अभङ्गपद्यम् १६

विकिस्रोतः तः
मराठी(मूलम्) संस्कृतम्
१६

हरिनाम जपे तो नर दुर्लभ।
वाचेसी सुलभ रामकृष्ण॥१

रामकृष्णनामी उन्मनी साधिली।
तयासी लाधली सकळ सिद्धि॥२

सिद्धि बुद्धि धर्म हरिपाठी आले।
प्रपंची निमाले साधुसंगे॥३

ज्ञानदेवा नाम रामकृष्णी ठसा।
तेणे दशदिशा आत्माराम॥४

१६

रामकृष्णेति जपनं वाण्याति सुकरं नृणाम्।
तथापि दुर्लभो लोके हरिनाम जपन्नर:॥

यै: साधितश्चित्तलयो रामकृष्णेति नामसु।
संसाधिता नरैरेतै: सिद्धय: सकला अपि॥२

सिद्धिर्बुद्धिस्तथा धर्मो हरेरेतेऽनुगामिन:।
प्रपञ्चस्थोऽपि सत्सङ्गान्मनोलयमवाप्नुयात्॥३

ज्ञानेशो वक्ति मे मुद्रा रामकृष्णेति वाग्हृदो:।
आत्मस्वरूपा तेनैव जाता दश दिशो मम॥४

हरिपाठ: ज्ञानेश्वरकृत: मराठी-संस्कृतभाषाभ्याम्

"https://sa.wikisource.org/w/index.php?title=अभङ्गपद्यम्_१६&oldid=37596" इत्यस्माद् प्रतिप्राप्तम्