अमोघशिवकवचम्

विकिस्रोतः तः

<poem> अमोघशिवकवचम् - ऋष्यादिन्यासः ॐ ब्रह्मऋषये नमः शिरसि। अनुष्टुप छन्दसे नमः मुखे।श्री सदाशिवरुद्रदेवताय नमः हृदि।ह्रीं शक्तये नमः पादयो:।वं कीलकाय नमः नाभौ।श्रीं ह्रीं क्लीमीती बीजाय नमः गुह्ये।विनियोगाय नमः सर्वांगे। अथ करन्यासः ॐ नमो भगवते ज्वलज्वालामालीने ॐ ह्रीं रां सर्वशक्तीधाम्ने ईशानात्मने अड्गुष्ठाभ्यां नमः। ॐ नमो भगवते ज्वलज्वालामालीने ॐ नं रीं नित्यतृप्तीधाम्ने तत्पुरुषात्मने तर्जनीभ्यां स्वाहा। ॐ नमो भगवते ज्वलज्वालामालीने ॐ मं रूं अनादिशक्तीधाम्ने अघोरात्मने मध्यमाभ्यां वषट। ॐ नमो भगवते ज्वलज्वालामालीने ॐ शिं रैं स्वतंत्रशक्तीधाम्ने वामदेवात्मने अनामिकाभ्यां हुम। ॐ नमो भगवते ज्वलज्वालामालीने ॐ वां रौं अलुप्तशक्तीधाम्ने सद्योजातात्मने कनिष्ठिकाभ्यां वौषट। ॐ नमो भगवते ज्वलज्वालामालीने ॐ यं रः अनादिशक्तीधाम्ने सर्वात्मने करतलकरपृष्ठाभ्यां फट। हृदयाद्यड्ग्न्यासः ॐ नमो भगवते ज्वलज्वालामालीने ॐ ह्रीं रां सर्वशक्तीधाम्ने ईशानात्मने हृदयाय नमः। ॐ नमो भगवते ज्वलज्वालामालीने ॐ नं रीं नित्यतृप्तीधाम्ने तत्पुरुषात्मने शिरसे स्वाहा। ॐ नमो भगवते ज्वलज्वालामालीने ॐ मं रूं अनादिशक्तीधाम्ने अघोरात्मने शिखायै वषट। ॐ नमो भगवते ज्वलज्वालामालीने ॐ शिं रैं स्वतंत्रशक्तीधाम्ने वामदेवात्मने कवचाय हुम। ॐ नमो भगवते ज्वलज्वालामालीने ॐ वां रौं अलुप्तशक्तीधाम्ने सद्योजातात्मने नेत्रत्रयाय वौषट। ॐ नमो भगवते ज्वलज्वालामालीने ॐ यं रः अनादिशक्तीधाम्ने सर्वात्मने अस्त्राय फट।

अथ ध्यानम् - वज्रदंष्ट्रं त्रिनयनं कालकण्ठ्मरिंदमम्।सहस्त्रकरमत्युग्रम वन्दे शम्भुमुमापतिम।।

