अभङ्गपद्यम् ०४

विकिस्रोतः तः
मराठी(मूलम्) संस्कृतम्


भावेंविण भक्ति भक्तिविंण मुक्ति।
बळेविण शक्ति बोलू नये॥१

कैसेनि दैवत प्रसन्न त्वरित ।
उगा राहे निवांत शिणसी वांया॥२

सायास करिशी प्रपंच दिननिशीं
हरिसी न भजसी कवण्या गुणे॥३

ज्ञानदेव म्हणे हरिजप करणे।
तुटेल धरणे प्रपंचाचे॥४



भावेन रहिता भक्तिर्मुक्तिर्भक्तिं विना तथा।
बलं विना कार्यशक्तिरिति व्यर्थं प्रजल्पनम्॥१

अचिरादेव देवानां प्रसाद: स्यात् कथं मयि।
इति यन्मुहु: प्रयतसे, व्यर्थं तत् , तिष्ठ निश्चल:॥२

दिवानिशं प्रपञ्चेऽस्मिन् यतसे यतसे मुहु:।
किमालम्बनमास्थाय भजसे श्रीहरिं न च।।३

भाषते ज्ञानदेवो यत् कर्तव्य: श्रीहरेर्जप:।
तेनैव स्यान्निश्चयेन प्रपञ्चस्य प्रबाधनम्॥४

हरिपाठ: ज्ञानेश्वरकृत:   मराठी-संस्कृतभाषाभ्याम्
"https://sa.wikisource.org/w/index.php?title=अभङ्गपद्यम्_०४&oldid=37584" इत्यस्माद् प्रतिप्राप्तम्