गरुडपुराणम्/आचारकाण्डः/अध्यायः ३२

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः ३१ गरुडपुराणम्
अध्यायः ३२
वेदव्यासः
आचारकाण्डः, अध्यायः ३३ →

।।महेश्वर उवाच ।।
पञ्चतत्त्वार्चनं ब्रूहि शंखचक्रगदाधर ! ।।
येन विज्ञानमात्रेण नरो याति परं पदम् ।। 32.1 ।।

।।हरिरुवाच ।।
पञ्चतत्त्वार्चनं वक्ष्ये तव शङ्कर सुव्रत ।।
मङ्गल्यं मङ्गलं दिव्यं रहस्यं कामदं परम् ।। 32.2 ।।

तच्छृणुष्व महादेव पवित्रं कलिनाशनम् ।।
एक एवाव्ययः शांतः परमात्मा सनातनः ।। 32.3 ।।

वासुदेवो ध्रुवः शुद्धः सर्वव्यापी निरञ्जनः ।।
स एव मायाया देव पञ्चधा संस्थितो हरिः ।। 32.4 ।।

लोकानुग्रहकृद्विष्णुः सर्वदुष्टविनाशनः ।।
वासुदेवस्वरूपेण तथा सङ्कर्षणेन च ।। 32.5 ।।

तथा प्रद्युम्नरूपेणानिरुद्धाख्येन च स्थितः ।।
नारायणस्वरूपेण पञ्चधा ह्यद्वयः स्थितः ।। 32.6 ।।

एतेषां वाचकान्मंत्रानेताञ्छृणु वृषध्वज ! ।।
ॐ अं वासुदेवाय नमः ।।
ॐ आं संकर्षणाय नमः ।।
ॐ अं प्रद्युम्नाय नमः ।।
ॐ अनिरुद्धाय नमः ।।
ॐ ॐ नारायणाय नमः ।। 32.7 ।।

पञ्च मंत्राः समाख्याता देवानां वाचकास्तव ।।
सर्वपापहराः पुण्याः सर्वरोगविनाशनाः ।। 32.8 ।।

अधुना संप्रवक्ष्यामि पञ्चतत्त्वार्चनं शुभम् ।।
विधिना येन कर्त्तव्यं यैर्वा मंत्रैश्च शङ्कर ! ।। 32.9 ।।

आदौ स्नानं प्रकुर्वीत स्नात्वा सन्ध्यां समाचरेत् ।।
अर्चनागारमासाद्य प्रक्षाल्याङ्‌घ्र्यादिकं तथा ।। 32.10 ।।

आचम्योपविशेत्प्राज्ञो बद्धासनमभीप्सितम् ।।
शोषणादि ततः कुर्य्याद् अं क्षौं रमिति मंत्रकैः ।। 32.11 ।।

सामान्यं कठिनीकृत्य चाण्डमुत्पादयेत्ततः ।।
विभिद्याण्डं ततो ह्यण्डे भावयेत्परमेश्वरम् ।। 32.12 ।।

वासुदेवं जगन्नाथं पीतकौशेयवाससम् ।।
सहस्त्रादित्यसङ्काशं स्फुरन्मकरकुण्डलम् ।। 32.13 ।।

आत्मनो हृदि पद्मे तु ध्यायेत्तु परमेश्वरम् ।।
ततः सङ्कर्षणं देवमात्मानं चिन्तयेत्प्रभुम् ।। 32.14 ।।

प्रद्युम्नमनिरुद्धं च श्रीमन्नारायणं ततः ।।
इंद्रादींश्च सुरांस्तस्माद्देवदेवात्समुत्थितान् ।। 32.15 ।।

चिन्तयेच्च ततो न्यासं कुर्य्या द्वै कारयोर्द्वयोः ।।
व्यापकं मूलमंत्रेण चाङ्गन्यासं ततः परम् ।। 32.16 ।।

अङ्गमन्त्रैर्महादेव ! तान्मंत्राञ्श्रृणु सुव्रत ! ।।
ॐ आं हृदयाय नमः ।।
ॐ ईं शिरसे नमः ।।
ॐ ऊं शिखायै नमः ।।
ॐ ऐं कवचाय नमः ।।
ॐ औं नेत्रत्रयाय नमः ।।
ॐ अः अस्त्राय फट् ।। 32.17 ।।

ॐ समस्तपरिवारायाच्युताय नमः ।।
ॐ धात्रे नमः ।।
ॐ विधात्रे नमः ।।
ॐ आधारशक्तयै नमः ।।
ॐ कूर्माय नमः ।।
ॐ अनंताय नमः ।।
ॐ पृथिव्यैनमः ।।
ॐ धर्माय नमः ।।
ॐ धर्माय नमः ।।
ॐ ज्ञानाय नमः ।।
ॐ वैराग्याय नमः ।।
ॐ ऐश्वर्य्याय नमः ।।
ॐ अज्ञानाय नमः ।।
ॐ अनैश्वर्य्याय नमः ।।
ॐ अं अर्कमण्डलाय नमः ।।
ॐ सों सोममण्‍डलाय नमः ।।
ॐ वं वह्निमण्डलाय नमः ।।
ॐ वं वासुदेवाय परब्रह्मणे शिवाय तेजोरूपाय व्यापिने सर्वदेवाधिदेवाय नमः ।।
ॐ पाञ्चजन्याय नमः ।।
ॐ सुदर्शनाय नमः ।।
ॐ गदायै नमः ।।
ॐ पद्माय नमः ।।
ॐ श्रियै नमः ।।
ॐ ह्रियै नमः ।।
ॐ पुष्ट्यै नमः ।।
ॐ गीत्यै नमः ।।
ॐ शक्त्यै नमः ।।
ॐ प्रीत्यै नमः ।।
ॐ इन्द्राय नमः ।।
ॐ अग्नये नमः ।।
ॐ यमाय नमः ।।
ॐ निर्ऋतये नमः ।।
ॐ वरुणाय नमः ।।
ॐ वायवे नमः ।।
ॐ सोमाय नमः ।।
ॐ ईशानाय नमः ।।
ॐ अनन्ताय नमः ।।
ॐ ब्रह्मणे नमः ।।
ॐ विष्वक्‌सेनाय नमः ।। 32.18 ।।

