोमूत्रं द्रवत्वेन जात्या समानमपि कटूष्णरूक्षादिविपरीतगुणयोगात् कफस्यापहारकमेव॥५॥

तदेव तस्माद्भेषजं सम्यगवचार्यमाणं युगपन्न्यूनातिरिक्तानां धातूनां साम्यकरं भवति, अधिकमपकर्षति न्यूनमाप्याययति॥६॥


उपपादितं यौगपद्येन धातूनां वृद्धिह्रासगमनमुपसंहरन्नाह- तदेवेत्यादि। सम्यगुपचर्यमाणमित्यनेन उचितमात्रादिप्रयोगं, तथा धातुसाम्यावधिभेषजप्रयोगं च दर्शयति; मात्रादिविगुणं [३] हि भेषजं न स्वोचितां क्रियां करोति; यथा- वृद्धस्य कफस्य क्षीणस्य च पित्तस्य क्षयवृद्धिभ्यां साम्यार्थं यदुपयुज्यते कट्वादि तत् साम्यापत्त्युत्तरकालमप्युपयुज्यमानं पित्तवृद्ध्या कफक्षयेण च पुनर्वैषम्यमावहति; तस्मादेतद्दोषव्यावृत्त्यर्थं सम्यगुपचर्यमाणमिति कृतम्। ननु, पूर्वमुक्तं भेषजेन विरोधिनां धातूनां वृद्धिह्रासौ भवतः, उपसंहारे तु धातूनां साम्यकर भेषजं भवतीत्युच्यते, तत्कथं नार्थभेद इत्याशङ्क्य वृद्धिह्रासकरमेव धातुसाम्यकरं भवतीति दर्शयन्नाह- अधिकमपकर्षति, न्यूनमाप्याययतीति। एवम्भूतं च धातुसाम्यकरणं यत्रैव विरोधिनां वृद्धिह्रासौ विद्येते तत्रैव ज्ञेयं, न सर्वत्र। तेन यत्र वृद्धिरेव परं दोषाणां न क्षयः कस्यचित्, तत्र यथा वृद्धस्य दोषस्य क्षयाधानमुक्तं [४] न तथा क्षीणस्य वर्धनमिति ज्ञेयम्॥६॥

एतावदेव हि भैषज्यप्रयोगे फलमिष्टं स्वस्थवृत्तानुष्ठाने च यावद्धातूनां साम्यं स्यात्।
स्वस्था ह्यपि धातूनां साम्यानुग्रहार्थमेव कुशला रसगुणानाहारविकारांश्च पर्यायेणेच्छन्त्युपयोक्तुं सात्म्यसमाज्ञातान्; एकप्रकारभूयिष्ठांश्चोपयुञ्जानास्तद्विपरीतकरसमाज्ञातया [५] चेष्टया सममिच्छन्ति कर्तुम्॥७॥


उक्तधातुसाम्यस्योपादेयतां दर्शयितुं भेषजप्रयोगस्य तथा स्वस्थवृत्तानुष्ठानस्य धातुसाम्यातिरिक्तं फलं निषेधयन्नाह- एतावदेवेत्यादि। एतावदेवेत्यनेन वक्ष्यमाणधातुसाम्यं प्रत्यवमृशति। धातुसाम्यात्मको रोगप्रशमो हि भेषजसाध्यो न धातुसाम्यादतिरिच्यते, तथा स्वस्थस्योजस्कररसायनेनापि धातुसाम्यमेव विशिष्टमाधीयते; तेन धातुसाम्यादतिरिक्तमायुर्वेदसाध्यं नास्तीति भावः। उक्तं च- “धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम्” (सू.अ.१) इति। ननु स्वस्थे धातुसाम्यं सिद्धमेव, न च सिद्धं साध्यते, तत् कथं स्वस्थवृत्तानुष्ठानेऽपि धातुसाम्यमेव फलमित्याह- स्वस्था ह्यपीत्यादि। साम्यानुग्रहार्थमिति सत एव साम्यस्य परापरसाम्योत्पादेन परिपालनार्थम्। रसा मधुरादयः। गुणा गुर्वादयः। आहारविकाराः आद्यखाद्यलेह्यपेयरूपा यवाग्वादयः। पर्यायेणेति उचितेन क्रमेण; स च क्रमो यथा- मधुरमुपयुज्य तज्जन्यकफवृद्ध्यादिप्रतिबन्धार्थं कट्वाद्युपयोज्यमित्यादिरसक्रमः, तथा गुरुमुपयुज्य तत्कार्यप्रतिबन्धार्थं लघूपयोग इत्येवम्प्रकारो गुणानामुपयोगक्रमः, आहारविकारेष्वपि खाद्याद्युपयुज्य तत्पाकार्यं पेयोपयोग इत्यादिकः क्रमः। गुणशब्देन च रसा अपि प्राप्यन्ते, तथाऽपि रसाः प्राधान्यात् पृथगुक्ताः। सात्म्यसमाज्ञातानिति रसगुणानित्यस्य तथा आहारविकारांश्चेत्यस्य विशेषणम्। सात्म्याश्च ते अभ्यासेन तथा समत्वेन च स्वाभाविकपथ्यत्वेनाज्ञाता इति सात्म्यसमाज्ञाताः, समशब्देन ह्यत्र पथ्यमुच्यते; किंवा सर्वदा [६] सात्म्यत्वेन समाज्ञाताः सात्म्यसमाज्ञाताः; तेन, असात्म्यानां रसादीनामुपयोगमेव प्रतिक्षिपति। अथ यत्र तावद्रसादयः पर्यायेणोपयुज्यन्ते तत्र साधु, यत्र त्वेकप्रकारा एव रसादयः कुतश्चिद्धेतोरभ्यस्यन्ते तत्र को विधिरित्याह- एकप्रकारेत्यादि। तत उपयुक्तैकप्रकाररसादिभूयिष्ठाद् रसादेर्विपरीतमर्थं करोतीति तद्विपरीतकरी समाज्ञाता चेष्टा, तया चेष्टया समं कर्तुमिच्छन्तीति। एकप्रकारभूयिष्ठाद्युपयोगेनाधीयमानवैषम्यं शरीरं समं समधातुं कर्तुमिच्छन्ति। एतदुदाहरणं यथा- मधुरप्रकारभूयिष्ठं य आहारप्रकारमुपयुङ्क्ते तस्य मधुरसमानकफादिवृद्धिमाशङ्क्य कफादिकर्मक्षयकरी या व्यायामादिचेष्टा तया साम्यमाधीयते। किंवा, तद्विपरीतकरी तथा समत्वेन च आज्ञाता या चेष्टा सा तद्विपरीतकरसमाज्ञाता, तेन क्रियमाणमतियोगादि निषेधयति॥७॥

देशकालात्मगुणविपरीतानां हि कर्मणामाहारविकाराणां च क्रियोपयोगः [७] सम्यक्, सर्वातियोगसन्धारणम्, असन्धारणमुदीर्णानां च गतिमतां, साहसानां च वर्जनं, स्वस्थवृत्तमेतावद्धातूनां साम्यानुग्रहार्थमुपदिश्यते॥८॥


सम्प्रति प्रस्तावागतं [८] स्वस्थवृत्तं समासेनाह- देशेत्यादि। देशादिभिर्गुणशब्दः सम्बध्यते। आत्मशब्देनेह शरीरमुच्यते। देशविपरीतं कर्म यथा- मरौ स्वप्नः, कालविपरीतं कर्म यथा- वसन्ते व्यायामः, आत्मविपरीतं कर्म यथा- स्थूलशरीरे व्यायामजागरणादि। एवमाहारप्रभेदाश्च देशकालादिविपरीता उन्नेयाः। कर्मणां क्रिया, आहारविकाराणां चोपयोग इति यथासङ्ख्यं योजनीयम्। सम्यगिति क्रियया उपयोगेन च समं ज्ञेयम्। अतिक्रान्तो योगमित्यतियोगो मिथ्यातियोगायोगरूपो ज्ञेयः; तेन, सर्वेषां कालबुद्धीन्द्रियार्थमिथ्यायोगादीनां वर्जनं सर्वातियोगसन्धारणम्। कालमिथ्यायोगादेस्तु दुष्परिहरस्य प्रतिक्रियैव वर्जनम्। गतिमतामिति पुरीषादीनां बहिर्गमनशीलानाम्। साहसानाम् अयथाबलमारम्भादीनाम्॥८॥

धातवः पुनः शारीराः समानगुणैः समानगुणभूयिष्ठैर्वाऽप्याहारविकारैरभ्यस्यमानैर्वृद्धिं प्राप्नुवन्ति, ह्रासं तु विपरीतगुणैर्विपरीतगुणभूयिष्ठैर्वाऽप्याहारैरभ्यस्यमानैः॥९॥


अथ रसादिधातूनां वृद्धिह्रासावुक्तौ यादृशाभ्यामाहाराभ्यां क्रियेते तद्दर्शयितुमाह- धातव इत्यादि। शारीरा इति पदेनाध्यात्मिकान् बुद्ध्यादीन् व्यवच्छिनत्ति, यतो न बुद्ध्यादयः समानगुणाद्वर्धन्ते, असमानगुणाद्वा ह्रसन्ति। समाना एव परं गुणा यस्य तत्समानगुणं, यथा- मांसं मांसस्य; समानगुणभूयिष्ठं यदल्पसमानगुणं, यथा- शुक्रस्य क्षीरं; क्षीरस्यातिद्रवत्वाच्छुकेऽल्पसमानगुणम्। अभ्यस्यमानैरित्यनेन सकृदुपयोगाद् वृद्धिं ह्रासं च निषेधयति। विपरीता एव परं गुणा यस्य तद्विपरीतगुणम्। अल्पसमानगुणं तु विपरीतगुणभूयिष्ठम्॥९॥

तत्रेमे शरीरधातुगुणाः सङ्ख्यासामर्थ्यकराः; तद्यथा- गुरुलघुशीतोष्णस्निग्धरूक्षमन्दतीक्ष्णस्थिरसरमृदुकठिनविशदपिच्छिलश्लक्ष्णखरसूक्ष्मस्थूलसान्द्रद्रवाः।
तेषु ये गुरवस्ते गुरुभिराहारविकारगुणैरभ्यस्यमानैराप्याय्यन्ते, लघवश्च ह्रसन्ति; लघवस्तु लघुभिराप्याय्यन्ते, गुरवश्च ह्रसन्ति।
एवमेव सर्वधातुगुणानां सामान्ययोगाद्वृद्धिः, विपर्ययाद्ध्रासः।
तस्मान्मांसमाप्याय्यते मांसेन भूयस्तरमन्येभ्यः शरीरधातुभ्यः, तथा लोहितं लोहितेन, मेदो मेदसा, वसा वसया, अस्थि तरुणास्थ्ना, मज्जा मज्ज्ञा, शुक्रं शुक्रेण, गर्भस्त्वामगर्भेण॥१०॥


अथ के ते शरीरधातुगुणा ये भेषजगुणैः समाना असमाना वा उच्यन्त इत्याह- तत्रेत्यादि। शरीरधातुगुणा इति विशेषणेनाप्रस्तुतत्वेनानभिधेयानात्मगुणान् बुद्ध्यादीन् निरस्यति। परादयस्तु यद्यपि शरीरधातुगुणा भवन्ति, तथाऽपि ते वृद्धिं ह्रासं च प्रत्यनतिप्रयोजनत्वादिहानुक्ताः। रसस्तु प्रधानत्वेन प्रकरणान्तरोक्त एवेति नेहोक्तः। स्पर्शस्तु शीतोष्णसङ्गृहीत एव। शब्दरूपगन्धास्तु परादिवद् वृद्धौ ह्रासे च नातिप्रयोजना इति नोक्ताः। सङ्ख्या ज्ञानं गणना वा, तत्र सामर्थ्यं कुर्वन्तीति सङ्ख्यासामर्थ्यकराः [९] । एते हि गुर्वादयो ज्ञाता विंशतिर्गुर्वादयो भवन्तीति यज्ज्ञानं, सङ्ख्यासामर्थ्यरूपं तत् कुर्वन्ति। परस्परविपर्ययात्मकान् द्वन्द्वान् दशगुणान् दर्शयित्वा तेषां च द्रव्यसम्बद्धानां शृङ्गग्राहिकया कर्माह- तेष्वित्यादि। लघवश्च ह्रसन्तीति च्छेदः। शेषशीतादिगुणानां वृद्धिमतिदेशेनाह- एवमित्यादि। सामान्ययोगादिति समानैकरूपार्थयोगात् [१०] । तच्च सामान्यं सर्वथा समानगुणजातिरूपं भवति; यथा- पोष्यपोषकयोर्मांसयोः। क्वचिच्च विजातीयेऽपि गुणा एव पोष्यपोषकवृत्तयो भवन्ति; यथा- क्षीरशुक्रयोः। तत्रात्यर्थवृद्धिकर्तृत्वेन प्रथमं जातिरूपमेव सामान्यं सर्वगुणसामान्ययुक्तमुदाहरति [११] - तस्मादित्यादि। भूयस्तरमन्येभ्य इत्यनेन मांसेन समानगुणभूयिष्ठतया रक्तादिवृद्धिरति क्रियते, भूयसी तु सर्वथा सामान्ययोगान्मांसस्य वृद्धिः क्रियत इति दर्शयति। लोहितं लोहितेनेत्येवमादौ ‘भूयस्तरमन्येभ्यः’ इत्यनुवर्तनीयम्। गर्भस्त्वामगर्भेणेत्यत्र आमगर्भेणाण्डादिरूपेण समुदितानां मांसादीनां सम्यगनिष्पन्नानां च वृद्धिरुच्यते॥१०॥

यत्र त्वेवंलक्षणेन सामान्येन सामान्यवतामाहारविकाराणामसान्निध्यं स्यात्, सन्निहितानां वाऽप्ययुक्तत्वान्नोपयोगो घृणित्वादन्यस्माद्वा कारणात्, स च धातुरभिवर्धयितव्यः स्यात्, तस्य ये समानगुणाः स्युराहारविकारा असेव्याश्च, तत्र समानगुणभूयिष्ठानामन्यप्रकृतीनामप्याहारविकाराणामुपयोगः स्यात्।
तद्यथा- शुक्रक्षये क्षीरसर्पिषोरुपयोगो मधुरस्निग्धशीतसमाख्यातानां चापरेषां द्रव्याणां, मूत्रक्षये पुनरिक्षुरसवारुणीमण्डद्रवमधुराम्ललवणोपक्लेदिनां, पुरीषक्षये कुल्माषमाषकुष्कुण्डाजमध्ययवशाकधान्याम्लानां, वातक्षये कटुकतिक्तकषायरूक्षलघुशीतानां, पित्तक्षयेऽम्ललवणकटुकक्षारोष्णतीक्ष्णानां, श्लेष्मक्षये स्निग्धगुरुमधुरसान्द्रपिच्छिलानां द्रव्याणाम्।
कर्मापि यद्यस्य धातोर्वृद्धिकरं तत्तदासेव्यम्।
एवमन्येषामपि शरीरधातूनां सामान्यविपर्ययाभ्यां वृद्धिह्रासौ यथाकालं कार्यौ।
इति सर्वधातूनामेकैकशोऽतिदेशतश्च वृद्धिह्रासकराणि व्याख्यातानि भवन्ति॥११॥


सम्प्रति समानगुणभूयिष्ठेन विजातीयेन वृद्धिमाह- यत्रेत्यादि। एवं लक्षणेनेति तुल्यजातिरूपेण। उक्तार्थं [१२] विवृणोति- घृणित्वादित्यादि। अन्यस्माद्वा कारणादित्यभक्ष्यामगर्भशुक्रादिभक्षणजन्याधर्मोत्पत्तेः। तत्रेत्यनेन असन्निहितान् घृणया कारणान्तरेण च सन्निहितानप्यसेव्यान् प्रत्यवमृशति। अन्यप्रकृतीनामिति विजातीयानाम्। अत्रोदाहरणमाह- तद्यथेत्यादि। शुक्रे क्षीणे यदि शुक्रान्तरं न प्राप्यते, प्राप्तं वा घृणादिवशादनुपयोज्यं स्यात्, तदा समानगुणभूयिष्ठानां क्षीरादीनामुपयोगः कर्तव्य इत्यर्थः। मूत्रादावपि घृणादिना सजातीयप्रयोगाविषये समानगुणभूयिष्ठप्रयोगमाह- मूत्रेत्यादि। कुष्कुण्डं पललादिच्छत्रिका। अजमध्यं छागान्तराधिः। द्रव्याणामुपयोग इति योजना। आहारं वृद्धिकरमभिधाय विहारमपि वृद्धिकरमाह- कर्मेत्यादि। कर्मशब्देनेहास्याचिन्तादयोऽपि गृह्यन्ते। कर्म तु प्रायः प्रभावादेव वृद्धिकरं [१३] भवतीति कृत्वाऽत्र समानगुणतापरिग्रहो न कृतः। साक्षादनुक्तानामपि धातूनामुक्तन्यायानुसारेण वृद्धिह्रासमभिदर्शयति- एवमित्यादि। यथाकालमिति क्रियाकालानतिपातेन। उक्तं प्रकरणमुपसंहरति- इति सर्वेत्यादि। एकैकश इत्यनेन मांसमाप्याय्यते मांसेनेत्यादिनोक्तं गृह्णाति। अतिदेशतश्चेत्यनेन एवमन्येषामपि धातूनामित्यादिनोक्तं गृह्णाति॥११॥

कार्त्स्न्येन शरीरवृद्धिकरास्त्विमे [१४] भावा भवन्ति; तद्यथा- कालयोगः, स्वभावसंसिद्धिः, आहारसौष्ठवम्, अविघातश्चेति॥१२॥


वृद्धिप्रस्तावात् सर्वशरीरवृद्धिकरानाह- कार्त्स्न्येनेत्यादि। कालयोग इति वृद्धिकारकयौवनादिकालयोगः। यौवनादौ हि सप्तदशवत्सरादिकाललक्षणे कालमहिम्रैव वृद्धिर्भवति। स्वभावशब्देनादृष्टमुच्यते। तेन स्वभावसंसिद्धशरीरवृद्धिहेतुरदृष्टम्। आहारसौष्ठवमिति आहारसम्पत्। अविघातश्चेति शरीरवृद्धिविघातकरातिव्यवायमनोभिघातादिविरहः॥१२॥

बलवृद्धिकरास्त्विमे भावा भवन्ति।
तद्यथा- बलवत्पुरुषे देशे जन्म बलवत्पुरुषे काले च, सुखश्च कालयोगः, बीजक्षेत्रगुणसम्पच्च, आहारसम्पच्च, शरीरसम्पच्च, सात्म्यसम्पच्च, सत्त्वसम्पच्च, स्वभावसंसिद्धिश्च, यौवनं च, कर्म च, संहर्षश्चेति॥१३॥


वृद्धिप्रस्तावाच्च बलवृद्धिकरान् भावानाह- बलेत्यादि। देशमहिम्ना बलवन्तः पुरुषा यस्मिन् देशे सैन्धवादौ स बलवत्पुरुषो देशः, तत्र जातो देशमहिम्नैव बलवान् भवति; यथा सैन्धवा बलवन्तः पुरुषाः। परिणामस्यापि प्रशस्तस्य हेतुतामाह- बलवत्पुरुषे काले चेति। कालो हेमन्तशिशिरादिरूपः। हेमन्ते शिशिरे वा काले जायमानस्य स कालो बलं जनयति। सुखश्च कालयोग इति साधारणकालयोगः। बीजस्य शुक्ररूपस्य, तथा क्षेत्रस्यार्तवगर्भाशयरूपस्य, गुणानां प्रशस्तधर्माणां सम्पत् बीजक्षेत्रगुणसम्पत्। अत्र बीजक्षेत्रयोर्निर्दोषताऽपि सम्पत् स्यात्, तेन निर्दोषतातिरिक्तसारत्वादिबीजक्षेत्रगुणप्राप्त्यर्थं गुणग्रहणं ज्ञेयम्। सत्त्वसम्पच्चेति सत्त्वसम्पदाऽपि शरीरे बलं भवतीति ज्ञेयम्। वचनं हि- “शरीरं ह्यपि सत्त्वमनुविधीयते” (शा.अ.४) इति। स्वभावसंसिद्धिः बलजनककर्मसंसिद्धिः। कर्म व्यायामादि कर्मेत्यर्थः; व्यायामादिकर्माभ्यासाद्धि बलं भवति॥१३॥

आहारपरिणामकरास्त्विमे भावा भवन्ति।
तद्यथा- ऊष्मा, वायुः, क्लेदः, स्नेहः, कालः, समयोगश्चेति [१५] ॥१४॥


प्रशस्तगुणाभिधानप्रस्तावादाहारपरिणामस्यापि प्रशस्तस्य हेतुतामाह- आहारेत्यादि। काल इति पाककालो निशावसानादिरूपः। समयोग इति आहारस्य प्रकृत्याद्यष्टाहारविधिविशेषायतनसम्यग्योगः॥१४॥

तत्र तु खल्वेषामूष्मादीनामाहारपरिणामकराणां भावानामिमे कर्मविशेषा भवन्ति।
तद्यथा- ऊष्मा पचति, वायुरपकर्षति, क्लेदः शैथिल्यमापादयति, स्नेहो मार्दवं जनयति, कालः पर्याप्तिमभिनिर्वर्तयति, समयोगस्त्वेषां परिणामधातुसाम्यकरः सम्पद्यते॥१५॥


अत्र चाहारपरिणामकरेषु ऊष्मैव साक्षात् पाके व्याप्रियते, वाय्वादयस्तु तस्य पचतो व्यापारविशेषेण सहायतां [१६] यान्तीति दर्शयन्नाह- तत्रेत्यादि। वायुरपकर्षतीति ऊष्मस्थानाद् विदूरस्थितमन्नमूष्मसमीपं नयति। यदुक्तम्- “अन्नमादानकर्मा तु प्राणः कोष्ठं प्रकर्षति” (चि. १५) इति। वायुरपकर्षतीत्युपलक्षणं, तेन अग्न्युत्तेजनमपि समानाख्यस्य वायोर्बोद्धव्यम्। उक्तं हि- “समानेनावधूतोऽग्रिः ... पचति” (चि. १५) इति। पर्याप्तिमिति पाकनिष्पत्तिं; सत्यप्यूष्मादिव्यापारे कालवशादेव पाको [१७] भवति, नोष्मादिव्यापारमात्रादिति [१८] भावः। समयोगस्त्वेषामिति एषामाहारद्रव्याणां प्रकृत्यादीनां यः समयोगः, स परिणामकरो धातुसाम्यकरश्च भवति; यदा हि प्रकृत्यादिविरुद्ध आहारो भवति, तदा प्रकृत्यादिदोषादेव न सम्यक्परिणामो भवति। एतदूष्मादिव्यापारप्रतिपादकं ग्रन्थान्तरं यथा- “अन्नमादानकर्मा तु प्राणः कोष्ठं प्रकर्षति। तद्द्रवैर्भिन्नसङ्घातं स्नेहेन मृदुतां गतम्। समानेनावधूतोऽग्निरुदर्यः पवनेन तु। काले पक्वं समं सम्यक् पचत्यायुर्विवृद्धये” (चि.अ.१५) इति॥१५॥

