गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः ०१

विकिस्रोतः तः
← गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः) गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः ०१
गर्गमुनि
गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः ०२ →

माधुर्यखण्डः - प्रथमोऽध्यायः

श्रुतिरूपा-गोपीगणानां उत्पत्तिः -


अतसीकुसुमोपमेयकांति-
     र्यमुनाकूलकदंबमध्यवर्ती ।
 नवगोपवधूविलासशाली
     वनमाली विरनोतु मंगलानि ॥ १ ॥
 परिकरीकृतपीतपटं हरिं
     शिखिकिरीटनतीकृतकंधरम् ।
 लकुटवेणुकरं चलकुण्डलं
     पटुतरं नटवेषधरं भजे ॥ २ ॥
 बहुलाश्व उवाच -
श्रुतिरूपादयो गोप्यो भूतपूर्वा वरान्मुने ।
 कथं श्रीकृष्णचन्द्रेण जाताः पूर्णमनोरथाः ॥ ३ ॥
 गोपालकृष्णचरितं पवित्रं परमाद्‌भुतम् ।
 एतद्‌वद महाबुद्धे त्वं परावरवित्तमः ॥ ४ ॥
 श्रीनारद उवाच -
श्रुतिरूपाश्च या गोप्यो गोपानां सुकुले व्रजे ।
 लेभिरे जन्म वैदेह शेषशायीवराच्छ्रुतात् ॥ ५ ॥
 कमनीयं नन्दसूनुं वीक्ष्य वृन्दावने च ताः ।
 वृन्दावनेश्वरीं वृन्दां भेजिरे तद्‌वरेच्छया ॥ ६ ॥
 वृन्दादत्ताद्‌वरादाशु प्रसन्नो भगवान् हरिः ।
 नित्यं तासां गृहे याति रासार्थं भक्तवत्सलः ॥ ७ ॥
 एकदा तु निशीथिन्या व्यतीते प्रहरद्वये ।
 रासार्थं भगवान् कृष्णः प्राप्तवान् तद्‌गृहान्नृप ॥ ८ ॥
 तदा उत्कंठिता गोप्यः कृत्वा तत्पूजनं परम् ।
 पप्रच्छुः परया भक्त्या गिरा मधुरया प्रभुम् ॥ ९ ॥
 गोप्य ऊचुः -
कथं न चागतः शीघ्रं नो गृहान् वृजिनार्दन ।
 उत्कंठितानां गोपीनां त्वयि चन्द्रे चकोरवत् ॥ १० ॥
 श्रीभगवानुवाच -
यो यस्य चित्ते वसति न स दूरे कदाचन ।
 खे सूर्यं कमलं भूमौ दृष्ट्वेदं स्फुटति प्रियाः ॥ ११ ॥
 भाण्डीरे मे गुरुः साक्षात् दुर्वासा भगवान् मुनिः ।
 आगतोऽद्य प्रियास्तस्य सेवार्थं गतवानहम् ॥ १२ ॥
 गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
 गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥ १३ ॥
 अज्ञानतिमिरांधस्य ज्ञानांजनशलाकया ।
 चक्षुरुमीलितं येन तस्मै श्रीगुरवे नमः ॥ १४ ॥
 स्वगुरुं मां विजानीयान्नावमन्येत कर्हिचित् ।
 न मर्त्यबुद्ध्या सेवेत सर्वदेवमयो गुरुः ॥ १५ ॥
 तस्मात्तत्पूजनं कृत्वा नत्वा तत्पादपंकजम् ।
 आगतोऽहं विलंबेन भवतीनां गृहान् प्रियाः ॥ १६ ॥
