ऋग्वेदः सूक्तं १.१४८

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १.१४८ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १.१४७ ऋग्वेदः - मण्डल १
सूक्तं १.१४८
दीर्घतमा औचथ्यः
सूक्तं १.१४९ →
दे. अग्निः। त्रिष्टुप्


मथीद्यदीं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम् ।
नि यं दधुर्मनुष्यासु विक्षु स्वर्ण चित्रं वपुषे विभावम् ॥१॥
ददानमिन्न ददभन्त मन्माग्निर्वरूथं मम तस्य चाकन् ।
जुषन्त विश्वान्यस्य कर्मोपस्तुतिं भरमाणस्य कारोः ॥२॥
नित्ये चिन्नु यं सदने जगृभ्रे प्रशस्तिभिर्दधिरे यज्ञियासः ।
प्र सू नयन्त गृभयन्त इष्टावश्वासो न रथ्यो रारहाणाः ॥३॥
पुरूणि दस्मो नि रिणाति जम्भैराद्रोचते वन आ विभावा ।
आदस्य वातो अनु वाति शोचिरस्तुर्न शर्यामसनामनु द्यून् ॥४॥
न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति ।
अन्धा अपश्या न दभन्नभिख्या नित्यास ईं प्रेतारो अरक्षन् ॥५॥

सायणभाष्यम्

‘मथीद्यत्' इति पञ्चर्चमष्टमं सूक्तं दैर्घतमसं त्रैष्टुभमाग्नेयम् । ‘मथीद्यत्' इत्यनुक्रमणिका सूक्तत्रयमध्यस्य तृतीयत्वेन पूर्वं विनियोग उक्तः ॥


मथी॒द्यदीं॑ वि॒ष्टो मा॑त॒रिश्वा॒ होता॑रं वि॒श्वाप्सुं॑ वि॒श्वदे॑व्यं ।

नि यं द॒धुर्म॑नु॒ष्या॑सु वि॒क्षु स्व१॒॑र्ण चि॒त्रं वपु॑षे वि॒भावं॑ ॥१

मथी॑त् । यत् । ई॒म् । वि॒ष्टः । मा॒त॒रिश्वा॑ । होता॑रम् । वि॒श्वऽअ॑प्सुम् । वि॒श्वऽदे॑व्यम् ।

नि । यम् । द॒धुः । म॒नु॒ष्या॑सु । वि॒क्षु । स्वः॑ । न । चि॒त्रम् । वपु॑षे । वि॒भाऽव॑म् ॥१

मथीत् । यत् । ईम् । विष्टः । मातरिश्वा । होतारम् । विश्वऽअप्सुम् । विश्वऽदेव्यम् ।

नि । यम् । दधुः । मनुष्यासु । विक्षु । स्वः । न । चित्रम् । वपुषे । विभाऽवम् ॥१

"होतारं देवानामाह्वातारं “विश्वाप्सुम् । अप्स्विति रूपनाम । नानारूपं पार्थिववैद्युतजाठरादिभेदेन अहवनीयादिभेदेन वा । यद्वा । कालीकराल्यादिरूपेण ज्वालानां वैरूप्याद्विश्वरूपत्वम् । “विश्वदेव्यं सर्वदेवयोग्यक्रियासाधुं “यदीं यम् एनमग्निं “मातरिश्वा वृष्ट्यादिनिर्मात्रन्तरिक्षश्वसनो वायुः “विष्टः काष्ठेष्वन्तःप्रविष्टः सन् “मथीत् अमथ्नात् प्रवर्धयदित्यर्थः । ‘ मथे विलोडने'। ‘ हृयन्तक्षण° ' इति वृद्धिप्रतिषेधः ।। पुनः स एव विशेष्यते । “यम् अग्निं "मनुष्यासु मत्वा कर्म कुर्वतीषु “विक्षु ऋत्विग्रूपासु प्रजासु पूर्वं “वपुषे यज्ञशरीरसिद्धये “नि “दधुः धारयन्ति यजमानाः । मनुष्यशब्दो निरुक्ते बहुधा निरुक्तः-’ मनुष्याः कस्मान्मत्वा कर्माणि सीव्यन्ति मनस्यमानेन सृष्टा मनोरपस्यं मनुषो वा ' (निरु. ३. ७ ) इति । यद्वा । पूर्वं देवा मनुष्यासु मनोरपत्यभूतासु विक्षु प्रजासु प्राणिषु वपुषे स्वरूपाय यागादिस्वरूपप्रकाशाय शरीरधारणाय वा जाठराग्निरूपेण नि दधुः स्थापितवन्तः । तत्र दृष्टान्तः । “स्वर्णं स्वरणं स्वीरणं वा। आदित्यमिव “चित्रं चायनीयं “विभावं विविधप्रकाशवन्तं यथा प्रकाशादिसाधनाय धारयन्ति तद्वत् । स्वशब्दं यास्कः एवं निरुवाच- ' स्वरादित्यो भवति सु अरणः सु ईरणः स्वृतो रसान्त्स्वृतो भासं ज्योतिषां स्वृतो भासेति वा ' ( निरु. २. १४) इति । ईदृशं यं नि दधुस्तं मथीदिति पूर्वत्रान्वयः ।।


