गरुडपुराणम्/आचारकाण्डः/अध्यायः १००

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः ९९ गरुडपुराणम्
अध्यायः १००
वेदव्यासः
आचारकाण्डः, अध्यायः १०१ →

              ॥याज्ञवल्क्य उवाच ॥
विनायकोपसृष्टस्य लक्षणानि निबोधत ॥
स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति ॥ 100.1 ॥

विमना विफलारम्भः संसदित्यनिमित्ततः ॥
राजा राज्यं कुमारी च पतिं पुत्रं च गुर्विणी ॥ 100.2 ॥

नाप्नुयात्स्नापनं तस्य पुण्येऽह्निविधिपूर्वकम् ॥
गौरसर्षपकल्केन साज्येनोत्सारितस्य तु ॥ 100.3 ॥

सर्वौषधैः सर्वगन्धैर्विलिप्तशिरसस्तथा ॥
भद्रासनोपविष्टस्य स्वस्ति वाच्यं द्विजाञ्छुभान् ॥ 100.4 ॥

मृत्तिकां रोचनां गन्धान् गुग्गुलुं चाप्सु निः क्षिपेत् ॥
या आहृता एकवर्णैश्चतुर्भिः कलशैर्ह्रदात् ॥ 100.5 ॥

चर्मण्यानुडुहे रक्ते स्थाप्यं भद्रासने तथा ॥
सहस्त्राक्षं शतधारमृषिभिः पावनं स्मृतम् ॥ 100.6 ॥

तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते ॥
भगं तु वरुणो राजा भगं सूर्य्यो बृहस्पतिः ॥ 100.7 ॥

भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ॥
यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्द्धनि ॥ 100.8 ॥

ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नुंतु ते सदा ॥
स्नातस्य सार्षपं तैलं स्नुवेणौदुम्बरेण तु ॥ 100.9 ॥

जुहुयान्मूर्द्धनि कुशान्सव्येन परिगृह्य च ॥
मितश्चसमितश्चैव तथा शालकटङ्कटौ ॥ 100.10 ॥

कुष्माण्डो राजपुत्रश्च अन्ते स्वाहासमन्वितैः ॥
दद्याच्चतुष्पथे भूमौ कुशानास्तीर्य्य सर्वशः ॥ 100.11 ॥

कृताकृतांस्तण्डुलांश्च पललौदनमेव च ॥
पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधामपि ॥ 100.12 ॥

मूलकं पूरिकापूपं तथैवौण्डेरकस्रजः ॥
दधि पायसमन्नं च गुडपिष्टं समोदकम् ॥ 100.13 ॥

एतान्सर्वानुपाहृत्य भूमौ कृत्वा ततः शिरः ॥
अम्बिकामुपतिष्ठेच्च दद्यादर्घ्यं कृताञ्जलिः ॥ 100.14 ॥

दूर्वासर्षपपुष्पैश्च पुत्रजन्मभिरन्ततः ॥
कृतस्वस्त्ययनं चैव प्रार्थयेदम्बिकां सतीम् ॥ 100.15 ॥

रूपं देहि यशोदेहि भाग्यं भगवति ! देहि मे ॥
पुत्रान्देहि श्रियं देहि सर्वान्कामांश्च देहि मे ॥ 100.16 ॥

ब्राह्मणान् भोजयेत्पश्चाच्छुक्लवस्त्रानुलेपनैः ॥
वस्त्रयुग्मंगुरोर्दद्यासंपूज्य च ग्रहांस्तथा ॥
श्रेयः कर्मफलं विन्द्यात्सूर्यार्चनरतस्तथा ॥ 100.17 ॥

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्लोक्तगणपतिकल्पनिरूपणं नाम शततमोऽध्यायः ॥ 100 ॥