अभङ्गपद्यम् २२

विकिस्रोतः तः
मराठी(मूलम्) संस्कृतम्
२२

नित्य नेम नामी ते प्राणी दुर्लभ।
लक्ष्मीवल्लभ तया जवळी॥१

नारायण हरि नारायण हरि।
भुक्ति मुक्ति चारी घरी त्यांच्या॥२

हरिविणे जन्म नरकचि पै जाणा।
यमाचा पाहुणा प्राणी होय॥३

ज्ञानदेव पुसे निवृत्तीसि चाड।
गगनाहूनि नाम वाड असे॥४

२२

नित्यं नियमतो नाम स्मरन्तो दुर्लभा जना:।
स लक्ष्मीवल्लभस्तेषां समीपे विद्यते सदा॥१

नारायण हरे नाम ये जपन्ति नरा: सदा ।
तेषां गृहे सदा भुक्तिर्मुक्तिश्चैव चतुर्विधा॥२

हरिनाम विना जन्म जानीत नरको यथा।
भविता तादृश: प्राणी यमलोकातिथिर्ध्रुवम्॥३

ज्ञानेशो नाममाहात्म्यविषये पृष्टवान् यदा।

निवृत्तिरवदत् ‘ नाम व्यापकं गगनादपि ’॥४

हरिपाठ: ज्ञानेश्वरकृत: मराठी-संस्कृतभाषाभ्याम्

"https://sa.wikisource.org/w/index.php?title=अभङ्गपद्यम्_२२&oldid=37602" इत्यस्माद् प्रतिप्राप्तम्