रामायणम्/अयोध्याकाण्डम्/सर्गः ४८

विकिस्रोतः तः
← सर्गः ४७ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ४९ →
अष्टचत्वारिंशः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्
तेषामेवम् विष्ण्णानाम्पीडितानामतीव च ।
बाष्पविप्लुतनेत्राणाम् सशोकानाम् मुमूर्षया ॥२-४८-१॥
अनुगम्य निवृत्तानाम् रामम् नगर वासिनाम् ।
उद्गतानि इव सत्त्वानि बभूवुर् अमनस्विनाम् ॥२-४८-२॥

स्वम् स्वम् निलयम् आगम्य पुत्र दारैः समावृताः ।
अश्रूणि मुमुचुः सर्वे बाष्पेण पिहित आननाः ॥२-४८-३॥

न च आहृष्यन् न च अमोदन् वणिजो न प्रसारयन् ।
न च अशोभन्त पण्यानि न अपचन् गृह मेधिनः ॥२-४८-४॥

नष्टम् दृष्ट्वा न अभ्यनन्दन् विपुलम् वा धन आगमम् ।
पुत्रम् प्रथमजम् लब्ध्वा जननी न अभ्यनन्दत ॥२-४८-५॥

गृहे गृहे रुदन्त्यः च भर्तारम् गृहम् आगतम् ।
व्यगर्हयन्तः दुह्ख आर्ता वाग्भिस् तोत्रैः इव द्विपान् ॥२-४८-६॥

किम् नु तेषाम् गृहैः कार्यम् किम् दारैः किम् धनेन वा ।
पुत्रैः वा किम् सुखैः वा अपि ये न पश्यन्ति राघवम् ॥२-४८-७॥

एकः सत् पुरुषो लोके लक्ष्मणः सह सीतया ।
यो अनुगच्चति काकुत्स्थम् रामम् परिचरन् वने ॥२-४८-८॥

आपगाः कृत पुण्याः ताः पद्मिन्यः च सराम्सि च ।
येषु स्नास्यति काकुत्स्थो विगाह्य सलिलम् शुचि ॥२-४८-९॥

शोभयिष्यन्ति काकुत्स्थम् अटव्यो रम्य काननाः ।
आपगाः च महा अनूपाः सानुमन्तः च पर्वताः ॥२-४८-१०॥

काननम् वा अपि शैलम् वा यम् रामः अभिगमिष्यति ।
प्रिय अतिथिम् इव प्राप्तम् न एनम् शक्ष्यन्ति अनर्चितुम् ॥२-४८-११॥

विचित्र कुसुम आपीडा बहु मन्जलि धारिणः ।
अकाले च अपि मुख्यानि पुष्पाणि च फलानि च ॥२-४८-१२॥

अकाले चापि मुख्यानि पुष्पाणि च फलानि च ।
दर्शयिष्यन्ति अनुक्रोशात् गिरयो रामम् आगतम् ॥२-४८-१३॥

प्रस्रविष्यन्ति तोयानि विमलानि महीधराः ।
विदर्शयन्तः विविधान् भूयः चित्रामः च निर्झरान् ॥२-४८-१४॥

पादपाः पर्वत अग्रेषु रमयिष्यन्ति राघवम् ।
यत्र रामः भयम् न अत्र न अस्ति तत्र पराभवः ॥२-४८-१५॥

स हि शूरः महा बाहुः पुत्रः दशरथस्य च ।
पुरा भवति नो दूरात् अनुगच्चाम राघवम् ॥२-४८-१६॥

पादच् चाया सुखा भर्तुस् तादृशस्य महात्मनः ।
स हि नाथो जनस्य अस्य स गतिः स परायणम् ॥२-४८-१७॥

वयम् परिचरिष्यामः सीताम् यूयम् तु राघवम् ।
इति पौर स्त्रियो भर्तृऋन् दुह्ख आर्ताः तत् तत् अब्रुवन् ॥२-४८-१८॥

