आर्यभटीयम्/पादः १

विकिस्रोतः तः
आर्यभटीयम्
पादः १
आर्यभटः
पादः २ →

 दशगीतिकापाद

 प्रणिपत्य एकं अनेकं कं सत्यां देवतां परं ब्रह्म ।
 आर्यभटस् त्रीणि गदति गणितं कालक्रियां गोलम् ॥ १.१ ॥

 वर्गाक्षराणि वर्गे अवर्गे अवर्गाक्षराणि कात् ङ्मौ यस् ।
 खद्विनवके स्वरास् नव वर्गे अवर्गे नव अन्त्यवर्गे वा ॥ १.२ ॥

 युगरविभगणास् ख्युघृ शशि चयगियिङुशुछ्लृ कु ङिशिबुण्ल्ष्खृ प्राक् ।
 शनि ढुङ्विघ्व गुरु ख्रिच्युभ कुज भद्लिझ्नुखृ भृगुबुधसौरास् ॥ १.३ ॥

 चन्द्रौच्च र्जुष्खिध बुध सुगुशिथृन भृगु जषबिखुछृ शेष अर्कास् ।
 बुफिनच पातविलोमास्बुधाह्नि अजार्कौदयात्च लङ्कायाम् ॥ १.४ ॥

 काहस्मनवस् ढ मनुयुगास् श्ख गतास्ते च मनुयुगास् छ्ना च ।
 कल्पऽदेस् युग#पादास् ग च गुरुदिवसात्च भारतात्पूर्वम् ॥ १.५ ॥

 शशिराशयस् ठ चक्रं ते अंशकलायोजनानि यवञगुणास् ।
 प्राणेन एति कलां भं खयुगांशे ग्रहजवस्भ वांशे अर्कस् ॥ १.६ ॥

 नृ षि योजनम् ञिला भूव्याससर्कैन्द्वोर् घ्रिञा गिण क मेरोस् ।
 भृगुगुरुबुधशनिभौमास्शशि ङ ञ ण न मांशकास्समार्कसमास् ॥ १.७ ॥

 भापक्रमस्ग्रहांशास्शशिविक्षेपसपमण्डलात् झ अर्धम् ।
 शनिगुरुकुज ख क ग अर्धं भृगुबुध ख स्चाङ्गुलस् घहस्तस् ना ॥ १.८ ॥

 बुधभृगुकुजगुरुशनि न व रा ष ह गत्वा अंशकान् प्रथमपातास् ।
 सवितुरमीषां च तथा द्वा ञखि सा ह्दा ह्ल्य खिच्य मन्दौच्चम् ॥ १.९ ॥

 झ अर्धानि मन्दवृत्तं शशिनस् छ ग छ घ ढ छ झ यथा उक्तेभ्यस् ।
 झा ग्ड ग्ला र्ध द्ड तथा शनिगुरुकुजभृगुबुधौच्चशीघ्रेभ्यस् ॥ १.१० ॥

 मन्दात् ङ ख द ज डा वक्रिणां द्वितीये पदे चतुर्थे च ।
 जा ण क्ल छ्ल झ्न उच्चात्शीघ्रात् गियिङश कुवायुकक्ष्याअन्त्या ॥ १.११ ॥

 मखि भखि फखि धखि णखि ञखि ङखि हस्झ स्ककि किष्ग श्घकि किघ्व ।
 घ्लकि किग्र हक्य धकि किच स्ग झश ङ्व क्ल प्त फ छ कला अर्धज्यास् ॥ १.१२ ॥

 दशगीतिकसूत्रं इदं भूग्रहचरितं भपञ्जरे ज्ञात्वा ।
 ग्रहभगणपरिभ्रमणं स याति भित्त्वा परं ब्रह्म ॥ १.१३ ॥

"https://sa.wikisource.org/w/index.php?title=आर्यभटीयम्/पादः_१&oldid=338359" इत्यस्माद् प्रतिप्राप्तम्