चण्डिकाष्टकम्

विकिस्रोतः तः

<poem>

.. चण्डिकाष्टकम् .. सहस्रचन्द्रनित्दकातिकान्त- चन्द्रिकाचयै- दिशोऽभिपूरयद् विदूरयद् दुराग्रहं कलेः । कृतामलाऽवलाकलेवरं वरं भजामहे महेशमानसाश्रयन्वहो महो महोदयम् ।। १।। विशाल- शैलकन्दरान्तराल- वासशालिनीं त्रिलोकपालिनीं कपालिनी मनोरमामिमाम् । उमामुपासितां सुरैरूपास्महे महेश्वरीं परां गणेश्वरप्रसू नगेश्वरस्य नन्दिनीम् ।। २।। अये महेशि! ते महेन्द्रमुख्यनिर्जराः समे समानयन्ति मूर्द्धरागत परागमंघ्रिजम् । महाविरागिशंकराऽनुरागिणीं नुरागिणी स्मरामि चेतसाऽतसीमुमामवाससं नुताम् ।। ३।। भजेऽमरांगनाकरोच्छलत्सुचाम रोच्चलन् निचोल- लोलकुन्तलां स्वलोक- शोक- नाशिनीम् । अदभ्र- सम्भृतातिसम्भ्रम- प्रभूत- विभ्रम- प्रवृत- ताण्डव- प्रकाण्ड- पण्डितीकृतेश्वराम् ।। ४।। अपीह पामरं विधाय चामरं तथाऽमरं नुपामरं परेशिदृग्- विभाविता- वितत्रिके । प्रवर्तते प्रतोष- रोष- खेलन तव स्वदोष- मोषहेतवे समृद्धिमेलनं पदन्नुमः ।। ५।। भभूव्- भभव्- भभव्- भभाभितो- विभासि भास्वर- प्रभाभर- प्रभासिताग- गह्वराधिभासिनीम् । मिलत्तर- ज्वलत्तरोद्वलत्तर- क्षपाकर प्रमूत- भाभर- प्रभासि- भालपट्टिकां भजे ।। ६।। कपोतकम्बु- काम्यकण्ठ- कण्ठयकंकणांगदा- दिकान्त- काश्चिकाश्चितां कपालिकामिनीमहम् । वरांघ्रिनूपुरध्वनि- प्रवृत्तिसम्भवद् विशेष- काव्यकल्पकौशलां कपालकुण्डलां भजे ।। ७।। भवाभय- प्रभावितद्भवोत्तरप्रभावि भव्य भूमिभूतिभावन प्रभूतिभावुकं भवे । भवानि नेति ते भवानि! पादपंकजं भजे भवन्ति तत्र शत्रुवो न यत्र तद्विभावनम् ।। ८।। दुर्गाग्रतोऽतिगरिमप्रभवां भवान्या भव्यामिमां स्तुतिमुमापतिना प्रणीताम् । यः श्रावयेत् सपुरूहूतपुराधिपत्य भाग्यं लभेत रिपवश्च तृणानि तस्य ।। ९।। रामाष्टांक शशांकेऽब्देऽष्टम्यां शुक्लाश्विने गुरौ । शाक्तश्रीजगदानन्दशर्मण्युपहृता स्तुतिः ।। १०।। ।। इति कविपत्युपनामक- श्री उमापतिद्विवेदि- विरचितं चण्डिकाष्टकं सम्पूर्णम् ।। <poem>

"https://sa.wikisource.org/w/index.php?title=चण्डिकाष्टकम्&oldid=37873" इत्यस्माद् प्रतिप्राप्तम्