परिणमतस्त्वाहारस्य [१९] गुणाः शरीरगुणभावमापद्यन्ते यथास्वमविरुद्धाः; विरुद्धाश्च विहन्युर्विहताश्च विरोधिभिः शरीरम्॥१६॥


अथ कया परिपाठ्या परिणाममापद्यमान आहारो धातुसाम्यकरो भवतीत्याह- परिणमत इत्यादि। परिणमत इति वर्तमाननिर्देशेन यो यथा यथा आहारांशः परिणमते स तथा तथा शरीरगुणरूपतां याति, न कृत्स्नाहारपरिणाममपेक्षत इति दर्शयति। यथास्वमविरुद्धा इति ये आहारगुणा यस्मिन् शरीरगुणेऽविरुद्धास्त एव तद्रूपतां यान्ति। यथा- आहारस्य कठिनो भागो मांसास्थ्यादिकठिनभागपोषको भवति, द्रवांशस्तु शोणितादिरूपो भवतीत्यादि। विरुद्धाश्च विहन्युरिति शरीरगुणविरुद्धास्तु आहारगुणा विहन्युः ह्रासयेयुरित्यर्थः। अथ ते शरीरगुणा आहारगुणविहताः सन्तः किं कुर्वन्तीत्याह- विहता इत्यादि। विहतास्तु विरोधिभिः शरीरं विहन्युरिति योजना; विरोधिभिरिति विपरीतैराहारगुणैः, विहता इति क्षयं नीताः। किंवा विरोधिभिरिति यथा दुग्धमत्स्यादिविरुद्धाहरैर्विहताः शरीरगुणाः शरीरं हन्युः; चकाराद् विरुद्धगुणैश्च क्षयं नीताः शरीरं हन्युरिति दर्शयति॥१६॥

शरीरगुणाः [२०] पुनर्द्विविधाः सङ्ग्रहेण- मलभूताः, प्रसादभूताश्च।
तत्र मलभूतास्ते ये शरीरस्याबाधकराः स्युः।
तद्यथा- शरीरच्छिद्रेषूपदेहाः पृथग्जन्मानो बहिर्मुखाः, परिपक्वाश्च धातवः, प्रकुपिताश्च वातपित्तश्लेष्माणः, ये चान्येऽपि केचिच्छरीरे तिष्ठन्तो भावाः शरीरस्योपघातायोपपद्यन्ते, सर्वांस्तान्मले [२१] सञ्चक्ष्महे; इतरांस्तु प्रसादे [२२] , गुर्वादींश्च द्रवान्तान् गुणभेदेन, रसादींश्च शुक्रान्तान् द्रव्यभेदेन॥१७॥


अथ कतिप्रकारास्ते शरीरगुणा इत्याह- शरीरेत्यादि। सङ्ग्रहेण सङ्क्षेपेण; तेन विस्तरेण धातूपधात्वादिविभागेन बहवश्च भवन्ति। भूतशब्दः स्वरूपे। आबाधकरा इति पीडाकरा इत्यर्थः। पृथग्जन्मान इति पिचोलिकासिङ्घाणकादिभेदेन नानारूपाः। बहिर्मुखा इत्यनेन य एव च्छिद्रमलाः प्रभूततया [२३] बहिर्निःसरणाभिमुखः, त एव पीडाकर्तृत्वेन मलाख्याः; ये तु स्रोत-उपलेपमात्रकारकास्ते गुणकर्तृतया न मलाख्याः। परिपक्वाश्च धातव इति पाकात् पूयतां गताश्च शोणितादयोऽपि मलाख्याः; किंवा ‘अपरिपक्वा’ इति पाठः, तदा सामा धातवो मलाख्या इति ज्ञेयम्। कुपिताश्चेति पदेन वातादयः सामान्येन क्षीणा वृद्धा वा गृह्यन्ते; विकृतिमात्रं हि वातादीनां कोपः। ये चान्येऽपीत्यादिना विमार्गगतान् पीडाकारकाञ् [२४] शरीरधातून् तथाऽजीर्णादीन् ग्राहयन्ति। मल इति एकवचनं जातौ। इतरानिति अविकारकरान् स्व(स)मानस्थितपुरीषवातादीन्; पुरीषवातादयोऽपि शरीरावष्टम्भकाः प्रसादा एव, गुणकर्तृत्वात्। मलप्रसादभेदेन शरीरगतभावानभिधाय पुनर्द्रव्यगुणभेदानाह- गुर्वादींश्चेत्यादि। गुर्वादयो द्रवान्ताः पश्चादुक्ता एव। अत्र च ये मला उपधातवश्च नोक्तास्ते गुर्वादिगुणाधारत्वेन ग्राह्याः; किंवा, इतरांस्तु निराबाधान् मलादीन् प्रसादे सञ्चक्ष्महे, तथा गुर्वादींश्च (तथा रसादींश्च [२५] ) निर्विकारान् द्रव्यगुणरूपान् प्रसादे सञ्चक्ष्महे इति व्याख्येयम्॥१७॥

तेषां सर्वेषामेव वातपित्तश्लेष्माणो दुष्टा दूषयितारो भवन्ति, दोषस्वभावात्।
वातादीनां पुनर्धात्वन्तरे कालान्तरे प्रदुष्टानां विविधाशितपीतीयेऽध्याये विज्ञानान्युक्तानि।
एतावत्येव दुष्टदोषगतिर्यावत् संस्पर्शनाच्छरीरधातूनाम्।
प्रकृतिभूतानां तु खलु वातादीनां फलमारोग्यम्।
तस्मादेषां प्रकृतिभावे प्रयतितव्यं बुद्धिमद्भिरिति॥१८॥


अथ यदेतत् पुरीषादीनां मलत्वं तद्दूषणाद्भवति, तेन [२६] तेषां दूषकहेतुमाह- तेषामित्यादि। तेषामिति पुरीषादीनां रसादीनां च। दुष्टा इति स्वहेतूपचिताः, क्षीणास्तु नान्यदुष्टिं दोषाः कुर्वन्तीति प्रतिपादितमेव। अथ धात्वन्तराश्रयिणां वातादीनां दुष्टानां किं लक्षणं, येन ते ज्ञातव्या इत्याह- वातादीनामित्यादि। विज्ञानानीति लक्षणानि; रसाद्याश्रयदुष्टवातादिलक्षणं तावद्धिविधाशितपीतीये प्रोक्तम्। “केशमूत्रनखाद्याश्रयदुष्टदोषलक्षणं तु यद(त्त)त्र नोक्तं तत् कथं ज्ञेयमित्याह- एतावत्येवेत्यादि। केशादौ दुष्टानामपि वातादीनां गतिर्नास्तीति वाक्यार्थः। यावत् संस्पर्शनादिति स्पर्शनेन्द्रियं व्याप्य, तेन शरीरधातूनां दूषणे स्पर्शनेन्द्रियपर्यन्तमेव दुष्टदोषगतिर्भवति; तेन न केशादिषु दुष्टदोषगतिः। यत्तु पलितादिकेशे मृतनखे वा पुष्पं तत् स्पर्शवच्छरीरसंस्थितेनैव दोषेण कृतं, न पुनर्भृतनखे केशेष्वपि स्वमार्गचारी दोषः प्रचरति” इति ब्रुवते। वयं तु ब्रूमः- विविधाशितपीतीयोक्तदुष्ट्या सर्वदुष्ट्युपसङ्ग्रहो भवतीति दर्शयन्नाह- एतावत्येवेत्यादि। यावत् संस्पर्शनादिति स्पर्शसम्बन्धात्; तेन, शरीरधातूनां यावत् स्पर्शनाद्दुष्टदोषगतिर्भवति, सा च सर्वा विविधाशितपीतीयोक्तैव, न ततोऽधिका दुष्टिर्देहस्यास्ति। तत्र हि “मलानाश्रित्य दुष्टास्तु भेदशोषप्रदूषणम्” (सू.अ.२८) इति ग्रन्थेन कृत्स्नमलग्रहणात् केशनखौ मलौ गृहीतावेव। एतेन तु नखाग्रकेशाग्रस्फुटनादिमृतनखाग्रकेशाग्रगतेन दोषेणैव कृतं भवति। अथ दुष्टा वातादयो दुष्टिलक्षणानि कुर्वन्ति, प्रकृतिस्थास्तु किं कुर्वन्तीत्याह- प्रकृतिभूतानामित्यादि॥१८॥

भवति चात्र-
शरीरं सर्वथा सर्वं सर्वदा वेद यो भिषक्।
आयुर्वेदं स कार्त्स्न्येन वेद लोकसुखप्रदम्॥१९॥


सम्प्रत्युक्तप्रकरणजन्यशरीरज्ञानस्य फलमाह- शरीरमित्यादि॥१९॥

एवंवादिनं [२७] भगवन्तमात्रेयमग्निवेश उवाच श्रुतमेतद्यदुक्तं भगवता शरीराधिकारे वचः।
किन्नु खलु गर्भस्याङ्गं पूर्वमभिनिर्वर्तते कुक्षौ, कुतो मुखः कथं चान्तर्गतस्तिष्ठति, किमाहारश्च वर्तयति, कथम्भूतश्च निष्क्रामति, कैश्चायमाहारोपचारैर्जातः सद्यो हन्यते, कैरव्याधिरभिवर्धते, किञ्चास्य देवादिप्रकोपनिमित्ता विकाराः सम्भवन्ति आहोस्विन्न, किञ्चास्य कालाकालमृत्य्वोर्भावाभावयोर्भगवानध्यवस्यति, किञ्चास्य परमायुः, कानि चास्य परमायुषो निमित्तानीति॥२०॥


शरीरविचायकं [२८] प्रकरणं समाप्य गर्भशरीरविचायकं प्रकरणमारभते- एवंवादिनमित्यादि। कुक्षावित्यन्तेनैकः प्रश्नः, कुतोमुखः कथं चान्तर्गतस्तिष्ठतीति द्वितीयः, निष्क्रामतीत्यन्तेन तृतीयः, कैश्चायमाहारोपचारैर्जातः सद्यो हन्यत इति चतुर्थः, कैरव्याधिरभिवर्धत इति पञ्चमः, आहोस्विन्नेत्यन्तः षष्ठः। शेषं प्रश्नत्रयं पूर्वप्रश्नद्वयस्य [२९] व्यवच्छेदकमेव, एवं नव प्रश्नाः। अध्यवस्यतीति निश्चिनोति॥२०॥

तमेवमुक्तवन्तमग्निवेशं भगवान् पुनर्वसुरात्रेय उवाच- पूर्वमुक्तमेतद्गर्भावक्रान्तौ यथाऽयमभिनिर्वर्तते कुक्षौ, यच्चास्य यदा सन्तिष्ठतेऽङ्गजातम्।
विप्रतिवादास्त्वत्र बहुविधाः सूत्रकृतामृषीणां सन्ति सर्वेषां; तानपि निबोधोच्यमानान्- शिरः पूर्वमभिनिर्वर्तते कुक्षाविति कुमारशिरा भरद्वाजः पश्यति, सर्वेन्द्रियाणां तदधिष्ठानमिति कृत्वा; हृदयमिति काङ्कायनो बाह्लीकभिषक्, चेतनाधिष्ठानत्वात्; नाभिरिति भद्रकाप्यः, आहारागम इति कृत्वा; पक्वाशयगुदमिति भद्रशौनकः, मारुताधिष्ठानत्वात्; हस्तपादमिति बडिशः, तत्करणत्वात् पुरुषस्य; इन्द्रियाणीति जनको वैदेहः, तान्यस्य बुद्ध्यधिष्ठानानीति कृत्वा; परोक्षत्वादचिन्त्यमिति मारीचिः कश्यपः; सर्वाङ्गाभिनिर्वृत्तिर्युगपदिति धन्वन्तरिः; तदुपपन्नं, सर्वाङ्गानां तुल्यकालाभिनिर्वृत्तत्वाद्धृदयप्रभृतीनाम्।
सर्वाङ्गानां ह्यस्य हृदयं मूलमधिष्ठानं च केषाञ्चिद्भावानाम्, नच तस्मात् पूर्वाभिनिर्वृत्तिरेषां; तस्माद्धृदयप्रभृतीनां [३०] सर्वाङ्गानां तुल्यकालाभिनिर्वृत्तिः, सर्वे भावा ह्यन्योन्यप्रतिबद्धाः; तस्माद्यथाभूतदर्शनं साधु॥२१॥


यथाक्रममुत्तराण्याह- पूर्वमित्यादि।- पूर्वमुक्तमिति यच्चास्य यदा सन्तिष्ठतेऽङ्गजातं तदपि गर्भावक्रान्तौ “एवमस्य युगपदिन्द्रियाण्यङ्गावयवाश्च यौगपद्येनाभिनिर्वर्तन्तेऽन्यत्र तेभ्यो भावेभ्यो येऽस्य जातस्योत्तरकालं जायन्ते” (शा. ४) इत्यादिना ग्रन्थेनोक्तम्। यद्यपि ‘कथमभिनिर्वर्तते कुक्षौ’ इति नेह पृष्टं, तथाऽप्यभिनिर्वृत्तिक्रमोपदर्शनेन ‘किन्नु खलु गर्भस्याङ्गं पूर्वमभिनिर्वर्तते’ इति प्रश्नस्य यथोक्तोत्पादक्रमोपदर्शनादुत्तरत्वं भवतीति मत्त्वोक्तं [३१] - उक्तमेतद्गर्भावक्रान्तौ यथाऽयमभिनिर्वर्तते कुक्षाविति। उक्तामपि युगपदङ्गाभिनिर्वृत्तिं मतान्तरोद्धारेण स्थिरीकर्तुमाह- विप्रतिवादास्त्वत्रेत्यादि। पक्वाशयश्च गुदं चेति पक्वाशयगुदं; किंवा पक्वाशयसमीपस्थं गुदं पक्वाशयगुदम् [३२] , उत्तरगुदमित्यर्थः। इन्द्रियाणीति इन्द्रियाधिष्ठानानि नयनगोलकादीनि। तदुपपन्नमिति धन्वन्तरिवचनमुपपन्नम्; अत्र हेतुमाह- सर्वाङ्गानामित्यादिना हृदयप्रभृतीनामित्यन्तेन। अत्र च प्रतिज्ञाहेत्वोरेकत्वं नाशङ्कनीयं; धन्वन्तरिवचनमुपपन्नमिति प्रतिज्ञा, तदभिहितार्थस्य युगपदङ्गाभिनिर्वृत्तिरूपस्य सिद्धत्वादिति हेत्वर्थः प्रतिज्ञार्थाद्धिन्न एव। ये तु ‘तुल्यकालाभिवृद्धत्वात् [३३] ’ इति पठन्ति, तेषां हेत्वर्थो व्यक्त एव। येन, उत्तरकालमपि सर्वाङ्गानां युगपद्वृद्धिदर्शनं [३४] ; समानकालवर्धमानानां फलानामिव समानकालमेव जन्मानुमीयते, असमानकालजातानां हि न समानकाला समा वृद्धिर्भवति। पूर्वर्षीणां [३५] मतानि हृदयपूर्वाभिनिर्वृत्तिदूषणेनैव समानन्यायाद्दूषयन्नाह- सर्वाङ्गानां ह्यस्येत्यादि। मूलमिव मूलं, तदुपघातेन सर्वाङ्गोपघातात्। अधिष्ठानमिति आश्रयः। तत्रौजःप्रभृतीनामधिष्ठानं हृदयं भवति; न च तस्मात् पूर्वाभिनिर्वृत्तिरिति न च तथाविधमूलत्वान्नाप्यधिष्ठानत्वाच्च पूर्वाभिनिर्वृत्तिर्भवति। यदि हि मूलं कारणमिति मतं स्यात्, तदा कार्येभ्योऽङ्गेभ्यः प्राक् हृदयं स्यादपि; न चेहाङ्गानां हृदयं कारणं किन्तु प्रधानं, प्राधान्यं च तदुपघातेन सर्वोपघातादिति। यश्चाप्याश्रयाश्रयिभावः, स चापि सहोत्पन्नत्वादेव हृदयमाश्रयि तदाश्रितौजःप्रभृतीनां भवतीति भावः। तदेवं चेद्धृदस्य प्रधानस्यापि पूर्वोत्पादो नास्ति, तदा शिरःप्रभृतीनामपि पूर्वोत्पादो नास्त्येवेति कृत्वोपसंहरन्नाह- तस्मादित्यादि। युगपदभिनिर्वृत्तौ हेत्वन्तरमाह- सर्वभावा हीत्यादि। भावा इति शारीरा भावाः। अन्योन्यप्रतिबद्धा इति यस्मात् सर्वभावाः परस्परप्रतिबद्धा एव सिरास्नाय्वादिभिर्जायन्ते, तेन समाननिबन्धनत्वाद् युगपदेव भवन्ति। यथाभूतदर्शनमिति यथार्थदर्शनं, तच्च धन्वन्तरिमतमेव॥२१॥

गर्भस्तु खलु मातुः पृष्ठाभिमुख ऊर्ध्वशिराः सङ्कुच्याङ्गान्यास्तेऽन्तःकुक्षौ [३६] ॥२२॥


गर्भस्त्वित्यादि द्वितीयप्रश्नस्योत्तरम्॥२२॥

व्यपगतपिपासाबुभुक्षस्तु खलु गर्भः परतन्त्रवृत्तिर्मातरमाश्रित्य वर्तयत्युपस्नेहोपस्वेदाभ्यां गर्भाशये सदसद्भूताङ्गावयवः, तदनन्तरं ह्यस्य कश्चिल्लोमकूपायनैरुपस्नेहः कश्चिन्नाभिनाड्ययनैः।
नाभ्यां ह्यस्य नाडी प्रसक्ता, नाड्यां चापरा, अपरा चास्य मातुः प्रसक्ता हृदये, मातृहृदयं ह्यस्य तामपरामभिसम्प्लवते सिराभिः स्यन्दमानाभिः [३७] ; स तस्य रसो बलवर्णकरः सम्पद्यते, स च सर्वरसवानाहारः।
स्त्रिया ह्यापन्नगर्भायास्त्रिधा रसः प्रतिपद्यते- स्वशरीरपुष्टये, स्तन्याय, गर्भवृद्धये च।
स तेनाहारेणोपष्टब्धः (परतन्त्रवृत्तिर्मातरमाश्रित्य) वर्तयत्यन्तर्गतः॥२३॥


व्यपगत इत्यादि ‘किमाहारश्च वर्तयति’ इति प्रश्नस्योत्तरम्। परतन्त्रवृत्तिरिति मात्राधीनवृत्तिः। एतदेव विवृणोति- मातरमित्यादि। उपस्नेहः निस्यन्दः। सदसद्भूताङ्गावयव इति च्छेदः। तदनन्तरमिति अङ्गप्रत्यङ्गव्यक्तौ सत्याम्। नाभिसंसक्ता नाडी नाभिनाडी। अयनैरिति मार्गैः। अपरा गर्भस्य नाभिनाडीप्रतिबद्धा ‘अमरा’ इति लोके ख्याता। अभिसम्प्लवते इति व्याप्नोति। एतच्चापरादिजन्म गर्भादृष्टवशाद्भवति॥२३॥

स चोपस्थितकाले जन्मनि प्रसूतिमारुतयोगात् परिवृत्त्यावाक्शिरा [३८] निष्क्रामत्यपत्यपथेन, एषा प्रकृतिः, विकृतिः पुनरतोऽन्यथा।
परं त्वतः [३९] स्वतन्त्रवृत्तिर्भवति॥२४॥


कथम्भूतः स निष्क्रामतीत्यस्योत्तरं- स चोपस्थितकाल इत्यादि।- उपस्थितकाल इति प्रत्यासन्नकाले। विकृतिः पुनरतोऽन्यथेत्यनेन विकृत्याचरणेनापि निर्गमो भवतीति दर्शयति। स्वतन्त्रवृत्तिर्भवतीति स्वयङ्कृतेन स्तन्यपानादिना वर्तते, न गर्भस्थ इव मातुरेवाहारेण परं वर्तत इत्यर्थः॥२४॥

तस्याहारोपचारौ जातिसूत्रीयोपदिष्टावविकारकरौ चाभिवृद्धिकरौ भवतः॥२५॥
ताभ्यामेव च विषमसेविताभ्यां जातः सद्य उपहन्यते तरुरिवाचिरव्यपरोपितो वातातपाभ्यामप्रतिष्ठितमूलः॥२६॥


कैश्चायमित्यादिप्रश्नस्योत्तरं- तस्येत्यादि। जातिसूत्रीयोपदिष्टाविति अनागतावेक्षणेनानागते भूतवत्प्रयोगाद्बोद्धव्यम्। अचिरव्यपरोपितः [४०] अदीर्घकालारोपितः॥२५-२६॥

आप्तोपदेशादद्भुतरूपदर्शनात् समुत्थानलिङ्गचिकित्सितविशेषाच्चादोषप्रकोपानुरूपा देवादिप्रकोपनिमित्ता विकाराः समुपलभ्यन्ते॥२७॥


किञ्चास्येत्यादिप्रश्नस्योत्तरम्- आप्तोपदेशादित्यादि। आप्तोपदेशोऽत्र कुमारतन्त्रोपदेशो ब्रह्मादिप्रणीतः। तत्र हि कुमाराणां देवादिनिमित्तविकाराः प्रतिपाद्यन्ते; देवादिग्रहणेन च तदनुचरा अपि गृह्यन्ते। स्कन्दग्रहादयः सुश्रुतोक्ता देवादयश्चाष्टौ। यदुक्तं- “देवास्तथा शत्रुगणाश्च तेषां गन्धर्वयक्षाः पितरो भुजङ्गाः। तथैव रक्षांसि पिशाचजातिरेषोऽष्टको देवगणो ग्रहाख्यः” (सू.उ.अ.६०) इति। अनुमानमप्यत्राह- अद्भुतेत्यादि। न यद्भवति तदद्भुतम्, आश्चर्यमिति यावत्; तच्चामानुषबलज्ञानशोभादि ज्ञेयं; एतद्धि दोषाजन्यत्वाद् देवादिकारणं गमयति। समुत्थानादिविशेष आगन्तूनामागन्तुविकारेषु स्फुट एव। अदोषप्रकोपानुरूपा इति दोषप्रकोपजन्यरोगविधर्माणः॥२७॥

