कालिकापुराणम्/अध्यायः ३८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

कालिकापुराणम् अष्टत्रिंशोऽध्यायः नरकासुर अभिषेकवर्णनम् अथ श्रीकालिका पुराण अध्याय ३८ ।। मार्कण्डेय उवाच ।। अथ तस्य नृपश्रेष्ठो गौतमेन महर्षिणा । संस्कारं कारयामास विधिना मानुषेण तु ।।१।। नरस्य शीर्षे स्वशिरो निधाय स्थितवान् यतः । तस्मात्तस्य मुनिश्रेष्ठो नरकं नाम वै व्यधात् ॥२॥ अपरान् बालसंस्कारान् क्षात्रेण विधिना मुनिः । केशान्तावधि संचक्रे ऋग्यजुः साममन्त्रकैः ।।३।। ववृधे तस्य सदने नरको नाम भूसुतः । दिनं दिनं धृतान्यश्रीः शरदीव निशाकरः ॥४॥ स राजा तं सदा भावैर्मानुषैयजयन् स्वयम् । गौतमस्य सुतेनाथ शतानन्देन धीमता । ग्राहयामास तन्नित्यं क्षात्रं भावं च मानुषम् ।।५।। तथैव पृथिवी देवी धात्रीवेषेण तं सुतम् । नियतं ग्राहयामास मानुषं चरितं शुभम् ॥६॥ यदैव पुत्र उत्पन्नस्तदैव पृथिवीस्वयम् । मायामानुषरूपेण नृपान्तःपुरमाविशत् ।।७।। प्रविश्य तत्र सा देवी नृपस्यानुमतेऽभवत् । धात्री तस्य द्विजश्रेष्ठाः कात्यायन्यानयस्थया ॥८॥ यावत् षोडशवर्षाणि तस्य बालस्य भावीनि । तावत् स्वयं पालयन्ती ग्राहयामास संनयम् ।।९।। स वर्धमानोऽनुदिनं नरकः पृथिवीसुतः । अत्यक्रामत् सुतान् सर्वान् जनकस्य महात्मनः ।। १० ।। शरीरेणाथ वीर्येण रूपेण बलवत्तया । धनुषा गदया वीरो ह्यत्यक्रामन् नृपात्मजान् ।।११।। स शास्त्रवादकुशलो धनुर्वेदे च कोविदः । वर्षैः षोडशभिर्भूतो वीरैरन्यैर्दुरासदः ।। १२ ।। विदेहाधिपतिर्दृष्ट्वा महाबलपराक्रमम् । न्यून्यान् स्वपुत्रांश्च नातिहृष्टमनाभवत् ।। १३ ।। निरस्यासौ च मत्पुत्रान् मम राज्यं ग्रहीष्यति । काले प्राप्ते महावीरो मतिस्तस्याभवत् पुरा ।। १४ ।। अन्तःपुरे यदा पुत्रान् सर्वान् रंमयते नृपः । तदा तु नरकं वीक्ष्य हर्षं प्राप्नोति नाधिकम् ।।१५।। तस्य बुधे देवी नृपस्याथ वसुन्धरा । महिषी विस्मयं चक्रे तस्मिन् भावे तु भूभृतः ।। १६ ।। अथैकदा महादेवी जनकस्य महात्मनः । पप्रच्छ नृपतिश्रेष्ठं विदेहाधिपतिं पतिम् ।। १७ ।। ।। महादेव्युवाच ।। नाथ पृच्छामि ते किञ्चिद्रहस्यं यदि नो तव । तदा मां तद्वदस्व त्वं कृपा चेद्विद्यते मयि ।। १८ ।। यदैव तनयाः सर्वे विहरन्ति पुरस्तव । तदैव नरकं दृष्ट्वा विशीर्ण इव लक्ष्यसे ।। १९ ।। तन्मे रात्रिन्दिवं वाढं विस्मयः प्रतिवर्धते । संशयश्च भयं चैव न जहाति च मां सदा ।। २० ।। रूपवान् वीर्यवानेष नये च विनये तथा । कुशल: प्रतिबुद्धश्च पुत्रस्तव महाबलः ।। २१ । स सभाजयते कस्मात् पुत्रमन्यैर्दुरासदम् । तदहं ज्ञातुमिच्छामि यदि तथ्यं वदस्व मे ।। २२ ।। ।। मार्कण्डेय उवाच ॥ इति तस्य वचः श्रुत्वा प्रियायाः पृथिवीपतिः। तूष्णीं भूत्वा क्षणं देवीमिदं वचनमब्रवीत् ।। २३ ।। ।। राजोवाच ।। कथयिष्ये प्रिये तत्त्वं यत् पृष्टोऽहं त्वयाधुना । मासत्रये व्यतीते तु समयं प्रतिपालय ।। २४ ।। निगूढः कश्चिदत्रास्ति देवस्य समयो मम । तेनाधुना न किञ्चित्ते कथयिष्यामि तद्रहः ।। २५ ।। ।। मार्कण्डेय उवाच ।। राज्ञो ह्ययं सभार्यस्य संवादोऽ भवदन्तिके । मानुषी पृथिवी धात्री तं शुश्राव यदा तदा ।। २६ ।। श्रुत्वा तयोस्तु संवादं महिषीभूपयोः क्षितिः । मासत्रयेण समयं दत्तं देव्यै धराभृता ।। २७ ।। तत्काले विमनस्कं च भूपं नरकसंज्ञया । त्रिभिर्मासैर्व्यतीतैः स्यादस्य षोडशवत्सरः ॥२८॥ ततो नृपो महिष्यास्तु कथयिष्यति तद्रहः । ततो मम रहस्यं तु विदितं सम्भविष्यति ।। २९ ।। चिन्तयित्वेति सा देवी जगद्धात्री सुतं प्रति । निश्चित्येदं तदा कृत्यं प्राप्तकालमचेष्टत ।। ३० ।। ततो रहसि भूपं तं समासाद्य सगौतमम् । इदमाह जगद्धात्री स्वपुत्रार्थे यशस्विनी ।। ३१ ।। ।। पृथिव्युवाच ।। यो मया समयो दत्तः पालितः स त्वयानघ । पुत्रश्च पालितो मेऽयं नरको विनयैर्युतः ।। ३२ ।। सम्प्राप्तयौवनः पुत्रो योजितश्च त्वया नयैः । तव प्रसादात् पुत्रो मे सुखी वृद्धो गृहे तव ।।३३।। तमहं पूर्वसमयान्नयिष्यामि स्वमात्मजम् । अनुजानीहि भयं नरकस्य गतिं प्रति ।। ३४ ।। रक्षितव्यश्च भवता समयः सपुरोधसा । छन्नमेव नयिष्यामि भूपते मा कृथा व्यथाम् ।। ३५ ।। ।। मार्कण्डेय उवाच ।। इत्युक्त्वा जगतां धात्री विदेहाधिपतिं नृपम् । तत्रैव पश्यता तेषामन्तर्धानमुपागमत् ।। ३६ ।। नृपोऽपि तस्यास्तद्वाक्यमगीकृत्य क्षितिं प्रति । तस्याः प्रत्यक्षतः स्थानं जगाम सपुरोहितः ।। ३७।। अथैकदा धरा देवी मायामानुषरूपिणी । उपांशु नरकं प्राह धात्री तस्य महात्मनः ॥३८॥ त्वया समं महाबाहो गङ्गां यातुं मनो मम । यदि त्वं यासि यास्यामि रथेनाद्यैव पुत्रक ।। ३९ ।। ।। नरक उवाच ।। न पितुर्वचनं यास्ये विना मातस्त्वया समम् । अनुज्ञाप्य रथेनाहं यास्ये गङ्गां त्वया समम् ॥४०॥ ।। धात्र्युवाच ।। न ते पितायं जनको यः सर्वजगतां प्रभुः । स ते पिता तं गङ्गायां पश्य गत्वा मया सह ।।