गरुडपुराणम्/आचारकाण्डः/अध्यायः ३७

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः ३६ गरुडपुराणम्
अध्यायः ३७
वेदव्यासः
आचारकाण्डः, अध्यायः ३८ →

।।हरिरुवाच ।।
गायत्त्री परमा देवी भुक्तिमुक्तिप्रदा च ताम् ।।
यो जपेत्तस्य पापानिविनश्यंति महांत्यपि ।। 37.1 ।।

गायत्त्रीकल्पमाख्यास्ये भुक्तिमुक्तिप्रदं च तत् ।।
अष्टोत्तरं सहस्त्रं वा अथवाष्टशतं जपेत् ।। 37.2 ।।

त्रिसन्ध्यं ब्रह्मलोकीस्याच्छतं जप्त्वा जलं पिबेत् ।।
संध्यायां सर्वपापघ्नीं देवीमावाह्य पूजयेत् ।। 37.3 ।।

भूर्भुवः स्वः स्वमन्त्रेण युतां द्वादशनामभिः ।।
गायत्र्यै नमः ।। सावित्र्यै सरस्वत्यै नमोनमः ।। 37.4 ।।

वेदमात्रे च सांकृत्यै ब्रह्माणी कौशिकी क्रमात् ।।
साध्व्यै सर्वार्थसाधिन्यै सहस्त्राक्ष्यै च भूर्भुवः ।। 37.5 ।।

स्वरेवं जुहुया दग्नौ समिदाज्यं हविष्यकम् ।।
अष्टोत्तरसहस्त्रं वाप्यथवाष्टशंत घृतम् ।। 37.6 ।।

धर्मकामादिसिद्ध्यर्थं जुहुयात्सर्वकर्मसु ।।
प्रतिमां चन्दनस्वर्णनिर्मितां प्रतिपूज्य च ।। 37.7 ।।

यथा लक्षं तु जप्तव्यं पयोमूलफलार्शनैः ।।
अयुतद्वयहोमेन सर्वकामानवाप्नुयात् ।। 37.8 ।।

उत्तरे शिखरे जाता भूम्यां पर्वत वासिनी ।।
ब्रह्मणा समनुज्ञाता गच्छ देवि यथासुखम् ।। 37.9 ।।

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गायत्त्रीकल्पनिरूपणं नाम सप्तत्रिंशोऽध्यायः ।। 37 ।।