ऋषभ उवाच - अथापरं सर्वपुराणगुह्यं नि:शेष्पापौघहरं पवित्रम। जयप्रदम सर्वविपद्विमोचनम वक्ष्यामि शैवं कवचं हिताय ते।। नमस्कृत्य महादेव विश्वव्यापीनमीश्वरम्।वक्ष्ये शिवमयंवर्म सर्वरक्षाकरम नृणाम।।१।। शुचौ देशे समासीनो यथावतकल्पितासन:। जितेंद्रियोजितप्राण्श्चिंतयेच्छिवमव्ययम।।२।। हत्पुण्ड्रीकान्तरसंनिविष्टं स्वतेजसा व्याप्तनभोवकाशम्।अतीन्द्रियंसूक्ष्ममनन्तमाद्यं ध्यायेतपरमानन्दमहेशम।।३।। ध्यानावधूताखिलकर्मबन्धश्चिरं चिदानन्द्निमग्नचेता:।षडक्षरन्यासमाहितात्मा शैवेन कुर्यात कवचेन रक्षाम।।४।। मां पातु देवोSखिलदेवतात्मा संसारकूपे पतीतं गभीरे।तन्नम दिव्यं वरमंत्रमूलं धुनोतु मे सर्वमघं हृदिस्थं।।५।। सर्वत्र मां रक्षतु विश्वमूर्तिज्योतिर्मयानन्दघनश्चिदात्मा।अणोरणीयानुरूशक्तीरेकः स ईश्वरः पातु भयादशेषात।।६।। यो भूस्वरूपेण्बिभर्तिविश्वं पायात स भूमेर्गिरीशो Sष्ट्मूर्ति:।योSपां स्वरूपेण नृणां करोति संजीवनं ससोवतु मांजलेभ्य।।७।। कल्पावसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलीलः।स ककालरुद्रोवतु मांदवाग्ने र्वात्यादिभीतेर्खिलाच्च तापात।।८।। प्रदीप्तविद्युतकनकावभासो विद्यावराभीतीकुठारपाणि:।चतुर्मुख्स्तत्पुरुषस्त्रिनेत्रः प्राच्यां स्थितं रक्षतु मामजस्त्रम।।९।। कुठारवेदाड्कुशपाशशूल कपाल्ढक्काक्षगुणानदधान्।चतुर्मुखोनीलरुचिस्त्रीनेत्रः पायादघोरो दिशी दक्षीणस्याम।।१०।। कुंदेन्दुशड्ख्स्फटीकावभासो वेदाक्षमालावरदाभयाड़कः।त्र्यक्षचतुर्वक्त्र उरूप्रभावः सससद्योधिजातोवतु मां प्रतीच्याम।।११।। वराक्षमालाभयटड्कहस्तः सरोजकि़ज्ज्ल्क्समानवर्णः।त्रिलोचनश्चारूचतुर्मुखो मां पायादुदीच्यां दीशी वामदेव।।१२।। वेदाभयेष्टाड्डकुश्पाशटंक कपालढक्काक्षशूलपाणि:।सितद्युति: पंचमुखोSवतान्मा मीशान उर्ध्वं परमप्रकाशः।।१३।। मूर्धान्म्व्यान्ममचंद्रमौलि र्भालं ममाव्यादथ भालनेत्र:।नेत्रे ममाव्याद भगनेत्रहारी नासां सदा रक्षतु विश्वनाथ।।१४।। पायाच्छ्रुति मे श्रुतीगीत्कीर्ति: कपोलमव्यात सततः कपालि।वक्त्रः सदा रक्षतु पंचवक्त्रो जिव्हां सदा रक्षतु वेदजिव्हः।।१५।। कण्ठं गीरीशोSवतु नीलकण्ठः पाणिद्वयं पातु पिनाकपाणि:।दोर्मुलमव्यान्ममधर्मबाहु र्वक्षस्थलं दक्षमखान्त्कोव्व्यात।।१६।। ममोदरं पातु गिरीन्द्रधन्वा मध्यं ममाव्यादमदनान्तकारी।हेरम्ब्तातो मम पातु नाभिंपायात कटि धूर्जटिरीश्वरो मे।।१७।। उरुद्वयं पातु कुबेरमित्रोजानुद्वयं मे जजगदीश्वरोव्यात्।जड्घायुगं पुड्गवकेतुरव्यात पादौ ममाव्यात सुरवंद्यपाद।।१८।। महेश्वर: पातु दिनादियामे मां मध्ययामेवतु वामदेव:।त्रियंबकः पातु तृतीययामे वृषध्वजः पातु दिनान्तयामे।।१९।। पायान्निशादौ शशिशेखरो मां गड्गाधरो रक्षतु मां नीशीथे।गौरीपति: पातु निशावसाने मृत्युंजयो रक्षतु सर्वकालम।।२०।। अन्तस्थितम रक्षतु शंकरो मां स्थाणु सदा पातु बहि:स्थितं माम्।तदन्तरे पातु पति: पशुनां सदाशिवो रक्षतु मां समन्तात।।२१।। तिष्ठन्तमव्याद्भुवनैकनाथ: पायाद व्रजन्तं पप्रमथधिनाथः।वेदान्त्वेद्योवतु मां निषण्णं मामाव्ययः पातु शिवःशयानम।।२२।। मार्गेषु मां रक्षतु नीलकण्ठ शैलादिदुर्गेषुपुरत्रयारि: अरण्यवासादिमहाप्रवासे पायान्मृगव्याधौदारशक्ति:।।२३।। कल्पान्त्काटोपपटुप्रकोपः स्फुटाट्टहासोच्चलिताण्ड्कोशः।घोरादिसेनार्ण्वदुर्निवार महाभयाद रक्षतु वीरभद्र।।२४।। पत्यश्वमातड्ग्घटावरुथ्सहस्त्रलक्षायुतकोटीभीषणम अक्षौहीणीनांशतमाततायिनां छिन्द्यान्मृडोघोरकुठारधारया।।२५।। निहन्तु दस्युनप्रलयानलार्चिर्ज्वलत त्रिशूलं त्रिपुरांतकस्य शार्दूलसिंहर्शवृकादिहिंस्त्रान्संत्रायत्वीशधनु: पिनाकम।।२६।। दु:ख्प्रदुश्शकुन्दुर्गतिदौर्मनस्दुर्भिक्ष्यदुर्व्यसन्दुस्सहदुर्यशांसि उत्पाततापवीष्भीतीमसदग्रहार्तिव्याधींश्च नाशयतु मे जगतामधीश।।२७।।