४१।। अयं पिता पालकस्ते न राज्यं सम्प्रदास्यति । यस्ते वर्धयिता तात तमासादय पुत्रक ।।४२।। अत्र यद्मद्रहस्यं तद् गङ्गायामेव पुत्रक । कथयिष्याम्यहं सर्वं रहोभङ्गस्ततोऽन्यथा ।। ४३ ।। ।। मार्कण्डेय उवाच ।। जातसम्प्रत्ययो धात्र्या वचसा नरकस्तथा । विहाय यानं छन्देन पद्भ्यां गङ्गां ययौ तदा ।। ४४ ।। अथ गङ्गां समासाद्य संस्नाप्य विधिवत् सुतम् । आत्मानं दर्शयामास पृथिवी स्वसुताय वै ।। ४५ ।। मायामानुषमूर्तिं तां विहाय जगतां प्रसूः । नीलोत्पलदलश्यामं सर्वलक्षणसंयुतम् ।।४६।। सर्वाङ्गसुन्दरं चारु नानालङ्कारभूषितम् । पुत्राय दर्शयामास नरकाय वसुन्धरा ।। ४७ ।। कथामेताञ्च पूर्वस्मिन्नुद्भूतां पृथिवी तदा । कथयामास पुत्राय प्रतीतिर्जायते यथा ।।४८ । ।। पृथिव्युवाच ।। मम गर्भे यथा पुत्र वर्धसे त्वं दिने दिने । ब्रह्मादयस्तदा देवा आलोक्य स्वयमेव ते ।। ४९ ।। मलिनीक्षितिसंजातः पुत्रो विष्णोर्महात्मनः । आसुरं भावमास्थाय सर्वानस्मान् हनिष्यति ।। ५० ।। इति चिन्तापरा देवाः कुमन्त्रं चक्रिरे तदा । अयं नोत्पद्यतां गर्भार्भे तिष्ठत्वयं सदा ।।५१।। ततो मम भवान् गर्भे सुबहूनि युगान्यथ । अवसदुःखवान् पुत्र देवानां च कुमन्त्रतः ।। ५२ ।। मृतकल्पाभवमहं भवतो धारणात् सुत । ततोऽहं शरणं याता भगवन्तं सनातनम् ।।५३ ।। नारायणस्य वाक्यात् तु भवानुत्पन्नवांस्ततः । इति सत्यं मम वचः पुत्र जानीहि निश्चितम् ।।५४।। ।। मार्कण्डेय उवाच ॥ अथ यावन्नपुत्रस्य विस्मयः समपद्यत । तावदेव स्वयं देवी प्रोचे पुत्रमिदं वचः ॥५५ ।। यथा विदेहराजस्य यज्ञभूमावसूयत । विदेहराजेन समं यादृश: समयोऽभवत् ।। ५६ ।। यथा मानुषरूपेण धात्री सा समपद्यत । तत् सर्व कथयामास नरकाय महात्मने ।। ५७ ।। अथ तां पृथिवीं प्राह नरकः पुनरेव हि । पृथिव्या: वचनं श्रुत्वा स्वल्पसंशयसंयुतः ।।५८।। ।। नरक उवाच ।। यद्येवं मे पिताविष्णुर्माता त्वं पृथिवी शुभे । आगच्छतु जगन्नाथो ममैवाभ्युपपत्तये ।। ५९ ।। स एव सर्वलोकेशो यदि मां भाषतेऽच्युतः । पिताहं ते त्वियं माता श्रद्धधे तदहं शुभे ।। ६० ।। त्वया मानुषरूपेण धात्र्याहं प्रतिपालितः । तद्रूपं द्रष्टुमिच्छामि यदि ते रूपमीदृशम् ।।६१।। ।। पृथिव्युवाच ।। अहं ते जननी तात मया ज्ञातोऽसि पुत्रक । पृथिव्यहं जगद्धात्री मद्रूपं मृन्मयन्त्विदम् ।।