कूर्मपुराणम्-पूर्वभागः/एकादशोऽध्यायः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← दशमोऽध्यायः कूर्मपुराणम्-पूर्वभागः
एकादशोऽध्यायः
वेदव्यासः
द्वादशोऽध्यायः →
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः

श्रीकूर्म उवाच ।
एवं सृष्ट्वा मरीच्यादीन्देवदेवः पितामहः ।
सहैव मानसैः पुत्रैस्तताप परमं तपः ।। ११.१

तस्यैवं तपतो वक्राद् रुद्रः कालाग्निसम्भवः .
त्रिशूलपाणिरीशानः प्रदुरासीत्त्रिलोचनः ।। ११.२

अर्द्धनारीनरवपुः दुष्प्रेक्ष्योऽतिभयंकरः ।
विभजात्मानमित्युक्त्वा ब्रह्मा चान्तर्दधे भयात् ।। ११.३

तथोक्तोऽसौ द्विधा स्त्रीत्वं पुरुषत्वम् तथाकरोत् ।
बिभेद पुरुषत्वं च दशधा चैकधा पुनः ।। ११.४

एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ।
कपालीशादयो विप्रा देवकार्ये नियोजिताः ।। ११.५

सौम्यासौम्यैस्तथा शान्ताशान्तैः स्त्रीत्वं च स प्रभुः ।
बिभेद बहुधा देवः स्वरूपैरसितैः सितैः ।। ११.६

ता वै विभूतयो विप्रा विश्रुताः शक्तयो भुवि ।
लक्ष्म्यादयो याभिरीशा विश्वंव्याप्नोति शांकरी ।। ११.७

विभज्य पुररीशानं आत्मानं शंकराद् विभोः ।
महादेवनियोगेन पितामहमुपस्थिता ।। ११.८

तामाह भगवान् ब्रह्मा दक्षस्य दुहिता भव ।
साऽपि तस्य नियोगेन प्रादुरासीत्प्रजापतेः ।। ११.९

नियोगाद् ब्रह्मणो देवीं ददौ रुद्राय तां सतीम् ।
दक्षात् रुद्रोऽपि जग्राह स्वकीयामेव शूलभृत् ।। ११.१०

प्रजापति विनिर्दैशात्कालेन परमेश्वरी ।
विभज्य पुनरीशानि आत्मानं शंकराद्विभोः।११.११

मेनायामभवत्पुत्री तदा हिमवतः सती ।।
स चापि पर्वतवरो ददौ रुद्राय पार्वतीम् ।११.१२

हिताय सर्वदेवानां त्रिलोकस्यात्मनोऽपि च ।
सैषा माहेश्वरी देवी शंकरार्द्धशरीरिणी ।११.१३

शिवा सती हैमवती सुरासुरनमस्कृता ।
तस्याः प्रभावमतुलं सर्वे देवाः सवासवाः ।११.१४

विन्दन्ति मुनयो वेत्ति शंकरो वा स्वयं हरिः ।
एतद्वः कथितं विप्राः पुत्रत्वं परमेष्ठिनः ।११.१५

ब्रह्मणः पद्मयोनित्वं शंकरस्यामितौजसः ।
इति श्रीकूर्मपुराणे देव्यवतारे एकादशोऽध्यायः।११.१६