एते मन्त्राः समाख्यातास्तव रुद्र समासतः ।।
पूजा चैव प्रकर्त्तव्या मण्डले स्वस्तिकादिके ।। 32.19 ।।

ॐ पद्माय नमः ।।
अङ्गन्यासं च कृत्वा तु मुद्राः सर्वाः प्रदर्शयत् ।।
आत्मानं वासुदेवं च ध्यात्वा चैव परेश्वरम् ।। 32.20 ।।

आसनं पूजयेत्पश्चादावाह्य विधिवन्नरः ।।
द्वारे धातुर्विधातुश्च पूजा कार्य्या वृषध्वज ।। 32.21 ।।

गरुडं पूजयेदग्रे वासुदेवस्य शङ्कर ।।
शङ्खादिपद्मपर्य्यन्तं मध्यदेशे प्रपूजयेत् ।। 32.22 ।।

धर्मं ज्ञानं च वैराग्यमैश्वर्यं पूर्वदेशतः ।।
आग्नेयादिष्वर्चयेद्वै अधर्मादिचतुष्टयम् ।। 32.23 ।।

मण्डलत्रयमध्ये तु कीर्त्तिता ह्यसनस्थितिः ।।
पूर्वादिपद्मपत्रेषु पूज्याः संकर्षणादयः ।। 32.24 ।।

कर्णिकायां वासुदेवं पूजयेत्परमेश्वरम् ।।
पाञ्चजन्यादयः पूज्याः ऐशान्यादिषु संस्थिताः ।। 32.25 ।।

शक्तयश्चैव पूर्वादौ देवदेवस्य शङ्कर ।।
इन्द्रादयो लोकपालाः पूज्याः पूर्वादिषु स्थिताः ।। 32.26 ।।

अधो नाग तदूर्द्ध्वन्तु ब्रह्माणं पूजयेत्सुधीः ।।
इति स्थानक्रमो ज्ञेयो मण्डले शङ्कर त्वया ।। 32.27 ।।

आवाह्य मण्डले देवं कृत्वा न्यासं तु तस्य च ।।
मुद्रां प्रदर्श्य पाद्यदीन्दद्यान्मूलेन शङ्कर ।। 32.28 ।।

स्नानं वस्त्रं तथाचामं गन्धं पुष्पं च धूपकम् ।।
दीपं नैवेद्यमाचामं नमस्कारं प्रदक्षिणम् ।।
कुर्य्याच्छङ्कर मूलेन जपं चापि समर्पयेत् ।। 32.29 ।।

इदं स्तोत्रं जपेत्पश्चाद्वासुदेवमनुस्मरन् ।।
ॐ नमो वासुदेवाय नमः सकर्षणाय च ।। 32.30 ।।

प्रद्युम्नायादिदेवायानिरुद्धाय नमोनमः ।।
नमो नारायणायैव नरायणां पतये नमः ।। 32.31 ।।

नरपूज्याय कीर्त्याय स्तुत्याय वरदाय च ।।
अनादिनिधनायैव पुराणाय नमोनमः ।। 32.32 ।।

सृष्टिसंहारकर्त्रे च ब्रह्मणः पतये नमः ।।
मनो वै वेदवेद्याय शङ्खचक्रधराय च ।। 32.33 ।।

कलिकल्मषहर्त्रे च सुरेशाय नमोनमः ।।
संसारवृक्षच्छेत्रे च मायाभेत्रे नमोनमः ।। 32.34 ।।

बहुरूपाय तीर्थाय त्रिगुणायागुणाय च ।।
ब्रह्मविष्णवीशरूपय मोक्षदाय नमोनमः ।। 32.35 ।।

मोक्षद्वाराय धर्माय निर्माणाय नमोनमः ।।
सर्वकामप्रदायैव परब्रह्मस्वरूपिणे ।। 32.36 ।।

संसारसागरे घोरे निमग्नं मां समुद्धर ।।
त्वदन्यो नास्ति देवेश नास्ति त्राता जगत्प्रभो ।। 32.37 ।।

त्वामेव सर्वगं विष्णुं गतोऽहं शरणं गतः ।।
ज्ञानदीपप्रदानेन तमोमुक्तं प्रकाशय ।। 32.38 ।।

एवं स्तुवीत देवेशं सर्वक्लेशविनाशनम् ।।
अन्यैश्चवैदिकेः स्तोत्रैः स्तुत्वा वै नीललोहित ।। 32.39 ।।

पञ्चतत्त्वसमायुक्तं ध्यायोद्विष्णुं नरो हृदि ।।
विसर्जयत्तता देवमिति पूजा प्रकीर्तिता ।। 32.40 ।।

सर्वकामप्रदा श्रेष्ठा वासुदेवस्य शङ्कर ।।
एतत्पूजनमात्रेण कृतकृत्यो भवेन्नरः ।। 32.41 ।।

इदं च यः पठेद्रुद्र पञ्चतत्त्वार्चनं नरः ।।
श्रृणुयाच्छ्रवायेद्वापि विष्णुलोकं स गच्छति ।। 32.42 ।।

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पंचतत्त्वा(विष्णव) र्च नविधिर्नाम द्वात्रिंशोऽध्यायः ।। 32 ।।