अष्टाध्यायी/अष्टमः अध्यायः

विकिस्रोतः तः
(अष्टाध्यायी ८ इत्यस्मात् पुनर्निर्दिष्टम्)
← सप्तमः अध्यायः अष्टाध्यायी ८
पाणिनि
  1. अष्टाध्यायी १
  2. अष्टाध्यायी २
  3. अष्टाध्यायी ३
  4. अष्टाध्यायी ४
  5. अष्टाध्यायी ५
  6. अष्टाध्यायी ६
  7. अष्टाध्यायी ७
  8. अष्टाध्यायी ८

भाग ८.१[सम्पाद्यताम्]


८.१.१ सर्वस्य द्वे ।
८.१.२ तस्य परं आम्रेडितम् ।
८.१.३ अनुदत्ता- ं च ।
८.१.४ नित्यवीप्सयोः ।
८.१.५ परेर्वर्जने ।
८.१.६ प्रसम् उप उदः पादपूरणे ।
८.१.७ उपरिअधिअधसः सांईप्ये ।
८.१.८ वाक्य आदेरामन्त्रितस्य असूयासम्मतिकोपकुत्सनभर्त्सनेषु ।
८.१.९ एकं बहुव्रीहिवत् ।
८.१.१० आबाधे च ।
८.१.११ कर्मधारयवत् उत्तरेषु ।
८.१.१२ प्रकारे गुणवचनस्य ।
८.१.१३ अकृच्छ्रे प्रियसुखयोरन्यतरस्यां ।
८.१.१४ यथास्वे यथायथं ।
८.१.१५ द्वंद्वं रहस्यमर्यादाअचनव्युत्क्रमणयज्ञपात्ररयोग अभिव्यक्तिषु ।
८.१.१६ पदस्य ।
८.१.१७ पदात् ।
८.१.१८ अनुदात्तं सर्वं अपदआदौ ।
८.१.१९ आमन्त्रितस्य च ।
८.१.२० युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थायोर्वाम्नावौ ।
८.१.२१ बहुवचने वस्नस्सु ।
८.१.२२ तेमयौ एकवचनस्य ।
८.१.२३ त्वामौ द्वितीयायाः ।
८.१.२४ न चवाह अह एवयुक्ते ।
८.१.२५ पश्य अर्थैः च अणालोचने ।
८.१.२६ सपूर्वायाः प्रथमायाः विभाषा ।
८.१.२७ तिङः गोत्रआदीनि कुत्सन आभीक्ष्ण्ययोः ।
८.१.२८ तिङ् अतिङः ।
८.१.२९ न लुट् ।
८.१.३० निपातैर्यद्यदिहन्तकुविद्नेद्चेद्चण्कच्चिद्यत्रयुक्तं ।
८.१.३१ नह प्रत्यारम्भे ।
८.१.३२ सत्यं प्रश्ने ।
८.१.३३ अङ्ग अप्रातिलोम्ये ।
८.१.३४ हि च ।
८.१.३५ छन्दसि अनेकं अपि स आकाङ्क्षम् ।
८.१.३६ यावद्यथाभ्यां ।
८.१.३७ पूजायां न अनन्तरं ।
८.१.३८ उपसर्गव्यपेतं च ।
८.१.३९ तुपश्यपश्यत अहैः पूजायां ।
८.१.४० अहो च ।
८.१.४१ शेषे विभाषा ।
८.१.४२ पुरा च पर्- ईप्सायां ।
८.१.४३ ननु इति अनु- ज्ञा एषणायां ।
८.१.४४ किं क्रियाप्रश्ने अनुपसर्गं अप्रतिषिद्धम् ।
८.१.४५ लोपे विभाषा ।
८.१.४६ एहिमन्ये प्रहासे लृट् ।
८.१.४७ जातु अपूर्वं ।
८.१.४८ किम्वृत्तं च चिदुत्तरं ।
८.१.४९ आहो उताहो च अनन्तरं ।
८.१.५० शेषे विभाषा ।
८.१.५१ गत्यर्थलोटा लृट् न चेत् कारकं सर्व न्यत् ।
८.१.५२ लोट् च ।