कालाकालमृत्य्वोस्तु खलु भावाभावयोरिदमध्यवसितं नः- “यः कश्चिन् म्रियते स काल एव म्रियते, न हि कालच्छिद्रमस्ति” इत्येके भाषन्ते।
तच्चासम्यक्।
न ह्यच्छिद्रता सच्छिद्रता वा कालस्योपपद्यते, कालस्वलक्षणस्वभावात्।
तत्राहुरपरे- यो यदा म्रियते स तस्य नियतो मृत्युकालः; स सर्वभूतानां सत्यः, समक्रियत्वादिति।
एतदपि चान्यथाऽर्थग्रहणम्।
न हि कश्चिन्न म्रियत इति समक्रियः।
कालो ह्यायुषः प्रमाणमधिकृत्योच्यते।
यस्य चेष्टं यो यदा म्रियते स तस्य मृत्युकाल इति, तस्य सर्वे भावा यथास्वं नियतकाला भविष्यन्ति; तच्च नोपपद्यते, प्रत्यक्षं ह्यकालाहारवचनकर्मणां फलमनिष्टं, विपर्यये चेष्टं; प्रत्यक्षतश्चोपलभ्यते खलु कालाकालव्यक्तिस्तासु तास्ववस्थासु तं तमर्थमभिसमीक्ष्य, तद्यथा- कालोऽयमस्य व्याधेराहारस्यौषधस्य प्रतिकर्मणो विसर्गस्य, अकालो वेति।
लोकेऽप्येतद्भवति- काले देवो वर्षत्यकाले देवो वर्षति, काले शीतमकाले शीतं, काले तपत्यकाले तपति, काले पुष्पफलमकाले च पुष्पफलमिति।
तस्मादुभयमस्ति- काले मृत्युरकाले च; नैकान्तिकमत्र।
यदि ह्यकाले मृत्युर्न स्यान्नियतकालप्रमाणमायुः सर्वं स्यात्; एवं गते हिताहितज्ञानमकारणं स्यात्, प्रत्यक्षानुमानोपदेशाश्चाप्रमाणानि स्युर्ये प्रमाणभूताः सर्वतन्त्रेषु, यैरायुष्याण्यनायुष्याणि चोपलभ्यन्ते।
वाग्वस्तुमात्रमेतद्वादमृषयो मन्यन्ते- नाकाले मृत्युरस्तीति॥२८॥


कालाकालेत्यादौ इदमध्यवसितमित्यनेन प्रकरणव्यवस्थापनीयोऽयमर्थः ‘तस्मादुभयमस्ति काले मृत्युरकाले च’ इति ग्रन्थवक्ष्यमाणं प्रत्यवमृशति। एकीयमतमाह- यः कश्चिदित्यादि। न हि कालच्छिद्रमस्तीति कालरहितः कश्चिदवकाशोऽस्ति, यं कालशून्यमवकाशमासाद्याकालमृत्युः स्यादिति भावः। एतद्दूषयति- तच्चेत्यादिना। सान्तरं यदवयवि द्रव्यं तत् सच्छिद्रमित्युच्यते, यच्च निरन्तरं तदच्छिद्रम्। तेन कालस्य निरवयवस्य सच्छिद्रताऽच्छिद्रता वा न सम्भवति; तेन यदुच्यते- ‘कालस्याच्छिद्रत्वान्न कालमृत्युरस्ति’ इति, तदयुक्तमिति भावः। यत्त्वकालमृत्युव्यापकत्वेन [४१] कालस्योपचरितच्छिद्रत्वं तदुत्तरवक्ष्यमाणैकीयमतदूषणेनैव दूषितम् [४२] । कालस्वलक्षणस्वभावादिति कालस्वलक्षणे सच्छिद्रताया [४३] अच्छिद्रतायाश्चाभावादित्यर्थः। एकीयमतान्तरमाह- तत्राहुरित्यादि। यो यदा म्रियते स एव तस्य नियतो मृत्युकाल इति कथं ज्ञायते इत्याह- स सर्वभूतानां सत्यः समक्रियत्वादितिः, यस्मात् कालः सर्वभूतानामविशेषेण मारकतया समक्रियः, न रागात् किञ्चिद्भूतं न मारयति, न द्वेषाद्वा किञ्चिद्धन्ति, किन्तु सर्वाण्येव निहन्ति, तेन सर्वभूतानामयं सत्यो रागद्वेषशून्य [४४] इत्यर्थः। ततश्च रागद्वेषशून्यतया उचितकाले एव परं मारयति, नानुचित इति भावः। दूषयति- एतदपीत्यादिना। न हि कश्चिन्न म्रियत इति कृत्वा समक्रियः कालो भवत्येव। यत्तु [४५] शतवर्षादिलक्षणमायुःप्रमाणमधिकृत्य भवता समक्रियः कालोऽभिधीयते; यदि शतवर्षाद्यायुःप्रमाणेऽपि समक्रियः स्यात्, तदा न शतवर्षादर्वागूर्ध्वं वा कश्चिन्म्रियेत, दृश्यते चैतत्; तस्मादेवम्भूतसमक्रियत्वे कालस्य उचितशतवर्षाद्यायुःप्राप्तेरर्वाङ्भरणमकालमृत्युशब्दाभिधेयमिहायुर्वेदे तन्निरस्तं भवतीति भावः। अकालमृत्युप्रतिषेधे दूषणान्तरमाह- यस्येत्यादि। सर्वभावा इति मृत्युव्यतिरिक्ता अप्याहारवचनादयः। प्रत्यक्षमिति सुव्यक्तप्रमाणे नेत्यर्थः। कालाकालव्यक्तिस्तासु तास्ववस्थास्विति तास्ता अवस्थाः शरीरादेस्तं तं व्याध्याहारादिकमर्थं बुद्धिस्थीकृत्य कालाकालशब्देनोच्यन्त इत्यर्थः। तत्र तृतीयदिनज्वरयुक्तायां तृतीयज्वरिणोऽवस्थायां तृतीयज्वरं प्रति कालोऽयमस्येति व्यपदिश्यते, विपर्यये चाकाल इति व्यपदेशः; तथा ग्लान्यादियुक्तायां शरीरावस्थायामाहाररूपमर्थमुद्दिश्य कालोऽयमाहारस्येति ज्ञानं भवति, विपर्यये चाकालोऽयमित्युदाहरणमुन्नेयम्। विसर्गस्येति व्याधिमोक्षस्य। इह प्रकरणे कालशब्देनोचितः कालोऽभिधीयते, अकालशब्देनानुचितः कालः; न तु कालविरहः। सिद्धान्तमुपसंहरति- तस्मादित्यादि। नैकान्तिकमिति कालमृत्युरेव परं भवति, किंवा अकालमृत्युरेव परं भवतीत्यैकान्तिकपक्षो नास्ति। अकालमृत्योरभावपक्षे दूषणान्तरमाह- यदि हीत्यादि। हिताहितज्ञानमकालमृत्युप्रतिषेधार्यं विधीयते, स एव चेदकालमृत्युर्नास्ति तदा हिताहितज्ञानं निष्प्रयोजनं स्यादित्यर्थः। प्रत्यक्षानुमानोपदेशाश्चाप्रमाणानि स्युरिति आयुर्वेदसम्बद्धा प्रत्यक्षादय आयुष्यानायुष्योपदर्शका [४६] आयुष्यानायुष्यार्थाभावादप्रमाणभूताः स्युरिति भावः। दूषितं पक्षं निःसारतया दर्शयन्नाह- वागित्यादि॥२८॥

वर्षशतं खल्वायुषः प्रमाणमस्मिन् काले॥२९॥


‘किञ्चास्य परमायुः’ इत्यस्य प्रश्नस्योत्तरमाह- वर्षशतमित्यादि। अस्मिन् काले इति कलौ॥२९॥

तस्य निमित्तं प्रकृतिगुणात्मसम्पत् सात्म्योपसेवनं चेति॥३०॥


शेषप्रश्नस्योत्तरं- तस्येत्यादि। प्रकृतिगुणात्मसम्पदिति प्रकृतिसम्पत्, गुणसम्पत्, आत्मसम्पत्। तत्र प्रकृतिसम्पत् समवातादिप्रकृतिता, समप्रकृतिर्हि चिरायुर्भवति; गुणसम्पत्तु सारसंहननादिभिरायुष्मल्लक्षणैर्योगः, किंवा प्रकृतेर्मातृपित्राद्युपकरणस्य [४७] गुणसम्पत् सा प्रकृतिगुणसम्पत्; आत्मनस्तु चिरायुष्ट्वकारकधर्मयुक्तता सम्पत्॥३०॥

तत्र श्लोकाः-
शरीरं यद्यथा तच्च [४८] वर्तते क्लिष्टमामयैः।
यथा क्लेशं विनाशं च याति ये चास्य धातवः॥३१॥
वृद्धिह्रासौ यथा तेषां क्षीणानामौषधं च यत्।
देहवृद्धिकरा भावा बलवृद्धिकराश्च ये॥३२॥
परिणामकरा भावा या च तेषां पृथक् क्रिया।
मलाख्याः सम्प्रसादाख्या [४९] धातवः प्रश्न एव च॥३३॥
नवको [५०] निर्णयश्चास्य विधिवत् सम्प्रकाशितः।
तथ्यः शरीरविचये शारीरे परमर्षिणा॥३४॥


सङ्ग्रहे ये चास्य धातव इति यादृशाश्चास्य धातव इत्यर्थः। एतच्च ‘वैषम्यगमनं पुनर्धातूनां’ इत्यादिग्रन्थेन धातुधर्मप्रकाशकत्वेनोक्तं ज्ञेयम्। अन्ये तु ये चास्य धातव इत्यनेन ‘मांसं मांसेन वर्धते’ इत्यादि धातुरूपाणां पुनर्मांसादीनां सङ्ग्रहोऽयमिति वदन्ति। वृद्धिह्रासौ यथा तेषामित्यनेन ‘धातवः पुनः’ इत्यादिग्रन्थार्थं गृह्णाति। क्षीणानामौषधं च यदिति मांसमाप्याय्यते मांसेनेत्यादि सङ्गृह्णाति। या च तेषां पृथक् क्रियेत्यनेन तेषामाहारपरिणामकराणामूष्मप्रभृतीनां पृथक्कर्म यदुक्तं ‘ऊष्मा पचति’ इत्यादिना ग्रन्थेन तद्गृह्यते॥३१-३४॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने
शरीरविचयशारीरं नाम षष्ठोऽध्यायः॥६॥


इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां शरीरविचयशारीरं नाम षष्ठोऽध्यायः॥६॥



अथातः शरीरसङ्ख्याशारीरं [१] व्याख्यास्यामः॥१॥
इति ह स्माह भगवानात्रेयः॥२॥
शरीरसङ्ख्यामवयवशः कृत्स्नं शरीरं प्रविभज्य सर्वशरीरसङ्ख्यानप्रमाणज्ञानहेतोर्भगवन्तमात्रेयमग्निवेशः पप्रच्छ॥३॥


पूर्वाध्याये धातुभेदेन शरीरमभिधाय एतदेव शरीरमवयवसङ्ख्याभेदेन प्रतिपादयितुं शरीरसङ्ख्याध्यायोऽभिधीयते। अवयवसङ्ख्याभेदेन च शरीरज्ञानं प्राधान्येन साक्षात् [२] साधनं चिकित्सोपयुक्तं कथयिष्यत्यध्यायान्ते ‘शरीरसङ्ख्यां यो वेद’ इत्यादिना। अवयवशः शरीरं प्रविभज्य शरीरसङ्ख्यां पप्रच्छेति योजना। पृच्छाप्रयोजनमाह- सर्वशरीरसङ्ख्यानप्रमाणज्ञानहेतोरिति।- सङ्ख्यानस्य प्रमाणमियत्ता सङ्ख्यानप्रमाणं, तच्च ‘षट् त्वचः’ इत्यादिग्रन्थवाच्यं; किंवा सङ्ख्यानं च प्रमाणं च सङ्ख्यानप्रमाणं; तत्र ‘षट् त्वचः’ इत्यादि सङ्ख्यानं, ‘दशोदकाञ्जलयः’ इत्यादि शरीरावयवप्रमाणं; किंवा ‘सङ्ख्या-नाम-प्रमाणज्ञानहेतोः’ इति पाठः, तत्र सङ्ख्यानस्य प्रमाणस्य च दत्तमेवोदाहरणं, नामज्ञानं तु ‘एका गोजिह्विका’ इत्यादिग्रन्थेन भवतीति व्याख्यानयन्ति॥१-३॥

तमुवाच भगवानात्रेयः- शृणु मत्तोऽग्निवेश! सर्वशरीरमाचक्षाणस्य [३] यथा प्रश्नमेकमना यथावत्।
शरीरे षट् त्वचः; तद्यथा- उदकधरा त्वग्बाह्या, द्वितीया त्वसृग्धरा, तृतीया सिध्मकिलाससम्भवाधिष्ठाना, चतुर्थी दद्रूकुष्ठसम्भवाधिष्ठाना, पञ्चमी त्वलजीविद्रधिसम्भवाधिष्ठाना, षष्ठी तु यस्यां छिन्नायां ताम्यत्यन्ध इव च तमः प्रविशति यां चाप्यधिष्ठायारूंषि जायन्ते पर्वसु कृष्णरक्तानि स्थूलमूलानि दुश्चिकित्स्यतमानि च; इति षट् त्वचः।
एताः षडङ्गं शरीरमवतत्य तिष्ठन्ति॥४॥


आचक्षाणस्येत्यत्र ‘मतं’ इति शेषः; तेन सर्वं शरीरमाचक्षाणस्य मे मतं शृण्विति योजना। ततश्च ‘नटस्य शृणोति’ इति- वदनुपयोगे षष्ठी। किं च ‘मे वचनं शृणु’ इत्यनेन मतान्तरमप्यस्ति शरीरावयवसङ्ख्यान इति सूचयति। ततश्च सुश्रुते- “सप्त त्वचः, त्रीण्यस्थिशतानि” (सु. शा. ५) इत्यादिना यदिह प्रतिपादितसङ्ख्याविरुद्धमुच्यते, तच्छल्यशास्त्रोपयुक्तत्वादिति [४] दर्शयति। यदुक्तं सुश्रुते- “त्रीणि सषष्टीनि शतान्यस्थ्नां वेदविदो भाषन्ते, शल्यतन्त्रे तु त्रीण्येव शतानि” (सु. शा. ५) इति। अनेन वचनेन योऽन्योऽपि त्वगादिसङ्ख्याभेदश्चरकसुश्रुतयोः स स्वतन्त्रोपयुक्तसङ्ख्योपादानादुन्नेयः [५] । सिध्मकिलाससम्भवाधिष्ठानेति सिध्मकिलासौ यतो दोषात् सम्भवतस्तस्य दोषस्याधिष्ठानभूता; एवमुत्तरत्रापि व्याख्येयम्। ताम्यतीत्यस्य विवरणम्- ‘अन्ध इव तमः प्रविशति’ इति; किंवा ताम्यतीति तमोयुक्त इव चेष्टते। अरूंषीति व्रणानि। पर्वस्विति अवयवसन्धिषु॥४॥

तत्रायं [६] शरीरस्याङ्गविभागः; तद्यथा- द्वौ बाहू, द्वे सक्थिनी, शिरोग्रीवम्, अन्तराधिः, इति षडङ्गमङ्गम्॥५॥


षडङ्गतामुक्तां शरीरस्य विभजते- तत्रायमित्यादि। शिरश्च ग्रीवा च शिरोग्रीवम्; एतच्चैक्यविवक्षया [७] ज्ञेयम्। अन्तराधिः मध्यम्॥५॥

त्रीणि सषष्टीनि शतान्यस्थ्नां सह दन्तोलूखलनखेन [८] ।
तद्यथा- द्वात्रिंशद्दन्ताः, द्वात्रिंशद्दन्तोलूखलानि, विंशतिर्नखाः, षष्टिः पाणिपादाङ्गुल्यस्थीनि, विंशतिः पाणिपादशलाकाः, चत्वारि [९] पाणिपादशलाकाधिष्ठानानि, द्वे पार्ष्ण्योरस्थिनी, चत्वारः पादयोर्गुल्फाः, द्वौ मणिकौ [१०] हस्तयोः, चत्वार्यरत्न्योरस्थीनि, चत्वारि जङ्घयोः, द्वे जानुनी, द्वे जानुकपालिके, द्वावूरुनलकौ, द्वौ बाहुनलकौ, द्वावंसौ, द्वे अंसफलके, द्वावक्षकौ, एकं जत्रु, द्वे तालुके, द्वे श्रोणिफलके, एकं भगास्थि, पञ्चचत्वारिंशत् पृष्ठगतान्यस्थीनि, पञ्चदश ग्रीवायां, चतुर्दशोरसि, द्वयोः पार्श्वयोश्चतुर्विंशतिः पर्शुकाः, तावन्ति स्थालकानि, तावन्ति चैव स्थालकार्बुदानि, एकं हन्वस्थि, द्वे हनुमूलबन्धने, एकास्थि नासिकागण्डकूटललाटं, द्वौ शङ्खौ, चत्वारि शिरःकपालानीति; एवं त्रीणि सषष्टीनि शतान्यस्थ्नां सह दन्तोलूखलनखेनेति॥६॥


सषष्टीनीति षष्ट्याऽधिकानि। दन्तानामुलूखला यत्राश्रिता दन्ताः। यद्यपि नखा विविधाशितपीतीये मलभागपोष्यत्वेन मले एव प्रक्षिप्ताः, तथाऽपीहास्थितारूपयोगस्यापि [११] विद्यमानत्वादस्थिगणनायां पठिताः। प्रत्यङ्गुलि पर्वत्रयं, तेन विंशत्यङ्गुलिगतमस्थ्नां विंशतित्रयं भवति। वृद्धाङ्गुष्ठे यद्धस्तपादप्रविष्टं तत्तृतीयं पर्व ज्ञेयम्। वृद्धाङ्गुष्ठशलाकाऽपि स्वल्पप्रमाणा ज्ञेया। अङ्गुलीनां शलाका यत्र संलग्नास्तच्छलाकाधिष्ठानम्। जानु जङ्घोर्वोः सन्धिः। अक्षकौ अर्वाक् जत्रुसन्धेः कीलकौ। तालुके ताल्वस्थिनी। भगास्थि अभिमुखं कटीसन्धानकारकं तिर्यगस्थि। स्थालकानीति पर्शुकानां मूलस्थानलग्नानि [१२] । स्थालकार्बुदानि तु पर्शुकामूलान्यर्बुदाकाराण्यस्थीनि [१३] । नासिकागण्डकूटललाटानामेकमूलत्वादेकमेवास्थि [१४] गणनीयं, ये तु पृथग्गणनां कुर्वन्ति तेषां नासागण्डकूटललाटानां त्रयाणां त्रीण्येवास्थीनीति [१५] न सङ्ख्यापूरणम्॥६॥

पञ्चेन्द्रियाधिष्ठानानि; तद्यथा- त्वग्, जिह्वा, नासिका, अक्षिणी, कर्णौ च।
पञ्च बुद्धीन्द्रियाणि; तद्यथा- स्पर्शनं, रसनं, घ्राणं, दर्शनं, श्रोत्रमिति।
पञ्च कर्मेन्द्रियाणि; तद्यथा- हस्तौ, पादौ, पायुः, उपस्थः, जिह्वा चेति॥७॥
हृदयं चेतनाधिष्ठानमेकम्॥८॥


अक्षिणी कर्णौ च पृथक्त्वेऽपि एकैकेन्द्रियाधिष्ठानत्वेनैकत्वेनैव ग्राह्ये। एवं हस्तौ पादौ च एकतया ग्राह्यौ॥७-८॥

दश प्राणायतनानि; तद्यथा- मूर्धा, कण्ठः, हृदयं, नाभिः, गुदं, बस्तिः, ओजः, शुक्रं, शोणितं, मांसमिति।
तेषु षट् पूर्वाणि मर्मसङ्ख्यातानि॥९॥


इह दशप्राणायतनेषु दशप्राणायतनीयोक्तौ शङ्खौ परित्यज्य नाभिर्मांसं च गृहीतं, तेन नाभिमांसयोरपि प्राणायतनत्वं तथा शङ्खयोश्च पाठद्वयदर्शनाद्बोद्धव्यम्। यदुक्तं दशप्राणायतनीये- “दशैवायतनान्याहुः प्राणा येषु प्रतिष्ठिताः, शङ्खौ मर्मत्रयं कण्ठो रक्तं शुक्रौजसी गुदम्” (सू.अ.२९) इति॥९॥

पञ्चदश कोष्ठाङ्गानि; तद्यथा- नाभिश्च, हृदयं च, क्लोम च, यकृच्च, प्लीहा च, वृक्कौ च, बस्तिश्च, पुरीषाधारश्च, आमाशयश्च, पक्वाशयश्च, उत्तरगुदं च, अधरगुदं च, क्षुद्रान्त्रं च, स्थूलान्त्रं च, वपावहनं चेति॥१०॥


क्लोम पिपासास्थानम्। बस्तिः मूत्राशयः। उत्तरगुदः यत्र पुरीषमवतिष्ठते, येन तु पुरीषं निष्क्रामति तदधरगुदम्। वपावहनं मेदःस्थानं ‘तैलवर्तिका’ इति ख्यातम्॥१०॥

षट्पञ्चाशत् प्रत्यङ्गानि षट्स्वङ्गेषूपनिबद्धानि, यान्यपरिसङ्ख्यातानि पूर्वमङ्गेषु परिसङ्ख्यायमानेषु, तान्यन्यैः पर्यायैरिह प्रकाश्यानि [१६] भवन्ति।
तद्यथा- द्वे जङ्घापिण्डिके, द्वे ऊरुपिण्डिके, द्वौ स्फिचौ, द्वौ वृषणौ, एकं शेफः, द्वे उखे, द्वौ वङ्क्षणौ, द्वौ कुकुन्दरौ, एकं बस्तिशीर्षम्, एकमुदरं, द्वौ स्तनौ, द्वौ श्लेष्मभुवौ [१७] , द्वे बाहुपिण्डिके, चिबुकमेकं, द्वावोष्ठौ, द्वे सृक्कण्यौ, द्वौ दन्तवेष्टकौ, एकं तालु, एका गलशुण्डिका, द्वे उपजिह्विके, एका गोजिह्विका, द्वौ गण्डौ, द्वे कर्णशष्कुलिके, द्वौ कर्णपुत्रकौ, द्वे अक्षिकूटे, चत्वार्यक्षिवर्त्मानि, द्वे अक्षिकनीनिके, द्वे भ्रुवौ, एकाऽवटुः, चत्वारि पाणिपादहृदयानि॥११॥


षट्पञ्चाशत् प्रत्यङ्गानीति ‘तद्यथा- द्वे जङ्घापिण्डिके’ इत्यादिग्रन्थवक्ष्यमाणानि। यानीत्यादि यानि वक्ष्यमाणानि षट्पञ्चाशत् प्रत्यङ्गानि, पूर्वमङ्गेषु हस्तादिषु [१८] षट्सु, परिसङ्ख्यायमानेष्वपरिसङ्ख्यातानि, तान्यन्यैः पर्यायैः प्रकाश्यानि भवन्तीति योजना। पर्यायाश्च जङ्घापिण्डिकादयः शब्दा एव। एतेन हस्तादिषडङ्गकथनेनैव [१९] तदाश्रिता अपि जङ्घापिण्डिकादय उक्ता एव, सम्प्रति त्ववयवविशेषव्यवहारार्थं [२०] जङ्घापिण्डिकादयः पृथगुक्ता इति वाक्यार्थः। ‘पूर्वमङ्गेषु’ इत्यस्य स्थाने ‘पूर्वमन्येषु’ इति वा पाठः; तत्राप्यन्यशब्देन हस्तादीनि [२१] षडङ्गानि ग्राह्याणि। उखे इति कक्षशिरोपार्श्वयोर्निम्नभागौ। कुकुन्दरौ स्फिचोरुपरि उन्नतभागौ। बस्तिशिरो नाभेरधः। श्लेष्मभुवौ कण्ठस्य पार्श्वयोर्व्यवस्थितौ कठिनौ भागौ। सृक्कण्यौ वदनान्ते। द्वे उपजिह्विके इति जिह्वाया अधोगता जिह्वा तथा उपरिगता ग्राह्या। एका गोजिह्विकेति गौर्वाक्, तस्याः कारणभूता जिह्वा गोजिह्वा; तेन वचनकारणभूता प्रधानजिह्वैव गृह्यते। कर्णशष्कुलिके कर्णगतावर्तकौ। कर्णपुत्रकौ तु बाह्यकर्णावेव। अक्षिकूटके अक्षिगोलके। द्वे अक्षिकनीनिके इत्यत्र कनीनिकाशब्देन नासायाः सममक्षिसन्धिरभिधीयते। अवटुः घाटा। चत्वारि पाणिपादहृदयानीति पाण्योः पादयोश्च तलानि मध्यानि चत्वारीत्यर्थः। एतावतैव षट्पञ्चाशत् प्रत्यङ्गानि पूर्यन्ते॥११॥