ॐ नमो भगवते सदाशिवाय सकलतत्वात्मकाय सकलतत्वविहाराय सकललोकैककर्त्रे सकललोकैकभर्त्रे सकललोकैकहर्त्रे सकललोकैकगुरवे सकललोकैकसाक्षिणे सकलनिगमगुह्याय सकलवरदप्रदाय सकलदुरितार्तिभंजनाय सकलजगदभयंकराय सकललोकैकशड्कराय शशांड्क्शेखराय शाश्वत निजाभासाय निर्गुणाय निरुपमाय नीरुपाय निराभासाय निरामयाय निष्प्रपंचाय निष्कलंकाय निर्द्वंद्वाय नि:संड्गाय निर्मलाय निर्गमाय नित्यरुपविभवाय निरुपमविभवाय निराधाराय नित्यशुद्धबुद्धपरिपूर्ण्सच्चिदानंदाद्वयाय परमशांत प्रकाशतेजोरूपाय जय जय महारूद्र महारौद्र भद्रावतार दु:खदावदारण महाभैरव कालभैरव कल्पान्तभैरवकपालमालाधर खट्वाड्ग्खड्ग्चर्म्पाशाड्कुश्दमरूशूल्चाप्बाण्गदाशक्तीभिन्दीपाल तोमरमुसलमुद्गरपट्टिशपरशुपरिघभुशुण्डिशतघ्नि चक्राआयुधभीषणकर सहस्त्रमुख दंष्ट्राकरालविकटाट्टहासविस्फारीत्ब्रह्मांडमंडल्नागेंद्रकुंडल नागेंद्रहार नागेंद्रवलय नागेंद्रचर्मधर मृत्युंजय त्र्यंबक त्रिपुरांतक विरुपाक्ष विश्वेश्वर विश्वरूप वृषभवाहन विषभूषण विश्वतोमुख सर्वतो रक्ष रक्ष मा ज्वल ज्वल महामृत्युभयपमृत्युभयं नाशय नाशय रोगभयमुत्सादयोत्सादय विषसर्पभयं शमय शमय चोरभयं मारय मारय मम शत्रुनुच्चाटयोच्चाटय शूलेन विदारय विदारय कुठारेण भीन्धी भीन्धी खड्गेन चीन्धी चीन्धी खट्वाड्गेन विपोथय विपोथय मूसलेन निष्पेषय निष्पेषय बाणै: संताडय सांताडय रक्षांसि भीषय भीषय भूतानि विद्रावय विद्रावय कूष्माण्ड्वेताल्मारीगण ब्रह्मराक्षसान संत्रासय संत्रासय माम्भयं कुरु कुरु वित्रस्तं मामाश्वासयाश्वासय नरकभयान्मामोद्धारयोद्धारय संजीवय संजीवय क्षुत्तुड्भ्यां मामाप्याययाप्यायय दु:खातुरं मामानन्दयानन्दय शिवकवचेन मामाच्छादयाच्छादय त्र्यंबक सदाशिव नमस्ते नमस्ते नमस्ते।

ऋषभ उवाच - इत्येत कवचं शैवं वरदं व्याहृतं मया।सर्वबाधाप्रशमनं रहस्यं सर्वदेहिनां।।२८।। यःसदा धारयेन्मर्त्यः शैवं कवचमुत्तमम्।न तस्य जायते क्वपि भयं शम्भोर्नुग्रहात।।२९।। क्षीणार्युमृत्युमापन्नो महारोगहतो Sपि वा।सद्यः सुखमवाप्नोति दीर्घमायुश्च विन्दति।।३०।। सर्वदारिद्र्यशमनं सौमंगल्यविवर्धनं यो धत्ते कवचं शैवं स देवैरपि पूज्यते।।३१।। महापातकसंघातैर्मुचते चोपपातकै:।देहान्ते शिववाप्नोति शिववर्मानुभावतः।।३२।। त्वमपिश्रद्धया वत्स शैवं कवचमुत्तमम।धारयस्व मया दत्तं स्द्य श्रेयो ह्रावाप्स्यसि।।४०।।

इति श्रीस्कंदमहापुराणे एकाशीतीसाहस्त्रयांतृतीये ब्रह्मोत्तरखंडे अमोघ शिवकवचं संपूर्णं।

"https://sa.wikisource.org/w/index.php?title=अमोघशिवकवचम्&oldid=37617" इत्यस्माद् प्रतिप्राप्तम्