गंगाष्टकम् (शंकरभगवतकृतम्)

विकिस्रोतः तः
(गंगाष्टकम् इत्यस्मात् पुनर्निर्दिष्टम्)
गंगाष्टकम् (शंकरभगवतकृतम्)
शंकरभगवतः


||श्री गंगाष्टकम् ||

ॐ भगवति तव तीरे नीरमात्राशनोऽहं
    विगतविषयतृष्णः कृष्णमाराधयामि |
सकलकलुषभंगे स्वर्गसोपानगंगे
    तरलतरतरंगे देवि गंगे प्रसीद ||१||
भगवति भवलीलामौइलिमाले तवांभः
    कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति |
अमरनगरनारिचामरमरग्राहिणीनां
    विगतकलिकलंकातंकमंके लुठन्ति ||२||
ब्रह्माण्डं खंडयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती
    खल्लोर्कात् आपतन्ती कनकगिरिगुहागण्डशैलात् स्खलन्ती |
क्षोणी पृष्ठे लुठन्ती दुरितचयचमूनिंर्भरं भत्सर्यन्ती
    पाथोधिं पुरयन्ती सुरनगरसरित् पावनी नः पुनातु ||३||
मज्जनमातंगकुंभच्युतमदमदिरामोदमत्तालिजालं
    स्नानंः सिद्धांगनानां कुचयुगविगलत् कुंकुमासंगपिंगम् |
सायंप्रातर्मुनीनां कुशकुसुमचयैः छन्नतीरस्थनीरं
    पाय न्नो गांगमंभः करिकलभकराक्रान्तरं हस्तरंगम् ||४||
आदावादि पितामहस्य नियमव्यापारपात्रे जलं
    पश्चात् पन्नगशायिनो भगवतः पादोदकं पावनम् |
भूयः शंभुजटाविभूषणमणिः जहनोर्महर्षेरियं
    कन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते ||५||
शैलेन्द्रात् अवतारिणी निजजले मज्जत् जनोत्तारिणी
    पारावारविहारिणी भवभयश्रेणी समुत्सारिणी |
शेषाहेरनुकारिणी हरशिरोवल्लिदलाकारिणी
    काशीप्रान्तविहारिणी विजयते गंगा मनोओहारिणो ||६||
कुतो वीचिर्वीचिस्तव यदि गता लोचनपथं
    त्वमापीता पीतांबरपुग्निवासं वितरसि |
त्वदुत्संगे गंगे पतति यदि कायस्तनुभृतां
    तदा मातः शातक्रतवपदलाभोऽप्यतिलघुः ||७||
गंगे त्रैलोक्यसारे सकलसुरवधूधौतविस्तीर्णतोये
    पूर्णब्रह्मस्वरूपे हरिचरणरजोहारिणि स्वर्गमार्गे |
प्रायश्चितं यदि स्यात् तव जलकाणिक्रा ब्रह्महत्यादिपापे
    कस्त्वां स्तोतुं समर्थः त्रिजगदघहरे देवि गंगे प्रसीद ||८||
मातर्जाह्नवी शंभुसंगवलिते मौलै निधायाञ्जलिं
    त्वत्तीरे वपुषोऽवसानसमये नारायणांध्रिद्वयम् |
सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे
    भूयात् भक्तिरविच्युता हरिहरद्वैतात्मिका शाश्वती ||९||
गंगाष्टकमिदं पुण्यं यः पठेत् प्रयतो नरः |
    सर्वपापविनिर्भुक्तो विष्णुलोकं स गच्छति ||१०||

इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीगोविन्दभगवत्पूज्यपादस्यशिष्या
श्रीमच्छङ्करभगवतः कृतौ गङ्गाष्टकस्तोत्रं सम्पूर्णम् ।