अच्युताष्टकम्

विकिस्रोतः तः
अच्युताष्टकम्
विष्णुस्तोत्राणि
शङ्कराचार्यः


अच्युतं केशवं रामनारायणं
कृष्णदामोदरं वासुदेवं हरिम् ॥
श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचन्द्रं भजे ॥ १॥

अच्युतं केशवं सत्यभामाधवं
माधवं श्रीधरं राधिकाराधितम् ॥
इन्दिरामन्दिरं चेतसा सुन्दरं
देवकीनन्दनं नन्दनं संदधे ॥ २॥

विष्णवे जिष्णवे शङ्खिने चक्रिणे
रुक्मिनीरागिणे जानकीजानये ॥
वल्लवीवल्लभायाऽर्चितायात्मने
कंसविध्वंसिने वंशिने ते नमः ॥ ३॥

कृष्ण गोविन्द हे राम नारायण
श्रीपते वासुदेवाजित श्रीनिधे ॥
अच्युतानन्त हे माधवाधोक्षज
द्वारकानायक द्रौपदीरक्षक ॥ ४॥

राक्षसक्षोभितः सीतया शोभितो
दण्डकारण्यभूपुण्यताकारणः ॥
लक्ष्मणेनान्वितो वानरैः सेवितोऽ
गस्त्यसंपूजितो राघवः पातु माम् ॥ ५॥

धेनुकारिष्टकोऽनिष्टकृद्द्वेषिणां
केशिहा कंसहृद्वंशिकावादकः ॥
पूतनाकोपकः सूरजाखेलनो
बालगोपालकः पातु माम् सर्वदा ॥ ६॥

विद्युदुद्धयोतवानप्रस्फुरद्वाससं
प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् ॥
वन्यया मालया शोभितोरःस्थलं
लोहितांघ्रिद्वयं वारिजाक्षं भजे ॥ ७॥

कुञ्चितैः कुन्तलैर्भ्राजमानाननं
रत्नमौलिं लसत् कुण्डलं गण्डयोः ॥
हारकेयूरकं कङ्कणप्रोज्ज्वलं
किङ्किणीमञ्जुलं श्यामलं तं भजे ॥ ८॥

अच्युतस्याष्टकं यः पठेदिष्टदं प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।
वृत्ततः सुंदरं कर्तृ विश्वंभरं तस्य वश्यो हरिर्जायते सत्वरम् ॥ ९॥

॥ इति श्रीशंकराचार्यविरचितमच्युताष्टकं संपूर्णम् ॥

"https://sa.wikisource.org/w/index.php?title=अच्युताष्टकम्&oldid=369168" इत्यस्माद् प्रतिप्राप्तम्