नव महन्ति छिद्राणि- सप्त शिरसि, द्वे चाधः॥१२॥
एतावद्दृश्यं शक्यमपि निर्देष्टुम्॥१३॥


नव महान्ति छिद्राणीति ग्रन्थं व्याकरोति- सप्त शिरसि द्वे चाध इति। एतावद्दृश्यमिति एतावत्त्वगादि दृश्यं प्रायः प्रत्यक्षोपलब्धिविषयमित्यर्थः॥१२-१३॥

अनिर्देश्यमतः परं तर्क्यमेव।
तद्यथा- नव स्नायुशतानि, सप्त सिराशतानि, द्वे धमनीशते, चत्वारि [२२] पेशीशतानि, सप्तोत्तरं मर्मशतं, द्वे सन्धिशते, एकोनत्रिंशत्सहस्राणि [२३] नव च शतानि षट्पञ्चाशत्कानि सिराधमनीनामणुशः प्रविभज्यमानानां मुखाग्रपरिमाणं, तावन्ति चैव केशश्मश्रुलोमानीति।
एतद्यथावत्सङ्ख्यातं त्वक्प्रभृति दृश्यं, तर्क्यमतः परम्।
एतदुभयमपि [२४] न विकल्पते, प्रकृतिभावाच्छरीरस्य॥१४॥


अतः परं तर्क्यमेवेति अतस्त्वगादेः परं यत् स्नाय्वादि तत् प्रायस्तर्क्यमेव अनुमानगम्यमेवेत्यर्थः। यद्यपि स्नाय्वाद्यपि प्रत्यक्षं भवति, तथाऽपीह वक्ष्यमाणसङ्ख्यायुक्तं सर्वं स्नाय्वादि न प्रत्यक्षेण सुकरग्रहमिति तर्क्यमित्युक्तम्। स्नाय्वादिभेदानेवाह- नव स्नायुशतानीत्यादि। अणुशः प्रविभज्यमानानामिति अणुप्रभेदेन भिद्यमानानाम्। मुखाग्रपरिमाणमिति मुखरूपस्याग्रस्य परिमाणम्। अत्र यान्येव सप्त सिराशतानि धमनीशतद्वयं चोक्तं तदेव सूक्ष्मप्रतानाग्रभेदगणनया एकोनत्रिंशत्सहस्राणि नव च शतानि षट्पञ्चाशत्कानि भवन्ति, स्थूलगणनतया तु पूर्वसङ्ख्या सिराधमन्यन्तर्भवतीति [२५] न विरोधः। तावन्ति चैव केशश्मश्रुलोमानीति एकोनत्रिंशत्सहस्राणि नवशतानि षट्पञ्चाशत्कानि केशश्मश्रुलोम्नां भवन्तीत्यर्थः। एतच्च केशादिसङ्ख्यानं स्थूलसिरामुखगतकेशादिविभागेन ज्ञेयं, सूक्ष्मतमविभागेन तु केशादीनां बहुत्वमपि शास्त्रान्तरोक्तं भवतीति ज्ञेयम्। एतत् त्वक्प्रभृति दृश्यं तर्क्यं च स्नाय्वादि यथावत् सङ्ख्यातमिति योजना। सम्प्रति यथोक्तं त्वगादीनां मानं प्रकृतिस्थे शरीरे न व्यभिचरतीति दर्शयन्नाह- एतदुभयमित्यादि। उभयमिति दृश्यं तर्क्यं च। प्रकृतिभावादिति अविकृतत्वाच्छरीरस्य। यत्र तु शरीरं विकृतं भवति तत्र यथोक्तं त्वगादिमानमपि विकृतं भवतीति भावः। किंवा, एतद्यथावत्सङ्ख्यातमिति छेदः। एकीयमतमाह- ‘त्वक्प्रभृति दृश्यं तर्क्यमेव चैके’ इति पाठः। अर्थस्तु- त्वक्प्रभृति यदुक्तं दृश्यं तदपि तर्क्यमेवेत्येके आचार्या ब्रुवते, तदुभयमिति तदेकीयमतमस्मन्मतं च, न विकल्पते इति यथोक्तावयवसङ्ख्या(व्य)तिरेकेण न व्यवस्थाप्यते; प्रकृतिभावाच्छरीरस्येति पूर्ववद् व्याख्येयम्। एतेन यत्त्वगादि तर्क्यमेव वा भवतु, दृश्यं तर्क्यभेदभिन्नं वा भवतु, तथाऽपि यथोक्तं सङ्ख्यां नातिक्रामतीति वाक्यार्थः॥१४॥

यत्त्वञ्जलिसङ्ख्येयं तदुपदेक्ष्यामः; तत् परं प्रमाणमभिज्ञेयं, तच्च वृद्धिह्रासयोगि, तर्क्यमेव।
तद्यथा- दशोदकस्याञ्जलयः शरीरे स्वेनाञ्जलिप्रमाणेन, यत्तु प्रच्यवमानं पुरीषमनुबध्नात्यतियोगेन तथा मूत्रं रुधिरमन्यांश्च शरीरधातून्, यत्तु सर्वशरीरचरं बाह्या त्वग्बिभर्ति, यत्तु त्वगन्तरे व्रणगतं लसीकाशब्दं लभते, यच्चोष्मणाऽनुबद्धं लोमकूपेभ्यो निष्पतत् स्वेदशब्दमवाप्नोति, तदुदकं दशाञ्जलिप्रमाणं; नवाञ्जलयः पूर्वस्याहारपरिणामधातोः, यं ‘रस’ इत्याचक्षते; अष्टौ शोणितस्य, सप्त पुरीषस्य, षट् श्लेष्मणः, पञ्च पित्तस्य, चत्वारो मूत्रस्य, त्रयो वसायाः, द्वौ मेदसः, एको मज्जायाः, मस्तिष्कस्यार्धाञ्जलिः, शुक्रस्य तावदेव प्रमाणं, तावदेव [२६] श्लैष्मिकस्यौजस इति।
एतच्छरीरतत्त्वमुक्तम्॥१५॥


ननु यथा प्रकृतिस्थे शरीरे यथोक्तं मानं त्वगादि न व्यभिचरति, तथा किं प्रकृतिस्थे शरीरे तदुदकाद्यपि यथोक्तं मानं न व्यभिचरतीत्याह- यत्त्वञ्जलीत्यादि। यत्तु उदकादि अञ्जलिसङ्ख्येयमग्रे वक्ष्यमाणं, तदुदकादेः परमुत्कृष्टं प्रमाणम्। तेन प्रकृतिस्थेऽपि शरीरे उदकादि वृद्धिह्रासयोगि भवतीति तर्क्यमेव। एतेन, यदुदकादेरिह प्रमाणमभिधातव्यं तत् प्रकृष्टस्योदकादेः प्रमाणं; तेनोक्तप्रमाणात् किञ्चिन्न्यूनमपि तथाऽधिकमपि यदुदकादिमानं तदपि प्रकृतमानमेव। दशोदकाञ्जय इत्यादावभिधायापि तदुदकं दशाञ्जलिप्रमाणमिति पुनर्यत् करोति, तेन मध्यग्रन्थकृतलसीकास्वेदादिसञ्ज्ञया उदकस्यानन्यतां दर्शयति। पूर्वस्येति प्रथमस्य। वसा मांसस्नेहः। मस्तिष्कः शिरोगतस्नेहः। श्लैष्मिकस्यौजस इत्यनेन यदोजोऽष्टबिन्दुकं तद्व्यतिरिक्तस्यौजस ओजोवहधमनीवाह्यस्य विशुद्धश्लेष्मसमानगुणस्यार्धाञ्जलिप्रमाणतां दर्शयति। ओजो हि परावरभेदेन द्विविधमर्थेदशमहामूलीये दर्शितमेव॥१५॥

तत्र यद्विशेषतः स्थूलं स्थिरं मूर्तिमद्गुरुखरकठिनमङ्गं नखास्थिदन्तमांसचर्मवर्चःकेशश्मश्रुलोमकण्डरादि तत् पार्थिवं गन्धो घ्राणं च; यद्द्रवसरमन्दस्निग्धमृदुपिच्छिलं रसरुधिरवसाकफपित्तमूत्रस्वेदादि तदाप्यं रसो रसनं च; यत् पित्तमूष्मा च यो या च भाः शरीरे तत् सर्वमाग्नेयं रूपं दर्शनं च; यदुच्छ्वासप्रश्वासोन्मेषनिमेषाकुञ्चनप्रसारणगमनप्रेरणधारणादि तद्वायवीयं स्पर्शः स्पर्शनं च; यद्विविक्तं यदुच्यते महान्ति चाणूनि स्रोतांसि तदान्तरीक्षं शब्दः श्रोत्रं च; यत् प्रयोक्तृ तत् प्रधानं बुद्धिर्मनश्च।
इति शरीरावयवसङ्ख्या यथास्थूलभेदेनावयवानां निर्दिष्टा॥१६॥


शरीरावयवसङ्ख्यां प्रमाणतोऽभिधाय पार्थिवादिभेदेनावयवानभिधातुमाह- तत्रेत्यादि। सरं किञ्चिद्गतिमत्। मन्दं मन्दक्रियम्। विविक्तमिति विभक्तम्। यदुच्यत इति वचनमित्यर्थः। शब्दग्रहणेनेह वचनव्यतिरिक्तः शब्दः शारीरो गृह्यते, वचनस्य यदुच्यत इतिपदेनैव गृहीतत्वात्। प्रयोक्तृ इति यच्छरीरादिप्रेरकं चेतनम्। यथास्थूलभेदेनेति वचनात् सूक्ष्मावयवभेदेन परमाणुरूपेणासङ्ख्येयतां वक्ष्यमाणां सूचयति। अतिबहुत्वादित्यनेनातिबहुत्वमपि गङ्गावालुकानामिवासङ्ख्यातहेतुर्भवतीति दर्शयति॥१६॥

शरीरावयवास्तु परमाणुभेदेनापरिसङ्ख्येया भवन्ति, अतिबहुत्वादतिसौक्ष्म्यादतीन्द्रियत्वाच्च।
तेषां संयोगविभागे परमाणूनां कारणं वायुः कर्मस्वभावश्च॥१७॥


अतिसौक्ष्म्यादिति अतिसूक्ष्मबुद्धिबोध्यत्वात्। अतीन्द्रियत्वं च परमाणूनां स्वभावसिद्धमेवास्मदादीन् प्रति। यत्तु सूक्ष्ममतीन्द्रियं वा तत् परिसङ्ख्यातुं नितरामेव दुःशकं भवतीति युक्तं हेतुत्रयमपरिसङ्ख्याने। अथैते विषयकलिताः परमाणवः कथं शरीरारम्भे संयुज्यन्ते, शरीरविनाशे च वियुज्यन्त इत्याह- तेषामित्यादि। ननु यदि वायुः कारणं परमाणूनां संयोगविभागे, तत् किमिति सर्वदा तौ न करोतीत्याह- कर्मस्वभावश्चेति। न केवलो वायुः किन्तु कर्मस्वभावपरिगृहीत एव। तेन यदा संयोजकस्वभावेन कर्मणा परिगृहीतो वायुर्भवति तदा परमाणूनां संयोगं कुर्वञ्छरीरमारभते; यदा तु वियोजनस्वभावेन कर्मणा वायुः परिगृहीतो भवति तदा विभागं परमाणूनां विनाशरूपं जनयतीत्यर्थः॥१७॥

तदेतच्छरीरं सङ्ख्यातमनेकावयवं दृष्टमेकत्वेन सङ्गः, पृथक्त्वेनापवर्गः।
तत्र प्रधानमसक्तं सर्वसत्तानिवृत्तौ [२७] निवर्तते इति॥१८॥


इदानीं शरीरसङ्ख्यानफलमाह- तदेतदित्यादि। परमार्थतोऽनेकावयवमपि त(स)च्छरीरं सङ्ख्याने मोहादेकत्वेन दृष्टं सङ्ग उच्यते सङ्गहेतुर्भवतीत्यर्थः। एकत्वेन हि शरीरं पश्यन् तदुपकाराय प्रवर्तमानो रागद्वेषाभ्यां सक्तो भवति। अपवर्ग इति अपवर्गहेतुरित्यर्थः। शरीरं हि पृथगवयवभेदेन भाव्यमानं न ममतास्पदं भवति, ममताभावाच्च न तदुपकारकापकारकेषु रागद्वेषौ भवतः, तदभावाच्च प्रवृत्त्युपरमे सति धर्माधर्माभावादपवर्गो भवतीत्यर्थः। शरीरपृथक्त्वसङ्ख्याने यथा मोक्षो भवति तदाह- तत्रेत्यादि। प्रधानम् आत्मा। तत्रेति शरीरपृथक्त्वभावनायाम्। असक्तमिति यथोक्तक्रमेण रागद्वेषरहितम्। सर्वसत्तानिवृत्ताविति सर्वत्रोपकारके वाऽपकारके च भावे आस्थानिवृत्तौ सत्याम्। निवर्तत इति संसारो निवर्तते॥१८॥

तत्र श्लोकौ-
शरीरसङ्ख्यां यो वेद सर्वावयवशो भिषक्।
तदज्ञाननिमित्तेन स मोहेन न युज्यते॥१९॥
अमूढो मोहमूलैश्च न दोषैरभिभूयते।
निर्दोषो निःस्पृहः शान्तः प्रशाम्यत्यपुनर्भवः॥२०॥


इममेव गद्योक्तमर्थं श्लोकेनाह- शरीरेत्यादि। तदज्ञाननिमित्तेनेति शरीरैकतारूपमिथ्याज्ञानजन्येन। मोहेनेति ‘अहं स्थिरशरीरी एको, ममेदमुपकारकं, ममेदमुपकारकम्’ इत्यादिरूपेण मोहेन। मोहमूलैरिति मोहकारणकैः। दोषैरिति रागद्वेषैः; निर्दोषत्वेन निःस्पृहो भवति, रागद्वेषमूला हीच्छा तदभावान्न भवति, निःस्पृहश्च सन् सर्वक्रियोपरमाच्छान्तो भवति, शान्तश्च सन् प्रशाम्यति संसरणे विश्राम्यति; ततश्च नास्य पुनर्भवो जन्मरूपो भवतीति॥१९-२०॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने
शरीरसङ्ख्याशारीरं नाम सप्तमोऽध्यायः॥७॥


इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां शारीरस्थाने शरीरसङ्ख्याशारीरं नाम सप्तमोऽध्यायः॥७॥



अथातो जातिसूत्रीयं शारीरं व्याख्यास्यामः॥१॥
इति ह स्माह भगवानात्रेयः॥२॥


सम्प्रति पारिशेष्याज्जातिसूत्रीय उच्यते। जातिशब्देन जन्मकारणमुच्यते, तस्य सूत्रं जन्मोपायकथनं, तदधिकृत्य कृतोऽध्यायो जातिसूत्रीयः॥१-२॥

स्त्रीपुंसयोरव्यापन्नशुक्रशोणितगर्भाशययोः श्रेयसीं प्रजामिच्छतोस्तदर्थाभिनिर्वृत्तिकरं [१] कर्मोपदेक्ष्यामः॥३॥


स्त्रीपुंसयोरिति क्रमनिर्देशं कृत्वा ‘अव्यापन्नशोणितगर्भाशयशुक्रयोः’ इति निर्देशो यथाक्रमानुरोधाद्यद्यपि युज्यते, तथाऽप्यल्पाक्षरं पूर्वं निपततीति न्यायमाश्रित्य क्रमभेदेन निर्देशः कृतः। श्रेयसीं प्रजामिच्छतोरित्यत्र श्रेयसी प्रजा गुणवान् पुत्रो गुणवती च कन्याऽभिप्रेता, यतोऽत्र कन्योत्पादविधानमपि लेशतः करिष्यति; तेन निर्गुणयोः कन्यापुत्रयोस्तथा नपुंसकस्य चाश्रेयस्त्वेन व्युदासः; अन्ये तु पुत्रमेव श्रेयसीं प्रजामाहुः; यतोऽत्र सर्वं पुत्रमेवोद्दिश्य विधानं प्रायः करिष्यति। तदर्थाभिनिर्वृत्तिकरमिति श्रेयःप्रजारूपप्रयोजननिष्पादकम्॥३॥

अथाप्येतौ स्त्रीपुंसौ स्नेहस्वेदाभ्यामुपपाद्य, वमनविरेचनाभ्यां संशोध्य, क्रमेण प्रकृतिमापादयेत्।
संशुद्धौ चास्थापनानुवासनाभ्यामुपाचरेत्; उपाचरेच्च मधुरौषधसंस्कृताभ्यां घृतक्षीराभ्यां पुरुषं, स्त्रियं तु तैलमाषाभ्याम्॥४॥


अथापीत्यादौ अथशब्दोऽधिकारे, अपिशब्दो विशेषार्थः। तेनाव्यापन्नशुक्रशोणितगर्भाशययोरपि स्त्रीपुंसयोः श्रेयःप्रजाजनकगुणाधानार्थं स्नेहादिकर्मकरणमिति दर्शयति। यद्यप्येताविति पदेनैवाधिकृतौ स्त्रीपुंसौ लब्धौ, तथाऽपि पुनर्यतः स्त्रीपुंसाविति करोति तेन युगपदेव स्त्रीपुंसौ स्नेहनादिवक्ष्यमाणकर्मणा योज्याविति दर्शयति। क्रमेणेति पेयादिक्रमेण। स च क्रमो वमने विरेचने च पृथक् पृथक् प्रदेशान्तरोक्तक्रमन्यायेन बोद्धव्यः। पुनः ‘संशुद्धौ च’ इति वचनात् सम्यक्शुद्धयोरेवास्थापनानुवासने कर्तव्ये, नासम्यक्शुद्धयोरिति दर्शयति। मधुरौषधशब्देन सर्वमधुरौषधग्रहणं, मधुरस्य विशेषेण शुक्रवृद्धिकरत्वात्; अन्ये तु मधुरौषधशब्देन जीवनीयगणमिच्छन्ति॥४॥

ततः पुष्पात् प्रभृति त्रिरात्रमासीत ब्रह्मचारिण्यधःशायिनी, पाणिभ्यामन्नमजर्जरपात्राद्भुञ्जाना [२] , न च काञ्चिन्मृजामापद्येत।
ततश्चतुर्थेऽहन्येनामुत्साद्य सशिरस्कं स्नापयित्वा शुक्लानि वासांस्याच्छादयेत् पुरुषं च।
ततः शुक्लवाससौ स्रग्विणौ सुमनसावन्योन्यमभिकामौ संवसेयातां स्नानात् प्रभृति युग्मेष्वहःसु पुत्रकामौ, अयुग्मेषु दुहितृकामौ॥५॥
न च न्युब्जां पार्श्वगतां वा संसेवेत।
न्युब्जाया वातो बलवान् स योनिं पीडयति, पार्श्वगताया दक्षिणे पार्श्वे श्लेष्मा स च्युतः पिदधाति गर्भाशयं, वामे पार्श्वे पित्तं तदस्याः पीडितं विदहति रक्तं शुक्रं च, तस्मादुत्ताना बीजं गृह्णीयात्; तथाहि यथास्थानमवतिष्ठन्ते दोषाः।
पर्याप्ते चैनां शीतोदकेन परिषिञ्चेत्।
तत्रात्यशिता क्षुधिता पिपासिता भीता विमनाः शोकार्ता क्रुद्धाऽन्यं च पुमांसमिच्छन्ती मैथुने चातिकामा वा न गर्भं धत्ते, विगुणां वा प्रजां जनयति।
अतिबालामतिवृद्धां दीर्घरोगिणीमन्येन वा विकारेणोपसृष्टां वर्जयेत्।
पुरुषेऽप्येत एव दोषाः।
अतः सर्वदोषवर्जितौ स्त्रीपुरुषौ संसृज्येयाताम्॥६॥
सञ्जातहर्षौ मैथुने चानुकूलाविष्टगन्धं स्वास्तीर्णं सुखं शयनमुपकल्प्य मनोज्ञं हितमशनमशित्वा नात्यशितौ दक्षिणपादेन पुमानारोहेत् वामपादेन स्त्री॥७॥
तत्र मन्त्रं प्रयुञ्जीत- “अहिरसि आयुरसि सर्वतः प्रतिष्ठाऽसि धाता त्वा ददतु विधाता त्वा दधातु ब्रह्मवर्चसा भव” इति।
“ब्रह्मा बृहस्पतिर्विष्णुःसोमःसूर्यस्तथाऽश्विनौ।
भगोऽथ मित्रावरुणौ वीरं [३] ददतु मे सुतम्”
इत्युक्त्वा संवसेयाताम्॥८॥


पुष्पादिति आर्तवदर्शनात्। ब्रह्मचारिणीति अधःशायिनीति च त्रिरात्रमित्यनेन सम्बध्यते। अधःशायिनीति नोच्चशय्याशायिनी। पाणिभ्यामन्नमजर्जरपात्राद्भुञ्जानेति पाण्योरुपर्यस्फुटितं पात्रं दत्त्वा तत्रस्थमन्नं भुञ्जाना। न च काञ्चिन्मृजामिति शरीरावयवेषु कृत्स्नशरीरे वा मार्जनम्। पुरुषं च चतुर्थेऽहनि उत्साद्येत्यादिग्रन्थोक्तक्रियया योजयेदिति योजना। स्नानात् प्रभृतीति संवसेयातामित्यनेन सम्बध्यते। तेन स्नानात् प्रभृति मैथुनं विधीयते न तु स्नानदिनात् प्रभृति, पुत्रकामयोर्युग्मदिनविधानात्। युग्मदिनं तु प्रथमर्तुदिनात् प्रभृत्येव गणनीयम्। यदुक्तं हारीते- “चतुर्थीषष्ठ्यष्टमीद्वादशीषु गुणवन्तमायुष्मन्तं पुत्रं जनयति, पञ्चमीनवम्येकादशीषु कन्यां गुणवतीं, सप्तम्यां दुर्भगां कन्याम्” इति। न्युब्जामिति अधोमुखीम्। पर्याप्ते इति समाप्ते मैथुने। मैथुने चातिकामेति निवृत्तेच्छेऽपि पुरुषे मैथुनमिच्छन्ती। अन्येन वा विकारेणेति कुष्ठादिना जुगुप्सितेन रोगेण। आरोहेत् शयनमिति सम्बन्धः। ‘अहिरसि’ इत्यादि ‘ददतु मे सुतम्’ इत्यन्तो मन्त्रः॥५-८॥