८.१.५३ विभाषितं स उपसर्गं अनुत्तमम् ।
८.१.५४ हन्त च ।
८.१.५५ आमः एक अन्तरं आमन्त्रितम् अनन्तिके ।
८.१.५६ यद् हितुपरं छन्दसि ।
८.१.५७ चनचिद् इवगोत्र आदितद्धित आम्रेडितेषु अगतेः ।
८.१.५८ च आदिषु च ।
८.१.५९ चवायोगे प्रथमा ।
८.१.६० ह इति क्षियायां ।
८.१.६१ अह इति विनियोगे च ।
८.१.६२ च अहलोपे एव इति अवधारणं ।
८.१.६३ च आदिलोपे विभाषा ।
८.१.६४ वैवाव इति च छन्दसि ।
८.१.६५ एक अन्याभ्यां समर्थाभ्यां ।
८.१.६६ यद्वृत्तात् नित्यं ।
८.१.६७ पूजणात् पूजितं अनुदात्तम् (काष्ठ आदिभ्यः). ८.१.६८ सगतिरपि तिङ् ।
८.१.६९ कुत्सने च सुपि अगोत्रआदौ ।
८.१.७० गतिर्गतौ ।
८.१.७१ तिङि च उदात्तवति ।
८.१.७२ आमन्त्रितं पूर्वम् अविद्यआनवत् ।
८.१.७३ न आमन्त्रिते समान धिकरणे (सामान्यवचनम्) ।
८.१.७४ (सामान्यवचनं) विभाषितं विशेषवचने (बहुवचने) ।

भाग ८.२[सम्पाद्यताम्]


८.२.१ पूर्वत्र असिद्धं ।
८.२.२ नलोपः सुप्स्वरसंज्ञातुक् इधिषु कृति ।
८.२.३ न मु ने ।
८.२.४ उदात्तस्वरितयोर्यणः स्वरितः अनुदात्तस्य ।
८.२.५ एक आदेशः उदात्तेन उदात्तः ।
८.२.६ स्वरितः वा अनुदात्ते पद आदौ ।
८.२.७ नलोपः प्रातिपदिक अन्तस्य ।
८.२.८ न ङिसम्बुद्ध्योः ।
८.२.९ ंआत् पधायाश्च मतोर्वः अयव आदिभ्यः ।
८.२.१० झयः ।
८.२.११ संज्ञायां ।
८.२.१२ आसन्दीवत् अष्ठीवत्चक्रीवत्कक्षीवत् रुमण्वत् चर्मण्वती ।
८.२.१३ उदन्वान् उदधौ च ।
८.२.१४ राजन्वान् सौराज्ये ।
८.२.१५ छन्दसि इरः ।
८.२.१६ अनः नुट् ।
८.२.१७ णात् घस्य ।
८.२.१८ कृपः रः लः ।
८.२.१९ उपसर्गस्य अयतौ ।
८.२.२० ग्रः यङि ।
८.२.२१ अचि विभाषा ।
८.२.२२ परेश्च घ अङ्कयोः ।
८.२.२३ संयोग अन्तस्य लोपः ।
८.२.२४ रआत् सस्य ।
८.२.२५ धि च ।
८.२.२६ झलः झलि ।
८.२.२७ ह्रस्वाद् अङ्गात् ।
८.२.२८ इटः ईटि ।
८.२.२९ स्कोः संयोग आद्योः अन्ते च ।
८.२.३० चोः कुः ।
८.२.३१ हः ढः ।
८.२.३२ दादेर्धातोर्घः ।
८.२.३३ वा द्रुहमुहष्णुहष्णिहां ।
८.२.३४ नहः धः ।
८.२.३५ आहः थः ।
८.२.३६ व्रश्चभ्रस्जसृजमृजयजराजभ्राज छशां षः ।
८.२.३७ एक अचः बशः भष्झषन्तस्य स्ध्वोः ।
८.२.३८ दधः तथोश्च ।
८.२.३९ झलां जशः अन्ते ।
८.२.४० झषः तथोर्धः अधः ।
८.२.४१ षढोः कः सि ।
८.२.४२ रदाभ्यं निष्ठातः नः पूर्वस्य तु दः ।
८.२.४३ संयोग आदेरातः धातोर्यण्वतः ।
