अभङ्गपद्यम् ०५

विकिस्रोतः तः
मराठी(मूलम्) संस्कृतम्


योगयागविधि येणे नोहे सिद्धि।
वांयाच उपाधि दंभधर्म॥१

भावेविण देव न तुटे संदेह।
गुरुविणें अनुभव।कैसा कळे॥२

तपेविण दैवत दिधल्याविण प्राप्त।
गुजेविंण हित कोण सांगे॥३

ज्ञानदेव सांगे दृष्टांताची मात।
साधूंचे संगती तरणोपाय॥४



न योगविधिना सिद्धिर्न यागविधिनापि वा।
धर्मा एते दम्भरूपा वृथोपाधय एव च॥१

न भावेन विना देवो न च सन्देहनाशनम्।
अपरोक्षानुभूतिर्न विद्यते सद्गुरुं विना॥२

नातपस्कस्य देव: स्याददातुर्नैव सम्पद:।
एकान्ते प्रेमसंवादं विना ब्रूयाद् हितं नु क:॥३

प्रभाषते ज्ञानदेवो दृष्टान्तो नात्र साधक:।
तरणोपाय लभ्येत साधूनामेव सङ्गतौ॥४

हरिपाठ: ज्ञानेश्वरकृत:    मराठी-संस्कृतभाषाभ्याम्
"https://sa.wikisource.org/w/index.php?title=अभङ्गपद्यम्_०५&oldid=37585" इत्यस्माद् प्रतिप्राप्तम्