युष्माकम् राघवो अरण्ये योग क्षेमम् विधास्यति ।
सीता नारी जनस्य अस्य योग क्षेमम् करिष्यति ॥२-४८-१९॥

को न्व् अनेन अप्रतीतेन स उत्कण्ठित जनेन च ।
सम्प्रीयेत अमनोज्ञेन वासेन हृत चेतसा ॥२-४८-२०॥

कैकेय्या यदि चेद् राज्यम् स्यात् अधर्म्यम् अनाथवत् ।
न हि नो जीवितेन अर्थः कुतः पुत्रैः कुतः धनैः ॥२-४८-२१॥

यया पुत्रः च भर्ता च त्यक्ताव् ऐश्वर्य कारणात् ।
कम् सा परिहरेद् अन्यम् कैकेयी कुल पाम्सनी ॥२-४८-२२॥

कैकेय्या न वयम् राज्ये भृतका निवसेमहि ।
जीवन्त्या जातु जीवन्त्यः पुत्रैः अपि शपामहे ॥२-४८-२३॥

या पुत्रम् पार्थिव इन्द्रस्य प्रवासयति निर्घृणा ।
कः ताम् प्राप्य सुखम् जीवेद् अधर्म्याम् दुष्ट चारिणीम् ॥२-४८-२४॥

उपद्रुतमिदम् सर्वमनालम्बमनायकम् ।
कैकेय्या हि कृते सर्वम् विनाशमुपयास्यति ॥२-४८-२५॥

न हि प्रव्रजिते रामे जीविष्यति मही पतिः ।
मृते दशरथे व्यक्तम् विलोपः तत् अनन्तरम् ॥२-४८-२६॥

ते विषम् पिबत आलोड्य क्षीण पुण्याः सुदुर्गताः ।
राघवम् वा अनुगच्चध्वम् अश्रुतिम् वा अपि गच्चत ॥२-४८-२७॥

मिथ्या प्रव्राजितः रामः सभार्यः सह लक्ष्मणः ।
भरते सम्निषृष्टाः स्मः सौनिके पशवो यथा ॥२-४८-२८॥

पूर्णचन्द्राननः श्यामो गूढजत्रुररिंदमः ।
आजानुबाहुः पद्माक्षो रामो लक्ष्मनपूर्वजः ॥२-४८-२९॥
पूर्वाभिभाषी मधुरः सत्यवादी महाबलः ।
सौम्यः सर्वस्य लोकस्य चन्द्रवत्प्रियदर्शनः ॥२-४८-३०॥
नूनम् पुरुषशार्दूलो मत्तमातङ्गविक्रमः ।
शोभयुश्यत्यरण्यानि विचरन् स महारथः ॥२-४८-३१॥

तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः ।
चुक्रुशुर्दुःखसम्तप्तामृत्योरिव भयागमे ॥२-४८-३२॥

इत्येव विलपन्तीनाम् स्त्रीणाम् वेश्मसु राघवम् ।
जगामास्तम् दिनकरो रजनी चाभ्यवर्तत ॥२-४८-३३॥

नष्टज्वलनसम्पाता प्रशान्ताध्यायसत्कथा ।
तिमिरेणाभिलिप्तेव तदा सा नगरी बभौ ॥२-४८-३४॥

उपशान्तवणिक्पण्या नष्टहर्षा निराश्रया ।
अयोध्या नगरी चासीन्नष्टतारमिवाम्बरम् ॥२-४८-३५॥

तथा स्त्रियो राम निमित्तम् आतुरा ।
यथा सुते भ्रातरि वा विवासिते ।
विलप्य दीना रुरुदुर् विचेतसः ।
सुतैः हि तासाम् अधिको हि सो अभवत् ॥२-४८-३६॥

प्रशान्तगीतोत्सव नृत्तवादना ।
व्यपास्तहर्षा पिहितापणोदया ।
तदा ह्ययोध्या नगरी बभूव सा ।
महार्णवः सम्क्षपितोदको यथा ॥२-४८-३७॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टचत्वारिंशः सर्गः ॥२-४८॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।