अभङ्गपद्यम् ०७

विकिस्रोतः तः
मराठी(मूलम्) संस्कृतम्


पर्वताप्रमाणे पातक करणे।
वज्रलेप होणे अभक्तांसी॥१

नाहीं ज्यासी भक्ति ते पतित अभक्त।
हरीसी न भजत दैवहत॥२

अनंत वाचाळ बरळती बरळ।
त्या कैचा दयाळ न पावे हरी॥३

ज्ञानदेवा प्रमाण आत्मा हा निधान।
सर्वाघटी पूर्ण एक नांदे॥४



अभक्ता: शैलतुल्यानि पापानि कुर्वते तथा।
भवन्ति तानि पापानि वज्रलेपदृढानि च॥१

नास्ति येषां हरौ भक्तिरभक्ता: पतिताश्च ते।
न भजन्ते हरिं तस्मादेते दुर्भागिन: स्मृता:॥२

वाचालास्ते वृथा जालं वचनानां वितन्वते।
नैतेरवाप्यते लोकै: श्रीहरि: सदयोऽपि सन्॥३

ज्ञानदेवमतेनात्मा प्रमाणं च धनं तथा।
सर्वेषां हृदये पूर्णश्चैक: संनिवसत्ययम्॥४

हरिपाठ: ज्ञानेश्वरकृत: मराठी-संस्कृतभाषाभ्याम्
"https://sa.wikisource.org/w/index.php?title=अभङ्गपद्यम्_०७&oldid=37587" इत्यस्माद् प्रतिप्राप्तम्