६२।। पिता तव महाबाहो प्रभुर्नारायणोऽव्ययः । अच्युतो जगतां धाता महात्मा शूकरात्मधृक् ।। ६३ ।। तेनाहितस्त्वं मदर्भे सुचिरं त्वं पुरावसः । सम्प्राप्ते समये जातः पालितश्चेह भूभृता ।।६४।। ।। मार्कण्डेय उवाच ।। इति तस्य वचः श्रुत्वा हर्षशोकाकुलस्तदा । नरकः पृथिवीदेवीमिदमाह धनुर्धरः ।। ६५ ।। ।। नरक उवाच ।। न माता विदिता पूर्व माताहमिति भाससे । विष्णुः पितेति च वचो न पिता विदितो मम ।। ६६ ।। जानामि पितरं चाहं विदेहाधिपतिं नृपम् । तस्य भार्य्यं सुमत्याख्यामहं जानामि मातरम् ।।६७।। भ्रातरस्तत्सुताः सर्वे सीता मे भगिनी शुभा । सुमतिर्मम मातेति लोको जानाति सन्ततम् ।।६८।। कात्यायनी च धात्री मे याधुनैव कृता त्वया ।। ६९ ।। एतत् सर्वं त्वया मिथ्या शंशितं मम साम्प्रतम् । यथा तवाहं तनयः सत्यमाख्याहि तन्मम ।।७० ।। ।। मार्कण्डेय उवाच ।। पुत्रस्य वचनं चेति श्रुत्वा सर्वंसहा तदा । सर्वं तत् पूर्ववृत्तान्तं तनयाय न्यवेदयत् ।। ७१ ।। यथा मलिन्या सम्भोगो वराहस्याभवत् पुरा । यथा गर्भे धृतो देवैर्येन वा कारणेन सः ।।७२।। यथा च गर्भदुःखार्ता माधवं शरणं गता । यथा तेन प्रदत्तश्च समयो जनकं प्रति ।। ७३ ।। ।। ऋषयः ऊचुः ।। किमर्थं समयो दत्तो विष्णुना प्रभुविष्णुना । निहते रावणे वीरे रामेण सुमहात्मना ।।७४ ।। भविष्यति सुतस्ते वै तत्र नः संशयो महान् । एतान् त्वं संशयान् छिन्धि गुरो शास्तासि नः सदा ।। ७५ ।। ।। मार्कण्डेय उवाच ।। भारार्ता रावणादीनां पृथिवी मांसभोगिनाम् । अधोगता योजनानि पञ्च वै द्विजसत्तमाः ।।७६ ।। अयं वराहवीर्येण जातो गर्भे क्षितेः पुनः । असावपि महाराजो दशग्रीवो यथाभवत् ।।७७ ।। अधो यास्यति भारार्ता सातीव पृथिवीत्विति । समयो दत्तवान् विष्णू रावणे निहते सति । धरायै भारविहतिव्याजेन द्विजसत्तमाः ।।७८ ।। त्वत्पूर्वरूपं दृष्ट्वा वचनाच्च जगद्गुरोः । जातश्श्रद्धो महाभागे स्थास्यामि समये तव ।।७९। पुत्रस्य वचनं श्रुत्वा पृथिवी प्रथमं तदा । मायामानुषरूपं तत् प्रतिजग्राह तत्पुरः ॥८०॥ यथा कात्यायनीरूपं येन रूपेण पालितः । नरकः सा तु तद्गृह्य तत्याज पृथिवीतनुम् ।। ८१ ।। अथ दृष्टैव नरको धात्रीं कात्यायनीं तदा । पप्रच्छ पूर्ववृत्तान्तं यद्वृत्तं नृपमन्दिरे॥८२॥ सा तथा कथयामास यथा सम्प्रति पालितः । यद्वृत्तं पूर्वतो गेहे नृपस्य जनकस्य तु ॥ ८३ ॥ जातसम्प्रत्ययस्तत्र नरक: समपद्यत । पृथिवी च पुनर्देवीरूपं स्वं जगृहे तदा ॥८४ ॥ अथ सस्मार पृथिवी जगन्नाथं हरिं प्रभुम् । समये पूर्वविहि प्रणभ्य शिरसा मुहुः ॥८५।। स्मृतमात्रस्तदा क्षित्या माधवो गरुड़ध्वजः । प्रसन्नो जगतां नाथ: प्रत्यक्षत्वं गतस्तदा ।। ८६ ।। तं दृष्ट्वा पृथिवी देवी देवं गरुड़वाहनम् । नीलोत्पलदलश्यामं शङ्खचक्रगदाधरम् ॥८७ ।। पीताम्बरं जगन्नाथं श्रीवत्सोरस्कमव्ययम् । प्रणनाम महाभक्त्या पस्पर्श शिरसा महीम् ॥८८ ।। परमेश जगन्नाथ जगत् कारणकारण । प्रसीदेति वचश्चापि तदा प्रोचे जगत्प्रसूः ।।८९।। नरकस्तु हरिं दृष्ट्वा निमील्य नयनद्वयम् । तत्तेजसा चाभिभूतस्तदा भूमावुपाविशत् ।। ९० ।। उपविष्टे तदा देवी तनये नरकाह्वये । प्रसादयामास तदा पुत्रार्थे वरवर्णिनी । । ९१ ।। प्रसाद्यमानो धरया हरिर्नारायणोऽव्ययः । शङ्खाग्रेण तदा पुत्रं पस्पर्श नरकाह्वयम् ।। ९२ ।। स्पृष्टमात्रोऽथ हरिणा नरकोऽभूत् सुदर्शनः । दृष्टश्चोत्साहवांश्चैव बलवान् समपद्यत ।।९३।। तत उत्थाय नरको हरिं नारायणं प्रभुम् । भक्त्या प्रणम्य गोविन्दं साष्टाङ्गं च मुहुर्मुहुः ।। ९४ ।। ननाम पृथिवीं वीरो जातसम्प्रत्ययस्तदा । प्रणम्य च महाभागां भक्त्या परमया युतः । प्राञ्जलिः पुरतस्तस्थौ नोक्त्वा किञ्चन वै भिया ।। ९५ ।। ततस्तदर्थे पृथिवी माधवं समयाचत । प्रसीद देवदेवेश समयं प्रतिपालय ।। ९६ ।। त्वयाहं तनयो दत्तो मम सर्वं जगत्पते । एतदर्थे प्रतिज्ञातं यद्दत्तं प्रतिपालय ।। ९७ ।। ।। भगवानुवाच ।। भवती यत्सुपुत्रार्थे मामयाचत पुरा मया । तत् सर्वं तव दत्तं वै राज्यं च त्वत्सुते ।। ९८ ।। इत्युक्त्वा भगवान् विष्णुरादाय नरकाह्वयम् । सार्द्धं पृथिव्या गङ्गायां ममज्ज जगतां प्रभुः ।। ९९ ।। निमज्य क्षणमात्रेण प्राग्ज्योतिषपुरं गतः । मध्यगं कामरूपस्य कामाख्या यत्र नायिका ।। १०० ।। स च देशः स्वराज्यार्थे पूर्वं गुप्तश्च शम्भुना । किरातैर्बलिभिः क्रूरैरज्ञैरपि च वासितः ।। १०१ ।। रुक्मस्तम्भनिभांस्तत्र किरातान् ज्ञानवर्जितान् । अनर्थमुण्डितान् मद्यमांसाशनैकतत्परान् । ददर्श विष्णुः कुपितान् विष्णुं दृष्ट्वा द्विजर्षभाः ।। १०२ ।। तेषामधिपतिस्तत्र घटको नाम वीर्यवान् । रुक्मस्तम्भनिभस्तत्रः प्रदीप्त इव पावकः ।। १०३ ।। स क्रोधाच्चतुरङ्गेन बलेन महता युतः । आससाद जगन्नाथं नरकं च महाबलम् ।। १०४ ।। आसाद्य शरवर्षेण ववर्ष प्रभुमव्ययम् । किरातैः सहितो राजा घटकाख्यः किरातराट् ।। १०५ ।। माधवोपि तदा पुत्रं नरकं वीर्यवत्तरम् । प्रेसयामास