सा चेदेवमाशासीत- बृहन्तमवदातं हर्यक्षमोजस्विनं शुचिं सत्त्वसम्पन्नं पुत्रमिच्छेयमिति, शुद्धस्नानात् प्रभृत्यस्यै मन्थमवदातयवानां मधुसर्पिर्भ्यां संसृज्य श्वेताया गोः सरूपवत्सायाः पयसाऽऽलोड्य राजते कांस्ये वा पात्रे काले काले सप्ताहं सततं प्रयच्छेत् पानाय।
प्रातश्च शालियवान्नविकारान् दधिमधुसर्पिर्भिः पयोभिर्वा संसृज्य भुञ्जीत, तथा सायमवदातशरणशयनासनपानवसनभूषणा च स्यात्।
सायं प्रातश्च शश्वच्छ्वेतं महान्तं वृषभमाजानेयं वा हरिचन्दनाङ्गदं पश्येत्।
सौम्याभिश्चैनां कथाभिर्मनोनुकूलाभिरुपासीत।
सौम्याकृतिवचनोपचारचेष्टांश्च स्त्रीपुरुषानितरानपि चेन्द्रियार्थानवदातान् पश्येत्।
सहचर्यश्चैनां प्रियहिताभ्यां सततमुपचरेयुस्तथा भर्ता।
न च मिश्रीभावमापद्येयातामिति।
अनेन विधिना सप्तरात्रं स्थित्वाऽष्टमेऽहन्याप्लुत्याद्भिः सशिरस्कं सह भर्त्रा अहतानि वस्त्राण्याच्छादयेदवदातानि, अवदाताश्च स्रजो भूषणानि च बिभृयात्॥९॥


हर्यक्षं सिंहविक्रमं; हर्यक्षता सामुद्रकैः स्तुता, तेनोपादेया। इच्छेयमित्यनेकार्थत्वाद्धातूनां लभेयमित्यर्थः; तेन ‘आशासीत’ इत्यस्य ‘इच्छेयं’ इत्यनेन न पौनरुक्त्यमिति व्याख्यानयन्ति। काले काले इति सायम्प्रातः। अत्र च [४] मन्थपानस्य तथा शालियवान्नभोजनस्य [५] च विहितत्वादुभावपि काले काले मात्रया करणीयौ। शरणं गृहम्। आजानेयम् उत्तमकुलजातमश्वम्। हरिचन्दनशब्देन श्वेतचन्दनं विवक्षितं, हरिशब्दस्यानेकार्थत्वात्; हरिशब्देन [६] श्वेतस्यैव ग्रहणं, प्रशस्तत्वात्; अङ्गदः अङ्गरागः; किंवा अङ्गदः बाहुभूषणम्। पश्येदिति उपलभेत; तेन श्रोत्रमनोभ्यामपि अवदातत्वग्रहणं लभ्यते॥९॥

तत ऋत्विक् प्रागुत्तरस्यां दिश्यगारस्य प्राग्प्रवणमुदक्प्रवणं वा प्रदेशमभिसमीक्ष्य, गोमयोदकाभ्यां स्थण्डिलमुपलिप्य, प्रोक्ष्य चोदकेन, वेदीमस्मिन् स्थापयेत्।
तां पश्चिमेनाहतवस्त्रसञ्चये श्वेतार्षभे वाऽप्यजिन उपविशेद् ब्राह्मणप्रयुक्तः, राजन्यप्रयुक्तस्तु वैयाघ्रे चर्मण्यानडुहे वा, वैश्यप्रयुक्तस्तु रौरवे बास्ते वा।
तत्रोपविष्टः पालाशीभिरैङ्गुदीभिरौदुम्बरीभिर्माधूकीभिर्वा समिद्भिरग्निमुपसमाधाय, कुशैः परिस्तीर्य, परिधिभिश्च परिधाय, लाजैः शुक्लाभिश्च गन्धवतीभिः सुमनोभिरुपकिरेत्।
तत्र प्रणीयोदपात्रं पवित्रपूतमुपसंस्कृत्य सर्पिराज्यार्थं यथोक्तवर्णानाजानेयादीन् समन्ततः स्थापयेत्॥१०॥
ततः पुत्रकामा पश्चिमतोऽग्निं दक्षिणतो ब्राह्मणमुपविश्यान्वालभेत सह भर्त्रा यथेष्टं पुत्रमाशासाना।
ततस्तस्या आशासानाया ऋत्विक् प्रजापतिमभिनिर्दिश्य योनौ तस्याः कामपरिपूरणार्थं काम्यामिष्टिं निर्वर्तयेद् ‘विष्णुर्योनिं कल्पयतु’ इत्यनयर्चा।
ततश्चैवाज्येन स्थालीपाकमभिघार्य त्रिर्जुहुयाद्यथाम्नायम्।
मन्त्रोपमन्त्रितमुदपात्रं तस्यै दद्यात् सर्वोदकार्थान् कुरुष्वेति।
ततः समाप्ते कर्मणि पूर्वं दक्षिणपादमभिहरन्ती प्रदक्षिणमग्निमनुपरिक्रामेत् सह भर्त्रा।
ततो [७] ब्राह्मणान् स्वस्ति वाचयित्वाऽऽज्यशेषं [८] प्राश्नीयात् पूर्वं पुमान्, पश्चात् स्त्री; न चोच्छिष्टमवशेषयेत्।
ततस्तौ सह संवसेयातामष्टरात्रं, तथाविधपरिच्छदावेव च स्यातां [९] , तथेष्टपुत्रं जनयेताम्॥११॥
या तु स्त्री श्यामं लोहिताक्षं व्यूढोरस्कं महाबाहुं च पुत्रमाशासीत, या वा कृष्णं कृष्णमृदुदीर्घकेशं शुक्लाक्षं शुक्लदन्तं तेजस्विनमात्मवन्तम्; एष एवानयोरपि होमविधिः।
किन्तु परिबर्हो वर्णवर्जं स्यात्।
पुत्रवर्णानुरूपस्तु यथाशीरेव तयोः परिबर्होऽन्यः कार्यः स्यात्॥१२॥
शूद्रा तु नमस्कारमेव कुर्यात् (देवाग्निद्विजगुरुतपस्विसिद्धेभ्यः [१०] )॥१३॥
या या च यथाविधं पुत्रमाशासीत तस्यास्तस्यास्तां तां पुत्राशिषमनुनिशम्य तांस्ताञ्जनपदान्मनसाऽनुपरिक्रामयेत्।
ततो [११] या या येषां येषां जनपदानां मनुष्याणामनुरूपं पुत्रमाशासीत सा सा तेषां तेषां जनपदानां मनुष्याणामाहारविहारोपचारपरिच्छदाननुविधत्स्वेति वाच्या स्यात्।
इत्येतत् सर्वं पुत्राशिषां समृद्धिकरं कर्म व्याख्यातं भवति॥१४॥


स्थण्डिलं पूजनस्थानम् [१२] । वेदीं पिण्डिकाम्। तां पश्चिमेनेति वेदिकायाः पश्चिमे। श्वेतार्षभे वाऽप्यजिने इति श्वेतवृषभचर्मणि वेत्यर्थः। ब्राह्मणप्रयुक्त इति यदि ब्राह्मणेन पुत्रेष्ट्यर्थं [१३] प्रयुक्तः स्यात् तदा स ऋत्विक् श्वेतवस्त्रसञ्चये श्वेतवृषभचर्मणि वा उपविशेत्। राजन्यप्रयुक्तस्तु वैयाघ्रादिचर्मणि ‘उपविशेत्’ इति शेषः। रुरुः हरिणविशेषः। परिधिभिरिति चतुर्भिः पलाशबृहद्दण्डैः। परिधायेति वेष्टयित्वा। पवित्रमेव पूतं मन्त्रेण पवित्रपूतं, तच्चोदपात्रविशेषणम्। उपसंस्कृत्येति तदुदपात्रमेव संस्कारमन्त्रैरुपसंस्कृत्य। सर्पिराज्यार्थमिति नवनीतं घृतार्थं; किंवा सर्पिर्घृतमेव, आज्यार्थमिति मन्त्रपूतघृतकरणार्थम्; आज्यशब्देन मन्त्राभिमन्त्रितं घृतमुच्यते। पश्चिमतोऽग्निं दक्षिणतो ब्राह्मणमिति यथा पूर्वेणाग्निर्वामे च ब्राह्मणो भवति तथेत्यर्थः। अनुलभेतेति ऋत्विक्प्रयुक्ता ऋत्विग्विधानमनुकुर्यादित्यर्थः। प्रजापतिमभिनिर्दिश्येति ब्रह्माणमभिमन्त्रय। योनौ कामपूरणार्थमग्नाविष्टिं निर्वपेत् इष्टिं कुर्यात्। विष्णुर्योनिमित्यादिका इष्टिसाधिका ऋक्। पाकमिति चरुम्। अभिघार्येति मिश्रीकृत्य। यथाम्नायमिति यथावेदम्। किन्तु परिबर्हो वर्णवर्जमिति परिबर्हः शयनासनपुष्पादिपरिच्छदः; तेन यथाविधा पुत्रेच्छा तथावर्णः परिबर्हः कर्तव्य इति वाक्यार्थः। शूद्राविधानमाह- शूद्रा त्वित्यादि। नमस्कारमेव कुर्यादिति शूद्राया मन्त्रे होमे चानधिकारात् नमस्कारमात्रकरणम्॥१०-१४॥

न खलु केवलमेतदेव कर्म वर्णवैशेष्यकरं भवति।
अपि तु तेजोधातुरप्युदकान्तरिक्षधातुप्रायोऽवदातवर्णकरो भवति, पृथिवीवायुधातुप्रायः कृष्णवर्णकरः, समसर्वधातुप्रायः श्यामवर्णकरः॥१५॥


वर्णविशेषकरं हेत्वन्तरमाह- न तु खल्वित्यादि। तेजोधातुः कृष्णवर्णे श्यामवर्णे च वर्तते॥१५॥

सत्त्ववैशेष्यकराणि पुनस्तेषां तेषां प्राणिनां मातापितृसत्त्वान्यन्तर्वत्न्याः श्रुतयश्चाभीक्ष्णं स्वोचितं च कर्म सत्त्वविशेषाभ्यासश्चेति॥१६॥


वर्णविशेषहेतुमभिधाय सत्त्वभेदहेतुमाह- सत्त्वेत्यादि। मातापितृसत्त्वानीति मातापित्रनुकारेण सत्त्वानि प्रायः प्रभावादेव भवन्ति। अन्तर्वत्नी गर्भिणी। श्रुतयश्चाभीक्ष्णमिति यथा गर्भिणी गीतादि [१४] शृणोति, तथासत्त्वमपत्यं जनयति। स्वोचितं च कर्मेति गर्भेणोपार्जितं कर्म स्वफलानुरूपं सत्त्वं जनयति। सत्त्वविशेषाभ्यासश्चेति यथाविधं सत्त्वं पुरुषोऽभ्यस्यति जन्मान्तरे तथासत्त्व एव जायते। वचनं हि- “जन्म जन्म यदभ्यस्तं दानमध्ययनं तपः। तेनैवाभ्यासयोगेन तच्चैवाभ्यसते नरः” इति॥१६॥

यथोक्तेन विधिनोपसंस्कृतशरीरयोः स्त्रीपुरुषयोर्मिश्रीभावमापन्नयोः शुक्रं शोणितेन सह संयोगं समेत्याव्यापन्नमव्यापन्नेन योनावनुपहतायामप्रदुष्टे गर्भाशये गर्भमभिनिर्वर्तयत्येकान्तेन।
यथा- निर्मले वाससि सुपरिकल्पिते रञ्जनं समुदितगुणमुपनिपातादेव रागमभिनिर्वर्तयति, तद्वत्; यथा वा क्षीरं दध्नाऽभिषुतमभिषवणाद्विहाय स्वभावमापद्यते दधिभावं, शुक्रं तद्वत्॥१७॥


सम्प्रति गर्भोत्पत्तिक्रममाह- यथोक्तेनेत्यादि। यथोक्तेन विधिनेति पञ्चकर्मोक्तेन। रञ्जनं रागद्रव्यम्। दध्यभिषुतमिति दध्ना स्तोकमात्रेण मिश्रितम्। आपद्यते दधिभावमिति दधित्वमापद्यते। तद्वदिति यथा क्षीरं दधि भवति, रञ्जनं रागो वा भवति, तथा शुक्रं गर्भमभिनिर्वर्तयति। शुक्रं यथोक्तं शोणितयुक्तमित्यर्थः॥१७॥

एवमभिनिर्वर्तमानस्य गर्भस्य स्त्रीपुरुषत्वे हेतुः पूर्वमुक्तः।
यथा हि बीजमनुपतप्तमुप्तं स्वां स्वां प्रकृतिमनुविधीयते व्रीहिर्वा व्रीहित्वं यवो वा यवत्वं तथा स्त्रीपुरुषावपि यथोक्तं हेतुविभागमनुविधीयेते॥१८॥


यथोक्तं हेतुविभागमनुविधीयेते इति “रक्तेन कन्यामधिकेन पुत्रं शुक्रेण” (शा.अ.२) इत्यादिग्रन्थोक्तविभागं स्त्रीपुरुषजनकमनुविधीयेते॥१८॥

तयोः कर्मणा वेदोक्तेन विवर्तनमुपदिश्यते [१५] प्राग्व्यक्तीभावात् प्रयुक्तेन सम्यक्।
कर्मणां हि देशकालसम्पदुपेतानां नियतमिष्टफलत्वं, तथेतरेषामितरत्वम्।
तस्मादापन्नगर्भां स्त्रियमभिसमीक्ष्य प्राग्व्यक्तीभावाद्गर्भस्य पुंसवनमस्यै दद्यात्।
गोष्ठे जातस्य न्यग्रोधस्य प्रागुत्तराभ्यां शाखाभ्यां शुङ्गे अनुपहते आदाय द्वाभ्यां धान्यमाषाभ्यां सम्पदुपेताभ्यां गौरसर्षपाभ्यां वा सह दध्नि प्रक्षिप्य पुष्येण पिबेत्, तथैवापराञ्जीवकर्षभकापामार्गसहचरकल्कांश्च युगपदेकैकशो यथेष्टं वाऽप्युपसंस्कृत्य पयसा, कुड्यकीटकं मत्स्यकं वोदकाञ्जलौ प्रक्षिप्य पुष्येण पिबेत्, तथा कनकमयान् राजतानायसांश्च पुरुषकानग्निवर्णानणुप्रमाणान् दध्नि पयस्युदकाञ्जलौ वा प्रक्षिप्य पिबेदनवशेषतः पुष्येण, पुष्येणैव च शालिपिष्टस्य पच्यमानस्योष्माणमुपाघ्राय तस्यैव च पिष्टस्योदकसंसृष्टस्य रसं देहल्यामुपनिधाय [१६] दक्षिणे नासापुटे स्वयमासिञ्चेत् पिचुना।
यच्चान्यदपि ब्राह्मणा ब्रूयुराप्ता वा स्त्रियः पुंसवनमिष्टं तच्चानुष्ठेयम्।
इति पुंसवनानि॥१९॥


सम्प्रति स्त्रीत्वे पुरुषत्वे च रक्ताधिकत्वं तथा शुक्राधिकत्वं च पूर्वोक्तं हेतुमनूद्य वैदिकं पुत्रजनकं विधानान्तरमाह- तयोरित्यादि। वेदोक्तेनेति आयुर्वेदोक्तेन। प्राग्व्यक्तीभावादिति यावन्न स्त्रीत्वं पुंस्त्वं वा गर्भस्य व्यक्तं भवति तावदेव तद्वक्ष्यमाणं कर्म लिङ्गपरिवृत्तिकरं [१७] भवति। व्यक्तिस्तु द्वितीये मासे भवति; यदुक्तं- “द्वितीये मासे घनः सम्पद्यते” (शा. ४) इत्यादि; किंवा तृतीये मासे अङ्गप्रत्यङ्गाभिव्यक्तेर्व्यक्तीभावो ज्ञेयः, द्वितीये तु मासे ग्रन्थ्यादिरूपे गर्भे प्रत्यङ्गव्यक्तीभावो न व्यक्तः; तेन वक्ष्यमाणं कर्म मासद्वयं यावत् कर्तव्यम्। प्रयुक्तेनेति पूर्वेण सम्बध्यते। नियतं निश्चितम्। तथेतरेषामितरत्वमिति कर्मणां देशकालविगुणानामनिष्टफलं निश्चितमित्यर्थः। पुंसवनमिति पुंस्त्वकारकं कर्म। गोष्ठः गवां विश्रामस्थानम्। अत्र च स्थानादिविशेषपरिग्रह एव फलदो भवतीति वचनादुन्नीयते, नात्रास्मादृशां युक्तयः प्रभवन्ति। धान्यमाषशब्देन व्रीहिमाषं ग्राहयन्ति, सुवर्णमाषं च व्यावर्तयन्ति। गौरसर्षपः श्वेतसर्षपः। पुष्येणेति पुष्यनक्षत्रेण। यथेष्टमित्यनेन द्विशस्त्रिशो वा पिबेदित्यपि दर्शयति। कुड्यकीटः ‘कवडिगणा [१८] ’ इति ख्यातः; किंवा ज्येष्ठी कुड्यकीटः। जतूकर्णेऽप्यत्र प्रयोगे ‘भित्तिमत्स्यः’ इति पठ्यते, भित्तिमत्स्यशब्देन च पाश्चात्ये ‘ज्येष्ठी’ उच्यते। मत्स्यकः ह्रस्वमत्स्यः। देहली गृहद्वाराधःकाष्ठं, तत्रोपनिधाय ‘शिर’ इति शेषः; किंवा आत्मानमेव देहल्यामुपनिधायेति मन्तव्यम्। यदुक्तं जतूकर्णे- “देहल्यामासीना” इति॥१९॥

अत ऊर्ध्वं गर्भस्थापनानि व्याख्यास्यामः- ऐन्द्री ब्राह्मी शतवीर्या सहस्रवीर्याऽमोघाऽव्यथा शिवाऽरिष्टा वाट्यपुष्पी विष्वक्सेनकान्ता चेत्यासामोषधीनां शिरसा दक्षिणेन वा पाणिना धारणं, एताभिश्चैव सिद्धस्य पयसः सर्पिषो वा पानम्, एताभिश्चैव पुष्ये पुष्ये स्नानं, सदा च ताः [१९] समालभेत।
तथा सर्वासां जीवनीयोक्तानामोषधीनां सदोपयोगस्तैस्तैरुपयोगविधिभिः।
इति गर्भस्थापनानि व्याख्यातानि भवन्ति॥२०॥


सम्प्रति स्थितस्य गर्भस्य गर्भोपघातकभावप्रभावखण्डकत्वेन [२०] यत् पुनः स्थितिकारकं तद्गर्भस्थापनमुच्यते- अत ऊर्ध्वमित्यादिना। ऐन्द्री गोरक्षकर्कटी। शतवीर्यासहस्रवीर्ये दूर्वाद्वयम्। अमोघा पाटला। अव्यथा गुडूची। अरिष्टा कटुरोहिणी। वाट्यपुष्पी पीतबला। विष्वक्सेनकान्ता प्रियङ्गुः॥२०॥

गर्भोपघातकरास्त्विमे भावा भवन्ति; तद्यथा- उत्कटविषमकठिनासनसेविन्या [२१] वातमूत्रपुरीषवेगानुपरुन्धत्या दारुणानुचितव्यायामसेविन्यास्तीक्ष्णोष्णातिमात्रसेविन्याः प्रमिताशनसेविन्या गर्भो म्रियतेऽन्तः कुक्षेः, अकाले वा स्रंसते, शोषी वा भवति; तथाऽभिघातप्रपीडनैः श्वभ्रकूपप्रपातदेशावलोकनैर्वाऽभीक्ष्णं मातुः प्रपतत्यकालेगर्भः, तथाऽतिमात्रसङ्क्षोभिभिर्यानैर्यानेन, अप्रियातिमात्रश्रवणैर्वा।
प्रततोत्तानशायिन्याः पुनर्गर्भस्य नाभ्याश्रया नाडी कण्ठमनुवेष्टयति, विवृतशायिनी नक्तञ्चारिणी चोन्मत्तं जनयति, अपस्मारिणं पुनः कलिकलहशीला, व्यवायशीला दुर्वपुषमह्रीकं स्त्रैणं वा, शोकनित्या भीतमपचितमल्पायुषं वा, अभिध्यात्री [२२] परोपतापिनमीर्ष्युं स्त्रैणं वा, स्तेना त्वायासबहुलमतिद्रोहिणमकर्मशीलं वा, अमर्षिणी चण्डमौपधिकमसूयकं वा स्वप्ननित्या तन्द्रालुमबुधमल्पाग्निं वा, मद्यनित्या पिपासालुमल्पस्मृतिमनवस्थितचित्तं वा, गोधामांसप्राया [२३] शार्करिणमश्मरिणं शनैर्मेहिणं वा, वराहमांसप्राया रक्ताक्षं क्रथनमतिपरुषरोमाणं वा, मत्स्यमांसनित्या चिरनिमेषं स्तब्धाक्षं वा, मधुरनित्या प्रमेहिणं मूकमतिस्थूलं वा, अम्लनित्या रक्तपित्तिनं त्वगक्षिरोगिणं वा, लवणनित्या शीघ्रवलीपलितं खालित्यरोगिणं वा, कटुकनित्या दुर्बलमल्पशुक्रमनपत्यं वा, तिक्तनित्या शोषिणमबलमनुपचितं वा, कषायनित्या श्यावमानाहिनमुदावर्तिनं वा, यद्यच्च यस्य यस्य व्याधेर्निदानमुक्तं तत्तदासेवमानाऽन्तर्वत्नी तन्निमित्तविकारबहुलमपत्यं जनयति।
पितृजास्तु शुक्रदोषा मातृजैरपचारैर्व्याख्याताः।
इति गर्भोपघातकरा भावा भवन्त्युक्ताः [२४] ।
तस्मादहितानाहारविहारान् प्रजासम्पदमिच्छन्ती स्त्री विशेषेण वर्जयेत्।
साध्वाचारा चात्मानमुपचरेद्धिताभ्यामाहारविहाराभ्यामिति॥२१॥