८.२.४४ लू आदिभ्यः ।
८.२.४५ ओत् इतश्च ।
८.२.४६ क्षियः दीर्घात् ।
८.२.४७ श्यः अस्पर्शे ।
८.२.४८ अञ्चः अनपादाने ।
८.२.४९ दिवः अव्जिगीषायां ।
८.२.५० निर्वा- णः अवाते ।
८.२.५१ शुषः कः ।
८.२.५२ पचः वः ।
८.२.५३ क्षायः मः ।
८.२.५४ प्रस्त्यः अन्यतरस्यां ।
८.२.५५ अनुपसर्गात् फुल्लक्षीबकृशौल्लाघाः ।
८.२.५६ नुदविद उन्दत्राघ्राह्रीभ्यः अन्यारयां ।
८.२.५७ न ध्याख्यापॄमूर्छिमदां ।
८.२.५८ वित्तः भोगप्रत्यययोः ।
८.२.५९ भित्तं शकलं ।
८.२.६० ऋ- णं आधमर्ण्ये ।
८.२.६१ नसत्तनिषत्त अनुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि ।
८.२.६२ क्विन्प्रत्ययस्य कुः ।
८.२.६३ नशेर्वा ।
८.२.६४ मः नः धातोः ।
८.२.६५ म्वोश्च ।
८.२.६६ ससजुषोः रुः ।
८.२.६७ अवयाः श्वेतवाः उरो- डाश्च ।
८.२.६८ अहन् ।
८.२.६९ रः असुपि ।
८.२.७० अम्नः ऊधसव सित्य् उभयथा छन्दसि ।
८.२.७१ भुवः च महाव्याहृतेः ।
८.२.७२ वसुस्रंसुध्वंसु अनडुहां दः ।
८.२.७३ तिपि अनस्तेः ।
८.२.७४ सिपि धातोर्रुः वा ।
८.२.७५ दः च ।
८.२.७६ र्वोः उपधायाः दीर्घः इकः ।
८.२.७७ हलि च ।
८.२.७८ उपधायां च ।
८.२.७९ न भकुर्छुरां ।
८.२.८० अदसः असेर्दात् उ दः मः ।
८.२.८१ एतः ईत् बहुवचने ।
८.२.८२ वाक्यस्य टेः प्लुतः उदात्तः ।
८.२.८३ प्रत्यभिवादे अशूद्रे ।
८.२.८४ दूरात् हूते च ।
८.२.८५ हैहेप्रयोगे हैहयोः ।
८.२.८६ गुरोरनृतः अनन्त्य्यस्य अपि एकैकय प्राचां ।
८.२.८७ ओं अभ्यादाने ।
८.२.८८ ये यज्- ञकर्मणि ।
८.२.८९ प्रणवष्टेः ।
८.२.९० याज्या अन्तः ।
८.२.९१ ब्रूहिप्रेस्यश्रौषट्वौषटावहानां आदेः ।
८.२.९२ अग्णीध् प्रेषणे परस्य च ।
८.२.९३ विभाषा पृष्- टप्रतिवचने हेः ।
८.२.९४ निगृह्य अनुयोगे च ।
८.२.९५ आम्रेडितं भर्त्सने ।
८.२.९६ अङ्गयुक्तं तिङ् आकाङ्क्षं ।
८.२.९७ विचार्यंआणाणां ।
८.२.९८ पूर्वं तु भाषायां ।
८.२.९९ प्रतिश्रवणे च ।
८.२.१०० अनुदात्तं प्रश्न अन्त अभिपूजितयोः ।
८.२.१०१ चिद् इति च उपमा अर्थे प्रयुज्यंआने ।
८.२.१०२ उपरिस्विद् आसी३त् इति च ।
८.२.१०३ स्वरितं आम्रेडिते असूया सम्मतिकोपकुत्सनेषु ।
८.२.१०४ क्षिया आशिस्प्रैषेषु तिङ् आकाङ्क्षं ।
८.२.१०५ अनन्त्यस्य अपि प्रश्न आख्यानयोः ।
८.२.१०६ प्लुतौ ऐचः इत् उतौ ।