युद्धाय किरातनृपतेस्तदा ।। १०६ ।। नरको धनुरादाय सह तैर्बलवत्तरैः । युयुधे सुचिरं तत्र शस्त्रास्त्रैर्बहुधेरितैः ।। १०७ ।। ततोऽसौ भल्लमादाय योजयित्वा धनुर्गुणैः । शिरः किरातराजस्य चिच्छेद नरको बली ।। १०८ ।। मुख्यान् मुख्यान् किरातांश्च बहून् सेनाधिपांस्तथा । जघान कुपितो वीरः केशरीव मतङ्गजान् ।। १०९ ।। हतेऽथ नृपतौ केचित् पलायनपरायणाः । किराताः केचन पुनर्नरकं शरणं गताः ।। ११० ।। निहत्य युध्यमानांस्तु संरक्ष्य शरणं गतान् । नरकः पितरं गत्वा प्रणम्याथ न्यवेदयत् ।। १११ ।। ।। नरक उवाच ।। हतस्तात किरातानामधिपो घटको मया । सेनाधिपाश्च तस्यान्ये किमन्यत् करवाण्यहम् ।। ११२ ।। ।। भगवानुवाच । किरातान् जहि यावत्त्वं देवीं दिक्करवासिनीम् । पलायमानान् विद्राव्य पालय शरणं गतान् ।। ११३ ।। ।। मार्कण्डेय उवाच ॥ ततः स नरको वीरः समारुह्य सितं गजम् । चतुर्दन्तं महाकायं किराताधिपवाहनम् ।। ११४ ।। ऐरावतसमं वीर्ये वेगेन गरुडोपमम् । किरातान् द्रावयामास यावद् दिक्करवासिनीम् । पितरं पुनरागत्य वचनं चेदमब्रवीत् ।। ११५ ।। ।। नरक उवाच ।। विद्राविताः किरातास्ते सागरान्तं समाश्रिताः । हतश्च घटकाख्यो हि किराताधिपतिर्महान् ॥ ११६ ॥ वेगिनं गजमारुह्य ऐरावतसमं गुणैः । यदन्यत् करणीयं मे तदाज्ञापय सम्प्रति ।। ११७ ।। ।। भगवानुवाच । करतोया सदागङ्गा पूर्व भागावधिश्रया । यावल्ललितकान्तास्ति तावदेव पुरं तव ।। ११८ ॥ अत्र देवी महाभागा योगनिद्रा जगत्प्रसूः । कामाख्यारूपमास्थाय सदा तिष्ठति शोभना । । ११९ ।। अत्रास्ति नदराजोऽयं लौहित्यो ब्रह्मणः सुतः । अत्रैव दशदिक्पालाः स्वे स्वे पीठे व्यवस्थिताः ।। १२० ।। अत्र स्वयं महादेवो ब्रह्मा चाहं व्यवस्थितः । चन्द्रः सूर्यश्च सततं वसतोऽत्र च पुत्रक ।।१२१ ।। सर्वे क्रीडार्थमायाता रहस्यं देशमुत्तमम् । अत्र श्रीर्वसते भद्रा भोग्यमन्त्र तथा बहु ।। १२२ ।। अस्य मध्ये स्थितो ब्रह्मा प्राङ्नक्षत्रं ससर्ज ह । ततः प्राग्ज्योतिषाख्येयं पुरी शक्रपुरीसमा ।। १२३ ।। अत्र त्वं वस भद्रं ते ह्यभिषिक्तो मया स्वयम् । कृतदार: सहामात्यै राजा भूत्वा महाबलः ।। १२४ ।। ।। मार्कण्डेय उवाच ।। एवमुक्त्वा स्वयं विष्णुः शम्भोरनुमते तदा । सर्वान् किरातान् पूर्वस्यां सागरान्ते न्यवेशयत् ।। १२५ ।। पूर्वं ललितकान्तायाः समादायावधिं पुनः । यावत् सागरपर्यन्तं किरातास्तावदावसन् ।। १२६ ।। पश्चाल्ललितकान्तायाः