द॒दा॒नमिन्न द॑दभन्त॒ मन्मा॒ग्निर्वरू॑थं॒ मम॒ तस्य॑ चाकन् ।

जु॒षन्त॒ विश्वा॑न्यस्य॒ कर्मोप॑स्तुतिं॒ भर॑माणस्य का॒रोः ॥२

द॒दा॒नम् । इत् । न । द॒द॒भ॒न्त॒ । मन्म॑ । अ॒ग्निः । वरू॑थम् । मम॑ । तस्य॑ । चा॒क॒न् ।

जु॒षन्त॑ । विश्वा॑नि । अ॒स्य॒ । कर्म॑ । उप॑ऽस्तुतिम् । भर॑माणस्य । का॒रोः ॥२

ददानम् । इत् । न । ददभन्त । मन्म । अग्निः । वरूथम् । मम । तस्य । चाकन् ।

जुषन्त । विश्वानि । अस्य । कर्म । उपऽस्तुतिम् । भरमाणस्य । कारोः ॥२

“मन्म मननीयं स्तोत्रं हविरादिकं वा “ददानमित् अग्नये कुर्वाणमेव मां दम्भितारो वैरिणः न ददभन्त दम्भितुं हिंसितुं न प्रभवन्ति ।। दम्भेः ' बहुलं छन्दसि ' इति विकरणस्य श्लुः । व्यत्ययेन अन्तादेशः ।। मम कोऽतिशय इति उच्यते । “तस्य तादृशस्य प्रदातुः “मम “वरूथं वरणीयं स्तोत्रा- दिकम् अयम् “अग्निः “चाकन् अत्यर्थं कामयते ।। कनतिः कान्तिकर्मा । अस्मात् यङ्गलुगन्तात् लङि छान्दसः अडभावः । बहुलादेव वा छान्दसः तुजादित्वात् अभ्यासदीर्घः । । यस्मादेवं तस्मात् न दभ्नुवन्तीत्यर्थः । न केवलमग्निरेव कामयते किंतु सर्वे देवाः कामयन्त इत्याह । “उपस्तुतिं “भरमाणस्य कुर्वाणस्य “कारोः स्तोतुः “अस्य यजमानस्य मम “विश्वानि सर्वाणि हविष्प्रदानादिरूपाणि “जुषन्त सर्वे देवाः । अतो न ददभन्तेत्यर्थः । ।


नित्ये॑ चि॒न्नु यं सद॑ने जगृ॒भ्रे प्रश॑स्तिभिर्दधि॒रे य॒ज्ञिया॑सः ।

प्र सू न॑यन्त गृ॒भयं॑त इ॒ष्टावश्वा॑सो॒ न र॒थ्यो॑ रारहा॒णाः ॥३

नित्ये॑ । चि॒त् । नु । यम् । सद॑ने । ज॒गृ॒भ्रे । प्रश॑स्तिऽभिः । द॒धि॒रे । य॒ज्ञिया॑सः ।