८.२.१०७ एचः अप्रगृह्यस्य अदूरात् ऊते पूर्वस्य अर्धस्य आत् उत्तरस्य इत् उतौ ।
८.२.१०८ तयोर्य्वौ अचि संहितायां ।

भाग ८.३[सम्पाद्यताम्]


८.३.१ मतुवसोः रु सम्बुद्धौ छन्दसि ।
८.३.२ अत्र अनुनासिकः पूर्वस्य तु वा ।
८.३.३ आतः अटि नित्यं ।
८.३.४ अनुनासिकात् परः अनुस्वारः ।
८.३.५ समः सुटि ।
८.३.६ पुमः खयि अम्परे ।
८.३.७ नः छवि अप्रशान् ।
८.३.८ उभयथा ऋक्षु ।
८.३.९ दीर्घात् अटि समानपदे ।
८.३.१० नृलपॄन् पे ।
८.३.११ स्वतवान् पायौ ।
८.३.१२ कान् आम्रेडिते ।
८.३.१३ ढः ढे लोपः ।
८.३.१४ रः रि ।
८.३.१५ खरवसानयोर्विसर्जनीयः ।
८.३.१६ रोः सुपि ।
८.३.१७ भो भगो अघो अपूर्वस्य यः अशि ।
८.३.१८ व्योर्लघुप्रयत्नतरः शाकटायनस्य ।
८.३.१९ लोपः शाकल्यस्य ।
८.३.२० ओतः गार्ग्यस्य ।
८.३.२१ उञि च पदे ।
८.३.२२ हलि सर्वेषां ।
८.३.२३ मः अनुस्वारः ।
८.३.२४ नश्च अपद अन्तस्य झलि ।
८.३.२५ मः राजि समः क्वौ ।
८.३.२६ हे मपरे वा ।
८.३.२७ नपरे नः ।
८.३.२८ ङ्- णोः कुक्- टुक् शरि ।
८.३.२९ डः सि धुट् ।
८.३.३० नश्च ।
८.३.३१ शि तुक् ।
८.३.३२ ङमः ह्रस्वात् अचि ङमुट् नित्यं ।
८.३.३३ मयः उञः वः वा ।
८.३.३४ विसर्जनीयस्य सः ।
८.३.३५ शर्परे विसर्जनीयः ।
८.३.३६ वा शरि ।
८.३.३७ कुप्वोः क्ष्क्- क्ष्पौ च ।
८.३.३८ सः अपदआदौ ।
८.३.३९ इणः षः ।
८.३.४० नमस्पुरसोर्गत्योः ।
८.३.४१ इत् उत् उपधस्य च अप्रत्ययस्य ।
८.३.४२ तिरसः अन्यतरस्यां ।
८.३.४३ द्विस्त्रिस्चतुरिति कृत्वसर्थे ।
८.३.४४ इसुसोः सामर्थ्ये ।
८.३.४५ नित्यं संआसे अनुत्तरादथय ।
८.३.४६ अतः कृकमिकंसकुम्भपात्रकुशाकर्णीषु अनव्ययस्य ।
८.३.४७ अधः शिरसी पदे ।
८.३.४८ कस्क आदिषु च ।
८.३.४९ छन्दसि वा अप्र आम्रेडितयोः ।
८.३.५० कःकरत्करतिकृधिकृतेषु अनदितेः ।
८.३.५१ पञ्चम्याः परौ अध्यर्थे ।
८.३.५२ पातौ च बहुलं ।
८.३.५३ षष्थ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु ।
८.३.५४ इडायाः वा ।
८.३.५५ अपद अन्तस्य मूर्धन्यः ।
८.३.५६ सहेः साडः सः ।
८.३.५७ इण्कोः ।
८.३.५८ नुम्विसर्जनीयशर्व्यवाये अपि ।
८.३.५९ आदेशप्रत्यययोः ।
८.३.६० शासिवसिघसीणां च ।
८.३.६१ स्तौति- ण्योरेव षणि अभ्यासात् ।
८.३.६२ सः स्विदिस्वदिसहीणां च ।
८.३.६३ प्राक् सितात् अट् व्यवाये अपि ।
