अभङ्गपद्यम् २५

विकिस्रोतः तः
मराठी(मूलम्) संस्कृतम्
२५

जाणीव नेणीव भगवंती नाही।
उच्चारणी पाही मोक्ष सदा॥१

नारायण हरि उच्चार नामाचा।
तेथे कळीकाळाचा रीघ नाही॥२

तेथील प्रमाण नेणवे वेदांसी।
ते जीव जंतूसी केवीं कळे॥३

ज्ञानदेवा फळ नारायण पाठ।
सर्वत्र वैकुण्ठ केले असे॥४

२५

न भानं न च वाभानं श्रीहरौ विद्यते क्वचित्।
हरिनामजपात्तस्मान्मोक्षलाभ: सदा भवेत्॥१

नारायण हरे नामोच्चारो यत्र तु विद्यते।
कलिर्वापि च कालो वा प्रवेशं तत्र नार्हत:॥३

नामशक्ते: प्रमाणं तु वेदा अपि विदन्ति न।
कथं तच्च विजानीयु: सामान्या जीवजन्तव:॥४

फलरूपो हरे: पाठ इति ज्ञानेश्वरोदितम्।
तेन वैकुण्ठरूपाश्च देशा: सर्वेऽभवन्मम॥५

हरिपाठ: ज्ञानेश्वरकृत: मराठी-संस्कृतभाषाभ्याम्

"https://sa.wikisource.org/w/index.php?title=अभङ्गपद्यम्_२५&oldid=37604" इत्यस्माद् प्रतिप्राप्तम्