देशं कृत्वावधिं पुनः । करतोया नदीं यावत् कमाख्यानिलयं तु तत् ।। १२७ ।। तस्मात् किरातानुत्सार्यवेदशास्त्रातिगान् बहून् । द्विजातीन् वासयामास तत्र वर्णान् सनातनान् ।। १२८ ।। वेदाध्ययनदानानि सततं वर्तते यथा । तथा चकार भगवान् मुनिभिर्वासयन् विभुः ।। १२९ ।। वेदवादरताः सर्वे दानधर्मपरायणाः । नचिरादभवद्देशः कामरूपाह्वयस्तदा ।। १३० ।। ततो विदर्भराजस्य पुत्रीं मायाह्वयां हरिः । पुत्रार्थे वरयामास नरकस्य समां गुणैः ।। १३१।। तामुद्वाह्य हृषीकेशस्तस्मिन् पुरवरे स्वयम् । तया समं स्वतनयं राजत्वेनाभ्यषेचयत् ।। १३२ ।। सुगुप्तां च पुरीं चक्रे गिरिदुर्गेण माधवः । जलदुर्गं सर्वतो भद्रं देवैरपि दुरासदम् ।। १३३ ।। ततः किरातराजस्य चतुर्दन्ताः सुदन्तिनः । पञ्चविंशतिसाहस्रा महामात्रकुथैर्युताः ।। १३४।। यानि रत्नान्यनेकानि सैन्यानि विविधानि च । अश्वाश्चाभरणाचैव तत्सर्वं नरकोऽग्रहीत् ।। १३५ ।। यद्यत् सुभूषणं राज्ञो ध्वजाश्चाभरणानि च । तानि तानि स्वयं विष्णुस्तनयस्य ददौ तदा ।। १३६ ।। रथं च प्रददौ तस्मै त्रिषु लोकेषु दुर्लभम् । लोहाष्टचक्रसञ्छन्नमर्धयोजनविस्तृतम् ।। १३७।। युक्तमश्वसहस्रैश्च तथाष्टाभिर्मनोजवैः । रत्नकाञ्चनचित्राढ्यं वेदिका भागविस्तरम् ।। १३८ ।। वज्रध्वजेन महता काञ्चनेन विराजितम् । हेमदण्डपताकाढ्यं वैदूर्यमणिकूवरम् ।। १३९ ।। सिंहव्याघ्रसमुद्भूतैश्चर्मभिश्छादितं सदा । लोहजालैश्च सञ्छन्नं किंकिणीजालमालिनम् । सर्वप्रहरणैर्युक्तं बहुमायासमन्वितम् ।। १४० ।। शक्तिं च प्रददौ तस्मै सर्वशत्रुविशातनीम् । ज्वालामालाभिदीप्ताङ्गीं रिपुकक्षाग्निरूपिणीम् ।। १४१ ।। इमं च समयं प्रोचे नरकाय महात्मने । नरकस्य हितायेशो वसुधायाः समक्षतः ।। १४२ ।। ॥ भगवानुवाच ।। इमां शक्तिं न हि भवान् प्राणस्य संशयं विना । प्रयोक्ष्यति कदाचित्तु मानुषेषु विशेषतः ।। १४३ ॥ एषा भार्या च वैदर्भी भवतः सदृशी गुणैः । भवतो जीवनं यावत्तावत् स्थास्यति शोभना । । १४४ ।। त्वं तु प्रजायै त्रेतायां यत्नवान् वै भविष्यसि । द्वापरान्ते तु सम्प्राप्ते प्रजा तत्र भविष्यति ।। १४५ ।। विरोधो मुनिभिः सार्धं ब्राह्मणैरपि पुत्रक । न कदाचित्त्वया कार्यश्चिरञ्जीवितुमिच्छता ।। १४६ ।। न राजभिर्न देवैश्च विरोधो युज्यते तव । महादुर्गस्य वै मध्ये वसतो ह्यपराजिते ।।