कूर्मपुराणम्-पूर्वभागः/अष्टमोऽध्यायः

विकिस्रोतः तः
← सप्तमोऽध्यायः कूर्मपुराणम्-पूर्वभागः
अष्टमोऽध्यायः
वेदव्यासः
नवमोऽध्यायः →
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः

अथ मुख्यादिसर्गकथनम्

श्रीकूर्म उवाच ।
एवं भूतानि सृष्टानि स्थावराणि चराणि च ।
यदा चास्य प्रजाः सृष्टा न व्यवर्द्धन्त धीमतः ।। ८.१

तमोमात्रावृतो ब्रह्मा तदाशोचत दुःखितः ।
ततः स विदधे बुद्धिमर्थनिश्चयगामिनीम् ।। ८.२

अथात्मनि समद्राक्षीत् तमोमात्रां नियामिकाम् ।
रजः सत्त्वं च संवृत्तं वर्तमानां स्वधर्मतः ।। ८.३

तमस्तु व्यनुदत् पश्चात् रजः सत्त्वेन संयुतः ।
तत्तमः प्रतिनुन्नं वै मिथुनं समजायत ।। ८.४

अधर्माचरणो विप्रा हिंसा चाशुभलक्षणा ।
स्वां तनुं स ततो ब्रह्मा तामपोहत भास्वराम् ।। ८.५

द्विधाकरोत् पुनर्देहमर्द्धेन पुरुषोऽभवत् ।
अर्द्धेन नारी पुरुषो विराजमसृजत् प्रभुः ।। ८.६

नारीं च शतरूपाख्यां योगिनीं ससृजे शुभाम् ।
सा दिवं पृथिवीं चैव महिम्ना व्याप्य संस्थिता ।। ८.७

योगैश्वर्यबलोपेता ज्ञानविज्ञानसंयुता ।
योऽभवत् पुरुषात् पुत्रो विराडव्यक्तजन्मनः ।। ८.८

स्वायंभुवो मनुर्देवः सोऽभवत् पुरुषो मुनिः ।
सा देवी शतरूपाख्या तपः कृत्वा सुदुश्चरम् ।। ८.९

भर्तारं ब्रह्मणः पुत्रं मनुमेवान्वपद्यत ।
तस्माच्च शतरूपा सा पुत्रद्वयमसूयत ।। ८.१०

प्रियव्रतोत्तानपादौ कन्याद्वयमनुत्तमम् ।
तयोः प्रसूतिं दक्षाय मनुः कन्यां ददौ पुनः ।। ८.११

प्रजापतिरथाकूतिं मानसो जगृहे रुचिः ।
आकूत्या मिथुनं जज्ञे मानसस्य रुचेः शुभम् ।
यज्ञश्च दक्षिणां चैव याभ्यां संवर्धितं जगत् ।। ८.१२

यज्ञस्य दक्षिणायां च पुत्रा द्वादश जज्ञिरे ।
यामा इति समाक्याता देवाः स्वायंभुवेऽन्तरे ।। ८.१३

प्रसूत्यां च तथा दक्षश्चतस्त्रो विंशतिं तथा ।
ससर्ज कन्या नामानि तासां सम्यम् निबोधत ।। ८.१४

श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा ।
बुद्धिर्ल्लज्जावपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदशी ।। ८.१५

पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः शुभाः ।
ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः ।। ८.१६

ख्यातिः सत्यथ संभूतिः स्मृतिः प्रीतिः क्षमा तथा ।
संततिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ।। ८.१७

भृगुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः ।
पुलस्त्यः पुलहश्चैव क्रतुः परमधर्मवित् ।। ८.१८

अत्रिर्वसिष्ठो वह्निश्च पितरश्च यथाक्रमम् ।
ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तमाः ।। ८.१९

श्रद्धाया आत्मजः कामो दर्पो लक्ष्मीसुतः स्मृतः ।
धृत्यास्तु नियमः पुत्रस्तुष्ट्याः संतोष उच्यते ।। ८.२०

पुष्ट्या लाभः सुतश्चापि मेधापुत्रः शमस्तथा ।
क्रियायाश्चाभवत् पुत्रो दण्डः समय उच्यते ।। ८.२१

बुद्ध्या बोधः सुतस्तद्वदप्रमादो व्यजायत ।
लज्जाया विनयः पुत्रो वपुषो व्यवसायकः ।। ८.२२

क्षेमः शान्तिसुतश्चापि सुखं सिद्धिरजायत ।
यशः कीर्तिसुतस्तद्वदित्येते धर्मसूनवः ।। ८.२३

कामस्य हर्षः पुत्रोऽभूद् देवानन्दो व्यजायत ।
इत्येष वै सुखोदर्कः सर्गो धर्मस्य कीर्तितः ।। ८.२४

जज्ञे हिंसा त्वधर्माद् वै निकृतिं चानृतं सुतम् ।
निकृत्यनृतयोर्जज्ञे भयं नरकमेव च ।। ८.२५

माया च वेदना चैव मिथुनं त्विदमेतयोः ।
भयाज्जज्ञेऽथ वै माया मृत्युं भूतापहारिणम् ।। ८.२६

वेदना च सुतं चापि दुःखं जज्ञेऽथ रौरवात् ।
मृत्योर्व्याधिजराशोकौतृष्णाक्रोधाश्च जज्ञिरे ।। ८.२७

दुःखोत्तराः स्मृता ह्येते सर्वे चाधर्मलक्षणाः ।
नैषां भार्याऽस्ति पुत्रो वा सर्वे ते ह्यूर्ध्वरेतसः ।। ८.२८

इत्येष तामसः सर्गो जज्ञे धर्मनियामकः ।
संक्षेपेण मया प्रोक्ता विसृष्टिर्मुनिपुंगवा ।। ८.२९

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागेऽष्टमोऽध्यायः ।।८।।