अभङ्गपद्यम् २०

विकिस्रोतः तः
मराठी(मूलम्) संस्कृतम्
२०

नामसंकीर्तन वैष्णवांची जोडी ।
पापे अनंत कोडी गेली त्यांची॥१

अनंत जन्मांचे तप एक नाम।
सर्व मार्ग सुगम हरिपाठ॥२

योगयागक्रिया धर्माधर्म माया।
गेले ते विलया हरिपाठी॥३

ज्ञानदेवी यज्ञ योग क्रिया धर्म।
हरिविणे नेम नाही दुजा॥४

२०

नामसङ्कीर्तनं विष्णोर्भक्तानां साधनं स्मृतम्।
अनन्तानन्तपापानामन्तस्तेषामजायत॥१

अनन्तजन्मतपसा नामैकं श्रीहरे: समम् ।
हरिपाठोऽस्ति सुगमो मार्गेषु सकलेषु च॥२

योगो याग: क्रिया धर्मस्तथैवाधर्म एव च।
मायिकं सर्वमेवैतद् , हरिपाठे विलीयते॥३

वक्ति ज्ञानेश्वरो यज्ञो योगो धर्मस्तथा क्रिया।
हरिरूपं सर्वमेतद् नास्ति मे नियमोऽपर:॥४

हरिपाठ: ज्ञानेश्वरकृत: मराठी-संस्कृतभाषाभ्याम्

"https://sa.wikisource.org/w/index.php?title=अभङ्गपद्यम्_२०&oldid=37600" इत्यस्माद् प्रतिप्राप्तम्