१४७।। दिव्ययोषिद्गणैः सार्धं वसमानोऽतिभोगवान् । स्वपर्वते कामरूपे चिरं त्वं तिष्ठ पुत्रक ।। १४८ ।। महादेवीं महामायां जगन्मातरमम्बिकाम् । कामाख्यां त्वं विना पुत्र नान्यदेवं यजिष्यसि ।। १४९ ।। इतोऽन्यथा त्वं विहरन् गतप्राणो भविष्यसि । तस्मान्नरक यत्नेन समयं प्रतिपालय ।। १५० ।। इत्युक्त्वा भगवान् विष्णुर्नरकं तनयं स्वकम् । तमपास्य रहस्येनां पृथिवीं वाक्यमब्रवीत् ।। १५१ ।। यद् यत् पूर्वं मया प्रोक्तं कर्तव्यं तव सुन्दरि । तत् सर्व नरकायाशु भूत्यै समुपदेशय ।। १५२ ।। यदैनं त्वं स्वयं हन्तुं मां जगद्धात्रि भाषसे । तदा तु मानुषः कश्चिन्नरकं निहनिष्यति ।। १५३ ।। ।। पृथिव्युवाच ।। प्रजार्थमेष यत्नो मे निन्द्यः स्यात् सन्ततिं विना । तस्मान्नाथ प्रयत्नान्मे सन्ततिं पालयिष्यसि ।। १५४।। ।। मार्कण्डेय उवाच ।। एवमस्त्विति तां विष्णुः पृथिवींप्रति पावनः । नरकं च समाभाव्य तत्रान्तर्धिमगात् क्षणात् ।। १५५ ।। गते हरौ निजस्थानं पृथिवी तनयं स्वकम् । यत् पूर्वं हरिणा प्रोक्तं तत्र तं व्यनयत् स्वयम् ।। १५६ ।। नरकोऽपि तदा धीमान् वेदशास्त्रार्थपारगः । ब्रह्मण्यनीतिकुशलो वदान्यो दानतत्परः ।। १५७।। कामाख्यापूजनरतो नीलकूटे महागिरौ । महाभोगी महाश्रीमान् हीनबाधश्च शत्रुभिः । सुचिरं राज्यमकरोच्छक्रवत्रिदशालये ।। १५८ ।। ततो विदेहराजोऽपि श्रुत्वैव नरकश्रियम् । सपुत्रभार्यः सगणो नरकं द्रष्टुमभ्यगात् ।। १५९ ।। प्राग्ज्योतिषं पुरं गत्वा कामरूपान्तरस्थितम् । ददर्श नरकं राजा शरच्चन्द्रसमं श्रिया ।। १६० ।। प्राग्ज्योतिषं पुरं मेने स राजा त्वमरावतीम् । देवेन्द्रं नरकं मेने सत्परिच्छदभूषणम् । ततो महिष्यै तत् सर्वं जनको वाक्यमब्रवीत् ।। १६१ ।। ।। जनक उवाच ।। एष ते पालितसुतः श्रीमान् नरकसंज्ञकः ।। १६२ ।। पृथिव्या दयितः पुत्रः संजातो घृष्टिरूपिणा । विष्णुना जगदीशेन त्वमेनं पश्य संगतम् ।। १६३ ।। ।। मार्कण्डेय उवाच ।। इत्युक्त्वा जनको राजा यथा वृत्तं तथा पुरा । वृत्तान्तं कथयामास नरको जातवान् यथा ।। १६४ ।। ततस्तत्र चिरं स्थित्वा प्राग्ज्योतिषपुरे मुदा । विदेहाधिपती राजा नरकेण प्रपूजितः ।। १६५ ।। स्वस्थानं गतवांस्तस्मात् स्वगणैः परिवारितः ।। १६६ ।। एवं स नरको जातः पृथिव्यास्तनयस्तदा । हीनासुरस्वभावः संविजहार चिरं क्षितौ ।। १६७ ।। ॥ इति श्रीकालिकापुराणे नरकाभिषेचनेऽष्टत्रिंशोऽध्यायः ॥ ३८ ॥ कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand