अभिज्ञानशाकुन्तलम्/प्रथमोऽङ्कः

विकिस्रोतः तः
अभिज्ञानशाकुन्तलम्
प्रथमोऽङ्कः
कालिदासः
द्वितीयोऽङ्कः →

(श्लोकः)-
या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री
ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् ।
यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः
प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥ १॥
(नान्द्यन्ते)
सूत्रधारः – (नेपथ्याभिमुखमवलोक्य) आर्ये, यदि नेपथ्यविधानमवसितम् ।
इतस्तावदागम्यताम् । (प्रविश्य)
नटी - आर्यपुत्र, इयमस्मि ।.
सूत्रधारः – आर्ये अभिरूपभूयिष्ठा परिषदियम् । अद्य खलु कालिदासग्रथि-
तवस्तुना नवेनाभिज्ञानशाकुन्तलाख्येन नाटकेनोपस्थातव्यम्
अस्माभिः । तत्प्रतिपात्रमाधीयतां यत्नः ।
नटी - सुविहितप्रयोगतयार्यस्य न किमपि परिहास्यते ।
सूत्रधारः – आर्ये, कथयामि ते भूतार्थम् ।
आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।
बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥२॥
नटी - आर्य, एवमेतत् अनन्तरकरणीयमार्य आज्ञापयतु ।
सूत्रधारः - किमन्यदस्याः परिषदः श्रुतीप्रसादनतः ? तदिममेव तावदचिरप्रवृत्तमुपभोगक्षमं
ग्रीष्मसमयमधिकृत्य गीयताम् । संप्रति हि,
सुभगसलिलावगाहाः पाटलसंसर्गसुरभिवनवाताः
प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ॥३॥
नटी - तथा
ईषदीषच्चुम्बितानि भ्रमरैः सुकुमारकेसरशिखानि ।
अवतंसयन्ति दयमानाः प्रमदाः शिरीषकुसुमानि ॥४॥
सूत्रधारः – आर्ये, साधु गीतम् । अहो रागबद्धचित्तवृत्तिरालिखित इव सर्वतो
रङ्गः । तदिदानीं कतमत्प्रकरणमाश्रित्यैनामाराधयामः ?
नटी - नन्वार्यमिश्रैः प्रथममेवाज्ञप्तमभिज्ञानशाकुन्तलं नामापूर्वं नाटकं
प्रयोगे अधिक्रियतामिति ?
सूत्रधारं - अर्ये, सम्यगनुबोधितोऽस्मि । अस्मिन्क्षणे विस्मृतं खलु मया
तत् । कुतः –
तवास्मि गीतरागेण हारिणा प्रसभं हृतः ।
एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा ॥५॥
(इति निष्क्रान्तौ)
प्रस्तावना
(ततः प्रविशति मृगानुसारी सशरचापहस्तो राजा रथेन सूतश्च )
सूतः - (राजानं मृगं चावलोक्य) आयुष्मन् !
कृष्णसारे ददश्चक्षुस्त्वयि चाधिज्यकार्मुके ।
मृगानुसारिणं साक्षात्पश्यामीव पिनाकिनम् ॥६॥
राजा - सूत, दूरममुना सारङ्गेण वयमाकृष्टाः । अयं पुनरिदानीमपि
ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः
पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् ।
दर्भैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा
पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति ॥ 7॥
(सविस्मयम्) तदेष कथमनुपतत एव मे प्रयत्नप्रेक्षणीयः संवृत्तः !
सूतः -आयुष्मन्, उद्घातिनी भूमिरिति मया रश्मिसंयमनाद् रथस्य
मन्दीकृतो वेगः । तेन मृग एष विप्रकृष्टान्तरः संवृत्तः । संप्रति
समदेशवर्तिनस्ते न दुरासदो भविष्यति ।
राजा - तेन हि मुच्यन्तामभीशवः ।
सूतः - यदाज्ञापयत्यायुष्मान् (रथवेगं निरुप्य )
आयुष्मन्, पश्य पश्य ।
मुक्तेषु रश्मिषु निरायतपूर्वकाया
निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः ।
आत्मोत्थितैरपि रजोभिरलङ्घनीया
धावन्त्यमी मृगजवाक्षमयेव रथ्याः ॥८॥
राजा - सत्यम् । अतीत्य हरितो हरींश्च वर्तन्ते वाजिनः । तथा हि –
यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां
यदर्धे विच्छिन्नं भवति कृतसन्धानमिव तत् ।
प्रकृत्या यद्वक्रं तदपि समरेखां नयनयो –
र्न मे दूरे किञ्चित्क्षणमपि न पार्श्वे रथजवात् ॥९॥
         सूत, पश्यैनं व्यापाद्यमानम् ।(इति शरसन्धानं नाटयति )
(नेपथ्ये) भो भो राजन्, आश्रममृगोऽयं, न हन्तव्यो न हन्तव्यः ।
सूतः - (आकर्ण्यावलोक्य च) आयुष्मन्, अस्य खलु ते बाणपातवर्तिनः
कृष्णसारस्यान्तरे तपस्विन उपस्थिताः ।
राजा - (ससंभ्रमम्) तेन हि प्रगृह्यन्तां वाजिनः ।
सूतः - तथा (इति रथं स्थापयति)
(ततः प्रविशत्यात्मना तृतीयो वैखानसः)
वैखानसः – (हस्तमुद्यम्य) राजन्, आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः ।
न खलु न खलु बाणः सन्निपात्योऽयमस्मिन्
मृदुनि मृगशरीरे पुष्पराशाविवाग्निः ।
क्व बत हरिणकानां जीवितं चातिलोलं
क्व च निशितनिपाता वज्रसाराः शरास्ते ॥१०॥

तत्साधुकृतसन्धानं प्रतिसंहर सायकम् ।
आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि ॥११॥
राजा:: -एष प्रतिसंहृतः ।
वैखानसः- सदृशमेतत्पुरुवंशप्रदीपस्य भवतः ।
जन्म यस्य पुरोर्वंशे युक्तरुपमिदं तव ।
पुत्रमेवं गुणोपेतं चक्रवर्तिनमाप्नुहि ॥१२॥
इतरौ - (बाहू उद्यम्य) सर्वथा चक्रवर्तिनं पुत्रमाप्नुहि ।
राजा - (सप्रणामम्) प्रतिगृहीतं ब्राह्मणवचनम् ।
वैखानसः- राजन्, समिदाहरणाय प्रस्थिता वयम् । एष खलु कण्वस्य
कुलपतेरनुमालिनीतीरमाश्रमो दृश्यते । न चेदन्यकार्यातिपातः
प्रविश्य प्रतिगृह्यतामातिथेयः सत्कारः । अपि च;
रम्यास्तपोधनानां प्रतिहतविघ्नाः क्रियाः समवालोक्य ।
ज्ञास्यसि कियद्भुजो मे रक्षति मौर्वीकिणाङ्क इति ॥१३॥
राजा - अपि सन्निहितोऽत्र कुलपतिः ?
वैखानसः- इदानीमेव दुहितरं शकुन्तलामतिथिसत्काराय नियुज्य दैवमस्याः
प्रतिकूलं शमयितुं सोमतीर्थं गतः ।
राजा - भवतु । तामेव द्रक्ष्यामि । सा खलु विदितभक्तिं मां महर्षेः
कथयिष्यति ।
वैखानसः - साधयामस्तावत् । (इति सशिष्यो निष्क्रान्तः)
राजा - सूत, चोदयाश्वान् । पुण्याश्रमदर्शनेन तावदात्मानं पुनीमहे ।
सूतः - यदाज्ञापयत्यायुष्मान् । इति भूयो रथवेगं निरुपयति ।
राजा - (समन्तादवलोक्य) सूत, अकथितोऽपि ज्ञायत एव यथायमा-
श्रमाभोगस्तपोवनस्येति ।
सूतः - कथमिव
राजा - किं न पश्यति भवान् ? इह हि,
नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरुणामधः
प्रस्निग्धा क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः ।
विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगा-
स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः ॥ १४॥
सूतः - सर्वमुपपन्नम् ।
राजा - (स्तोकमन्तरं गत्वा) तपोवननिवासिनामुपरोधो मा भूत् । इहैव
रथं स्थापय, यावदवतरामि ।
सूतः - धृताः प्रग्रहाः अवतरत्वायुष्मान् ।
राजा - (अवतीर्य) सूत, विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम । इदं
तावद् गृह्यताम् । (इति सूतस्याभरणानि धनुश्चोपनीयार्पयति)
सूत, यावदाश्रमवासिनः प्रत्यवेक्ष्याहमुपावर्ते तावदार्द्रपृष्ठाः क्रियन्तां
वाजिनः ।
सूतः - तथा । (इति निष्क्रान्तः)
राजा - (परिक्रम्यावलोक्य च) इदमाश्रमद्वारम् । यावत्प्रविशामि ।
(प्रविश्य, निमित्तं सूचयन्)
शान्तमिदमाशमपदं स्फुरति च बाहुः कुतः फलमिहास्य ।
अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥ १५ ॥
(नेपथ्ये) इत इतः सख्यौ
राजा - (कर्णं दत्त्वा) अये दक्षिणेन वृक्षवाटिकामालाप इव श्रूयते । यावदत्र
गच्छामि । (परिक्रम्यावलोक्य च) एतास्तपस्विकन्यकाः
स्वप्रमाणानुरुपैः सेचनघटैर्बालपादपेभ्यः पयो दातुमित एवा-
भिवर्तन्ते । (निपुणं निरुप्य) अहो, मधुरमासां दर्शनम् ।
शुध्दान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य ।
दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥१६॥
यावदिमां छायामाश्रित्य प्रतिपालयामि । (इति विलोकयन् स्थितः)
(ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला)
शकुन्तला – इत इतः सख्यौ ।
अनसूया – हला शकुन्तले, त्वत्तोऽपि तातकाश्यपस्याश्रमवृक्षकाः प्रियतराः
इति तर्कयामि । येन नवमालिकाकुसुमपेलवापि त्वमेतेषामाल-
वालपूरणे नियुक्ता ।
शकुन्तला – न केवलं तातनियोग एव । अस्ति मे सोदस्नेहोऽप्येतेषु (इति
वृक्षसेचनं निरुपयति)
राजा - कथमियं सा कण्वदुहिता । असाधुदर्शी खलु तत्रभवान् काश्यपो
य इमामाश्रमधर्मे नियुङ्क्ते ।
इदं किलाव्याजमनोहरं वपु –
स्तपः क्षमं साधयितुं य इच्छति ।
ध्रुवं स नीलोत्पलपत्रधारया
शमीलतां च्छेत्तुमृषिव्यवस्यति ॥१७॥
भवतु, पादपान्तर्हित एव विश्रब्धं तावदेनां पश्यामि ।
(इति तथा करोति)
शकुन्तला - सखि अनसूये, अतिपिनध्देन वल्कलेन प्रियंवदया नियन्त्रि-
तास्मि । शिथिलय तावदेतत् ।
अनसूया-तथा (इति शिथिलयति)
प्रियंवदा - अत्र पयोधरविस्तारयितृ आत्मनो यौवनमुपालभस्व । (मां
किमुपालभसे?)
राजा - काममननुरुपमस्या वपुषो वल्कलं न पुनरलङ्कारश्रियं न पुष्यति ।
कुतः,-
सरसिजमनुविध्दं शैवलेनापि रम्यं
मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी
किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥ १८ ॥
शकुन्तला - (अग्रतोऽवलोक्य) एव वातेरितपल्लवाङ्गुलीभिस्त्वरयतीव मां
केसरवृक्षकः, यावदेनं संभावयामि । (इति परिक्रामति)
प्रियंवदा - हला शकुन्तले, अत्रैव तावन्मुहूर्तं तिष्ठ, यावत् त्वयोपगतया
लतासनाथ इवायं केसरवृक्षकः प्रतिभाति ।
शकुन्तला – अतः खलु प्रियं –वदासि त्वम्!
राजा - प्रियमपि तथ्यमाह (शकुन्तलां) प्रियंवदा । अस्याः खलु,
अधरः किसलयरागः कोमलविटपानुकारिणी । बाहू
कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नध्दम् ॥१९॥
अनसूया - हला शकुन्तले, इयं स्वयंवरवधूः सहकारस्य त्वया कृतनामधेया
वनज्योत्स्नेति नवमालिका । एनां विस्मृतासि?
शकुन्तलां - तदात्मानमपि विस्मरिष्यामि । (लतामुपेत्यावलोक्य च) हला,
रमणीये खलु काल एतस्य लतापादपमिथुनस्य व्यतिकरः संवृत्तः ।
नवकुसुमयौवना वनज्योत्स्ना स्निग्घपल्लवतयोपभोगक्षमः
सहकारः ।
प्रियंवदा - अनसूये, जानासि “किं शकुन्तला वनज्योत्स्नामतिमात्रं पश्यति”
इति ?
अनसूया - न खलु विभावयामि । कथय ।
प्रियंवदा - यथा वनज्योत्स्नानुरुपेण पादपेन संगता, अपि नामैवमहम-
प्यात्मनोऽनुरुपं वरं लभेय इति ।

शकुन्तला - एष नूनं तवात्मगतो मनोरथः (इति कलशमावर्जयति)
राजा - अपि नाम कुलपतेरियमसवर्णक्षेत्रसंभवा स्यात्? अथवा कृतं
सन्देहेन ।
असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः ।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तः करणप्रवृत्तयः ॥२०॥
तथापि तत्त्वत एनामुपलप्स्ये ।
शकुन्तला - (ससंभ्रमम्)अम्मो ! सलिलसेक संभ्रमोद्गतो नवमालिकामुज्झित्वा
वदनं मे मधुकरोऽभिवर्तते (इति भ्रमरबाधां निरुपयति)
राजा - (सस्पृहम्)
चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं
रहस्याख्यायीव स्वनति मृदु कर्णान्तिकचरः ।
करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं
वयं तत्वान्वेषान्मधुकर हतास्त्वं खलु कृती ॥२१॥
शकुन्तला - न एष धृष्टो विरमति । अन्यतो गमिष्यामि । (पदान्तरे स्थित्वा,
सदृष्टिक्षेपम्) कथमितोऽप्यागच्छति! हला, परित्रायेथां मामनेन
दुर्विनीतेन मधुकरेणाभिभूयमानाम्!
उभे - के आवां परित्रातुम्? दुष्यन्तमाक्रन्द । राजरक्षितव्यानि तपोवनानि
नाम!
राजा - अवसरोऽयमात्मानं प्रदर्शयितुम् । न भेतव्यं न भेतव्यम् ----
(इत्यर्धोक्त्या स्वगतम् ।) राजभावस्त्वभिज्ञातो भवेत् । भवतु,
एवं तावदभिधास्ये ।
शकुन्तला - (पदान्तरे स्थित्वा, सदृष्टिक्षेपम्) कथमितोऽपि मामनुसरति!
राजा - (सत्वरमुपसृत्य)
कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम्
अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ॥२२॥
(सर्वा राजानं दृष्ट्वा किञ्चिदिव संभ्रान्ताः)
अनसूया - आर्य, न खलु किमप्यत्याहितम् । इयं नौ प्रियसखी मधुकरेणा-
भिभूयमाना कातरीभूता! (इति शकुन्तलां दर्शयति)
राजा - (शकुन्तलाभिमुखो भूत्वा) अपि तपो वर्धते?
(शकुन्तला साध्वसादवचना तिष्ठति)
अनसूया - इदानीमतिथिविशेषलाभेन । हला शकुन्तले, गच्छोटजम् । फल-
मिश्रमर्ध्यमुपहर । इदं पादोदकं भविष्यति ।
राजा - भवतीनां सूनृतयैव गिरा कृतमातिथ्यम् ।
प्रियंवदा - तेन ह्यस्यां प्रच्छायशीतलायां सप्तपर्णवेदिकायां मुहूर्तमुपविश्य
परिश्रमविनोदं करोत्वार्यः ।
राजा - नूनं यूयमप्यनेन कर्मणा परिश्रान्ताः ।
अनसूया - हला शकुन्तले, उचितं नः पर्युपासनमतिथीनाम् । अत्रोपवि-
शामः । (इति सर्व उपविशन्ति)
शकुन्तला - (आत्मगतम्) किंनु खल्विमं प्रेक्ष्य तपोवनविरोधिनो विकारस्य
गमनीयास्मि संवृत्ता!
राजा - (सर्वा विलोक्य) अहो! समवयोरुपरमणीयं भवतीनां सौहार्दम्!
प्रियंवदा - (जनान्तिकम्) अनसूये, को नु खल्वेष चतुरगम्भीराकृतिर्मधुरं
प्रियमालपन्प्रभाववानिव लक्ष्यते?
अनसूया - सखि, ममाप्यस्ति कौतूहलम् । पृच्छामि तावदेनम् । (प्रकाशम्)
आर्यस्य मधुरालापजनितो विस्त्रम्भो मां मन्त्रयते कतम आर्येण
राजर्षिवंशोऽलंक्रियते, कतमो वा विरहपर्युत्सुकजनः कृतो देशः,
किं निमित्तं वा सुकुमारतरोऽपि तपोवनगमनपरिश्रमस्यात्मा
पदमुपनीतः?
शकुन्तला - (आत्मगतम्) हृदय, मोत्ताम्य । एषा त्वया चिन्तितान्यनसूया
मन्त्रयते ।
राजा - (आत्मगतम्) कथमिदानीमात्मानं निवेदयामि; कथं वात्मापहारं
करोमि? भवतु । एवं तावदेनां वक्ष्ये । (प्रकाशम्) भवति, यः
पौरवेण राज्ञा धर्माधिकारे नियुक्तः सोऽहमविघ्नक्रियोपलम्भाय
धर्मारण्यमिदमायातः ।
अनसूया - सनाथा इदानी धर्मचारिणः ।
(शकुन्तला श्रृङ्गारलज्जां रुपयति)
सख्यौ - (उभयोराकारं विदित्वा, जनान्तिकम्) हला शकुन्तले, यद्यत्राद्य
तातः सन्निहितो भवेत्?
शकुन्तला:: - ततः किं भवेत्?
सख्यौ - इमं जीवितसर्वस्वेनाप्यतिथिविशेषं कृतार्थं करिष्यति ।
शकुन्तला - युवामपेतम् । किमपि हृदये कृत्वा मन्त्रयेथे । न युवयोर्वचनं
श्रोष्यामि ।
राजा - वयमपि तावद्भवत्योः सखीगतं किमपि पृच्छामः?
सख्यौ - आर्य, अनुग्रह इवेयमभ्यर्थना ।
राजा - भगवान्काश्यपः शाश्वते ब्रह्मणि स्थित इति प्रकाशः । इयं च
वः सखी तदात्मजेति कथमेतत्?
अनसूया – श्रृणोत्वार्यः । अस्ति कोऽपि कौशिक इति गोत्रनामधेयो महाप्रभावो
राजर्षिः ।
राजा - अस्ति । श्रूयते ।
अनसूया - तमावयोः प्रियसख्याः प्रभवमवगच्छ । तेन उज्झितायाः शरीर-
संवर्धनादिभिस्तातकाश्यपोऽस्याः पिता ।
राजा - उज्झितशब्देन जनितं मे कौतूहलम्! आमूलात् श्रोतुमिच्छामि ।
अनसूया - श्रृणोत्वार्यः । गौतमीतीरे पुरा किल तस्य राजर्षेः उग्रे तपसि
वर्तमानस्य किमपि जातशङ्कैर्देवैर्मेनका नामाप्सराः
प्रेषितानियमविघ्नकारिणी ।
राजा - अस्त्येतदन्यसमाधि भीरुत्वं देवानाम् ।
अनसूया - ततो वसन्तोदार - (वसन्तावतार)-समये तस्या उन्मादयितृ
रुपं प्रेक्ष्य……… (इत्यर्धोक्ते लज्जया विरमति )
राजा - परस्ताज्ज्ञायत एव । सर्वथाप्सरसंभवैषा ।
अनसूया - अथ किम् ?
