कूर्मपुराणम्-पूर्वभागः/त्रयोदशोऽध्यायः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← द्वादशोऽध्यायः कूर्मपुराणम्-पूर्वभागः
त्रयोदशोऽध्यायः
वेदव्यासः
चतुर्दशोऽध्यायः →
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः

अथ दक्षकन्याख्यातिवंशः

सूत उवाच ।
भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्नारायणप्रिया ।
देवौ धाताविधातारौ मेरोर्जामातरौ शुभौ ।। १३.१

आयतिर्नियतिश्चैव र्मेरोः कन्ये महात्मनः ।
धाताविधात्रोस्ते भार्य्ये तयोर्जातौ सुतावुभौ ।। १३.२

प्राणश्चैव मृकण्डुश्च मार्कण्डेयो मृकण्डुतः ।
तथा वेदशिरा नाम प्राणस्य द्युतिमान् सुतः ।। १३.३

मरीचेरपि संभूतिः पौर्णमासमसूयत ।
कन्याचतुष्टयं चैव सर्वलक्षणसंयुतम् ।। १३.४

तुष्टिर्ज्येष्ठा तथा वृष्टिः कृष्टिश्चापचितिस्तथा ।
विरजाः पर्वश्चैव पौर्णमासस्य तौ सुतौ ।। १३.५

क्षमा तु सुषुवे पुत्रान् पुलहस्य प्रजापतेः ।
कर्दमं च वरीयांसं सहिष्णुं मुनिसत्तमम् ।। १३.६

तथैव च कनीयासं तपोनिर्द्धूतकल्पषम् ।
अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्पषान् ।। १३.७

सोमं दुर्वाससं चैव दत्तात्रेयं च योगिनम् ।
स्मृतिश्चाङ्गिरसः पुत्रीर्जज्ञे लक्षणसंयुताः ।। १३.८

सिनीवालीं कुहूं चैव राकामनुमतीमपि ।
प्रीत्यां पुलस्त्यो भगवान् दम्भोजिमसृजत् प्रभुः ।। १३.९

पूर्वजन्मनि सोऽगस्त्यः स्मृतः स्वायंभुवेऽन्तरे ।
वेदबाहुस्तथा कन्या सन्नति नाम नामतः ।। १३.१०

पुत्राणां षष्टिसाहस्त्रं संततिः सुषुवे क्रतोः ।
ते चोर्ध्वरेतसः सर्वे वालखिल्या इति स्मृताः ।। १३.११

वसिष्ठश्च तथोर्ज्जायां सप्तपुत्रानजीजनत् ।
कन्यां च पुण्डरीकाक्षां सर्वेशोभासमन्विताम् ।। १३.१२

रजोमात्रोर्द्ध्वबाहुश्च सवनश्चानगस्तथा ।*
सुतपाः शुक्र इत्येते सप्त पुत्रा महौजसः ।। १३.१३

योऽसौ रुद्रात्मको वह्निर्ब्रह्मणस्तनयो द्विजाः ।
स्वाहा तस्मात् सुतान् लेभे त्रीनुदारान् महौजसः ।। १३.१४

पावकः पवमानश्च शुचिरग्निश्च ते त्रयः ।
निर्मथ्यः पवमानः स्याद्‌ वैद्युतः पावकः स्मृतः ।। १३.१५

यश्चासौ तपते सूर्यः शुचिरग्निस्त्वसौ स्मृतः ।
तेषां तु संततावन्ये चत्वारिंशच्च पञ्च च ।। १३.१६

पावकः पवमानश्च शुचिस्तेषां पिता च यः ।
एते चैकोनपञ्चाशद्‌ वह्नयः परिकीर्तिताः ।। १३.१७

सर्वे तपस्विनः प्रोक्ताः सर्वे यज्ञेषु भागिनः ।
रुद्रात्मकाः स्मृताः सर्वे त्रिपुण्ड्राङ्कितमस्तकाः ।। १३..१८

अयज्वानश्च यज्वानः पितरो ब्रह्मणः सुताः ।
अग्निष्वात्ता बर्हिषदो द्विधा तेषां व्यवस्थितिः ।। १३.१९

तेभ्यः स्वधा सुतां जज्ञे मेनां वैतरणीं तथा ।
ते उभे ब्रह्मवादिन्यौ योगिन्यौ मुनिसत्तमाः ।। १३.२०

असूत मेना मैनाकं क्रौञ्चं तस्यानुजस्तथा ।
गङ्गा हिमवतो जज्ञे सर्वलोकैकपावनी ।। १३.२१

स्वयोगाग्निबलाद् देवीं पुत्रीं लेभे महेश्वरीं ।
यथावत् कथितं पूर्वं देव्या माहात्म्यमुत्तमम् ।। १३.२२

धारिणी मेरुराजस्य पत्नी पद्मसमानना।
देवौ दाताविधातारौ मेरोर्जामातरावुभौ।।१३.२३

एषा दक्षस्य कन्यानां मय़पत्यानुसंततिः ।
व्याख्याता भवतामद्य मनोः सृष्टिं निबोधत ।। १३.२४

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे त्रयोद्दशोऽध्यायः।

  • राजोहश्चोर्ध्वबाहुश्च सवनोऽनशनस्तथा। इति पाठभेदः