अभङ्गपद्यम् ०८

विकिस्रोतः तः
मराठी(मूलम्) संस्कृतम्


संतांचे संगती मनोमार्गगति ।
आकळावा श्रीपति येणे पंथे॥१

रामकृष्ण वाचा भाव हा जीवाचा।
आत्मा जो शिवाचा रामजप॥२

एकतत्वीं नाम साधिती साधन।
द्वैताचे बंधन न बाधिजे॥३

नामामृत गोडी वैष्णवा लाधली।
योगियां साधली जीवनकळा॥४

सत्वर उच्चार प्रह्लादी बिंबला।
उद्धवा लाधला कृष्णदाता॥५

ज्ञानदेव म्हणे नाम हे सुलभ।
सर्वत्र दुर्लभ विरळा जाणे॥६



सम्प्राप्यते चित्तलय: साधूनां सङ्गतौ तत:।
श्रीपति: सम्प्रापणीय एतेनैव पथा ध्रुवम्॥१

रामकृष्णेतिवचनं जीवभाव इति स्मृत:।
शिवस्यात्मेति विख्यातो रामनामजपो ह्ययम्॥२

एकतत्त्वात्मकहरौ नाम साधनमुच्यते।
साधयन्ति च ये तत् तान् द्वैतबन्धो न बाधते॥३

नामामृतरसास्वादे वैष्णवानां परा रुचि:।
दीर्घजीवनविद्या या साधिता सा तु योगिभि:॥४

नामोच्चारस्य दृढता प्रह्लादे बाल्य एव च।
उद्धवस्योपदेशं तु श्रीकृष्णोऽकुरुत स्वयम्॥५

ज्ञानदेवो वक्ति नाम साधनं सुलभं स्मृतम्।
जानाति कश्चिदेवं यत् कठिनं साधनान्तरम् ॥६

हरिपाठ: ज्ञानेश्वरकृत: मराठी-संस्कृतभाषाभ्याम्

"https://sa.wikisource.org/w/index.php?title=अभङ्गपद्यम्_०८&oldid=37588" इत्यस्माद् प्रतिप्राप्तम्