राजा - उपपद्यते ।
मानुषीषु कथं वा स्यादस्य रुपस्य संभवः
न प्रभातरलं ज्योतिरुदेति वसुधातलात् ॥२३॥
(शकुन्तलाधोमुखी तिष्ठति )
राजा - (आत्मगतम्) लब्धावकाशो मे मनोरथः । किं तु सख्याः परि-
हासोदाहृतां वरप्रार्थनां श्रुत्वा धृतद्वैधीभावकातरं मे मनः ।
प्रियंवदा - (सस्मितं शकुन्तलां विलोक्य नायकाभिमुखी भूत्वा )पुनरपि
वक्तुकाम इवार्यः ।
(शकुन्तला सखीमङ्गुल्या तर्जयति )
राजा - सम्यगुपलक्षितं भवत्या । अस्ति नः सच्चरितश्रवणलोभादन्यदपि
प्रष्टव्यम् ।
प्रियंवदा - अलं विचार्य । अनियन्त्रणानुयोगस्तपस्विजनो नाम !
राजा - इति सखीं ते ज्ञातुमिच्छामि –
वैखानसं किमनया व्रतमाप्रदानाद्
व्यापाररोधि मदनस्य निषेवितव्यम् ।
अत्यन्तमेव मदरेक्षणवल्लभाभि –
राहो निवत्स्यति समं हरिणाङ्गनाभिः ॥२४॥
प्रियंवदा - आर्य धर्मचरणेऽपि परवशोऽयं जनः । गुरोः पुनरस्या
अनुरुपवरप्रदाने सङ्कल्पः ।
राजा - (आत्मगतम्) न दुरवापेयं खलु प्रार्थना !
भव हृदय साभिलाषं संप्रति सन्देहनिर्णयो जातः ।
आशङ्कसे यदग्निं तदिदं स्पर्शक्षमं रत्नम् ॥२५॥
शकुन्तला - (सरोषमिव) अनसूये, गमिष्याम्यहम् ।
अनसूया - किं निमित्तम ?
शकुन्तला – इमामसंबध्दप्रलापिनीं प्रियंवदामार्यायै गौतम्यै निवेदयिष्यामि ।
अनसूया - सखि, न युक्तमकृतसत्कारमतिथिविशेषं विसृज्य स्वच्छन्दतो
गमनम् ।
(शकुन्तला न किञ्चिदुक्त्वा प्रस्थितैव )
राजा - (गृहीतुमिच्छन्निगृह्यात्मानम्, आत्मगतम्) अहो चेष्टाप्रतिरुपिका
कामिजनमनोवृत्तिः । अहं हि,
अनुयास्यन्मुनितनयां सहसा विनयेन वारितप्रसरः
स्थानादनुच्चलन्नपि गत्वेव पुनः प्रतिनिवृत्तः ॥२६॥
प्रियंवदा – (शकुन्तलां निरुध्य) हला, न ते युक्तं गन्तुम् ।
शकुन्तला - (सभ्रूभङ्गम्) किं निमित्तम् ?
