गरुडपुराणम्/आचारकाण्डः/अध्यायः १३६

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १३५ गरुडपुराणम्
अध्यायः १३६
वेदव्यासः
आचारकाण्डः, अध्यायः १३७ →

श्रीगरुडमहापुराणम् १३६
ब्रह्मोवाच ।
श्रवणद्वादशों वक्ष्ये भुक्तिमुक्तिप्रदायिनीम् ।
एकादशी द्वादशी च श्रवणेन च संयुता ॥ १,१३६.१ ॥

विजया सा तिथिः प्रोक्ता हरिपूजादि चाक्षयम् ।
एक भक्तेन नक्तेन तथैवायाचितेन च ॥ १,१३६.२ ॥

उपवासेन भैक्ष्येण नैवाद्बादशिको भवेत् ।
कास्यं मांसं तथा क्षौद्रं लोभं वितथभाषणम् ॥ १,१३६.३ ॥

व्यायामं च व्यवायं च दिवास्वप्नमथाञ्जनम् ।
शिलाषिष्टं मसूरं च द्वादश्यां वर्जयेन्नरः ॥ १,१३६.४ ॥

मासी भाद्रपदे शुक्ला द्वादशी श्रवणान्विता ।
महती द्वादशी ज्ञेया उपवासे महाफला ॥ १,१३६.५ ॥

संगम सरितां स्नानं बुधयुक्ता महाफला ।
कुंभे सरत्ने सजले यजेत्स्वर्णं तु वामनम् ॥ १,१३६.६ ॥

सितवस्त्रयुगच्छन्नं छत्रोपानद्युगान्वितम् ।
ओं नमो वासुदेवाय शिरः संपूजयेत्ततः ॥ १,१३६.७ ॥

श्रीधराय मुखं तद्वत्कण्ठं कृष्णाय वै नमः ।
नमः श्रीपतये वक्षो भुजौ सर्वास्त्रधारिणे ॥ १,१३६.८ ॥

व्यापकाय नमः कुक्षौ केशवायोदरं बुधः ।
त्रैलोक्यपतये मेढ्रं जङ्घे सर्वभृते नमः ॥ १,१३६.९ ॥

सर्वात्मने नमः पादौ नैवेद्यं घृतपायसम् ।
कुम्भांश्च मोदकान्दद्याज्जागरं कारयेन्निशि ॥ १,१३६.१० ॥

स्नात्वाचान्तोर्ऽचयित्वा तु कृतपुष्पाञ्जलिर्वदेत् ।
नमोनमस्ते गोविन्द बुध श्रवणसंज्ञक ! ॥ १,१३६.११ ॥

अघौघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव ।
प्रीयतां देवदेवेशो विप्रेभ्यः कलशान्ददेत् ।
नद्यस्तीरेऽयः वा कुर्यात्सर्वान्कामानवाप्नुयात् ॥ १,१३६. १२ ॥

इति श्रीगारुडे महापुराणे पुर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रवणद्वादशीव्रतनिरूपणं नाम षट्त्रिंशदुत्तरशततमोऽध्यायः