बालस्याचिरजातस्यापि गर्भव्यपदेशो भवति, तेन कुक्षेर्बहिरपि मरणसद्भावे [२५] अन्तःकुक्षेरिति विशेषणमुपपन्नम्। प्रततोत्तानशायिनी उत्तानशयनशीला। विवृते अनावृते देशे शयनशीला विवृतशायिनी। विवृतशायिनी तथा नक्तञ्चारिणी च रक्षःप्रभृतिभूताभिगमनीया भवति; ततश्च भूतैरभिभूतो गर्भ उन्मत्तो भवतीति युक्तम्। कलिः वाचिकः, कलहस्तु शारीरकः [२६] । स्त्रैणं स्त्रीवशम्। अभिध्यात्री मनसा द्रोहणशीला। औपधिकं शाठ्यप्रचारिणम्। क्रथनम् अकस्मादुच्छ्वासावरोधः, तद्वानपि ‘क्रथन’ इत्युच्यते। मधुरनित्येह गर्भिणीविहितं क्षीरं विहायान्यमधुरानुसेविनी बोद्धव्या; क्षीरस्य तु विहितत्वेन प्राशस्त्यम्। तत्र षण्णामपि रसानामत्यर्थोपयोगे दोषमभिधाय यत् पुनर्मद्यादीनामत्यर्थसेवने पृथग्दोषं ब्रूते, तद्द्रव्यप्रभावस्य दोषविशेषाभिधानार्थमिति ज्ञेयम्। यद्वस्तुसेवया ये विकारा इह गर्भस्योचितनिदाना दृश्यन्ते ते तावदुचितोत्पादा एव। यथा- निद्रातिसेवया तन्द्रालुः, मधुरसेवया मेही, अम्लेन रक्तपित्तादियुक्त इत्यादि। ये तु हेत्वसदृशा विकारा गर्भस्य दृश्यन्ते, यथा- गोधामांसेन शर्कराश्मरीत्यादि, तेऽपि द्रव्यप्रभावादेव ज्ञेयाः। यद्यपि गर्भग्रहणात् प्रागपि स्त्रिया अपथ्यसेवाऽऽर्तवदुष्टिद्वारा गर्भे विकारं जनयति, तथा पुरुषस्यापथ्यसेवा शुक्रदुष्टिद्वारा गर्भे दुष्टिं जनयतीति इहैव ‘पितृजास्तु’ इत्यादिना ग्रन्थेन वक्तव्यं, तथाऽपि गृहीतगर्भायाः स्त्रिया अपचारविशेषेणाव्यवधानाद्गर्भदुष्टिकरा भवन्तीति कृत्वा ‘तत्तदासेवमानाऽन्तर्वत्नी’ इत्युक्तम्। मातृजैरपचारैर्व्याख्याता इति यथा मातुरपचारानुरूपा गर्भव्याधयो भवन्ति; एवं पितुरपि व्यवायात् प्रागपचारेण शुक्रदुष्ट्याऽपचारानुरूपा व्याधयो भवन्तीत्यर्थः। स्त्री विशेषेणेत्यनेन पुरुषोऽपि वर्जयेदिति दर्शयति। साध्वाचारेति मङ्गलाचारशीला॥२१॥

व्याधींश्चास्या मृदुमधुरशिशिरसुखसुकुमारप्रायैरौषधाहारोपचारैरुपचरेत्, न चास्या वमनविरेचनशिरोविरेचनानि प्रयोजयेत्, न रक्तमवसेचयेत्, सर्वकालं च नास्थापनमनुवासनं वा कुर्यादन्यत्रात्ययिकाद्व्याधेः।
अष्टमं मासमुपादाय वमनादिसाध्येषु पुनर्विकारेष्वात्ययिकेषु मृदुभिर्वमनादिभिस्तदर्थकारिभिर्वोपचारः स्यात्।
पूर्णमिव तैलपात्रमसङ्क्षोभयताऽन्तर्वत्नी [२७] भवत्युपचर्या॥२२॥
सा चेदपचाराद् द्वयोस्त्रिषु वा मासेषु पुष्पं पश्येन्नास्या गर्भः स्थास्यतीति विद्यात्; अजातसारो हि तस्मिन् काले भवति गर्भः॥२३॥
सा चेच्चतुष्प्रभृतिषु मासेषु क्रोधशोकासूयेर्ष्याभयत्रासव्यवायव्यायामसङ्क्षोभसन्धारणविषमाशनशयनस्थानक्षुत्पिपासातियोगात् कदाहाराद्वा पुष्पं पश्येत्, तस्या गर्भस्थापनविधिमुपदेक्ष्यामः।
पुष्पदर्शनादेवैनां ब्रूयात्- शयनं तावन्मृदुसुखशिशिरास्तरणसंस्तीर्णमीषदवनतशिरस्कं प्रतिपद्यस्वेति।
ततो यष्टीमधुकसर्पिर्भ्यां परमशिशिरवारिणी संस्थिताभ्यां पिचुमाप्लाव्योपस्थसमीपे स्थापयेत्तस्याः, तथा शतधौतसहस्रधौताभ्यां सर्पिर्भ्यामधोनाभेः सर्वतः प्रदिह्यात्, सर्वतश्च गव्येन चैनां पयसा सुशीतेन मधुकाम्बुना वा न्यग्रोधादिकषायेण वा परिषेचयेदधो नाभेः, उदकं वा सुशीतमवगाहयेत्, क्षीरिणां कषायद्रुमाणां च स्वरसपरिपीतानि चेलानि [२८] ग्राहयेत्, न्यग्रोधादिशुङ्गासिद्धयोर्वाक्षीरसर्पिषोः पिचुं ग्राहयेत्, अतश्चैवाक्षमात्रं प्राशयेत्, प्राशयेद्वा केवलं क्षीरसर्पिः, पद्मोत्पलकुमुदकिञ्जल्कांश्चास्यै समधुशर्करान् लेहार्थं दद्यात्, शृङ्गाटकपुष्करबीजकशेरुकान् भक्ष्णार्थं, गन्धप्रियङ्ग्वसितोत्पलशालूकोदुम्बरशलाटुन्यग्रोधशुङ्गानि वा पाययेदेनामाजेन पयसा, पयसा चैनां बलातिबलाशालिषष्टिकेक्षुमूलकाकोलीशृतेन समधुशर्करं रक्तशालीनामोदनं मृदुसुरभिशीतलं भोजयेत्, लावकपिञ्जलकुरङ्गशम्बरशशहरिणैणकालपुच्छकरसेन वा घृतसुसंस्कृतेन सुखशिशिरोपवातदेशस्थां भोजयेत्, क्रोधशोकायासव्यवायव्यायामेभ्यश्चाभिरक्षेत्, सौम्याभिश्चैनां कथाभिर्मनोनुकूलाभिरुपासीत; तथाऽस्या गर्भस्तिष्ठति॥२४॥


मृदुभिर्वमनादिभिरिति मृदुद्रव्यकृतैरल्पमात्रैश्च वमनादिभिरित्यर्थः। तदर्थकारिभिर्वेति यथा वमनार्थकारि निष्ठीवनं, विरेचनार्थकारिणी फलवर्तिः, इत्यादिभिरुपचारः कर्तव्यः। सन्धारणं वेगसन्धारणम्। कदाहारः कुत्सिताहारः। शिशिरं शीतम्। यष्टीमधुकसिद्धं सर्पिः यष्टीमधुकसर्पिः। चेलानि ग्राहयेदित्यत्र ‘योनिं’ इति शेषः। अतश्चैवेति न्यग्रोधादिशुङ्गात्। किंवा ‘क्षीरसर्पिषः’ इत्यस्मिन् पाठे क्षीरोत्थितं सर्पिः क्षीरसर्पिः॥२२-२४॥

यस्याः पुनरामान्वयात् पुष्पदर्शनं स्यात्, प्रायस्तस्यास्तद्गर्भोपघातकरं भवति,
विरुद्धोपक्रमत्वात्तयोः॥२५॥
यस्याः पुनरुष्णतीक्ष्णोपयोगाद्गर्भिण्या महति सञ्जातसारे गर्भे पुष्पदर्शनं स्यादन्यो वा योनिस्रावस्तस्या गर्भो वृद्धिं न प्राप्नोति निःस्रुतत्वात्; स कालमवतिष्ठतेऽतिमात्रं, तमुपविष्टकमित्याचक्षते केचित्।
उपवासव्रतकर्मपरायाः पुनः कदाहारायाः स्नेहद्वेषिण्या वातप्रकोपणोक्तान्यासेवमानाया गर्भो वृद्धिं न प्राप्नोति परिशुष्कत्वात्; स चापि कालमवतिष्ठतेऽतिमात्रम् [२९] , अस्पन्दनश्च भवति, तं तु नागोदरमित्याचक्षते॥२६॥


आमान्वयादिति आमजनकहेतोः सकाशादित्यर्थः। विरुद्धोपक्रमत्वादिति गर्भस्रावे हि स्तम्भनं कर्तव्यं, तच्च शीतं मृदु मधुरं च; तच्चामविरुद्धम्, आमजनकत्वात्; इति विरुद्धोपक्रमता। अन्यो वेति आर्तवलक्षणव्यतिरिक्तः। यद्यपि केचिदित्युक्तं, तथाऽप्यप्रतिषेधादाचार्यस्याप्येतत् सम्मतम्॥२५-२६॥

नार्योस्तयोरुभयोरपि चिकित्सितविशेषमुपदेक्ष्यामः- भौतिकजीवनीयबृंहणीयमधुरवातहरसिद्धानां सर्पिषां पयसामामगर्भाणां चोपयोगो गर्भवृद्धिकरः; तथा सम्भोजनमेतैरेव सिद्धैश्च घृतादिभिः सुभिक्षायाः [३०] , अभीक्ष्णं यानवाहनापमार्जनावजृम्भणैरुपपादनमिति॥२७॥
यस्याः पुनर्गर्भः प्रसुप्तो न स्पन्दते तां श्येनमत्स्यगवयशिखिताम्रचूडतित्तिरीणामन्यतमस्य सर्पिष्मता रसेन माषयूषेण वा प्रभूतसर्पिषा मूलकयूषेण वा रक्तशालीनामोदनं मृदुमधुरशीतलं भोजयेत्।
तैलाभ्यङ्गेन चास्या अभीक्ष्णमुदरबस्तिवङ्क्षणोरुकटीपार्श्वपृष्ठप्रदेशानीषदुष्णेनोपचरेत्॥२८॥
यस्याः पुनरुदावर्तविबन्धः स्यादष्टमे मासे न चानुवासनसाध्यं मन्येत ततस्तस्यास्तद्विकारप्रशमनमुपकल्पयेन्निरूहम्।
उदावर्तो ह्युपेक्षितः सहसा सगर्भां [३१] गर्भिणीं गर्भमथवाऽतिपातयेत्।
तत्र वीरणशालिषष्टिककुशकाशेक्षुवालिकावेतसपरिव्याधमूलानां भूतीकानन्ताकाश्मर्यपरूषकमधुकमृद्वीकानां च पयसाऽर्धोदकेनोद्गमय्य रसं प्रियालबिभीतकमज्जतिलकल्कसम्प्रयुक्तमीषल्लवणमनत्युष्णं च निरूहं दद्यात्।
व्यपगतविबन्धां चैनां सुखसलिलपरिषिक्ताङ्गीं स्थैर्यकरमविदाहिनमाहारं भुक्तवतीं सायं मधुरकसिद्धेन तैलेनानुवासयेत्।
न्युब्जां त्वेनामास्थापनानुवासनाभ्यामुपचरेत्॥२९॥


चिकित्सितविशेषमित्यत्र विशेषशब्देन गर्भव्याध्यन्तरापेक्षया चिकित्सितविशेषो ज्ञेयः; उपविष्टकनागोदरयोस्तु विशिष्टैवेह चिकित्सा वक्तव्या; किंवा ‘यस्याः पुनर्गर्भः प्रसुप्तो न स्पन्दते’ इत्यादिना योऽवस्थायां विशेषो वक्तव्यस्तमपेक्ष्योक्तं- चिकित्सितविशेषमिति। भौतिकं भूतोपघातहितं वचागुग्गुल्वादि; किंवा महापैशाचिकं घृतं वक्ष्यमाणं द्रष्टव्यम्। सुभिक्षाया इति सुबुभुक्षायाः। न चानुवासनसाध्यं मन्येतेति सामत्वादुदावर्तस्य नानुवासनसाध्यता भवतीति ज्ञेयम्। तद्विकारप्रशमनमिति उदावर्तप्रशमनमित्यर्थः। तदुदावर्तप्रशमनं निरूहमाह- तत्रेत्यादि। परिव्याधो वेतसभेदः। उद्गमय्य रसमिति क्वाथं निष्पाद्य। क्वाथादिपरिमाणं च निरूहपरिमाणपरिभाषयैव कर्तव्यम्। न्युब्जामिति अधोमुखीम्॥२७-२९॥

यस्याः पुनरतिमात्रदोषोपचयाद्वा तीक्ष्णोष्णातिमात्रसेवनाद्वा वातमूत्रपुरीषवेगविधारणैर्वा विषमाश(स)नशयनस्थानसम्पीडनाभिघातैर्वा क्रोधशोकेर्ष्याभयत्रासादिभिर्वा साहसैर्वाऽपरैः कर्मभिरन्तःकुक्षेर्गर्भो [३२] म्रियते, तस्याः स्तिमितं स्तब्धमुदरमाततं शीतमश्मान्तर्गतमिव भवत्यस्पन्दनो गर्भः, शूलमधिकमुपजायते, न चाव्यः प्रादुर्भवन्ति, योनिर्न प्रस्रवति, अक्षिणी चास्याः स्रस्ते भवतः, ताम्यति, व्यथते, भ्रमते, श्वसिति, अरतिबहुला च भवति, न चास्या वेगप्रादुर्भावो यथावदुपलभ्यते; इत्येवंलक्षणां स्त्रियं मृतगर्भेयमिति विद्यात्॥३०॥


अश्मान्तर्गतमिवेति अन्तर्गतप्रस्तरमिवेत्यर्थः। आवी प्रसवकालशूलम्॥३०॥

तस्य गर्भशल्यस्य जरायुप्रपातनं कर्म संशमनमित्याहुरेके, मन्त्रादिकमथर्ववेदविहितमित्येके, परिदृष्टकर्मणा शल्यहर्त्रा हरणमित्येके।
व्यपगतगर्भशल्यां तु स्त्रियमामगर्भां सुरासीध्वरिष्टमधुमदिरासवानामन्यतममग्रे सामर्थ्यतः पाययेद्गर्भकोष्ठशुद्ध्यर्थमर्तिविस्मरणार्थं प्रहर्षणार्थं च, अतः परं सम्प्रीणनैर्बलानुरक्षिभिरस्नेहसम्प्रयुक्तैर्यवाग्वादिभिर्वा [३३] तत्कालयोगिभिराहारैरुपचरेद्दोषधातुक्लेदविशोषणमात्रं कालम्।
अतः परं स्नेहपानैर्बस्तिभिराहारविधिभिश्च दीपनीयजीवनीयबृंहणीयमधुरवातहरसमाख्यातैरुपचरेत्।
परिपक्वगर्भशल्यायाः पुनर्विमुक्तगर्भशल्यायास्तदहरेव स्नेहोपचारः स्यात्॥३१॥


‘एके’ इति वचनेन अप्रतिषेधेन च जरायुपातनकर्मादीनां त्रयाणामपि मृतगर्भापहरणं प्रति सम्यक्साधनता नास्तीति दर्शयति। दोषधातुक्लेदविशोषणमात्रं कालमित्यनेन दोषधातुक्लेदविशोषणावधितां यथोक्तक्रमस्य दर्शयति॥३१॥

परमतो निर्विकारमाप्याय्यमानस्य गर्भस्य मासे मासे कर्मोपदेक्ष्यामः।
प्रथमे मासे शङ्किता चेद्गर्भमापन्ना क्षीरमनुपस्कृतं मात्रावच्छीतं काले काले पिबेत्, सात्म्यमेव च भोजनं सायं प्रातश्च भुञ्जीत; द्वितीये मासे क्षीरमेव च मधुरौषधसिद्धं; तृतीये मासे क्षीरं मधुसर्पिर्भ्यामुपसंसृज्य; चतुर्थे मासे क्षीरनवनीतमक्षमात्रमश्नीयात्; पञ्चमे मासे क्षीरसर्पिः; षष्ठे मासे क्षीरसर्पिर्मधुरौषधसिद्धं; तदेव सप्तमे मासे।
तत्र गर्भस्य केशा जायमाना मातुर्विदाहं जनयन्तीति स्त्रियो भाषन्ते; तन्नेति भगवानात्रेयः, किन्तु गर्भोत्पीडनाद्वातपित्तश्लेष्माण उरः प्राप्य विदाहं जनयन्ति, ततः कण्डूरुपजायते, कण्डूमूला च किक्किसावाप्तिर्भवति।
तत्र कोलोदकेन नवनीतस्य मधुरौषधसिद्धस्य पाणितलमात्रं काले कालेऽस्यै पानार्थं दद्यात्, चन्दनमृणालकल्कैश्चास्याः स्तनोदरं विमृद्गीयात्, शिरीषधातकीसर्षपमधुकचूर्णैर्वा, कुटजार्जकबीजमुस्तहरिद्राकल्कैर्वा, निम्बकोलसुरसमञ्जिष्ठाकल्कैर्वा, पृषतहरिणशशरुधिरयुतया त्रिफलया वा; करवीरपत्रसिद्धेन तैलेनाभ्यङ्गः; परिषेकः पुनर्मालतीमधुकसिद्धेनाम्भसा; जातकण्डूश्च कण्डूयनं वर्जयेत्त्वग्भेदवैरूप्यपरिहारार्थम्, असह्यायां तु कण्ड्वामुन्मर्दनोद्धर्षणाभ्यां परिहारः स्यात्; मधुरमाहारजातं वातहरमल्पमस्नेहलवणमल्पोदकानुपानं च भुञ्जीत।
अष्टमे तु मासे क्षीरयवागूं सर्पिष्मतीं काले काले पिबेत्; तन्नेति भद्रकाप्यः, पैङ्गल्याबाधो ह्यस्या गर्भमागच्छेदिति; अस्त्वत्र पैङ्गल्याबाध इत्याह भगवान् पुनर्वसुरात्रेयः, न त्वेवैतन्न कार्यम्; एवं कुर्वती ह्यरोगाऽऽरोग्यबलवर्णस्वरसंहननसम्पदुपेतं ज्ञातीनामपि श्रेष्ठमपत्यं जनयति।
नवमे तु खल्वेनां मासे मधुरौषधसिद्धेन तैलेनानुवासयेत्।
अतश्चैवास्यास्तैलात् पिचुं योनौ प्रणयेद्गर्भस्थानमार्गस्नेहनार्थम्।
यदिदं कर्म प्रथमं मासं समुपादायोपदिष्टमानवमान्मासात्तेन गर्भिण्या गर्भसमये गर्भधारिणीकुक्षिकटीपार्श्वपृष्ठं [३४] मृदूभवति, वातश्चानुलोमः सम्पद्यते, मूत्रपुरीषे च प्रकृतिभूते सुखेन मार्गमनुपद्येते, चर्मनखानि च मार्दवमुपयान्ति, बलवर्णौ चोपचीयेते; पुत्रं चेष्टं सम्पदुपेतं सुखिनं सुखेनैषा काले प्रजायत इति॥३२॥


गर्भस्य प्रतिमासिकं कर्माह- परमत इत्यादि। तन्नेति भगवानात्रेय इति युगपदेव तृतीये मासेऽङ्गप्रत्यङ्गनिष्पत्तेः केशा अपि तदैव जाताः क्रमेण वर्धन्ते न सप्तमे मासे इति भावः अथ कथं तर्हि सप्तमे मासि विशेषेण कण्डूर्भवतीत्याह- गर्भोत्पीडनादित्यादि। किक्किसः चर्मविदरणम्। स्तनावुदरं च स्तनोदरम्। कोलं बदरी। परिहारः ‘कण्ड्वाः’ इति शेषः। पैङ्गल्यं पिङ्गलनेत्रता। सा च यद्यपि पित्तकृता, यदुक्तं शालाक्ये- “पित्तेऽत्यर्थप्रदुष्टे तु नेत्रयोः पिङ्गलाक्षिता” इति; तथाऽपीहाष्टममासीयगर्भे क्षीरयवाग्वाहारसम्बन्धप्रभावादेव पैङ्गल्यं भवतीति ज्ञेयम्। न त्वेवैतन्न कार्यमिति पैङ्गल्यस्याल्पदोषत्वादुत्तरकालं सुकरप्रतिक्रियत्वाच्च [३५] क्षीरयवाग्ववचारणे बहुगुणलाभात् कर्तव्यमेव क्षीरयवागूसेवनमिति भावः। अतश्चैवेति मधुरौषधसिद्धतैलात्। गर्भधारिणी अपरा। अत्र पुत्रमिति प्रशस्तत्वे नोक्तं, तेन कन्यां चेति बोद्धव्यम्; अतो न प्रतिमासीयेन कर्मणा पुत्रजन्मैव परं भवतीति व्याकृतम्॥३२॥

प्राक् चैवास्या नवमान्मासात् सूतिकागारं कारयेदपहृतास्थिशर्कराकपाले देशे प्रशस्तरूपरसगन्धायां भूमौ प्राग्द्वारमुदग्द्वारं वा बैल्वानां काष्ठानां तैन्दुकैङ्गुदकानां भाल्लातकानां वार(रु)णानां खादिराणां वा; यानि चान्यान्यपि ब्राह्मणाः शंसेयुरथर्ववेदविदस्तेषां; वसनालेपनाच्छादनापिधानसम्पदुपेतं वास्तुविद्याहृदययोगाग्निसलिलोदूखलवर्चःस्थानस्नानभूमिमहानसमृतुसुखं च॥३३॥


यत्र गर्भिणी प्रसूता यत्र च तिष्ठति तत् सूतिकागारमुच्यते। बिल्वादीनां काष्ठानामगारं कारयेदिति सम्बन्धः। वारणः पुन्नागः, वरुणो वा। वसनं वस्त्रम्, आच्छादनम् आस्तरणम्, अपिधानं कपाटम्। वास्तुविद्याहृदयं वास्तुविद्यातत्त्वं, तद्योगादग्न्यादीनां स्थानं यत्र गृहे तत्तथा; वास्तुविन्मतेन विभक्ताग्न्यादिस्थानं तद्गृहं कर्तव्यमित्यर्थः। वर्तमानर्तुमपेक्ष्य सुखमृतुसुखम्॥३३॥

तत्र सर्पिस्तैलमधुसैन्धवसौवर्चलकालविड्लवणविडङ्गकुष्ठकिलिमनागर- पिप्पलीपिप्पलीमूलहस्तिपिप्पलीमण्डूकपर्ण्येलालाङ्गलीवचाचव्यचित्रकचिरबिल्व- हिङ्गुसर्षपलशुनकतककणकणिकानीपातसीबल्वजभूर्जकुलत्थमैरेयसुरासवाः सन्निहिताः स्युः; तथाऽश्मानौ द्वौ, द्वे कु(च)ण्डमुसले, द्वे उदूखले, खरवृषभश्च [३६] , द्वौ च तीक्ष्णौ सूचीपिप्पलकौ सौवर्णराजतौ, शस्त्राणि च तीक्ष्णायसानि, द्वौ च बिल्वमयौ पर्यङ्कौ, तैन्दुकैङ्गुदानि च काष्ठान्यग्निसन्धुक्षणानि, स्त्रियश्च बह्व्यो बहुशः प्रजाताः सौहार्दयुक्ताः सततमनुरक्ताः प्रदक्षिणाचाराः प्रतिपत्तिकुशलाः प्रकृतिवत्सलास्त्यक्तविषादाः क्लेशसहिन्योऽभिमताः, ब्राह्मणाश्चाथर्ववेदविदः; यच्चान्यदपि तत्र समर्थं मन्येत, यच्चान्यच्च ब्राह्मणा ब्रूयुः स्त्रियश्च वृद्धास्तत् कार्यम्॥३४॥