प्रियंवदा -वृक्षसेचने द्वे धारयसि मे । एहि तावत् । आत्मानं मोचयित्वा
ततो गमिष्यसि । (इति बलादेनां निवर्तयति )
राजा - भद्रे वृक्षसेचनादेव परिश्रान्तामत्रभवतीं लक्षये । तथाह्यस्याः-
स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणा –
दद्यापि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः ।
बध्दं कर्णशिरीषरोधि वदने घर्माम्भसां जालकं
बन्धे स्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः ॥२७॥
तदहमेनामनृणां करोमि (इत्यङ्गुलीयं दातुमिच्छति)
(उभे नाममुद्राक्षराण्यनुवाच्य परस्परमवलोकयतः )
राजा - अलमस्मानन्यथा संभाव्य । राज्ञः परिग्रहोऽयम् ।----
--------------------- इति राजपुरुषं मामवगच्छथ ।
प्रियंवदा - तेन हि नार्हत्येतदङ्गुलीयकमङ्गुलीवियोगम् । आर्यस्य वचनेना-
नृणेदानीमेषा । (किञ्चिद्विहस्य) हला शकुन्तले, मोचितास्यनुकम्पिनार्येण ।
अथवा महाराजेन । गच्छेदानीम् ।
शकुन्तला - (आत्मगतम्) यद्यात्मनः प्रभविष्यामि (प्रकाशम्) का त्वं
विस्रष्टव्यस्य रोध्दव्यस्य वा ?
राजा - (शकुन्तलां विलोक्य, आत्मगतम्)किं नु खलु यथा वयमस्या-
मेवमियमप्यस्मान् प्रति स्यात् ? अथवा लब्धावकाशा मे प्रार्थना ।
कुतः;
वाचं न मिश्रयति यद्यपि मे वचोभिः
कर्णं ददात्यभिमुखं मयि भाषमाणे ।
कामं न तिष्ठति मदाननसंमुखीना
भूयिष्ठमन्यविषया न तु दृष्टिरस्याः ॥२८॥
(नेपथ्ये) भो भोस्तपस्विनः सन्निहिताः तपोवनसत्त्वरक्षायै भवत । प्रत्यासन्नः
किल मृगयाविहारी पार्थिवो दुष्यन्तः !
तुरगखुरहतस्तथा हि रेणुर्विटपविषक्तजलार्द्रवल्कलेषु ।
पतति परिणतारुणप्रकाशः शलभसमूह इवाश्रमद्रुमेषु ॥२९॥
अपि च,
तीव्राघातप्रतिहततरुस्कन्धलग्नैकदन्तः
पादाकृष्टव्रततिवलयासङ्गसञ्जातपाशः ।
मूर्तो विघ्नस्तपस इव नो भिन्नसारङ्गयूथो
धर्मारण्यं प्रविशति गजः स्यन्दनालोक भीतः ॥३०॥
(सर्वाः कर्णं दत्वा किञ्चिदिव संभ्रान्ताः)
राजा - (आत्मगतम्) अहो धिक् ! पौरा अस्मदन्वेषिणः तपोवनमुप-
रुन्धन्ति । भवतु । प्रतिगमिष्यामस्तावत् ।
सख्यौ - आर्य, अनेनारण्यकवृत्तान्तेन पर्याकुलाः स्मः । अनुजानिहि न
उटजगमनाय ।
राजा - (ससंभ्रमम्)गच्छन्तु भवत्यः । वयमप्याश्रमपीडा यथा न भवति
तथा प्रयतिष्यामहे ।
सख्यौ - आर्य, असंभावितातिथिसत्कारं भूयोऽपि प्रेक्षणनिमित्तं लज्जामहे
आर्यं विज्ञापयितुम् ।
राजा - मा मैवम् । दर्शनेनैव भवतीनां पुरस्कृतोऽस्मि ।
(शकुन्तला राजानमवलोकयन्ती सव्याजं विलम्ब्य
सह सखीभ्यां निष्क्रान्ता )
राजा - मन्दौत्सुक्योऽस्मि नगरगमनं प्रति । यावदनुयात्रिकान् समेत्य
नातिदूरे तपोवनस्य निवेशयेयम् । न खलु शक्नोमि
शकुन्तलाव्यापारादात्मानं निवर्तयितुम् । मम हि –
गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः ।
चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य ॥३१॥
(इति निष्क्रान्तास्सर्वे)


इति प्रथमोऽङ्कः ।