अभङ्गपद्यम् २१

विकिस्रोतः तः
मराठी(मूलम्) संस्कृतम्
२१

काळ वेळ नाम उच्चारिता नाही।
दोन्ही पक्ष पाहे उद्धरती॥१

रामकृष्ण नाम सर्व दोषां हरण।
जडजीवां तारण हरि एक॥२

हरिनाम सार जिह्वा या नामाची।
उपमा त्या दैवाची कोण वाणी॥३

ज्ञानदेवी सांग झाला हरिपाठ।
पूर्वजां वैकुण्ठ मार्ग सोपा॥४

२१

नामोच्चारे न नियम: समयस्यास्ति कश्चन।
अत्र वक्तुस्तथा श्रोतुरुद्धार उभयोरपि॥१

रामकृष्णेति नामेदं सर्वदोषापहं स्मृतम्।
जीवानां च जडानां च हरिरेकस्तु तारक:॥२

हरिनामोच्चारणेन सार्थेयं रसना भवेत्।
नामधारकसद्भाग्यं को वा वर्णयितुं क्षम:॥३

ज्ञानेश्वरो वक्ति साङ्गो हरिपाठ: स्वभावत:।
वैकुण्ठं यान्त्यनायासं नामधारकपूर्वजा:॥४

हरिपाठ: ज्ञानेश्वरकृत: मराठी-संस्कृतभाषाभ्याम्

"https://sa.wikisource.org/w/index.php?title=अभङ्गपद्यम्_२१&oldid=37601" इत्यस्माद् प्रतिप्राप्तम्