गरुडपुराणम्/आचारकाण्डः/अध्यायः ९२

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः ९१ गरुडपुराणम्
अध्यायः ९२
वेदव्यासः
आचारकाण्डः, अध्यायः ९३ →

॥रुद्रउवाच ॥
विष्णोर्ध्यानं पुनर्ब्रूहि शङ्खचक्रगदाधर ॥
येन विज्ञातमात्रेण कृतकृत्यो भवेन्नरः ॥ 92.1 ॥

       ॥हरिरुवाच ॥
प्रवक्ष्यामि हरेर्ध्यानं मायातन्त्रविमर्दकम् ॥
मूर्त्तामूर्तादिभेदेन तद्ध्यानं द्विविधं हर ॥ 92.2 ॥

अमूर्त्तं रुद्र कथितं हन्त मूर्त्तं ब्रवीम्यहम् ॥
सूर्य्यकोटिप्रतीकाशो जिष्णुर्भाजिष्णुरेकतः ॥ 92.3 ॥

कुन्दगोक्षीरधवलो हरिर्ध्येयो मुमुक्षुभिः ॥
विशालेन सुसौम्येन शङ्खेन च समन्वितः ॥ 92.4 ॥

सहस्त्रादित्यतुल्येन ज्वालामालोग्ररूपिणा ॥
चक्रेण चान्वितः शान्तो गदाहस्तः शुभाननः ॥ 92.5 ॥

किरीटेन महार्हेण रत्नप्रज्वलितेन च ॥
सायुधः सर्वगो देवः सरोरुहधरस्तथा ॥ 92.6 ॥

वनमालाधरः शुभ्रः समांसो हेमभूषणः ॥
सुवस्त्रः शुद्धदेहश्च सुकर्णः पद्मसंस्थितः ॥ 92.7 ॥

हिरण्मयशरीरश्च चारुहारी शुभाङ्गदः ॥
केयूरेण समायुक्तो वनमालासमन्वितः ॥ 92.8 ॥

श्रीवत्सकौस्तुभयुतो लक्ष्मीवन्द्येक्षणान्वितः ॥
अणिमादिगुणैर्युक्तः सृष्टिसंहारकारकः ॥ 92.9 ॥

मुनिध्येयोऽसुरध्येयो देवध्येयोऽतिसुन्दरः ॥
ब्रह्मादिस्तम्बपर्य्यन्तभूतजातहृदिस्थितः ॥ 92.10 ॥

सनातनोऽव्ययो मेध्यः सर्वानुग्रहकृत्प्रभुः ॥
नारायणो महादेवः स्फुरन्मकरकुण्डलः ॥ 92.11 ॥

सन्तापनाशनोऽभ्यर्च्यो मङ्गल्यो दुष्टनाशनः ॥
सर्वात्मा सर्वरूपश्च सर्वगो ग्रहनाशनः ॥ 92.12 ॥

चार्वङ्गुलीयसंयुक्तः सुदीप्तनख एव च ॥
शरण्यः सुखकारी च सौम्यरूपो महेश्वरः ॥ 92.13 ॥

सर्वालङ्कारसंयुक्तश्चारुचन्दनचर्चितः ॥
सर्वदेवसमायुक्तः सर्वदेवप्रियङ्करः ॥ 92.14 ॥

सर्वलोकहितैषी च सर्वेशः सर्वभावनः ॥
आदित्यमण्डले संस्थो अग्निस्थो वारिसंस्थितः ॥ 92.15 ॥

वासुदेवो जगद्धाता ध्येयो विष्णुर्मुमुक्षुभिः ॥
वासुदेवोऽहमस्मीति आत्मा ध्येयो हरिर्हरिः ॥ 92.16 ॥

ध्यायन्त्येवं च ये विष्णुं ते यान्ति परमां गतिम् ॥
याज्ञवल्क्यः पुरा ह्येवं ध्यात्वा विष्णुं सुरेश्वरम् ॥ 92.17 ॥

धर्मोपदेशकर्त्तृत्वं संप्राप्यागात्परं पदम् ॥
तस्मात्त्वमपि देवेश ! विष्णुं चिन्तय शङ्कर ! ॥ 92.18 ॥

विष्णुध्यानं पठेद्यस्तु प्राप्नोति परमां गतिम् ॥ 92.19 ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुध्यानं नाम द्विनवतितमोऽध्यायः ॥ 92 ॥