गरुडपुराणम्/आचारकाण्डः/अध्यायः ५४

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः ५३ गरुडपुराणम्
अध्यायः ५४
वेदव्यासः
आचारकाण्डः, अध्यायः ५५ →


            ॥ हरिरुवाच ॥
अग्नीध्रश्चाग्निबाहुश्च वपुष्मान्ध्युतिमांस्तथा ॥
मेधामेधातिथिर्भव्यः शबलः पुत्र एव च ॥ 54.1 ॥

ज्योतिष्मान्दशमो जातः पुत्रा ह्येते प्रियव्रतात् ॥
मेधाग्निबाहुपुत्रास्तु त्रयो योगपरायणाः ॥ 54.2 ॥

जातिस्मरा महाभागा नैराज्याय मनो दधुः ॥
विभज्य सप्त द्वीपानि सप्तानां प्रददौ नृपः ॥ 54.3 ॥

योजनानां प्रमाणेन पञ्चाशत्कोटिराप्लुता ॥
जलोपरि मही याता नौरिवास्ते सरिज्जले ॥ 54.4 ॥

जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलश्चापरो हर ॥
कुशः क्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः ॥ 54.5 ॥

एते द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः ॥
लवणेक्षुसुरासर्पिर्दाधिदुग्धजलैः समम् ॥ 54.6 ॥

द्वीपात्तु द्विगुणो द्वीपः समुद्रश्च वृषध्वज ॥
जम्बूद्वीपे स्थितो मेरुर्लक्षयोजनविस्तृतः ॥ 54.7 ॥

चतुरशीतिसाहस्त्रैर्योजनैरस्य चोच्छ्रयः ॥
प्रविष्टः षोडशाधस्ताद्द्वत्रिंशन्मूर्ध्नि विस्तृतः ॥ 54.8 ॥

अधः षोडशसाहस्त्रः कर्णिकाकारसंस्थितः ॥
हिमवान्हेमकूटश्च निषधश्चास्य दक्षिणे ॥ 54.9 ॥

नीलः श्वेतश्च श्रृंगी च उत्तरे वर्षपर्वताः ॥
प्लक्षादिषु नरा रुद्र ये वसन्ति सनातनाः ॥ 54.10 ॥

शङ्कराथ न तेष्वस्ति युगावस्था कथञ्चन ॥
जम्बूद्वीपेश्वरात्पुत्रा ह्यग्रीध्नादभवन्नव ॥ 54.11 ॥

नाभिः किंपुरुषश्चैव हरिवर्षमिला वृतः ॥
रम्यो हिरण्मयाख्यश्च कुरुर्भद्राश्व एव च ॥ 54.12 ॥

केतुमालो नृपस्तेभ्यस्तत्संज्ञान् खण्डकान्ददौ ॥
नाभेस्तु मेरुदेव्यां तु पुत्रोऽभूदृषभो हर ॥ 54.13 ॥

तत्पुत्रो भरतो नाम शालग्रामे स्थितो व्रती ॥
सुमतिर्भरतस्याभूत्तत्पुत्रस्तैजसोऽभवत् ॥ 54.14 ॥

इन्द्रद्युम्नश्च तत्पुत्रः परमेष्ठी ततः स्मृतः ॥
प्रतीहारश्चतत्पुत्रः प्रतिहर्त्ता तदात्मजः ॥ 54.15 ॥

सुतस्तस्मादथै जातः प्रस्तारस्तत्सुतो विभुः ॥
पृथुश्च तत्सुतो नक्तो नक्तस्यापि गयः स्मृतः ॥ 54.16 ॥

नरो गयस्य तनयस्तत्पुत्रोभुद्विराडगतः ॥
ततो धीमान्महातेजा भौवनस्तस्य चात्मजः ॥ 54.17 ॥

त्वष्टा त्वष्टुश्च विरजा रजस्तस्याप्यभूत्सुतः ॥
शतजिद्रजसस्तस्य विष्वग्ज्योतिः सुतः स्मृतः ॥ 54.18 ॥

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भुवनकोशवर्णनोपयोगिप्रियव्रतवंशनिरूपणं नाम चतुः पञ्चाशत्तमोऽध्यायः ॥ 54 ॥