सर्पिस्तैलादीनां चात्र गृहे स्थापनीयानां वक्तव्य [३७] एव तावदुपयोगः; बहुत्वेन येषां तु न वक्तव्यस्तेषामप्ययमुपयोग उन्नेयः। किलिमं देवदारु। कणः ‘कुण्डक’ इति ख्यातः; कणिका तु कुण्डकात् स्थूलास्तण्डुलावयवा उच्यन्ते। तण्डुला येन कुड्यन्ते तन्मुसलम्। कुण्डमुसले इति ह्रस्वमुसले, किंवा ‘चण्डमुसले’ इति पाठः; तदा गुरुतरमुसले इत्यर्थः। यद्यपि मुसलग्रहणं निषिद्धं, तथाऽप्युत्तरकालं द्वारे मुसलस्थापनं वक्तव्यमिति साधु मुसलोपादानम्। सूच्याकारे शस्त्रे सूचीपिप्पलकौ; किंवा सूची यत्र स्थाप्यते स सूचीपिप्पलकः। पर्यङ्कः खट्वा। समर्थं मन्येतेति उपयुक्तं मन्येत॥३४॥

ततः प्रवृत्ते नवमे मासे पुण्येऽहनि प्रशस्तनक्षत्रयोगमुपगते प्रशस्ते भगवति शशिनि कल्याणे कल्याणे च करणे मैत्रे मुहूर्ते शान्तिं हुत्वा गोब्राह्मणमग्निमुदकं चादौ प्रवेश्य गोभ्यस्तृणोदकं मधुलाजांश्च प्रदाय ब्राह्मणेभ्योऽक्षतान् सुमनसो नान्दीमुखानि च फलानीष्टानि दत्त्वोदकपूर्वमासनस्थेभ्योऽभिवाद्य पुनराचम्य स्वस्ति वाचयेत्।
ततः पुण्याहशब्देन गोब्राह्मणं समनुवर्तमाना [३८] प्रदक्षिणं प्रविशेत् सूतिकागारम्।
तत्रस्था च प्रसवकालं प्रतीक्षेत॥३५॥


शान्तिं कृत्वेति [३९] शान्तिहोमं कृत्वा। नान्दीमुखानि च फलानि नान्दीमुखश्राद्धाय हितानि फलानि; किंवा नान्दी मुरजः, तन्मुखाकृतीनि फलानि खर्जूरादीनि। पुण्याहशब्दो मङ्गलशब्दः। प्रदक्षिणं यथा भवति तथा गोब्राह्मणं समनुवर्तमाना [४०] ॥३५॥

तस्यास्तु खल्विमानि लिङ्गानि प्रजननकालमभितो भवन्ति; तद्यथा- क्लमो गात्राणां, ग्लानिराननस्य, अक्ष्णोः शैथिल्यं, विमुक्तबन्धनत्वमिव [४१] वक्षसः, कुक्षेरवस्रंसनम्, अधोगुरुत्वं, वङ्क्षणबस्तिकटीकुक्षिपार्श्वपृष्ठनिस्तोदः, योनेः प्रस्रवणम्, अनन्नाभिलाषश्चेति; ततोऽनन्तरमावीनां प्रादुर्भावः, प्रसेकश्च गर्भोदकस्य॥३६॥
आवीप्रादुर्भावे तु भूमौ शयनं विदध्यान्मृद्वास्तरणोपपन्नम्।
तदध्यासीत [४२] सा।
तां ततः समन्ततः परिवार्य यथोक्तगुणाः स्त्रियः पर्युपासीरन्नाश्वासयन्त्यो वाग्भिर्ग्राहिणीयाभिः [४३] सान्त्वनीयाभिश्च॥३७॥
सा चेदावीभिः सङ्क्लिश्यमाना न प्रजायेताथैनां ब्रूयात्- उत्तिष्ठ, मुसलमन्यतरं गृहीष्व, अनेनैतदुलूखलं धान्यपूर्णं मुहुर्मुहुरभिजहि मुहुर्मुहुरवजृम्भस्व चङ्क्रमस्व चान्तराऽन्तरेति; एवमुपदिशन्त्येके।
तन्नेत्याह भगवानात्रेयः।
दारुणव्यायामवर्जनं हि गर्भिण्याः सततमुपदिश्यते, विशेषतश्च प्रजननकाले प्रचलितसर्वधातुदोषायाः सुकुमार्या नार्या मुसलव्यायामसमीरितो वायुरन्तरं लब्ध्वा प्राणान् हिंस्यात्, दुष्प्रतीकारतमा हि तस्मिन् काले विशेषेण भवति गर्भिणी; तस्मान्मुसलग्रहणं परिहार्यमृषयो मन्यन्ते, जृम्भणं चङ्क्रमणं च पुनरनुष्ठेयमिति।
अथास्यै दद्यात् कुष्ठैलालाङ्गलिकीवचाचित्रकचिरबिल्वचव्यचूर्णमुपघ्रातुं, सा तन्मुहुर्मुहुरुपजिघ्रेत्, तथा भूर्जपत्रधूमं शिंशपासारधूमं वा।
तस्याश्चान्तराऽन्तरा कटीपार्श्वपृष्ठसक्थिदेशानीषदुष्णेन तैलेनाभ्यज्यानुसुखमवमृद्नीयात् [४४] ।
अनेन कर्मणा गर्भोऽवाक् [४५] प्रतिपद्यते॥३८॥
स यदा जानीयाद्विमुच्य हृदयमुदरमस्यास्त्वाविशति, बस्तिशिरोऽवगृह्णाति, त्वरयन्त्येनामाव्यः, परिवर्ततेऽधो [४६] गर्भ इति; अस्यामवस्थायां पर्यङ्कमेनामारोप्य प्रवाहयितुमुपक्रमेत।
कर्णे चास्या मन्त्रमिममनुकूला स्त्री जपेत्-
‘क्षितिर्जलं वियत्तेजो वायुर्विष्णुः [४७] प्रजापतिः।
सगर्भां त्वां सदा पान्तु वैशल्यं च दिशन्तु ते।
प्रसूष्व त्वमविक्लिष्टमविक्लिष्टा शुभानने!।
कार्तिकेयद्युतिं पुत्रं कार्तिकेयाभिरक्षितम्’ इति॥३९॥
ताश्चैनां यथोक्तगुणाः स्त्रियोऽनुशिष्युः- अनागतावीर्मा प्रवाहिष्ठाः; या ह्यनागतावीः [४८] प्रवाहते व्यर्थमेवास्यास्तत् कर्म भवति, प्रजा चास्या विकृता विकृतिमापन्ना च, श्वासकासशोषप्लीहप्रसक्ता वा भवति।
यथा हि क्षवथूद्गारवातमूत्रपुरीषवेगान् प्रयतमानोऽप्यप्राप्तकालान्न लभते कृच्छ्रेण वाऽप्यवाप्नोति [४९] , तथाऽनागतकालं गर्भमपि प्रवाहमाणा; यथा चैषामेव क्षवथ्वादीनां सन्धारणमुपघातायोपपद्यते, तथा प्राप्तकालस्य गर्भस्याप्रवाहणमिति।
सा यथानिर्देशं कुरुष्वेति वक्तव्या स्यात्।
तथा च कुर्वती शनैः पूर्वं प्रवाहेत, ततोऽनन्तरं बलवत्तरम्।
तस्यां च प्रवाहमाणायां स्त्रियः शब्दं कुर्युः- ‘प्रजाता प्रजाता धन्यं धन्यं पुत्रम्’ इति।
तथाऽस्या हर्षेणाप्याय्यन्ते प्राणाः॥४०॥


उपदेष्टव्यार्थाभिधायिनी वाक् ग्राहणीया। अवजृम्भस्वेति गात्राणि प्रसारयस्व। अन्तरं लब्ध्वेति हेतुमासाद्य॥३६-४०॥

यदा च प्रजाता स्यात्तदैवैनामवेक्षेत- काचिदस्या अपरा प्रपन्ना न वेति।
तस्याश्चेदपरा न प्रपन्ना स्यादथैनामन्यतमा स्त्री दक्षिणेन पाणिना नाभेरुपरिष्टाद्बलवन्निपीड्य सव्येन पाणिना पृष्ठत उपसङ्गृह्य तां सुनिर्धूतं निर्धुनुयात्।
अथास्याः पार्ष्ण्या श्रोणीमाकोटयेत्।
अस्याः स्फिचावुपसङ्गृह्य सुपीडितं पीडयेत्।
अथास्या बालवेण्या कण्ठतालु परिमृशेत्।
भूर्जपत्रकाचमणिसर्पनिर्मोकैश्चास्या योनिं धूपयेत्।
कुष्ठतालीसकल्कं बल्वजयूषे [५०] मैरेयसुरामण्डे तीक्ष्णे कौलत्थे व यूषे मण्डूकपर्णीपिप्पलीसम्पाके वा सम्प्लाव्य पाययेदेनाम्।
तथा सूक्ष्मैलाकिलिमकुष्ठनागर विडङ्गपिप्पलीकालागुरुचव्यचित्रकोपकुञ्चिकाकल्कं खरवृषभस्य वा जीवतो [५१] दक्षिणं कर्णमुत्कृत्य दृषदि जर्जरीकृत्य बल्वजक्वाथादीनामाप्लावनानामन्यतमे [५२] प्रक्षिप्याप्लाव्य मुहूर्तस्थितमुद्धृत्य तदाप्लावनं पाययेदेनाम्।
शतपुष्पाकुष्ठमदनहिङ्गुसिद्धस्य चैनां तैलस्य पिचुं ग्राहयेत्।
अतश्चैवानुवासयेत्।
एतैरेव चाप्लावनैः फलजीमूतेक्ष्वाकुधामार्गवकुटजकृतवेधनहस्तिपिप्पल्युपहितैरास्थापयेत्।
तदास्थापनमस्याः सह वातमूत्रपुरीषैर्निर्हरत्यपरामासक्तां वायोरेवाप्रतिलोमगत्वात् [५३] ।
अपरां हि वातमूत्रपुरीषाण्यन्यानि चान्तर्बहिर्मार्गाणि [५४] सज्जन्ति॥४१॥


सुनिर्धूतमिति क्रियाविशेषणम्। आकोटयेदिति पीडयेत्। बालकृता वेणी बालवेणी। बल्वजयूषः बल्वजक्वाथः। मण्डूकपिप्पली मण्डूकपर्णी; किंवा मण्डूका मण्डूकपर्णी, पिप्पली पिप्पल्येव, तयोः सम्पाकः क्वाथ इत्यर्थः। तथेत्यनेन बल्वजयूषादौ सूक्ष्मैलादीनां पानं विधीयते। खरवृषभश्चण्डबलीबर्दः। एतैरेव चेति बल्वजयुषादिभिः। अन्तर्बहिर्मार्गाणि सज्जन्तीति बहिर्गमनशीलानि पुरीषादीनि, अन्तः अभ्यन्तरदेशे संसक्तानि भवन्ति॥४१॥

तस्यास्तु खल्वपरायाः प्रपतनार्थे कर्मणि क्रियमाणे जातमात्रस्यैव कुमारस्य कार्याण्येतानि कर्माणि भवन्ति; तद्यथा- अश्मनोः सङ्घट्टनं कर्णयोर्मूले, शीतोदकेनोष्णोदकेन वा मुखपरिषेकः [५५] , तथा स क्लेशविहतान् प्राणान् पुनर्लभेत।
कृष्णकपालिकाशूर्पेण चैनमभिनिष्पुणीयुर्यद्यचेष्टः स्याद् यावत् प्राणानां प्रत्यागमनम् (तत्तत् [५६] सर्वमेव कार्यम्)।
ततः प्रत्यागतप्राणं प्रकृतिभूतमभिसमीक्ष्य स्नानोदकग्रहणाभ्यामुपपादयेत्॥४२॥
अथास्य ताल्वोष्ठकण्ठजिह्वाप्रमार्जनमारभेताङ्गुल्या सुपरिलिखितनखया सुप्रक्षालितोपधानकार्पाससपिचुमत्या।
प्रथमं प्रमार्जितास्यस्य चास्य शिरस्तालु कार्पासपिचुना स्नेहगर्भेण प्रतिसञ्छादयेत्।
ततोऽस्यानन्तरं सैन्धवोपहितेन सर्पिषा कार्यं प्रच्छर्दनम्॥४३॥


शीतोदकेनोष्णोदकेन वेति विकल्पो ऋतुभेदेन ज्ञेयः; ग्रीष्मकाले [५७] शीतोदकेन, शीतकाले तूष्णोदकेनेत्यर्थः। क्लेशविहतानिति योनियन्त्रपीडनादिक्लेशपराहतान्। कृष्णकपालिका ईषिका नलमुञ्जवंशादिभवा, तत्कृतः शूर्पः कृष्णकपालिकाशूर्पः; तेन निष्पुणीयुः वीजयेयुरित्यर्थः। अथ कियन्तं कालं तद्वीजनमित्याह- यावत् प्राणानां प्रत्यागमनमिति [५८] । उदकग्रहणं मलमार्गशौचार्थम्। उपधानम् आवरणं, तच्चेहाङ्गुल्या कार्पासपिचुनैव॥४२-४३॥

ततः कल्पनं नाड्याः।
अतस्तस्याः कल्पनविधिमुपदेक्ष्यामः- नाभिबन्धनात् प्रभृत्यष्टाङ्गुलमभिज्ञानं कृत्वा छेदनावकाशस्य द्वयोरन्तरयोः शनैर्गृहीत्वा तीक्ष्णेन रौक्मराजतायसानां छेदनानामन्यतमेनार्धधारेण [५९] छेदयेत्।
तामग्रे सूत्रेणोपनिबध्य कण्ठेऽस्य शिथिलमवसृजेत्।
तस्य चेन्नाभिः पच्येत, तां लोध्रमधुकप्रियङ्गुसुरदारुहरिद्राकल्कसिद्धेन तैलेनाभ्यज्यात्, एषामेव तैलौषधानां चूर्णेनावचूर्णयेत्।
इति नाडीकल्पनविधिरुक्तः सम्यक्॥४४॥


अष्टाङ्गुलमभिज्ञानं कृत्वेति अष्टाङ्गुले चिह्नं कृत्वा। अर्धधारः तिर्यग्धारः शस्त्रविशेषः। तामिति च्छिन्नावशिष्टाङ्गुलां नाडीम्। कण्ठेऽवसृजेदिति नाड्यग्रबद्धं सूत्रं कुमारस्य कण्ठे निबध्नीयात्॥४४॥

असम्यक्कल्पने हि नाड्या आयामव्यायामोत्तुण्डिता-पिण्डलिका-विनामिका-विजृम्भिकाबाधेभ्यो भयम्।
तत्राविदाहिभिर्वातपित्तप्रशमनैरभ्यङ्गोत्सादनपरिषेकैः सर्पिर्भिश्चोपक्रमेत गुरुलाघवमभिसमीक्ष्य॥४५॥


नाड्या अविधिकल्पने दोषमाह- असम्यगित्यादि। आयामो दैर्घ्यं, व्यायामो विस्तारः, ताभ्यामुत्तुण्डिता आयामव्यायामोत्तुण्डिता, दीर्घपीनत्वयुतेत्यर्थः; पिण्डलिका परिमण्डलयुता; विनामिका अन्तोच्छूना [६०] मध्यनिम्ना; विजृम्भिका तु मुहुर्मुहुर्वृद्धिमती। गुरुलाघवमभिसमीक्ष्येति नाडीपाककारकपित्ते तथा वाते चायामव्यायामोत्तुण्डितादिविकारचतुष्टयकारके यो दोषो गुरुः स उपचरितव्यस्त्वरयेत्यर्थः॥४५॥

अतोऽनन्तरं जातकर्म कुमारस्य कार्यम्।
तद्यथा- मधुसर्पिषी मन्त्रोपमन्त्रिते यथाम्नायं प्रथमं प्राशितुं दद्यात्।
स्तनमत ऊर्ध्वमेतेनैव विधिना दक्षिणं पातुं पुरस्तात् प्रयच्छेत्।
अथातः [६१] शीर्षतः स्थापयेदुदकुम्भं मन्त्रोपमन्त्रितम्॥४६॥


जातमात्रस्य वेदोक्तं कर्म जातकर्म। यथाम्नायमिति यथागमं मन्त्रोपमन्त्रिते। एतेनैव विधिनेति स्तन(न्य)मप्यभिमन्त्रितं पाययेदित्यर्थः॥४६॥

अथास्य रक्षां विदध्यात्- आदानीखदिरकर्कन्धुपीलुपरूषकशाखाभिरस्या गृहं समन्ततः परिवारयेत्।
सर्वतश्च सूतिकागारस्य सर्षपातसीतण्डुलकणकणिकाः प्रकिरेयुः।
तथा तण्डुलबलिहोमः सततमुभयकालं [६२] क्रियेतानामकर्मणः [६३] ।
द्वारे च मुसलं देहलीमनु तिरश्चीनं न्यसेत्।
वचाकुष्ठक्षौमकहिङ्गुसर्षपातसीलशुनकणकणिकानां रक्षोघ्नसमाख्यातानां चौषधीनां पोट्टलिकां बद्ध्वा सूतिकागारस्योत्तरदेहल्यामवसृजेत्, तथा सूतिकायाः कण्ठे सपुत्रायाः, स्थाल्युदककुम्भपर्यङ्केष्वपि, तथैव च द्वयोर्द्वारपक्षयोः।
कणककण्टकेन्धनवानग्निस्तिन्दुककाष्ठेन्धनश्चाग्निः सूतिकागारस्याभ्यन्तरतो नित्यं स्यात्।
स्त्रियश्चैनां यथोक्तगुणाः सुहृदश्चानुश्चानुजागृयुर्दशाहं द्वादशाहं वा।
अनुपरतप्रदानमङ्गलाशीःस्तुतिगीतवादित्रमन्नपानविशदमनुरक्तप्रहृष्टजनसम्पूर्णं च तद्वेश्म कार्यम्।
ब्राह्मणश्चाथर्ववेदवित् सततमुभयकालं शान्तिं जुहुयात् स्वस्त्ययनार्थं कुमारस्य तथा सूतिकायाः।
इत्येतद्रक्षाविधानमुक्तम्॥४७॥


आदानी घोषकभेदः। तण्डुलबलिहोमः कियत्कालं कर्तव्य इत्याह- आनामकर्मण इति।- दशाहं यावदित्यर्थः; दशाहे तु नामकर्म भविष्यति। जतूकर्णेऽप्युक्तं- “तण्डुलबलिहोमो द्विकालमादशाहम्” इति। रक्षोघ्नसमाख्यातानामित्यनेन गुग्गुल्वादीन् ग्राहयति। उत्तरदेहल्यामिति द्वारोपरि; अन्ये तु [६४] देहलीं द्वाराधःकाष्ठमाहुः॥४७॥

सूतिकां तु खलु बुभुक्षितां विदित्वा स्नेहं पाययेत परमया शक्त्या सर्पिस्तैलं वसां मज्जानं वा सात्म्यीभावमभिसमीक्ष्य पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरचूर्णसहितम्।
स्नेहं पीतवत्याश्च सर्पिस्तैलाभ्यामभ्यज्य वेष्टयेदुदरं महताऽच्छेन वाससा; तथा तस्या न वायुरुदरे विकृतिमुत्पादयत्यनवकाशत्वात्।
जीर्णे तु स्नेहे पिप्पल्यादिभिरेव सिद्धां यवागूं सुस्निग्धां द्रवां मात्रशः [६५] पाययेत्।
उभयतःकालं चोष्णोदकेन च परिषेचयेत् प्राक् स्नेहयवागूपानाभ्याम्।
एवं पञ्चरात्रं सप्तरात्रं वाऽनुपाल्य क्रमेणाप्याययेत्।
स्वस्थवृत्तमेतावत् सूतिकायाः॥४८॥


कुमारस्य जातकर्माभिधाय [६६] सूतिकायाः कर्तव्यमाह- सूतिकां त्वित्यादि। बुभुक्षितामित्यनेन यावता कालेन बुभुक्षिता भवति तदा स्नेहपानं कर्तव्यम्। परमया शक्त्येति उत्तमया शक्त्या लक्षिता स्नेहं पिबेत्; ‘यावता स्नेहेन बलविरोधो न भवति तावन्मात्रं स्नेहं पिबेत्’ इत्यध्याहर्तव्यम्। सात्म्यीभावमभिसमीक्ष्येति सर्पिरादिषु यद्यस्याः सात्म्यं तत् तस्यै देयम्। अच्छेनेति निर्मलेन। उभयतःकालमिति पदमुष्णोदकेन परिषेचयेदित्यनेन योज्यम्। तदेव कालद्वयमाह- प्रागित्यादि। पौर्वाह्णिकः स्नेहपानपरिषेकः कारयितव्यः, तथा जीर्णे स्नेहे परिषेचितां यवागूः पाययितव्येत्यर्थः। अयं तु व्यवहारो नानूपदेशे [६७] प्रबलकफत्वात् प्राणिनां, किन्तु जाङ्गलदेशव्यवहार इति ज्ञेयम्॥४८॥

तस्यास्तु खलु यो व्याधिरुत्पद्यते स कृच्छ्रसाध्यो भवत्यसाध्यो वा, गर्भवृद्धिक्षयितशिथिलसर्वधातुत्वात्, प्रवाहणवेदनाक्लेदनरक्तनिःस्रुतिविशेषशून्यशरीरत्वाच्च; तस्मात्तां यथोक्तेन विधिनोपचरेत्; भौतिकजीवनीयबृंहणीयमधुरवातहरसिद्धैरभ्यङ्गोत्सादनपरिषेकावगाहनान्नपानविधिभिर्विशेषतश्चोपचरेत्; विशेषतो हि शून्यशरीराः स्त्रियः प्रजाता भवन्ति॥४९॥


सूतिकाया मिथ्योपचारेण व्याधिर्भवन् कृच्छ्रसाध्योऽसाध्यो वा यथा भवति तथा दर्शयन् यथोक्तक्रमस्यावधानेन [६८] कर्तव्यतां दर्शयितुमाह- तस्यास्त्वित्यादि। गर्भवृद्ध्या धात्वन्तरापोषणेन क्षयिताश्च शिथिलीकृताश्च सर्वे धातवो यस्याः सा तथा। गर्भव्यपगम एतावच्छरीरशून्यत्वे हेतुः तथा प्रवाहणवेदनाक्लेदरक्तनिःस्रुतिश्च विशेषेण हेतुरित्याह- प्रवाहणेत्यादि। यथोक्तेनेति स्नेहपानादिना। एतेन यथोक्तविधिकरणमेव दुश्चिकित्स्यस्य सूतिकाव्याधेर्निदानवर्जनरूपमुत्तमं भेषजमिति दर्शयति। यत्तूत्पन्ने व्याधौ [६९] विहितं भेषजं तत् प्रायो न सिध्यतीति कृत्वा नेहोक्तम्। भौतिकं भूतहरम्॥४९॥