प्र । सु । न॒य॒न्त॒ । गृ॒भय॑न्तः । इ॒ष्टौ । अश्वा॑सः । न । र॒थ्यः॑ । र॒र॒हा॒णाः ॥३

नित्ये । चित् । नु । यम् । सदने । जगृभ्रे । प्रशस्तिऽभिः । दधिरे । यज्ञियासः ।

प्र । सु । नयन्त । गृभयन्तः । इष्टौ । अश्वासः । न । रथ्यः । ररहाणाः ॥३

“यज्ञियासः यज्ञयोग्या यजमाना ऋत्विजो वा “यं मथनेनोत्पन्नमग्निं “नित्ये “चित् “सदने नित्ये एव गार्हपत्यलक्षणे अग्न्यासादनस्थाने “नु क्षिप्रं “जगृभ्रे गृह्णन्ति ।। ग्रहेर्लिटि ' इरयो रे ' इति रेभावः । ' हृग्रहोर्भः ० ' इति भत्वम् ।। ' नित्यं गतश्रियः ध्रियते नित्यं गार्हपत्यम्' इति सू्त्रात् गार्हपत्यो नित्यः । तदाश्रयत्वात सदनमपि नित्यमुच्यते । गृहीत्वा “प्रशस्तिभिः प्रशंसाभिः स्तुतिभिः “दधिरे धारयन्ति आहवनीयार्थम् । धृत्वा च “इष्टौ एषणसाधने यज्ञे निमित्तभूते सति “गृभयन्तः ऋत्विजः “प्र “सू “नयन्त सुष्ठु प्रणयन्ति । तत्र दृष्टान्तः । “ररहाणाः रंहसा गच्छन्तः ।। ' रहि गतौ ' । छान्दसस्य लिटः कानच् । ' अनित्यमागमशासनम् ' इति नुमभावः । । “रथ्यः रथवन्तस्तत्र नियुक्ताः ।। ' छन्दसीवनिपौ ' इति रथशब्दात् मत्वर्थीय ईकारः ।। “अश्वासो “न अश्वा इव । ते यथा धृत्वा रथस्वामिनम् अभिमतदेशं नयन्ति तद्वत् ।।


पु॒रूणि॑ द॒स्मो नि रि॑णाति॒ जम्भै॒राद्रो॑चते॒ वन॒ आ वि॒भावा॑ ।

आद॑स्य॒ वातो॒ अनु॑ वाति शो॒चिरस्तु॒र्न शर्या॑मस॒नामनु॒ द्यून् ॥४

पु॒रूणि॑ । द॒स्मः । नि । रि॒णा॒ति॒ । जम्भैः॑ । आत् । रो॒च॒ते॒ । वने॑ । आ । वि॒भाऽवा॑ ।

आत् । अ॒स्य॒ । वातः॑ । अनु॑ । वा॒ति॒ । शो॒चिः । अस्तुः॑ । न । शर्या॑म् । अ॒स॒नाम् । अनु॑ । द्यून् ॥४

पुरूणि । दस्मः । नि । रिणाति । जम्भैः । आत् । रोचते । वने । आ । विभाऽवा ।

आत् । अस्य । वातः । अनु । वाति । शोचिः । अस्तुः । न । शर्याम् । असनाम् । अनु । द्यून् ॥४