 श्रीनारद उवाच -
श्रुत्वा तत्परमं वाक्यं गोप्यः सर्वास्तु विस्मिताः ।
 कृतांजलिपुटा ऊचुः श्रीकृष्णं नम्रकंधराः ॥ १७ ॥
 गोप्य ऊचुः -
परिपूर्णतमस्यापि दुर्वासास्ते गुरुः स्मृतः ।
 अहो तद्दर्शनं कर्तुं मनो नश्चोद्यतं प्रभो ॥ १८ ॥
 अद्य देव निशीथिन्या व्यतीते प्रहरद्वये ।
 कथं तद्दर्शनं भूयादस्माकं परमेश्वर ॥ १९ ॥
 तथा मध्ये दीर्घनदी यमुना प्रतिबन्धिका ।
 कथं तत्तरणं नावं ऋते देव भविष्यति ॥ २० ॥
 श्रीभगवानुवाच -
अवश्यमेव गन्तव्यं भवतीभिर्यदा प्रियाः ।
 यमुनामेत्य चैतद्वै वक्तव्यं मार्गहेतवे ॥ २१ ॥
 यदि कृष्णो बालयतिः सर्वदोषविवर्जितः ।
 तर्हि नो देहि मार्गं वै कालिन्दि सरितां वरे ॥ २२ ॥
 इत्युक्ते वचने कृष्णा मार्गं वो दास्यति स्वतः ।
 सुखेन तेन व्रजत यूयं सर्वा व्रजांगनाः ॥ २३ ॥
 श्रीनारद उवाच -
इति श्रुत्वाऽथ तद्वाक्यं पात्रैर्दीर्घैर्व्रजांगनाः ।
 षट्पंचाशत्तमान् भोगान् नीत्वा सर्वाः पृथक्‌पृथक् ॥ २४ ॥
 यमुनामेत्य हर्युक्तं जगुरानतकंधराः ।
 सद्यः कृष्णा ददौ मार्गं गोपीभ्यो मैथिलेश्वर ॥ २५ ॥
 तेन गोप्यो गताः सर्वा भाण्डीरं चातिविस्मिताः ।
 ततः प्रदक्षिणीकृत्य मुनिं दुर्वासनं च ताः ॥ २६ ॥
 नत्वा तद्दर्शनं चक्रुः पुरो धृत्वाऽशनं वहु ।
 मे पूर्वं चापि मे पूर्वमन्नं भोज्यं त्वया मुने ॥ २७ ॥
 एवं विवदमानानां गोपीनां भक्तिलक्षणम् ।
 विज्ञाय मुनिशार्दूलः प्रोवाच विमलं वचः ॥ २८ ॥
 मुनिरुवाच -
गोप्यः परमहंसोऽहं कृतकृत्यो हि निष्क्रियः ।
 तस्मान्मुखे मे दातव्यं स्वं स्वं चाप्यशनं करैः ॥ २९ ॥
 श्रीनारद उवाच -
एवं विदारिते तेन मुखे गोप्योऽतिहर्षिताः ।
 षट्पंचाशत्तमान् भोगान् स्वान्स्वान् सर्वाः समाक्षिपन् ॥ ३० ॥
 क्षिपन्तीनां च गोपीनां पश्यंतीनां मुनीश्वरः ।
 जघास कोटिशो मारान् भोगान् सर्वान् क्षुधातुरः ॥ ३१ ॥
 विस्मितानां च गोपीनां पश्यंतीनां परस्परम् ।
 इत्थं शून्यानि पात्राणि बभूवुर्नृपसत्तम ॥ ३२ ॥
 अथ गोप्यो मुनिं शांतं नत्वा तं भक्तवत्सलम् ।
 विस्मिताः प्रणताः प्राहुः सर्वाः पूर्णमनोरथाः ॥ ३३ ॥
 गोप्य ऊचुः -
मुने आगमनात्पूर्वं कृष्णोक्तवचसा नदीम् ।
 तीर्त्वाऽऽगतास्त्वत्समीपं दर्शनार्थं शुभेच्छया ॥ ३४ ॥
 इतः कथं गमिष्यामः सन्देहोऽयं महानभूत् ।
 तद्विधेहि नमस्तुभ्यं येन पंथा लघुर्भवेत् ॥ ३५ ॥
 सुखेनातः प्रगन्तव्यं भवतीभिर्यदा स्वतः ।
 यमुनामेत्य चैतद्वै वक्तव्यं मार्गहेतवे ॥ ३६ ॥
 यदि दूर्वारसं पीत्वा दुर्वासाः केवलं क्षितौ ।
 व्रती निरन्नो निर्वारि वर्तते पृथिवीतले ॥ ३७ ॥
 तर्हि नो देहि मार्गं वै कालिंदि सरितां वरे ।
 इत्युक्ते वचने कृष्णा मार्गं वो दास्यति स्वतः ॥ ३८ ॥
 श्रीनारद उवाच -
इति श्रुत्वा वचो गोप्यो नत्वा तं मुनिपुंगवम् ।
 यमुनामेत्य मुन्युक्तं चोक्त्वा तीर्त्वा नदीं नृप ॥ ३९ ॥
 श्रीकृष्णपार्श्वमाजग्मुर्विस्मिता मंगलायनाः ॥ ४० ॥
 अथ रासे गोपवध्वः सन्देहं मनसोत्थितम् ।
 पप्रच्छुः श्रीहरिं वीक्ष्य रहः पूर्णमनोरथाः ॥ ४१ ॥
 गोप्य ऊचुः -
दुर्वाससो दर्शनं भोः कृतमस्माभिरग्रतः ।
 युवयोर्वाक्यतश्चात्र सन्देहोऽयं प्रजायते ॥ ४२ ॥
 यथा गुरुस्तथा शिष्यो मृषावादी न संशयः ।
 जारस्त्वमसि गोपीनां रसिको बाल्यतः प्रभो ॥ ४३ ॥
 कथं बालयतिस्त्वं वै वद तद्‌वृजिनार्दन ।
 कथं दूर्वारसं पीत्वा दुर्वासा बहुभुङ्‌मुनिः ।
 नो जात एष सन्देहः पश्यन्तीनां व्रजेश्वर ॥ ४४ ॥
 श्रीभगवानुवाच -
निर्ममो निरहंकारः समानः सर्वगः परः ।
 सदा वैषम्यरहितो निर्गुणोऽहं न संशयः ॥ ४५ ॥
 तथापि भक्तान् भजतो भजेऽहं वै यथा तथा ।
 तथैव साधुर्ज्ञानी वै वैषम्यरहितः सदा ॥ ४६ ॥
 न बुद्धिभेदं जनयेदज्ञानां कर्मसंगिनाम् ।
 जोषयेत्सर्वकर्माणि विद्वान् युक्तः समाचरन् ॥ ४७ ॥
 यस्य सर्वे समारंभाः कामसंकल्पविर्जिताः ।
 ज्ञानाग्निदग्धकर्माणं तमाहुः पंडितं बुधाः ॥ ४८ ॥
 निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
 शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ ४९ ॥
 न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
 तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ५० ॥
 ब्रह्मण्याधाय कर्माणि संगं त्यक्त्वा करोति यः ।
 लिप्यते न स पापेन पद्मपत्रमिवांभसा ॥ ५१ ॥
 तस्मान्मुनिस्तु दुर्वासा बहुभुक् त्वद्धिते रतः ।
 न तस्य भोजनेच्छा स्याद्दूर्वारसमिताशनः ॥ ५२ ॥
 श्रीनारद उवाच -
इति श्रुत्वा वचो गोप्यः सर्वास्ताश्छिन्नसंशयाः ।
 श्रुतिरूपा ज्ञानमय्यो बभूवुर्मैथिलेश्वर ॥ ५३ ॥


इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
श्रुतिरूपोपाख्यानं नाम प्रथमोऽध्यायः ॥ १ ॥
 हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