दशमे त्वहनि [७०] सपुत्रा स्त्री सर्वगन्धौषधैर्गौरसर्षपलोध्रैश्च स्नाता लघ्वहतशुचिवस्त्रं परिधाय [७१] पवित्रेष्टलघुविचित्रभूषणवती च संस्पृश्य मङ्गलान्युचितामर्चयित्वा च देवतां शिखिनः शुक्लवाससोऽव्यङ्गांश्च ब्राह्मणान् स्वस्ति वाचयित्वा कुमारमहतानां [७२] च वाससां सञ्चये प्राक्शिरसमुदक्शिरसं वा संवेश्य देवतापूर्वं द्विजातिभ्यः प्रणमतीत्युक्त्वा कुमारस्य पिता द्वे नामनी कारयेन्नाक्षत्रिकं नामाभिप्रायिकं च।
तत्राभिप्रायिकं घोषवदाद्यन्तस्थान्तमूष्मान्तं वाऽवृद्धं [७३] त्रिपुरुषानूकमनवप्रतिष्ठितं, नाक्षात्रिकं तु नक्षत्रदेवतासमानाख्यं [७४] द्व्यक्षरं चतुरक्षरं वा॥५०॥


उचितामिति या यस्य देवता सदा पूज्यत्वेनोचिता तामर्चयित्वा। शिखिन इति पावकान्; किंवा शिखा चूडा तद्वतो ब्राह्मणानमुण्डान्। नक्षत्रदेवतासंयुक्तमिति यस्मिन् नक्षत्रे कुमारो जातस्तस्य नक्षत्रस्य या देवता ज्योतिःशास्त्रे, तस्या नाम कर्तव्यमित्यर्थः। किंवा ‘द्वे नामनी कारयेत्तन्नाक्षत्रिकमाभिप्रायिकं च’ इत्यादिपाठः। तत्रापि नाक्षत्रिकं व्याख्यातमेव; आभिप्रायिकेषु घोषवदित्यादि विशेषणम्। घोषा वर्गचतुर्था ‘घझढधभाः’, अन्तस्था ‘यरलवाः’, ‘शषसहा’ ऊष्माणः॥५०॥

वृत्ते [७५] च नामकर्मणि कुमारं परीक्षितुमुपक्रमेतायुषः प्रमाणज्ञानहेतोः।
तत्रेमान्यायुष्मतां कुमाराणां लक्षणानि भवन्ति।
तद्यथा- एकैकजा मृदवोऽल्पाः स्निग्धाः सुबद्धमूलाः कृष्णाः केशाः प्रशस्यन्ते, स्थिरा बहला त्वक्, प्रकृत्याऽतिसम्पन्नमीषत्प्रमाणातिवृत्तमनुरूपमातपत्रोपमं [७६] शिरः, व्यूढं दृढं समं सुश्लिष्टशङ्खसन्ध्यूर्ध्वव्यञ्जनसम्पन्नमुपचितं वलिभमर्धचन्द्राकृति ललाटं, बहलौ विपुलसमपीठौ समौ नीचैर्वृद्धौ पृष्ठतोऽवनतौ सुश्लिष्टकर्णपुत्रकौ महाच्छिद्रौ कर्णौ, ईषत्प्रलम्बिन्यावसङ्गते समे संहते महत्यौ भ्रुवौ, समे समाहितदर्शने व्यक्तभागविभागे बलवती तेजसोपपन्ने स्वङ्गापाङ्गे चक्षुषी, ऋज्वी महोच्छ्वासा वंशसम्पन्नेषदवनताग्रा नासिका, महदृजुसुनिविष्टदन्तमास्यम्, आयामविस्तारोपपन्ना श्लक्ष्णा तन्वी प्रकृतिवर्णयुक्ता [७७] जिह्वा, श्लक्ष्णं युक्तोपचयमूष्मोपपन्नं रक्तं तालु, महानदीनः स्निग्धोऽनुनादी गम्भीरसमुत्थो धीरः स्वरः, नातिस्थूलौ नातिकृशौ विस्तारोपपन्नावास्यप्रच्छादनौ रक्तावोष्ठौ, महत्यौ हनू, वृत्ता नातिमहती ग्रीवा, व्यूढमुपचितमुरः, गूढं जत्रु पृष्ठवंशश्च, विप्रकृष्टान्तरौ स्तनौ, असम्पातिनी स्थिरे पार्श्वे, वृत्तपरिपूर्णायतौ बाहू सक्थिनी अङ्गुलयश्च, महदुपचितं पाणिपादं, स्थिरा वृत्ताः स्निग्धास्ताम्रास्तुङ्गाः कूर्माकाराः करजाः, प्रदक्षिणावर्ता सोत्सङ्गा च नाभिः, उरस्त्रिभागहीना समा समुपचितमांसा कटी, वृत्तौ स्थिरोपचितमांसौ नात्युन्नतौ नात्यवनतौ स्फिचौ, अनुपूर्वं वृत्तावुपचययुक्तावूरू, नात्युपचिते नात्यपचिते एणीपदे प्रगूढसिरास्थिसन्धी जङ्घे, नात्युपचितौ नात्यपचितौ गुल्फौ, पूर्वोपदिष्टगुणौ पादौ कूर्माकारौ, प्रकृतियुक्तानि वातमूत्रपुरीषगुह्यानि तथा स्वप्रजागरणायासस्मितरुदितस्तनग्रहणानि, यच्च किञ्चिदन्यदप्यनुक्तमस्ति तदपि सर्वं प्रकृतिसम्पन्नमिष्टं, विपरीतं पुनरनिष्टम्।
इति दीर्घायुर्लक्षणानि॥५१॥


नामकर्मणीति नामकरणसमयक्रियमाणहोमादिकर्मणि, नामैव वा कर्म नामकर्म। स्थिरेति अश्लथा। ईषत्प्रमाणातिवृत्तं शिर इति उत्सर्गापवादन्यायेन बोद्धव्यम्। तेन यदुक्तं पूर्वं- “षडङ्गुलोत्सेधं द्वात्रिंशदङ्गुलपरिणाहं शिरः” एतच्चाभिधायोक्तं- “तत्रायुर्बलं” इत्यादि यावत् “प्रमाणवति शरीरे; विपर्ययस्तु हीनेऽधिके वा” (वि.अ.८) इति; तत्र शिरसि किञ्चित्प्रमाणाधिकता एतद्वचनादपवादभूताऽप्यतीव प्रशस्ता भवतीति ज्ञेयम्। एवं ‘महदुपचितं पाणिपादम्’ इत्यत्रापि व्याख्येयम्। अनुरूपमित्यनेन शरीरानुरूपतां शिरसो दर्शयन्नुक्तलक्षणादनतिवृद्धिं शिरसो दर्शयति; अतिवृद्धं हि शरीराननुरूपं भवति, तच्चाप्रशस्तमेव। ऊर्ध्वव्यञ्जनमिति ऊर्ध्वरेखात्रयरूपलक्षणयुक्तं; जतूकर्णे हि त्रिरेखं ललाटमुक्तम्। नीचैर्वृद्धाविति अनुद्गतौ सन्तावनुक्रमववृद्धौ। असङ्गते दूरान्तरे। व्यक्तभागविभागे इति प्रव्यक्तकृष्णशुक्लादिविभागे। शोभनानि वर्त्मादीनि अङ्गानि अपाङ्गे च ययोस्ते स्वङ्गापाङ्गे। अत्र अङ्गग्रहणेनैव अपाङ्गस्य लब्धस्यापि पुनः करणं विशेषेणापाङ्गशोभोपदर्शनार्थम् [७८] । आस्यप्रच्छादनौ आस्यं प्रच्छादयितुं क्षमौ मुखावरकौ। पृष्ठवंशश्च गूढ इति योजनीयम्। असम्पातिनी सुनिर्गते, किंवा अलक्ष्ये। प्रकृतियुक्तेति देहानुरूपा। एणीपदे इति एणीजङ्घासदृशे। प्रकृतियुक्तानीति नातिबहूनि नात्यल्पानि च॥५१॥

अतो धात्रीपरीक्षामुपदेक्ष्यामः।
अथ ब्रूयात्- धात्रीमानय समानवर्णां यौवनस्थां निभृतामनातुरामव्यङ्गामव्यसनामविरूपामजुगुप्सितां [७९] देशजातीयामक्षुद्रामक्षुद्रकर्मिणीं कुले जातां वत्सलामरोगां जीवद्वत्सां पुंवत्सां दोग्ध्रीमप्रमत्तामनुच्चारशायिनीमनन्त्यावसायिनीं कुशलोपचारां शुचिमशुचिद्वेषिणीं स्तनस्तन्यसम्पदुपेतामिति॥५२॥


समानवर्णामिति तुल्यजातीयाम्। यौवनस्थामित्यनेन बालावृद्धयोरसम्पूर्णक्षीणधातुत्वेन तयोर्निरासं करोति। निभृतामिति विनीताम् [८०] । अविरूपामिति अविकृतावयवाम्। अव्यङ्गामिति अहीनाङ्गीम्। देशजातीयां समानदेशजाम्। अनन्त्यावसायिनीमिति शूद्राभिप्रायेण, शूद्रस्य हि सवर्णत्वेन चाण्डालादिस्त्री प्रसक्ता, सा च निषिध्यते; ब्राह्मणादीनां त्वसवर्णत्वेनैव सा निरस्ता; किंवा ब्राह्मणादीनामपि पतितब्राह्मण्याद्या अनन्त्यावसायिनीमितिशब्देन क्षिप्यते॥५२॥

तत्रेयं स्तनसम्पत्- नात्यूर्ध्वौ नातिलम्बावनतिकृशावनतिपीनौ युक्तपिप्पलकौ सुखप्रपानौ चेति (स्तनसम्पत्)॥५३॥


युक्तपिप्पलकाविति उच्चैःस्तनवृन्तौ॥५३॥

स्तन्यसम्पत्तु प्रकृतिवर्णगन्धरसस्पर्शम्, उदपात्रे च दुह्यमानमुदकं व्येति प्रकृतिभूतत्वात्; तत् पुष्टिकरमारोग्यकरं चेति (स्तन्यसम्पत्)॥५४॥
अतोऽन्यथा व्यापन्नं ज्ञेयम्।
तस्य विशेषाः- श्यावारुणवर्णं कषायानुरसं विशदमनालक्ष्यगन्धं रूक्षं द्रवं फेनिलं लघ्वतृप्तिकरं कर्शनं वातविकाराणां कर्तृ वातोपसृष्टं क्षीरमभिज्ञेयं [८१] ; कृष्णनीलपीतताम्रावभासं तिक्ताम्लकटुकानुरसं कुणपरुधिरगन्धि भृशोष्णं पित्तविकाराणां कर्तृ च पित्तोपसृष्टं क्षीरमभिज्ञेयम्, अत्यर्थशुक्लमतिमाधुर्योपपन्नं लवणानुरसं घृततैलवसामज्जगन्धि पिच्छिलं तन्तुमदुकपात्रेऽवसीदछ्लेष्मविकाराणां कर्तृ श्लेष्मोपसृष्टं क्षीरमभिज्ञेयम्॥५५॥


उदकं व्येतीति उदकं विशेषेण एति व्याप्नोतीत्यर्थः। जतूकर्णेऽप्युक्तम्- “उदके विसर्पत् क्षीरं प्रशस्तम्” इति। वातादिदुष्टक्षीरलक्षणान्याह- श्यावेत्यादि। लवणानुरसमिति श्लेष्मदुष्टे क्षीरे दोषदूष्यसम्मूर्च्छनप्रभावाज्ज्ञेयं, येन श्लेष्मदुष्टे लवणरसता भवति; एतत्पृथग्लक्षणयोगाच्च द्वन्द्वसन्निपातदुष्टिरप्युन्नेया॥५४-५५॥

तेषां तु त्रयाणामपि क्षीरदोषाणां प्रतिविशेषमभिसमीक्ष्य यथास्वं यथादोषं च वमनविरेचनास्थापनानुवासनानि विभज्य कृतानि प्रशमनाय भवन्ति।
पानाशनविधिस्तु दुष्टक्षीराया यवगोधूमशालिषष्टिकमुद्गहरेणुककुलत्थसुरासौवीरकमैरेयमेदकलशुनकरञ्जप्रायः स्यात्।
क्षीरदोषविशेषांश्चावेक्ष्यावेक्ष्य तत्तद्विधानं कार्यं स्यात्।
पाठामहौषधसुरदारुमुस्तमूर्वागुडूचीवत्सकफलकिराततिक्तककटुकरोहिणीसारिवाकषायाणां च पानं प्रशस्यते, तथाऽन्येषां तिक्तकषायकटुकमधुराणां [८२] द्रव्याणां प्रयोगः क्षीरविकारविशेषानभिसमीक्ष्य मात्रां कालं च।
इति क्षीरविशोधनानि॥५६॥


चिकित्सामाह- तेषामित्यादि। प्रतिविशेषमभिसमीक्ष्येति प्रति प्रति वातादीनां कोष्ठाश्रयित्वोदीर्णत्वादिशोधनानुगुणं विशेषमभिवीक्ष्य। यथास्वमित्यनेन श्लेष्मणि वमनं, पित्ते विरेचनं, वायावास्थापनानुवासने, इत्यात्मीयमात्मीयं संशोधनं दर्शयति। यथादोषमित्यनेन प्रवृद्धे दोषेऽतिमात्रं संशोधनं, स्तोके स्तोकमात्रं दर्शयति। विभज्येति यथास्वमित्यनेन योज्यम्। ‘प्रकृतिविशेषम्’ इति यदा पाठस्तदा प्रकृतिविशेषमपि धात्र्या अवेक्ष्य वमनादीनां बहुत्वाल्पत्वविशेषः कर्तव्य इत्यर्थः। तत्तद्विधानं कार्यं स्यादिति तत्तद्वृद्धदोषप्रतिकूलमाहारविधानं कार्यं स्यात्। कषायाणामिति बहुवचनाद् व्यस्तसमस्तानां पाठादीनां कषाया गृह्यन्ते॥५६॥

क्षीरजननानि तु मद्यानि सीधुवर्ज्यानि, ग्राम्यानूपौदकानि च शाकधान्यमांसानि, द्रवमधुराम्ललवणभूयिष्ठाश्चाहाराः, क्षीरिण्यश्चौषधयः, क्षीरपानमनायासश्च, वीरणषष्टिकशालीक्षुवालिकादर्भकुशकाशगुन्द्रेत्कटमूलकषायाणां च पानमिति (क्षीरजननानि)॥५७॥


क्षीरिण्यश्च दुग्धिकाकलम्बिकादयो दृश्यमानक्षीराः॥५७॥

धात्री तु यदा स्वादुबहुलशुद्धदुग्धा स्यात्तदास्नातानुलिप्ता शुक्लवस्त्रं परिधायैन्द्रीं ब्राह्मीं शतवीर्यां सहस्रवीर्याममोघामव्यथां शिवामरिष्टां वाट्यपुष्पीं विष्वक्सेनकान्तां [८३] वा बिभ्रत्योषधिं कुमारं प्राङ्मुखं प्रथमं दक्षिणं स्तनं पाययेत्।
इति धात्रीकर्म॥५८॥


अमोघादयोऽनन्तरं व्याकृता एव। अव्यथा गुडूची॥५८॥

अतोऽनन्तरं कुमारागारविधिमनुव्याख्यास्यामः- वास्तुविद्याकुशलः प्रशस्तं रम्यमतमस्कं निवातं प्रवातैकदेशं दृढमपगतश्वापदपशुदंष्ट्रिमूषिकपतङ्गं सुविभक्तसलिलोलूखलमूत्रवर्चःस्थानस्नानभूमिमहानसमृतुसुखं यथर्तुशयनासनास्तरणसम्पन्नं कुर्यात्; तथा सुविहितरक्षाविधानबलिमङ्गलहोमप्रायश्चित्तं शुचिवृद्धवैद्यानुरक्तजनसम्पूर्णम्।
इति कुमारागारविधिः॥५९॥
शयनासनास्तरणप्रावरणानि कुमारस्य मृदुलघुशुचिसुगन्धीनि स्युः; स्वेदमलजन्तुमन्ति मूत्रपुरीषोपसृष्टानि च वर्ज्यानि स्युः; असति सम्भवेऽन्येषां तान्येव च सुप्रक्षालितोपधानानि सुधूपितानि शुद्धशुष्काण्युपयोगं गच्छेयुः॥६०॥


सुप्रक्षालितोपधानानीति सुधौतोत्तरप्रच्छादनानि। शुद्धशुष्काणीति धौतान्यपि यदा मलादिरागेणापि रहितानि भवन्ति शुष्काणि च तदैवोपयोज्यानि; सुधौतं ह्यार्द्रमपि स्यात्, तथा गाढराग(गि)मलादिभावितं धौतमप्यशुद्धं स्यात्, तस्मादुक्तं- शुद्धशुष्काणीति॥५९-६०॥

धूपनानि पुनर्वाससां शयनास्तरणप्रावरणानां च यवसर्षपातसीहिङ्गुगुग्गुलुवचाचोरकवयःस्थागोलोमीजटिलापलङ्कषाशोकरोहिणीसर्पनिर्मोकाणि घृतयुक्तानि स्युः॥६१॥


वयःस्था ब्राह्मी, गोलोमी श्वेतदूर्वा, जटिला मांसी॥६१॥

मणयश्च धारणीयाः कुमारस्य खड्गरुरुगवयवृषभाणां जीवतामेव दक्षिणेभ्यो विषाणेभ्योऽग्राणि गृहीतानि स्युः; ऐन्द्र्याद्याश्चौषधयो जीवकर्षभकौ च, यानि चान्यान्यपि ब्राह्मणाः प्रशंसेयुरथर्ववेदविदः॥६२॥


मणय इति मुक्तादिमणयः, अथर्ववेदोक्ताश्च। खड्गादीनां शृङ्गाग्राणि धारणीयानि स्युरिति योजना। उक्तं हि जतूकर्णे- “रुरुखड्गादीनां जीवतां दक्षिणशृङ्गाग्राणि निकृत्तानि धारयेत्” इति। जीवकर्षभकौ प्रजास्थापनोक्तौ। ओषधय ऐन्द्र्याद्या दश तत्रैवोक्ताः॥६२॥

क्रीडनकानि खलु कुमारस्य विचित्राणि घोषवन्त्यभिरामाणि चागुरूणि चातीक्ष्णाग्राणि चानास्य प्रवेशीनि चाप्राणहराणि चावित्रासनानि स्युः॥६३॥
न ह्यस्य वित्रासनं साधु।
तस्मात्तस्मिन् रुदत्यभुञ्जाने वाऽन्यत्र विधेयतामगच्छति राक्षसपिशाचपूतनाद्यानां नामान्याह्वयता कुमारस्य वित्रासनार्थं नामग्रहणं न कार्यं स्यात्॥६४॥
यदि त्वातुर्यं किञ्चित् कुमारमागच्छेत् तत् प्रकृतिनिमित्तपूर्वरूपलिङ्गोपशयविशेषैस्तत्त्वतोऽनुबुध्य सर्वविशेषानातुरौषधदेशकालाश्रयानवेक्षमाणश्चिकित्सितुमारभेतैनं मधुरमृदुलघुसुरभिशीतशङ्करं कर्म प्रवर्तयन्।
एवंसात्म्या हि कुमारा भवन्ति।
तथा ते शर्म लभन्ते चिराय।
अरोगे त्वरोगवृत्तमातिष्ठेद्देशकालात्मगुणविपर्ययेण वर्तमानः, क्रमेणासात्म्यानि परिवर्त्योपयुञ्जानः सर्वाण्यहितानि वर्जयेत्।
तथा बलवर्णशरीरायुषां सम्पदमवाप्नोतीति॥६५॥
एवमेनं कुमारमायौवनप्राप्तेर्धर्मार्थकौशलागमनाच्चानुपालयेत्॥६६॥


प्रकृतीत्यादौ प्रकृतिः वातादयः, निमित्तं बाह्यं रूक्षादि वातादिकारणम् [८४] । सर्वविशेषानित्यादौ आतुरशब्देनातुर्यहेतुर्व्याधिर्गृह्यते, आश्रयशब्देन तु शरीरम्। शं कल्याणं करोतीति शङ्करम्। देशकालेत्यादौ आत्मशब्देन शरीरमुच्यते, तेन देशस्य तथा कालस्य तथा शरीरस्य च यो गुणः शीतादिस्तद्विपरीताहाराचारादिसेवायां वर्तमानः स्वस्थवृत्तं कुर्यात्। अन्यत्रापि स्वस्थवृत्ते प्रोक्तं- “देशकालादिगुणविपरीतानामाहारविहाराणां क्रियोपयोगः सम्यक्” (शा.अ.६) इति। स्वस्थवृत्तान्तरमाह- क्रमेणेत्यादि। क्षीरतः क्षीरान्ने, ततोऽन्नमेव। तत्राप्यन्ने मधुरादि यद्बालानां सात्म्यं भवति तेन क्रमेण नवेगान्धारणीयोक्तेन “उचितादहिताद्धीमान् क्रमशो विरमेन्नरः” (सू.अ.७) इत्यादिस्वस्थवृत्तोक्तेन क्रमेणोपयुञ्जान इत्यर्थः। तथा, वस्त्वन्तरसात्म्यसेवायामपि। बालस्यैवमेव व्याख्यानम्। स्वस्थवृत्ताचरणफलमाह- तथेत्यादि॥६३-६६॥

इति पुत्राशिषां समृद्धिकरं कर्म व्याख्यातम्।
तदाचरन् यथोक्तैर्विधिभिः पूजां यथेष्टं लभतेऽनसूयक इति॥६७॥
तत्र श्लोकौ-
पुत्राशिषां कर्म समृद्धिकारकं यदुक्तमेतन्महदर्थसंहितम्।
तदाचरन् ज्ञो विधिभिर्यथातथं पूजां यथेष्टं लभतेऽनसूयकः॥६८॥
शरीरं चिन्त्यते सर्वं दैवमानुषसम्पदा।
सर्वभावैर्यतस्तस्माच्छारीरं स्थानमुच्यते॥६९॥


पुत्राशिषां समृद्धिकरमिति पुत्रप्रार्थनानुरूपफलकरमित्यर्थः। पुत्राशिषामित्यध्यायार्थसङ्ग्रहश्लोकः। ज्ञ इति पुरुषविशेषणं प्राधान्यात् कृतम्। तेन पुरुषपुत्रलाभेन नार्या अपि पुत्रलाभोऽर्थादेव लभ्यते। अनुरूपपुत्रलाभे कथं मे पुत्रः स्यादित्यसूयां न वहतीत्यनसूयकः। केचिच्छारीरस्थानशब्दव्युत्पत्तिदर्शकं श्लोकं पठन्ति- शरीरमित्यादि। स च व्यक्तार्थ एव॥६७-६९॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने
जातिसूत्रीयं शारीरं नामाष्टमोऽध्यायः॥८॥
इति चरकसंहितायां चथुर्थं शारीरस्थानं सम्पूर्णम्।


इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां
शारीरस्थाने जातिसूत्रीयं शारीरं नामाष्टमोऽध्यायः॥८॥











टंकणस्रोतः