अत्र दावाग्निरूपेण अयं स्तूयते । “दस्मः उपक्षपयिता अयमग्निः “पुरूणि बहूनि वृक्षादीनि “नि “रिणाति नितरां हिनस्ति । । ' री गतिरेषणयोः ' । प्वादित्वात् ह्रस्वः ।। केन साधनेनेति तदुच्यते । “जम्भैः दन्तस्थानीयाभिर्ज्वालाभिः । “आत् दाहानन्तरं “वने वृक्षादिसमूहात्मके “विभावा विविध- प्रकाशयुक्तः सन् “रोचते दीप्तो भवति । “आत् अनन्तरम् “अस्य “शोचिः ज्वालानुकूलं “वातः अग्निसखिभूतो वायुः “अनु “द्यून् । अन्विति वीप्सार्थे । प्रतिदिनमनुकूलं “वाति । ज्वालाः आदाय गच्छति । तत्र दृष्टान्तः । “अस्तुः क्षेप्तुः सकाशात् “असनां गच्छन्तीं “शर्यां “न । शरो नाम हिंसासाधनलोहमयम् इषुमुखं तत्प्रचुराम् । यद्वा । शरो नाम वंशावान्तरजातीयः काष्ठविशेषः । तद्विकाराम् इषुमिव । ' शर्या इषवः शरमय्यः ' (निरु. ५ .४) इति यास्कः । यद्वा । शर एव शर्या । अथवा । शरो हिंसा । तत्करोति इति शर्या इषुः । तां यथा वायुः नोदकजन्यः वेगो वा अनुकूलं प्रेरयति तद्वत् ।।


न यं रि॒पवो॒ न रि॑ष॒ण्यवो॒ गर्भे॒ सन्तं॑ रेष॒णा रे॒षयं॑ति ।

अ॒न्धा अ॑प॒श्या न द॑भन्नभि॒ख्या नित्या॑स ईं प्रे॒तारो॑ अरक्षन् ॥५

न । यम् । रि॒पवः॑ । न । रि॒ष॒ण्यवः॑ । गर्भे॑ । सन्त॑म् । रे॒ष॒णाः । रे॒षय॑न्ति ।

अ॒न्धाः । अ॒प॒श्याः । न । द॒भ॒न् । अ॒भि॒ऽख्या । नित्या॑सः । ई॒म् । प्रे॒तारः॑ । अ॒र॒क्ष॒न् ॥५

न । यम् । रिपवः । न । रिषण्यवः । गर्भे । सन्तम् । रेषणाः । रेषयन्ति ।

अन्धाः । अपश्याः । न । दभन् । अभिऽख्या । नित्यासः । ईम् । प्रेतारः । अरक्षन् ॥५

“यम् अग्निं “गर्भे गर्भवद्रक्षके अरणिमध्ये “सन्तं वर्तमानं “रिपवः नराः “न “रेषयन्ति न दुःखयन्ति । तथा “रिषण्यवः अन्ये हिंसकाः । । ' दुरस्युर्द्रविणस्युर्वृषण्यति रिषण्यति ' पा सू ७ ४. ३६) इति क्यचि निपात्यते । ' क्याच्छन्दसि ' इति उः ।। “न हिंसन्ति । कीदृशास्ते । “रेषणाः हिंसनस्वभावाः । यद्वा । तैः क्रियमाणा हिंसनप्रकारा न हिंसन्ति । । किंच अस्य “अभिख्या अभितः ख्यातिं माहात्म्यम् “अन्धाः ज्ञानशक्तिरहिता अविद्वांसः अत एव “अपश्याः अद्रष्टारः । यद्वा । विद्वांसोऽप्यभावयितारः अनुपासका इत्यर्थः । ईदृग्रूपा उभयेऽपि “न “दभन् न दभ्नुवन्ति न हिंसन्ति । लौकिकोपकारेणापि प्रयोजकत्वादिति भावः । तर्ह्यस्य पारमार्थिकं रूपं के जानन्तीति चेत् उच्यते । “नित्यासः नित्या अविचलितभक्तयः अग्निहोत्रादिनित्यकर्मरता वा । अग्न्यनुग्रहात् स्वयमपि नित्या भविष्यन्तीति भावि नित्यत्वमाश्रित्य नित्या उपचर्यन्ते । तादृशा यजमानाः “प्रेतारः यज्ञादिना तमेव तर्पयितारः सन्तः “ईम् एनम् “अरक्षन् रक्षन्ति यज्ञादिरूपेण भजन्ते इत्यर्थः ॥ ॥ १७ ॥

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१४८&oldid=360776" इत्यस्माद् प्रतिप्राप्तम्