८.३.६४ स्था आदिषु अभ्यासेन च अभ्यासय ।
८.३.६५ उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जां ।
८.३.६६ सदिरप्रतेः ।
८.३.६७ स्तन्भेः ।
८.३.६८ अवात् च आलम्बनआविदूर्ययओः ।
८.३.६९ वेश्च स्वनः भोजने ।
८.३.७० परिनिविभ्यह् सेवसितसयसिवुसहसुट्स्तुसञ्जां ।
८.३.७१ सिवादीणां वा अट् व्यवाये अपि ।
८.३.७२ अनुविपरिअभिनिभ्यः स्यन्दतेरप्राणिषु ।
८.३.७३ वेः स्कन्देरनिष्ठायां ।
८.३.७४ परेश्च ।
८.३.७५ परिस्कन्दः प्राच्यभरतेषु ।
८.३.७६ स्फुरतिस्फुलत्योर्निर्निविभ्यः ।
८.३.७७ वेः स्कभ्नातेर्नित्यं ।
८.३.७८ इणः षीध्वम्लुङ्लिटां धः अङ्गात् ।
८.३.७९ विभाषा इटः ।
८.३.८० संआसे अङ्गुलेः सङ्गः ।
८.३.८१ भीरोः स्थानं ।
८.३.८२ अग्नेः स्तुत्स्तोमसोंआः ।
८.३.८३ ज्योतिः आयुसः स्तोमः ।
८.३.८४ मातृपितृभ्यां स्वसुः ।
८.३.८५ मातुर्पितुर्भ्यां अन्यारयाम् ।
८.३.८६ अभि+निसः स्तनः शब्दांज्ञायां ।
८.३.८७ उपसर्गप्रादुर्भ्यां अस्तिर्यचरः ।
८.३.८८ सुविनिस्दुर्भ्यः सुपिसूतिसंआः ।
८.३.८९ निनदीभ्यां स्नातेः कौशले ।
८.३.९० सूत्रं प्रतिष्णातम् ।
८.३.९१ कपिष्ठलः गोत्रे ।
८.३.९२ प्रष्ठः अग्रगामिनि ।
८.३.९३ वृक्ष आसनयोर्विष्टरः ।
८.३.९४ छन्दःनाम्नि च ।
८.३.९५ गवियुधिभ्यां स्थिरः ।
८.३.९६ विकुशमिपरिभ्यः स्थलं ।
८.३.९७ अम्बआम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्कुअङ्गुमञ्जिपुञ्जिपरमेबर्हिः दिवि अग्निभ्यः स्तः ।
८.३.९८ सुषाम(न्)आदिषु च ।
८.३.९९ एति संज्ञायां अगात् ।
८.३.१०० नक्षत्रात् वा ।
८.३.१०१ ह्रस्वात् तादौ तद्धिते ।
८.३.१०२ निसः तपतौ अणासेवने ।
८.३.१०३ युष्मद् तद् ततक्षुःषु अन्तःआदं ।
८.३.१०४ यजुषि एकेषां ।
८.३.१०५ स्तुतस्तोमयोश् छन्दसि ।
८.३.१०६ पूर्वपदात् ।
८.३.१०७ सुञः ।
८.३.१०८ सनोतेरनः ।
८.३.१०९ सहेः पृतना ऋताभ्यां च ।
८.३.११० न रपरसृपिसृजिस्पृसिस्पृहिसवन आदीणां ।
८.३.१११ सात्पद आद्योः ।
८.३.११२ सिचः यङि ।
८.३.११३ सेधतेर्गतौ ।
८.३.११४ प्रतिस्तब्ध निस्तब्धौ च ।
८.३.११५ सोढः ।
८.३.११६ स्तन्भुशिवुसहां चङि ।
८.३.११७ सुनोतेः स्यसनोः ।
८.३.११८ सदिस्वञ्जोः परस्य लिटि ।
८.३.११९ निवि अभिभ्यः अट् यावये वा छन्दसि ।

भाग ८.४[सम्पाद्यताम्]


८.४.१ रषाभ्यां नः णः समानादे ।
