अभङ्गपद्यम् १५

विकिस्रोतः तः
मराठी(मूलम्) संस्कृतम्
१५

एक नाम हरि द्वैत नाम दुरी।
अद्वैत कुसरी विरळा जाणे॥१

समबुद्धि घेता समान श्रीहरी।
शमदमावरी हरी झाला॥२

सर्वांघटी राम देहादेही एक।
सूर्यप्रकाशक सहस्ररश्मी॥३

ज्ञानदेवा चित्ती हरिपाठ नेमा।
मागिलिया जन्मा मुक्त झालो॥४

१५

हरिणैक्यं तस्य नाम्नो , द्वैतं नामान्तरस्य च।
अद्वैतं हरि-तन्नाम्नोर्जानाति विरलो जन:॥१

समबुद्धिर्जपात् ,साम्यं हरेर्विज्ञायते तया।
श्रीहरिस्मरणात्सिद्धिर्शमस्य च दमस्य च॥२

सहस्ररश्मिरादित्यो यथा सर्वप्रकाशक:।
अचरेषु चरेष्वेवं राम एक:प्रकाशते॥३

वक्ति ज्ञानेश्वरश्चित्ते नित्यं मे हरिसंस्मृति:।
तेनाग्रिमेभ्यो जन्मभ्यो जातं मम विमोचनम्॥४

हरिपाठ: ज्ञानेश्वरकृत: मराठी-संस्कृतभाषाभ्याम्

"https://sa.wikisource.org/w/index.php?title=अभङ्गपद्यम्_१५&oldid=37595" इत्यस्माद् प्रतिप्राप्तम्