८.४.२ अट्कुपु आङ्नुम्व्यवाये अपि ।
८.४.३ पूर्वपदात् संज्ञायां अगः ।
८.४.४ वनं पुरगामिश्रकासिध्रकाशारिकाकोटर अग्रेभ्यः ।
८.४.५ प्रनिरन्तर्शर इक्षुप्लक्षआम्रकार्ष्यखदिरपियूक्षाभ्यः असंञायां अपि ।
८.४.६ विभाषा ओषधिवनस्पतिभ्यः ।
८.४.७ अह्नः अत् अन्तात् ।
८.४.८ वाहनं आहितात् ।
८.४.९ पानं देशे ।
८.४.१० वा भावकरणयोः ।
८.४.११ प्रातिपदिक अन्तनुम्विहक्तिषु च ।
८.४.१२ एक अच् उत्तरपदे णः ।
८.४.१३ कुमति च ।
८.४.१४ उपसर्गात् असंआसे अपि ण पएशय ।
८.४.१५ हिनु मीना ।
८.४.१६ आनि लोट् ।
८.४.१७ नेर्गदनदपतपद घुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहति- शाम्यतिचिनोतिदेग्धिषु ।
८.४.१८ शेषे विभाषा अकख आदौअषन्ते पदेशे ।
८.४.१९ अनितेः ।
८.४.२० अन्तः ।
८.४.२१ उभौ स अभ्यासस्य ।
८.४.२२ हन्तेरत्पूर्वस्य ।
८.४.२३ वमोर्वा ।
८.४.२४ अन्तरदेशे ।
८.४.२५ अयनं च ।
८.४.२६ छन्दसि ऋत् अवग्रहात् ।
८.४.२७ नः च धातुस्थ उरुषुह्यः ।
८.४.२८ उपसर्गात् अनोत्पर ः ।
८.४.२९ कृति अचः ।
८.४.३० णेर्विभाषा ।
८.४.३१ हलश्च इच् उप धात् ।
८.४.३२ इच् आदेः सनुमः ।
८.४.३३ वा निंसनिक्षनिन्दां ।
८.४.३४ न भाभूपूकमिगमिप्यायीवेपां ।
८.४.३५ षात् पद अन्तात् ।
८.४.३६ नशेः षान्तस्य ।
८.४.३७ पद अन्तस्य ।
८.४.३८ पदव्यवाये अपि ।
८.४.३९ क्षुभ्ना आदिसु च ।
८.४.४० स्तोः श्चुना श्चुः ।
८.४.४१ ष्- टुना ष्- टुः ।
८.४.४२ न पद अन्तात् टोरणां ।
८.४.४३ तोः षि ।
८.४.४४ शात् ।
८.४.४५ यरः अनुनासिके अनुनास्किकः वा ।
८.४.४६ अचः रहाभ्यां द्वे ।
८.४.४७ अनचि च ।
८.४.४८ न आदिणी आक्रोशे पुत्रस्य ।
८.४.४९ शरः अचि ।
८.४.५० त्रिप्रभृतिषु शाकटायनस्य ।
८.४.५१ सर्वत्र शाकल्यस्य ।
८.४.५२ दीर्घात् आचार्या- णां ।
८.४.५३ झलां जश् झशि ।
८.४.५४ अभ्यासे चर्च ।
८.४.५५ खरि च ।
८.४.५६ वा अवसाने ।
८.४.५७ अणः अप्रगृह्यस्य अनुआसिकः ।
८.४.५८ अनुस्वारस्य यायि परसार्णः ।
८.४.५९ वा पद अन्तस्य ।
८.४.६० तोर्लि ।
८.४.६१ उदः स्थास्तन्भोः पूर्वस्य ।
८.४.६२ झयः हः अन्यतरस्यां ।
८.४.६३ शः छः अटि ।
८.४.६४ हलः यंआं यमि लोपः ।
८.४.६५ झरः झरि सवर्णे ।
८.४.६६ उदात्तात् अनुदात्तस्य स्वरितः ।
८.४.६७ न उदात्तस्वरित उदयं अगार्ग्यकाश्यपगालवणाम् ।
८.४.६८ अ अ इति ।

इति